श्रौतसूत्रम्

[[श्रौतसूत्रम् Source: EB]]

[

[TABLE]

.

[TABLE]

.

विज्ञापनम्।

छन्दोगानां यज्ञविधिप्रसिद्ध्यर्थं लाट्यायणाचाय्यैण अष्टौ हि ब्राह्मणग्रन्याः प्रौढ़ ब्राह्मणमादिमम्। षड् विंशाख्यंद्वितीयं स्यात्ततः सामविधिर्भवेत्। संहितोपनिषद्वंशो ग्रन्था अष्टावितोरिता इत्येतेनोक्तेषु सामवेदोयेषु सर्वेषु ब्राह्मणेषु विहितानां मन्त्राणां परस्परविरोधादिदोषपरिहारार्थञ्चैतानि सूत्राणि विरचितानि। एतान्येव श्रौतसूत्राणि कल्पसूत्राणीति च कथ्यन्ते। अग्निस्वामिनाचार्य्येणैतेषां सूत्राणां भाव्यं विरचितम्। अस्मिन् ग्रन्थे दशसंख्याकाः प्रपाठकाभिधेयाः परिच्छेदा वर्त्तन्ते, प्रपाठकाश्च पुनः कण्डिकाभिर्विभक्ताः, तेनैतेषां प्रपाठकानामध्ये प्रथम द्वितीय तृतीय चतुर्थ पञ्चम षष्ठाष्टम नवमेषु दादशशः कण्डिकाः सन्ति सप्तमे तु त्रयोदशसंख्यका दशमे विंशतिसंख्यकाश्च दृश्यन्ते, तेनायं ग्रन्थ एकोनविंशाधिकशतसंख्यकैःकण्डिकाभिरन्वितो वर्त्तते।

तव प्रथमप्रपाठके तावत् परिभाषाया ऊर्द्धं ऋत्विग् याज्यलक्षणाद्यनन्तरं वृतप्रतिमन्त्रणादि पूतभृदाहवनीयाधिकारान्त उक्तः। द्वितीये स्तोमयोगादि सार्वक्रतुकसामान्यविधानान्तः। तृतीये षोड़शिनो गुणविधानादि वाणावयवद्रव्यविधानान्तः। चतुर्थे वाणावयवाच्छादनद्रव्यविधानादि वाजिभक्षणमन्त्रान्तः। पञ्चमे चातुर्मास्याधिकारे वरुणप्रघासिकब्रह्मत्वकथनादि सोमचमसोर्भक्षणान्तः। षष्ठे सन्तनिनः सामविधानादि द्यक्षरप्रतिहारान्तः। सप्तमे चतुरचरप्रतिहारादि होतुराज्ये गायत्रीगानान्तः। अष्टमे एकाह-अहोन-सत्राख्य काण्डत्रितयान्वितयज्ञस्यप्रतिकाण्डे पृथग्विधिविधानादि वाजपेयविधानान्तः। नवमेराजसूयविधानादि अहीनविधिविधानान्तः। दशमे सत्राधिकारेतत्परिभाषाविधानादि संवत्सरविधानान्तः प्रस्तावो निरूपितोऽस्ति।

कस्मिन् काले लाव्यायणाचार्य्यःप्रादुरभूत् कदा वा एतानिसूत्राणि तेन विरचितानि तन्निर्णयः कुत्रापि न दृश्यते, किन्तुकैञ्चिद्दिद्दभिर्विक्रमादित्यस्य सार्द्धशतवर्षपूर्वावधि सूत्ररचनकालइत्यनुमोयते, तदनुमानस्यापि समोचीनत्वेन प्रमाणं नास्ति।पूर्वस्मिन् काले यदा अक्षररचनं लिपिकाय्येवा नाभूत्, तदागुरुमुखात् श्रवणेन शिव्यपरम्पराणां कण्ठेऽभ्यस्तो वेद आमौत,तदानीमल्पाभ्यासेन श्रूतवहुविषयमनायासेन शिष्याणां स्मरणार्थमाचार्य्याःसंक्षेपतस्तदर्थं मङ्गलय्य अल्पाक्षरेण वह्वर्थप्रतिपादकानि सूत्राणि विरचितवन्तः तेन विनोपदेशं तेषां तात्पर्य्यावधारणं न सम्भवतीति। अत आचार्थ्यपरम्परया उपदेशं प्राप्तवन्तः शिष्यास्तेषां प्रकृतमर्थमवधारयन्ति। ये चान्ये व्युत्पत्तिवलेनतत्तात्पर्य्यावधारणय प्रवृत्तास्ते विपरीतमर्थमुद्भावयन्ति। अतःसूत्राणां गुरुपदेशमवश्यमपेक्षणीयम्।

लाट्यायणश्रौतसूत्राणांसदृशानि द्राह्यायणाचार्य्यविरचितानिछन्दोगानामपराणि श्रौतसूत्राणि वर्त्तन्ते। तेषु प्रायश एतेषां

पाठार्थादेः सौसादृश्यो दृश्यते, यत्र कुत्रचित् किञ्चिन्मात्रविशेषोविद्यते तत्र तत्र तज्ज्ञापनार्थं मया सर्वेषां स्रुत्राणां निम्नदेशेपृथक्तया द्राह्यायणमतमुद्धृतम्। तेन लाट्यायणाचार्य्यविरचितश्रौतसूत्रेभ्यो द्राह्यायणाचार्य्यकृतश्रौतसूत्रेषु कियान् विशेषोवर्त्तते तदवगमः सुकरो भविष्यतीति। धन्विकृतया लाट्यायणश्रौतस्रुववृत्त्या चेतेषां श्रौतसूत्राणामवयवाक्षरशोधनञ्च मयाकृतमित्यलमतिपल्लवितेन।

आदिब्राझसमाज
कलिकाता

}

श्रीआनन्दचन्द्रवेदान्तवागीशस्य।

एतद्ग्रन्थसंशोधनार्थं पाठभेदप्रदर्शनार्थञ्च यानि पुस्तकानिमया संगृहीतानि तेषां विवरणान्यत्र निर्दिश्यन्ते।

आस्यातिकसभापुस्तकगृहादानीतं मूलपुस्तकं … …

पण्डितवामनाचार्य्यसकाशादानीतं मूलपुस्तकं … …

काशीस्यसंकृतपाठगृहादानीतं मूलपुस्तकं … …

आस्यातिकसभापुस्तकगृहादानीतमग्निस्वामिकृतभाष्य पुस्तकं १
पण्डितवामनाचार्य्यसकाशादानीतमग्निस्वामिकृतभाव्य पुस्तकं १
कलिकातासंस्कृतपाठगृहादानीतमग्निस्वाभिकृतभाव्य पुस्तकं १
कलिकातासंस्कृतपाठगृहादानीतं धन्विक्कतवृत्ति पुस्तकं … १
कलिकातासंस्कृतपाठगृहादानीतं द्राह्यायणसूचपुस्तकं … १

.

श्रीगणेशाय नमः।

___________

लाट्यायनीये

श्रौतसूत्रे

प्रथमः प्रपाठकः।

अथ प्रथमा कण्डिका।

किमिदं सूत्रं नामशास्त्रं। किमर्थमिदमारभ्यते। यज्ञविधिप्रसिद्धये। इह हि छान्दोग्ये द्विविधोविधिः, अनुब्राह्मणिकःषट्प्रामाणिकश्च। तत्रानुब्राह्मणिकः, यजुषाङ्कर्म्मसु लिङ्गतोविधानमर्थग्रहणादित्यतआरभ्य साधारणगुणविधिस्तु सर्वत्रेतियावत्। अपरः षड्भिः प्रमाणैर्निर्वर्त्यते। कानि पुनस्तानिषट् प्रमाणानि। ब्राह्मण सूत्र आर्षेयकल्प-ॠक्सामसमाम्नायोहेापदेशाः। तत्र ब्राह्मणे ज्योतिर्दशाहो क्लृप्तौ। षष्ठादिषु चतुर्च्चध्यायेषु ज्योतिष्टोमः क्लृप्तः त्रिसंस्थः सविकल्पः सप्रायश्चित्तः, प्रजापतिरकामयत बहु स्यां प्रजायेयेत्यत आरभ्य।तथा दशमे द्वादशाहस्य समस्तं ब्राह्मणं। तथा एकादशादिषु

पञ्चसु अध्यायेषु स्तोमोयुज्यते सत्रियेभ्योहर्म्य इत्यत आरभ्यदशानामह्नास्तोत्रविधिः। तावेतौ ज्योतिष्टोमदशाहौ गवामयनादीनां सहस्रसम्बत्सरपर्यन्तानां प्रकृतिभूतौ। एवञ्चैवमेव समास्नायं ग्रहीत्वा ऋग्यजुःमानाञ्च समाम्नायपरिपठितानां लिङ्गतोऽनुविधानमनारभ्यकर्मार्थताव्युत्पत्तेः। तदेवं सिद्धये इदमुच्यते।

ननु यज्ञविधिप्रसिद्धये सूत्रारम्भ इत्येतदनर्थकं, तस्मान्नारब्धव्यं। अथारब्धव्यं प्रयोजनं वक्तव्यं। उच्चते, आरब्धव्यमेव। कस्मात्, अस्पष्टाऽनिष्टपर्युदासशेषविध्येकविधिविकल्प समुच्चय नियमार्थं शास्त्रारम्भः। अस्पष्टानान्तावत् तस्य द्वादशदीक्षोपमद इति दीक्षोपमदोर्विभागसंशयं विशिनष्टि तिस्रउपसद इति। अनिष्टपर्युदासः, दक्षिणामीनः प्रतिहरतीति स विधिः पर्युदस्यते दक्षिणपूर्वमष्टमदेशमीक्षमाणः प्रतिहर्त्तेति।शेषविधिः, तन्नजह्यादप्रोक्तेऽपि करिष्यामोति विदित्वेत्यप्रोच्यमानेन गम्यते। तथा एकविधिविकल्पः, पर्येनमत्रिशन् ग्रामकामो यजेतेति श्रुतिः, इह च कामान्तरं कल्पते, कञ्चिदर्थमन्यो नप्राप्नुयात् अनृवृतां प्रथमेन यजेतेति। तथा समुच्चयः, अथयत्सङ्गववेलायां स आदिरित्यनेन साप्तविष्यं दर्शयता ॐङ्कार-उद्गोथादौनियमितः, आदिशब्देनोङ्कार उच्यते, रथन्तरेवागित्यादेयमित्यनेन विकल्पे प्राप्ते आह, समुच्चयस्तु नानार्थत्वादिति प्रस्तावशान्त्यथीहि वागुद्गोथादेरोङ्कार इति। तथानियमविधिः, विश्वरूपाणां गानमनारभ्य विधानात्सर्वत्र प्राप्तौसत्यांज्योतिष्टोमे नियम्यते, तानि नान्यत्र विश्वरूपाभ्यो न चान्यत्र

विश्वरूपा ज्योतिष्टोमा ज्योतिष्टोमादिति ज्योतिष्टोमे विश्वरूपाणांगानन्नियम्यते। तदेवमाद्यानां विधानानां अन्तरेण सूत्रारम्भान्नसिद्धिः। तस्माद्यदुच्यते आरब्धव्यं सूत्रमिति तद्युक्तं। एवं सिद्धेसूत्रारम्भे आरभ्यते।

अथ विध्यव्यपदेशे [सर्वक्रत्वधिकारः](# द्राह्यायणसूत्रेतु’अथातः’इत्ययमेवविशेषः। “द्राह्मायणसूत्रे तु ‘अथातः’ इत्ययमेव विशेषः ।")॥ १॥

तत्र शास्त्रादौ अथेत्ययन्निपात आनन्तर्यापेक्षोमङ्गलार्थः पूर्वप्रकृतापेक्षोधिकारार्थश्चेति। मङ्गलार्थस्तावत् अथ प्रतिग्रहणे,नामति, मङ्गलादिमध्यावसानानि हि शास्त्राणि आयुष्म्न्त्येववीरपुरुषाणि भवन्ति, शिव्याचार्ययोर्हितानि प्रथन्ते मङ्गलं। किं पुनरथशब्दे मङ्गलार्थत्वमिति चेत्। अप्रश्नस्तावत्, यावता औत्पत्तिकस्तु शब्दस्यार्थेन सम्बन्धः। अथायन्निपातपठितेव्येष्वर्थेषु पद्यते,अथ अर्थग्रहणप्रश्नाधिकारानन्तर्य्यपृष्टप्रतिवचनमङ्गलार्थपूजाचरितेस्विति उक्तंमङ्गलार्थत्वं। अथ पूर्वप्रकृतापेक्षत्वेकिं प्रयोजनं,कानि चास्य पूर्वप्रकृतानीति। उच्चते, अपेक्षितं हि शास्त्रेणवक्तव्यं भवति, लघुनोपायेन तत्सिद्धं भवति। कथमपेक्षत इतिचेत्, लोकवेदयोर्वृत्तान्ते उत्तरत्वेन प्रयोगात्। दृश्यते चायमुभयोर्लोकवेदयोरस्मिन्नर्थे प्रयुज्यमानः। लोके तावत्,ओदनमपेक्ष्य तण्डुलपाकः कर्त्तव्यः, पर्य्येषणासिद्धान्येव मनसिकृत्वाथ तण्डुलमात्रं प्रति वक्रव्ये क्लृप्तओदन इति, अथ शब्देनसर्वसाधनसम्पदं क्लृप्तां दर्शयति। तथा वेदे, पर्कादिसिमान्तं

सामसमान्नायसिद्धमालोच्याह, अथ खल्वयमार्षप्रदेशो भवति, ॠषीणांपृथङ्नामगोत्राणं प्रकृतिरिति, एवं च प्रयोगमात्रादयस्मात्पूर्व्वस्य साधनराशेः साध्यमर्थं प्रति प्रत्ययो भवति। अथोच्यतेकान्यस्य पूर्वप्रकृतानीति, ब्राह्मण ॠग्यजुःसामसमाम्नायार्षेयकल्पगृह्यार्षेय धर्मशास्त्राष्टङ्गानि लोकश्चेति। ब्राह्मणन्तावत्, प्राणप्रभृतिभिरुपतिष्ठेरंस्तदुक्तं ब्राह्मणेन, निरुक्ताञ्चानिरुक्ताञ्च गायतीति ब्राह्मणं भवति। ॠक्समाम्नायः, ऋचँ्सामेतिस्वाहाकारान्तया तृतीयामिति, उत्तरा वामदेव्यं गीत्वा तस्यर्चोनुजपेयुरिति। यजुः समाम्नायः। महन्मेवोच इति, करिष्यन्प्रतिमन्त्रयेतेति। सामसमाम्नायः,अग्निष्टयतीत्यवभृथसामत्यग्नायिरिति गायेदिति, उत्तराश्यैतं प्रत्याव्रजँ्स्तृचे वैकस्यांवा, तृचापत्तीनि तृचेषु चिरितराणीति। आर्षेयकल्पः अप्तोयीस्किकृता गर्भीःकल्पेन यथैवार्षेयकल्पेनोक्तमिति क्षौरकलम्भिः प्रत्यक्षविहितञ्चार्षेयकल्पेन तत्रानुमानं न विद्यत इति।ग्टह्यं तस्मिन् सम्बत्सरमग्निमिन्धीत, यैकाग्नेःपरिचर्य्यया तयासर्वेषां यज्ञोपवीतोदकाचमने नित्ये कर्मोपयतामिति। आर्षेयाणि, दोक्षणीयायान्तार्क्ष्यसामनोगायेत्यमूषित्येते। धर्मशास्त्रं,आर्षेयोनूचानः साधुचरण इति। शिक्षा, अद्भुतमविलम्बितमिति। व्याकरणं, एतान्येवोहस्थानानि, अश्वाश्वतरेष्वश्वतरीषु च यथार्थमूहेदिति। निरुक्तं, नेतन्धवानामार्मासरस्वत्यान्तेषामेकोव्यर्णः। ज्योतिषं, उदगयन पूर्वपक्षपुण्याहसन्निपाते यज्ञकालोनादेश इति। छन्दोविचितिः, यथा

सवनं छन्दांस्यादिशन् गायत्र्यैवानुसवनमाप्यायनमिति। लोकः,औदुम्बरीमुच्छ्रयिष्यन्, अन्वाहार्य्यपचनं प्रति यमुनामवभृथमभ्यवयन्तीति। अधिकारार्थः, खल्वपि लोके तावच्चुचये शीलवतेसम्यक्कृतपादोपमङ्गहाय अथास्मै शास्त्रमारभ्यते। तथा वेदे,गवादीनधिकृत्याह, अथैष गोरथैष आयुरथैषोपचितिरिति।एवमाद्ययशब्दंस्यार्थसम्बन्धा लोकवेदप्रत्ययाः। एवं ज्योतिष्टोमादीनां सहस्रसम्बत्सरान्तानां विधिमधिकृत्याहाथेति। एवमर्थोऽथशब्द इति सिद्धं।

विध्यव्यपदेशे सर्वक्रत्वधिकारः। विधेः अव्यपदेश इतिषष्ठीसमासः क्रियते। विधीयते विधानं वेति विधिः। महन्मेवोचइति करिष्यन् प्रतिमन्त्रयेतेत्येतदादि विधिर्वक्ष्यते। तदाद्यस्यविधेरधिकारोद्रष्टव्यः। अव्यपदेशे, नव्यपदेशोव्यपदेशः। अनधिकृत्य कञ्चित्क्रतुमुपदिश्यमानोविधिः सर्वत्र भवति। व्यपदेशः, अग्निष्टुत्स्वाग्नेयोनिगद इत्येतदादि विधिर्व्यपदेशविषयएव भवति। सर्वक्रतुषु सर्वशब्दो निरवशेषवाची, क्रमेणसर्वक्रतूनामधिकारः। अधिकारोव्यापारः प्रसङ्ग इत्येकोऽर्थः।एष पदार्थः। अथ समुदायार्थः। एतदुक्तं भवति, अनधिकृत्यकञ्चित्क्रतुं विधिरुपदिश्यमानः सर्वत्र भवतीति।

एवञ्चेद्विधिरिति शक्यमवक्तुं कस्मात्, निर्देशतः सिद्धेः।महन्मे वोच इति करिषन् प्रतिमन्त्रयेतेत्येतदादिर्निर्दिश्यत एवविधिः। अव्यपदेश इत्येतदपि न वक्तव्यं, कस्मात्, सामान्यविशेषाभ्यां विधयो भवन्ति। तत्र सामान्योविधिरौत्सर्गिकः सर्वत्र

भवति, अतस्तस्य विशेषोऽपवादः। तत्रापवादेनाविशेषो बाधिष्यते, तस्माच्छक्यमवक्तु। सर्वक्रत्वधिकार इत्यत्रापि सर्वग्रहणंशक्यमवक्तु ॠतेपि सर्वग्रहणात्प्रसक्तमिदमन्यत्र विशेषग्रहणात्। अधिकारशब्दोष्यतिरिच्चत एव, कस्मात्, उक्तमधिकारार्थत्वमथशब्दस्येति, सर्वक्रतूनधिकृत्याथशब्दः प्रवर्त्तते शास्त्रादाविति।अतः सर्वमिदंसूत्रं नारव्धव्यं। अथारभ्यते प्रयोजन व्यक्तव्यं। नानारब्धव्यं, आरब्धव्यमेव, कस्मात्, अनारम्भे विधिर्न सिध्येत।तत्र यत्तावदुचते विधिग्रहणं न कर्त्तव्यमित्यत्र ब्रूमः। कर्त्तव्यमेव। किमर्थं शेषविध्युपसङ्ग्रहार्थं, येपि विधयोन परामृश्यन्ते सूत्रकारेण तेषामपि प्रसङ्गः स्यादिति, विधिग्रहणन्तावत्सप्रातःसवने सवन मुखोयेष्वाहूतेषूपहवमिच्छते लोकद्वारोयोपाकरणादि सिध्यर्थं। अव्यपदेश इत्येतदपि न वक्तव्यमित्यत्रब्रूमः, अव्यपदेशग्रहणं विकल्प समुच्चयप्रत्यास्त्राय प्रसङ्गप्रतिशेधार्थं,एतेषामस्मिन्नेव शास्त्रे दर्शनात्। विकल्पस्तावत् हृश्यते,अभिप्रयायमभिषुण्वन्त्यभिक्रान्तै समानन्नाभिषुण्वन्ति प्रतिष्ठित्यइति सविकल्पः स्यादिति। तथा रथन्तरे वागोङ्कारयोः सभुच्चयदर्शनात्समुच्चयस्तु नानार्थत्वादिति। तथा प्रत्याम्नायोपिदृश्यते, सुत्यायां यज्ञमारथ्यहरहः सत्रे सत्रस्पर्द्धोति। तदेतेषांप्रसङ्गोमाभूदित्यत आह अव्यपदेशे इति। यदुच्यते सर्वग्रहणं नकर्त्तव्यमित्यत्र ब्रूमः, यदि ह्ययं सर्वसब्दंन कुर्यात्तथापिसति ये ताण्डके परिपठिता ज्योतिष्टोमादयः सहस्रसम्बत्सरान्तास्तेषामेवाधिकारो गम्येत। सोयमाचार्यः सर्वशब्दं करोति।

येपि शाखान्तरे दृष्टाः एकाहाहीनमत्रेषु भूः सर्वमेधचतुर्थसारस्वत्यादयस्तेषामेवाधिकारः स्यादिति। यदुच्यते अधिकारग्रहणंन कर्त्तव्यमित्यत्र ब्रूमः, अधिकारग्रहणं नियमार्थं। कथंअयमधिकार आतिदेशिकान् सर्वान् अधिकारान् बाधित्वा आसूत्रसमाप्तेः स्यादिति। तस्माद्यदुक्तमारब्धव्यं सूत्रमिति तद्युक्तं॥ १॥

एवं सिद्धे सर्वाधिकारे वक्ष्यत्याचार्यः, महन्मेवोच इतिकरिष्यन् प्रतिप्रन्त्रयेतेति, तत्रायं संशयः किमियतैव प्रतिमन्त्रणंक्रियतां अथ कृत्स्नेन्मन्त्रेणेति। एतस्मिन् संशये सत्याहाचार्यः,

[मन्त्रविधिश्चादिग्रहणेन](# द्राह्मायणोऽप्येवमेवसूचितवान्। “ द्राह्यायणोऽप्येवमेव सूत्रितवान्।")॥ २॥

तत्रमन्त्रशब्दः प्रतीतशब्दार्थः कर्तृपदार्थको महन्मेवोचादिषुयजुःषु वर्त्तते। विधीयते विधानं वेति विधिः आदिग्रहणेन आदीयतेऽर्थोऽनेनेति आदिः। अयं सूत्रार्थः आदिगृहीतोमन्त्रःकृत्स्नः प्रयोक्तव्य इति। अत्रोच्चते, यद्येवमर्थः, सूत्रारम्भोन कर्त्तव्यस्तर्हि, ॠतेपि एतस्मादवगम्येत एतत्, आदिग्रहीतोमन्त्रः कृत्स्नः प्रयोक्तव्य इति, परिपठितानामादिगृहीतोमन्त्रःप्रयोक्तव्य इति। ननु सिद्धं गृह्यप्रामाण्यादेवैतदाम्नायार्थत्वात्,पदार्थाभिसम्बन्धाच्छेषविशेषविधिः तद्विषय इति चेत्, स्थालोपुलाकवत्। अन्यत्र यावद्यजुर्ग्रहणादुत्तरसूत्रारम्भाच्च, गृह्यप्रामाण्यात्तावन्मन्त्रान्तमव्यक्तं परस्यादिग्रहणेन विद्यादिति, आम्नायार्थत्वादिति, यदि ह्यादिग्रहीतोमन्त्रः कृत्स्नोन प्रयुज्येताम्नायोनर्थकः स्यात्। सार्थकेन चाम्नायेन भवितव्यं।अतश्च गम्यते कृत्स्नमन्त्रप्रसङ्ग इति। पदार्थाभिसम्बन्धादवगम्यते कृत्स्नमन्त्रप्रयोग इति। इह पदानां पारम्पर्येणार्थोप्यभिसम्बन्धः, तन्मावत्वादिवत्। शेषविशेषविधेः शेषे यस्माद्विशेषविधिरागच्छति। सत्र एव ग्रहस्य भक्षये सुरैन्द्र– सह इत्युदस्य हरिवदहरिकासु चेत्सुवीरन्निति, सति कृतस्त्रमन्त्रप्रयोगे एकदेशोद्धारः सम्भवति। शेषविशेषविधिस्तद्विषय एवेति, स्थालीपुलाकवत्, यथैकेनोदनसिक्थेन कृत्स्ना स्थाली परोक्ष्याखिन्नानस्विन्नेति। एकदेशेन पुलाकस्थानीयेन स्थाली स्थानीयोग्रन्थःकृत्स्त्रः परिक्षिय्यत इति। अन्यत्र यावद्यजुर्ग्रहणद्यावद्यजुरनादिष्टान्तान् मन्त्रानिति। यावद्यजति समर्थन्तावत् प्रयोक्तव्यमिति।अर्थवादोद्धारं विदधछास्त्रं कृत्स्नमन्त्रप्रकरणप्रसङ्गं ज्ञापयति। उत्तरसूचारम्भाच्च मन्यामहे कृतस्नमन्त्र प्रकरण प्रसङ्ग इति।उत्तरादिः पूर्व्वान्तलक्षणमिति, उत्तरस्य मन्त्रस्यादिना पूर्वस्यमन्त्रस्यान्तोलक्ष्यते, सति च कृत्स्नमन्त्रप्रयोगे तल्लक्षणं सम्भवति। तदेवं सिद्धे कृत्स्नमन्त्र प्रयोगे यदुच्यते मन्त्रविधिश्वादिग्रहणेनेत्येतदनर्थकं, कस्मात्सूत्रारम्भ, अथारभ्यते प्रयोजनं वक्तव्यं,यदुच्यते सूत्रन्नारब्धव्यमारब्धव्यमेवेत्यत्र ब्रूमः, कस्मात् सूत्रारम्भःअस्य विधेरप्रसिद्धेः। यत्तावदुच्यते गृह्यप्रामाण्यान्नारब्धव्यभित्यत्र ब्रूमः। तत्राप्येष एव विधिः कृत्स्नमन्त्रप्रयोगस्य।यदुक्तं आम्नायार्थवत्त्वादिति पकीदिवदेतद्दृष्टव्य। यथा पर्कादेःसिमान्तस्य सामसमाम्नायस्य गवादिषु सहस्रसम्बत्सरान्तेषु न

सर्वस्य प्रयोगोदृष्टः। न च तावता तस्याम्नानमनर्थकं भवतिपदार्थाभिसम्बन्धादिति यदुक्तमिति तत्र ब्रूमः। न ह्येकस्मात् पदार्थाभिसम्बन्धान्मन्त्र प्रयोगो भवति, रूपसम्पन्नात्रपिहि श्रुत्या विधीयन्ते, तं प्रोद्देद्वानस्पत्योसीतिवत्, दुर्विज्ञानवाच्चमन्त्राणं न ह्येषु प्रत्यक्षमस्त्यनृष्टेरतपसोवेति। शेषविशेषविधिरिति यदुच्यते, तत्र ब्रूमः। शेषविशेषविधिस्तद्विषयोपि गम्यते। स्थाली पुलाकवत् तद्विष्य इति यदुक्तं,अनैकान्तिकोयं दृष्टान्तः, व्यभिचारकत्वादिति, एकेनौदनसिक्थेन स्थाली न कृत्स्ना परीक्ष्यते, पाकवैषम्यादेव व्यभिचारित्वाददृष्टान्तः। अन्यत्र यावद्यजुर्ग्रहणादिति यदुक्तं, अनेन वचनेन प्रसक्तेकृत्स्नमन्त्रप्रयोगे अयजति समर्थस्योद्धारोविधीयते, यदप्युक्तमुत्तरमूत्रारम्भादित्येतदपि अनेनैव प्रत्युक्तं। एवमेतानिसूत्रानारम्भकारणानि प्रत्युक्तानि। तत्र यदुक्तमारब्धव्यं सूत्रमितितद्युक्तं।

मन्त्रविधिश्चादिग्रहणेन। अयमर्थः, आदि प्रदिष्टोमन्त्रः कृत्स्नःप्रयोक्तव्य इति। अथ विधिग्रहणं किमर्थमिति चेत्, अधिकृतएव विधिर्विध्यव्यपदेश इति। अत्रोच्यते, विधिग्रहणेन तदाएतत्सुब्रह्मण्यामाहूय यजमानं वाचयतीति एवं त्रिराहूयेतिविध्यादि गृह्यते। अथ चशब्दः किमर्थमिति अर्घादिच विधिर्भवति इदमन्नमयं रसइमा गावः सहश्रियेति। अपर आह, मन्त्रविधिश्वादिग्रहणेनेति यथा यजुःसमाम्नाये मन्त्रः पठितःतथा प्रयुज्यते। सम्मार्जने संमृजन्त्वित्यस्य पुनन्त्वित्यनेन प्रत्याम्नायोमा भूदैरवदिति, मह्यन्तेजसे ब्रह्मवर्चसायेति च ममायुषइत्यस्य च प्रत्याम्नायो माभूदित्यत आदिग्रहणेनेत्याह। अथ वाच शब्दः समुच्चयार्थः। आदिग्रहणेनाव्यपदेश इति वर्त्तते अववृष्टतक्षादिवत्। एवमुक्तार्थं सूत्रं॥ २॥

एवं मन्त्रविधिश्चादिग्रहणेनेति सिद्धे कृत्स्नमन्त्रप्रयोगे अथमन्त्रान्तः कथं विज्ञातव्य इत्यत्रोच्यते।

उत्तरादिः पू[र्वान्तलक्षणं](# द्राह्मायोप्येवमेव। “द्राह्यायणोप्येवमेव ।")॥ ३॥

उत्तरस्य मन्त्रस्यादिना पूर्वस्य मन्त्रस्यान्तोलक्ष्यते, तल्लक्षणंउत्तरादिः पूर्वान्त इति। सिद्धे लक्षणग्रहणं किमर्थमिति चेत्,अत्रोच्यते। यदि ह्ययं लक्षणग्रहणं न कुर्यादत्तरस्य मन्त्रस्यादिःपूर्वस्य मन्त्रस्यान्तः स्यात्, एवं पूर्वस्य मन्त्रस्यान्तस्य उत्तरस्यमन्त्रस्य चादेः संसर्गः क्रियेत, एवं मा भूदित्यत आह लक्षणमिति॥ ३॥

इह वृतप्रतिमन्त्रणादीनि कर्मण्युपदेक्ष्यन्ते एकं कर्तारमधिकृत्य, अविशेषचोदिताश्च अय उद्गातारः। यत्वित्याहुर्वाचान्यानृत्विजो वृणते कस्मादुद्गातारोवृता आर्त्विज्यं कुर्वन्तीति। तत्रेदं संशेते अविशेषचोदितानां सर्वेषांप्राप्तौकस्येमानि भवन्ति, अतआहआचार्यः।

** एकश्रुतिविधानान्मन्त्रान् कर्माणि चोद्गातैव [कुर्य्यादनादेशे](# द्राह्मायोप्येवमेव। “द्राह्यायणोप्येवमेव ।")॥४॥**

एकवचनश्रुत्या ये विधीयन्ते, त एकश्रुतिविधानाः महन्मेवोच इति करिष्यन् प्रतिमन्त्रयेतेत्येवमाद्या मन्त्राः। कर्मणिच पृथकसावित्रीपादैर्मधुपर्कस्य पिवेदित्येवमादीनि उद्गातैवकुर्यादनादेश इति, आदेशादन्यत्रानादेशे। आदेशः, प्रस्तोताहविर्धानं गच्छेत् मध्यन्दिने हुतआदित्यग्रहे प्रतिहर्त्ताभवति। अथ वा एकश्रुतिविधानाद्वेतोः उद्गातैवोक्तः, एकस्य श्रुतौविधानं उद्गाता सामवेदेनेति। अथैवशब्दः किमर्थमिति चेत्, अवधारणार्थः। सामान्यत्वादुगातृशब्दस्य यस्यैवानन्यशब्द संयोगःस एव मुख्यः। अनादेशग्रहणस्य प्रयोजनमुक्तं प्रथमसूत्रएव॥ ४॥

उक्तमुत्तरादिः पूर्वान्तलक्षणमिति, एतल्लक्षणांमहदादीनांयजुषां उत्क्रान्तिरसीति पर्यन्तानां येषु पुनरिदं लक्षणं न सम्भवति,तामुच्छ्रयतीत्येवमादिवत् तेषां कः प्रयोगः इत्यत्राह।

यावद्यजुरनादिष्टान्तान् [मन्त्रान्](# द्राह्मायोप्येवं।मन्त्रादितिका०पु०पाठः। “द्राह्यायणोप्येवं । मन्त्रादिति का० पु० पाठः।")॥ ५॥

येषां मन्त्राणामन्तोनादिश्यते तान् एव यजुः प्रतीयात्तेषु यावदेव यजति समर्थन्तावदेव प्रयोक्तव्यमिति। येर्थवादामध्ये पठितास्तेषामुद्धार इति॥ ५॥

उक्तंमन्त्रविधिश्चादिग्रहणेनेति तत्रोक्तंमहदादिषु यजुःषु मन्त्रशब्दोस्य वर्त्तत इति। अथ ॠक्साम्नांको विधिरित्यत्राह।

[ॠचश्चादिग्रहणेन](# द्राह्मायोप्येवं “द्राह्मायोप्येवं”)॥ ६॥

समाम्नाये या ॠक् तस्या ॠचः आदिग्रहणेन विधिर्भवति।अवधूय पवित्रमुदग्दशमवाङ्गाभि वितनुयुः पवित्रं त इति। साम्नाश्चेति च शब्दः, साम्रश्चादिग्रहणेन विधिर्भवति, अध्वर्य्युप्रेषितस्त्यग्नाथिरिति गायेदित्यादिवत्। आदिनेति सिद्वेग्रहणं किमर्थमितिचेत्, उच्चते। आदिना च ग्रहणेन चेत्येवमर्थं ग्रहणं अग्निष्टयतीत्यवभृथसामइतिवत्॥६॥

इति परिभाषा।

उक्तं कर्मण्द्गातैव कुर्यादनादेशे, तत्रोद्गातेत्युक्तेकिं लक्षणंपुनरुद्गातारं कुर्यादित्युच्यते। तदुद्गातृलक्षणं विवक्षुराचार्यः साधारणत्वादृत्विग्गुणानां सर्वर्त्विजोऽधिकृत्य लक्षणमारभते।

ॠत्विगार्षेयोऽनूचानः साधुचरणोवाग्म्यन्यूनाङ्गोनतिरिक्ताङ्गो द्वयसतश्चानति[कृष्णोऽनतिश्वेतः](# द्राह्मायोप्येवं “द्राह्यायणोप्येवं।")॥ ७॥

ॠत्विगिति जातिशब्देन। ॠत्विक्, आर्षेयः, अनूचानः, साधुचरणः, वाग्मी, अन्यूनाङ्गः, अनतिरिक्ताङ्गः, द्वयसतश्च, अनतिकृष्णः, अनतिश्वेतः, दशपदं सूचं। अथेदानीमर्थोवक्ष्यते। ॠत्विक, ॠतौ यजतीति ॠत्विक, प्रजापतिरकामयत बहुस्यां प्रजायेयेति स आत्मन् वृत्त्यमपश्यत्तत ॠत्विजोसृजत यदृच्या- सृजततदृत्विजामृत्विक्त्वं। ॠत्विक् कस्मादीरिणः, ॠग्यष्टा भवतीति

शाकपूर्णिः, ॠतुयाजी भवतीति नैरुक्तः। आर्षेयः, ॠषेरपत्यमार्षेयः, ॠषिर्दर्शनात् स्तोमान्ददर्शेत्यौपमन्यवः, तद्यदेनांस्तपस्यमानान् ब्रह्म स्वयं त्वभ्यानर्ष तदृषीणामृषित्वमिति विज्ञायते,आदशमात् पुरुषादव्यवच्छिन्नं आर्षंयस्य स आर्षेयः। अनूचानः,अनूक्तवाननूचानः शिष्येभ्योविद्यासम्प्रदानं यः कृतवान् सौऽनूचानःसाधुचरणः, साध्विति प्रशंसा प्रशस्तकर्मेत्यर्थः, बहु ब्राह्मणकर्मस्ववस्थितः। वाग्मी, वक्तु समर्थः, अथ वा संस्कृतवाक् वाग्मी,योहि संस्कृतां वाचमुच्चारयति स वाग्मी, कः पुनर्व्वाचःसंस्कारः, शब्दार्थन्यायेभ्योऽवगमः, यस्त्वेवं लक्षणं वाचमुच्चारयतिस वाग्मी, न यो बहुतरं वचनमनर्थकं भाषते तद्धि वाक्छूलायालमित्युच्यते, योहि बहुभाषणः स न वाग्मी वाचालो वाचाट इत्युच्यते, वाचोग्मिन्यालजारचौबहुभाषिणीति, सर्वथायः प्रतिवचनसमर्थः स वाग्मी, योहि पृष्टः सन् न्यायेनप्रतिवचनं प्रददाति, स वाग्मो, मतिद्वैधे उत्पन्ने संशयच्छेत्ता,उदाहरणं चात्र कौषीतकिनः, कस्मात्कौषीतकीनां न कश्चनातीवजिहोते यज्ञावकीर्णहोत्यप्रतिवचनदानात्। श्रन्यूनाङ्गः, ऊनमेव न्यूनं न न्यूनाङ्गः, स श्रन्यूनाङ्गः। अनतिरिक्ताङ्गः, अङ्गानांचातिरिक्तता पुरुषलक्षणे सिद्धा, तत्र चोक्तं, ज्योतिषं पूर्वप्रकृतमिति, तस्य चाङ्गं पुरुषलक्षणं, चतुःषष्ठ्यङ्गत्वात्। इयसतश्च, प्रमाणतञ्च अन्यूनः अनतिरिक्तः, प्रमाणे प्रमाणे इयं इयं समंयस्य स द्वयसतः। अन्येषां द्वे सतश्चेति पाठः। तेषां कारिकयार्थोवर्ण्यते, अधश्चोईञ्च नाभेस्तु समोयस्मात् प्रमाणतः। पादाङ्गुष्ठाङ्गविष्टन्धः स वै द्वेसत उच्यते इति। अनतिकृष्णः, न प्रतिकृष्ण ः अनतिकृष्णः। अनतिश्वेतः, न अतिश्वेतः अनतिश्वेतः।अपरे वयसि निपातयन्ति, कृष्णश्वेतशब्दो नातिबालो नातिवृद्धइति एवमुक्तार्थं सूत्रं॥ ७॥

ॠत्विजां लक्षणमुक्तं, अथ याज्यः किं लक्षणः स्यादिति अत-आह।

याज्यश्च[प्रथमैस्त्रिभिर्गुणैर्व्याख्यातः](# द्राह्मायणोप्येवं “द्राह्यायणोप्येवं”)॥ ८॥

आर्षेयः अनूचानः साधुचरण इति। अथ वा याज्यश्च एवं लक्षणःयादृग्लक्षणाऋत्विजः। प्रथमैर्वात्रिभिर्गुणैर्व्याख्यातः। लुप्तविभाषं सूत्रं। गुणग्रहणं क्षत्रियवैश्ययोर्यथासम्भवं गुणा ग्राह्याः॥ ८॥

सोमप्रवाकमकरिष्यन्नमः सोमाय राज्ञइत्युक्त्वा[प्रत्याचक्षीत](# द्राह्मायणोप्येवं “द्राह्यायणोप्येवं”)॥ ९॥

साम्प्रतं विधिर्विवक्षितः, सोमं प्रब्रूते, सोमप्रवाकः, तमकरिष्यन् कर्म नमः सेामाय राज्ञ इत्येतद्यजुरुक्त्वाप्रत्याख्यानं कुर्यात् किञ्चिदेव व्याक्षेपं कृत्वा अपरुषं प्रत्याचक्षीत। अथ करिष्यतएव, तावद्विधौ वक्तव्ये कस्मादकरिष्यतः पूर्वमुच्यते प्रत्याख्यानमात्रस्यवक्तव्यत्वादकरिव्यतः पूर्वमुक्तं, करिष्यतो हि वृतप्रतिमन्त्रणादिःसमिदाधानाहवनीयोपस्थानान्तोविधिर्वक्तव्यः स उच्यते॥ ९॥

अकरिष्यतोविधिरुक्तः, अथ करिष्यतोविधिं विवक्षुराह।

** महन्मे वोच इति करिष्यन् [प्रतिमन्त्रयेत](# द्राचायणोप्येवं। “द्राचायणोप्येवं ।")॥ १०॥**

महन्मे वोचइत्यनेन यजुषा करिष्यन् प्रतिमन्त्रणं कुर्यात्॥ १०॥

तन्न जाह्यादप्रोक्तेपि करिष्यामीति [विदित्वा](# द्राचायणोप्येवं। “द्राचायणोप्येवं ।")॥ ११॥

तत् वृतप्रतिमन्त्रणं यजुः न जह्यात् नोत्सृजेत् अप्रोक्तोपि सोमप्रवाकेणेति करिष्यामोति विज्ञाय। कोस्य विषयः साद्यक्ताः1॥ ११॥

अथ वृतप्रतिमन्त्रणं कृत्वा अनन्तरं सोमप्रवाके किं प्रतिपत्तव्यमित्याह।

** आवथः ससोमप्रवाकाय [लवणमन्नन्दध्नाहारयेत्](# द्राचायणोप्येवं। “द्राचायणोप्येवं ।")॥ १२॥**

आवसन्ति तमित्यावसथः, सोमं प्रब्रूते सोमप्रवाकः, तस्मैसोमप्रवाकाय तादर्थ्येचतुर्थी। लवणमन्नं लवणेन सम्पृक्तन्नंलवणमन्नन्तत् दध्ना सह हारयेत् भोजयेत्, एवं सूत्रार्थः। आवसथश्चसोमप्रवाकाय कर्त्तव्यः। तत्रैव चास्य भोजनन्नेयमिति॥ १२॥

** प्रहिणुयात् प्रस्तोतृसुब्रह्मण्यौपुरस्तात् [कर्म्मभ्यः](# द्राचायणोप्येवं। “द्राचायणोप्येवं ।")॥ १३॥**

सोमप्रवाकायान्नंहारयित्वाथानन्तरं प्रहिणुयात् प्रस्तोतृसुब्रह्मण्यौपुरस्तात् कर्मभ्यः, प्रहिणुयात् प्रेषयेदित्यर्थः।

प्रस्तोता च सुब्रह्मण्यश्च प्रस्तोतृसुब्रह्मण्यौपूर्वं कर्म्मण आरम्भात्अथ वा तादर्य्येचतुर्थी यानि पुरस्तात् कर्माणि ता[क्ष्यसामादोनि तदर्थं॥ १३॥

उक्तंप्रहिणुयात् प्रस्तोतृसुब्रह्मण्याविति। तयोः कर्मार्थं प्रागामनं। कर्माणि च देवयजने क्रियते। अत आचार्यो देवयजनलक्षणं विवक्षुराह।

** प्रागुदक्प्रवणन्देवयजनं लोमशमवृक्षं [समं](# द्राह्मायणोप्येवं “द्राह्यायणोप्येवं”)॥ १४॥**

प्रागुदक्प्रवणं देवजयनं। आपः प्राच्य उदोच्योवा यत्र गच्छन्ति। अथ वा प्रागुदीचीदिशं यत्रापः प्रवर्त्तन्ते तत् प्रागुदक्प्रवणं चात्वालसारिष्योयत्रापः स्युरित्यर्थः। देवयजनं देवाअस्मिन्निज्यन्त इति देवयजनं। लोमशं, प्रतिलोमशं तृणौषधिबहुलमित्यर्थः। अवृक्षन्नास्मिन् वृक्षाः सन्यवृक्षं। समं यत्र नविषमाभूमिस्तत्ममं। एवं लक्षणं देवयजनं स्यात्॥ १४॥

किञ्च।

पुरस्ताच्चास्यापः [स्युः](# द्राह्मायणोप्येवं “द्राह्यायणोप्येवं”)॥ १५॥

पुरस्तादिति दिड्नियमः क्रियते। पूर्व्यप्रदेशे देवयजनस्यआपः स्युरिति च शब्दः क्रियते। पुरस्तान्नियमः अन्यासु चदिक्षु विप्रतिषेध इति। अस्येति समोपलक्षणाषष्ठो, स्युरिति स्वभावतः स्युर्न कृत्रिमा इति॥ १५॥

उक्तं च स्वभावतः स्युरिति। अथ पुनरुपपत्तिर्न स्यात् ततःकिं स्यात्। अत्रोच्यते।

** तदभावे महावृक्ष उदपानोमहापथो [वा](# द्वाह्यायोप्येवं। “द्राह्यायणोप्येवं ।")॥ १६॥**

तदिति पूर्वनिर्देशः, तासामभावः, भवनं भावः, न भावःअभावः, अपामभावे महावृक्षादयः स्युः \। महांश्चासौ वृक्षश्वमहावृक्षः अन्महतः समानाधिकरणजातीययोरित्याकारः। अपरेवर्णयन्ति उदुम्बर इति। प्राजापत्य उदुम्बरः प्रजापतिवीव महानिति पूर्व एव तु साधीयान्। महतः समानाधिकरण इति।उदपानः कूपः। देशान्तरगामी पन्था महापथः॥ १६॥

न चास्य स्थलतरमदूरे [स्यात्](# द्वाह्यायोप्येवं। “द्राह्यायणोप्येवं ।")॥ १७॥

एवं लक्षणं चैव स्यात्, न चास्य देवयजनस्य स्थलतरं समीपेस्थात् आतिशायनिकस्तरः प्रत्ययो देवयजनमपि न स्थले भवतोत्येतद्दर्शयति। स्थलतरः पर्वतः अस्येति सर्वेषु कल्पेषु स्यात्अनन्तरस्य विधिर्माभूदिति॥ १७॥

देवयजनमात्रञ्च [पुरस्तात्](# द्वाह्यायोप्येवं। “द्राह्यायणोप्येवं ।")॥ १८॥

न चास्य स्थलतरमदूरे स्यादित्युक्तं। किञ्च देवयजनप्रमाणंचास्य पूर्वे प्रदेशे स्थितं न स्यात्॥१८॥

** विपर्यस्याभिचरणीयेषु, [स्थलादन्यदेवयजनमाचाच्च](# द्राह्यायणोऽप्येवंकिन्तुतेनात्रसूत्रदयंकृतं। “द्राह्यायणोऽप्येवं किन्तु तेनात्र सूत्रदयं कृतं ।")॥ १९॥**

उक्तमविशेषेण देवयजनलक्षणं। अथाभिचरणीयेषु विशेषविवक्षुराह। विपर्यस्याभिचरणीयेष्विति। यदिदं देवयजनलक्षणमुक्तं एतदभिचरणीयेषु विपर्यस्तं भवति। विपर्यासः प्रातिलोम्यं। किं सर्वमेव विपर्यस्तं नेत्युच्यते। किन्तर्हि, स्थलादन्यदेवयजनमात्राच्च। विपर्यासेऽपि सति नैव स्थलतरमदूरे स्याद्देवयजनमात्रञ्च पुरस्तान्नैव स्यात्॥ १९॥

स्वयं ब्रजेत् क्रय उपवसथ्ये [वा](# द्राह्मायोप्येवं। “द्राह्यायणोप्येवं ।")॥ २०॥

उक्तं प्रहिणुयात्प्रस्तोतृसुब्रह्मण्य्यौपुरस्तात् कर्मभ्य इति।अथ तस्य गमनकालः क इति। अन्रोच्यते। आत्मना गच्छेत्क्रये उपवसध्ये पुनः स्वयं व्रजेदनाहूतोपि॥ २०॥

उदङ्ङेव तु गृहेभ्यः प्रथमं देवो [देवमेत्विति](# द्राह्मायोप्येवं। “द्राह्यायणोप्येवं ।")॥ २१॥

अथ तस्य गमनक्रिया उच्चते। उदङ्ङेव तु गृहेभ्यः प्रथमंनिष्क्रामेत्। देवोदेवमेत्वित्यनेन यजुषा। अथैव शब्दः किमर्थंउच्चते। अन्यतोपि गन्तव्ये उदङ्ङेव तावत् प्रथमं प्रस्थानं कुर्यात्।अथ तुशब्दः किमर्थं उच्चते। अन्यतो द्वारेप्येवं॥ २१॥

दूरं व्रजित्वा विहाय [दौष्कृत्यमिति](# द्राह्मायणाप्येवं। “द्राह्यायणाप्येवं ।")॥ २२॥

दूरमध्वनोगत्वाल्पेवशिष्टे विहाय दौष्क्त्यमित्येतत् यजुर्जपेत्।विहाय दौष्कृत्यं ब्रजामोत्यस्याध्याहारमपरे वर्णयन्ति। अपरे यावद्ग्रहणं कस्मादवचनात्॥ २२॥

बद्वानामासीति [पन्थानमापद्य](# दाह्मायणोप्येवंकिन्तुतेनसूत्रदयेनैकसूत्रंकृतं। “द्राह्यायणोप्येवं किन्तु तेन सूत्रद्वयेनैकसूत्रं कृतं।")॥ २३॥

देवयजनगामी यः पन्था तमापद्य अनन्यगामिनं बद्वानामासीत्येतत् यजुर्जपेत्॥२३॥

** उत्तरं वेद्यन्तमाक्रम्य दक्षिणमीक्षमाणः पितरोभूरिति2॥ २४॥**

यस्थोपवसथ्येह्निआगमनं भवति स देवयजनमहावेदेरुत्तरमन्तमाक्रम्य दक्षिणमन्तमीक्षमाणः पितरोभूरित्येतद्यजुर्जपेत्।यस्य पुनः क्रयेह्नि आगमनं भवति स पत्नीसंशालायां वेदिमाक्रमते महावेदेरभावात्॥ २४॥

यजुरन्तरयेन्वाहा[रन्धानञ्जप्यः](# द्राह्मायणाप्येवं। “द्राह्यायणाप्येवं ।")॥ २५॥

यजुषामन्तरयेऽन्वाहारन्धानजप्योमन्यते। अन्तरयत्यागः,उत्सर्गः। अन्वाहरणमन्वाहारः अनुत्सर्ग इत्यर्थः।कः पुनर्विषयः। सान्निपातिकोविधिः। तत्रानुजपः अलोपार्थः॥ २५॥

उपेक्षणं [शाण्डिल्यः](# द्राह्मायणोप्येवं। “द्राह्यायणोप्येवं ।")॥ २६॥

उपेक्षणांवर्जनमकरणामित्यर्थः। एवं शाण्डिल्योमन्यते। कस्मात् निमित्तापायात्। अपरआह।पितरोभूरिति कृत्स्नं यजुः। अन्तरितं समाम्नाये। त्रयोहनु वै पितरः अवमा ॠवी काव्या इति। तस्यान्वाहारन्धानं जप्योमन्यते। कस्मादलोपात्। उपेक्षणं वर्जनशाण्डिल्यः कस्मादपाठात्॥ २६॥ १॥

इति प्रथमस्य प्रथमा कण्डिका॥
____________

अथ द्वितीया कण्डिका।

उक्तं स्वयं व्रजेत् क्रय उपवमध्येवेति। तत्र उदङ्ङेव तु गृहेभ्यःप्रथममित्युद्गातृकर्म प्रकृतमेतदादि। तत्रोक्तमुत्तरं वेद्यन्तमाक्रम्यदक्षिणमीक्षमाणः पितरो भृरित्येतद्यजुर्जपेदिति। अस्यानन्तरंमधुपर्कविधि विवक्षितः। तं विवक्षुराह।

पृथक् सावित्रीपादैर्मधुपर्कस्य [पिबेत्](# द्राह्मायणोप्येवं। “द्राह्यायणोप्येवं ।")॥ १॥

पृथक् नानेत्यर्थः। सावित्रीपादैः सविता देवता यस्याः सेयंसावित्री तस्याः पादैः पिवेत्। मधुना पृक्तन्दधिपयःकृतान्नंवा मधुपर्कः। दधनि पयसि वाथ चाकृतान्नेमधु दध्यान्मधुपर्कमेतदाहुः। दधिमधुशलिलेषु सक्तवः पृथगेवेति विहितास्त्रयस्तुमन्थाः। तस्य मधुपर्कस्य पिवेत् अस्येति अवयवलक्षणा षष्ठी।

कथं पिवेद्यथा शेषः स्यादिति। ननु सावित्रीपादैरिति सिद्धेकिं पृथक् ग्रहणमिति। उच्चते। उक्तं, सवितृदेवता सावित्रीति। एवं सर्वासां सवितृदेवतानां प्रसङ्गः प्राप्तः। अत आचार्यःपृथक्ग्रहणं करोति। यस्य ऋक्समाम्नाये पृथगाम्नानन्तयेति।ननु यद्येवमर्थं न तस्मान् मुख्यां अद्य नो वेदेत्येतां सावित्रीमुत्सृज्यगौणणें गृहीयात्। तन्न, इयमेव मुख्या। कथं मुख्येति चेत्। उच्यते। अथोपसीदत्यभिधीहि भोः सावित्रों मे भवाननुब्रवीत्विति। अस्मिन्नेतस्या एवानुवचनं। तस्या उत्तरा ऋक्समाक्षायाभिव्यक्तेश्च सावित्री चतुर्थी भवतीत्येतस्था एव श्रुतौ विधानं। तथाशाखान्तरीयायामथावशिष्टायां श्रुतौ एतामेव प्रतिजानते। तस्मात्पृथक्ग्रहणं नानार्थत्वादेवमुक्तं॥ १॥

** तत्रैतदाहरन्ति विष्टरं पादप्रक्षालनमर्थ्यमाचमनीयं मधुपर्कमिति3॥ २॥**

तत्र तस्मिन् मधुपर्कविदौएतदानयन्ति। विष्टराद्याहरणकर्म कर्तृष्वनियमार्थं बहुवचनं। दर्भासनं विष्टरः। पादप्रक्षालनार्थं उदकं पादप्रक्षालनं। अर्घार्थमुदकमर्थं। आचमनार्थमुदकमाचमनीयं। मधुपर्क उक्तलक्षणः। अथ तत्र ग्रहणं किमर्थमिति चेत्। उच्यते, मधुमन्थोदमन्थयोर्मधुपर्ककल्पार्थं। ते च वक्ष्यन्ते। तत्र तत्रैतदाहरन्ति विष्टरादि॥ २॥

तस्य [पिबेत्](# एतानिद्राह्मायणोयेऽत्रनसन्ति। “एतानि द्राह्यायणोयेऽत्र न सन्ति ।")॥ ३॥

तस्य मधुपर्कस्य पिबेत्। कथं॥ ३॥

** इददन्नमयं रस इमा गावः सहश्रियेति तु [पुरस्तादेकैकस्य](# एतानिद्राह्मायणोयेऽत्रनसन्ति। “एतानि द्राह्यायणोयेऽत्र न सन्ति ।")॥ ४॥**

सावित्रीपादस्येति शेषः। तुशब्दो विशेषणार्थः॥ ४॥

** वाग्वहु बहु मे भूयादिति प्रथमस्योपरिष्टात् प्राणोवै वाचो भूयान् बहुर्मेभूयो भूयादिति द्वितीयस्य मनोवाव सर्वं सर्वं मेभूयादिति [तृतीयस्य](# एतानिद्राह्मायणोयेऽत्रनसन्ति। “एतानि द्राह्यायणोयेऽत्र न सन्ति ।")॥ ५॥**

सावित्रीपादस्योपरिष्टादिति वर्त्तते। प्रथमद्वितीयतृतीयग्रहणंचतुर्थनिषेधार्थं। तृष्णों चतुर्थमिति प्राप्ते॥ ५॥

सर्वे [स्वाहाकारान्ताः](# एतानिद्राह्मायणोयेऽत्रनसन्ति। “एतानि द्राह्यायणोयेऽत्र न सन्ति ।")॥ ६॥

सर्वे भक्षमन्त्राः स्वाहाकारान्ताः। स्वाहाकारान्ता इतिबहुवचनात् सिद्धेः किमर्थं सर्वग्रहणमिति चेत् उच्यते। मधुमन्यादीनामपि भक्षमन्त्राः स्वाहाकारान्ताः स्युरित्येवमर्थं सर्वग्रहणं॥ ६॥

रसोसि वानस्पत्यो रसं मयि धेहीति मधुमन्यस्यपिबेदिति गौतमो, वानस्पत्य इति [प्रवचनं](# द्राह्मायणे।प्येवंकिन्तुतेनैतेनसूत्रदयंकृतं। “द्राह्यायणेप्येवं किन्तु तेनैतेन सूत्रद्वयं कृतं ।")॥ ७॥

रसोसि वानस्पत्य इति। अनेन मन्त्रेण मधुमन्यस्य पिवेदितिगौतम आचार्य आह।यच्चोतक्तंविष्टरादीनि द्रव्याण्येकैकशस्त्रिस्त्रिर्वेदयेरन्निति, तत्र मधुमन्यस्यावेदने प्राप्ते आह। वानस्पत्यइति प्रवचनमिति। वानस्पत्यो वानस्पत्य इत्यावेदनन्त्रिः॥ ७॥

** तथा दधिमन्थोदमन्थयोः, पयस्योपयस्य इति तु[रसादेशः](# द्राह्यायणेनैतेनसूत्रद्वयंकृतं। “द्राह्यायणेनैतेन सूत्रद्वयं कृतं ।")॥ ८॥**

यथा मधुमन्यस्य तथा दधिमन्थोदमन्थयोः पिबेत्। तेन प्रकारेणेत्यर्थः। अयं तु विशेषः। पयस्योपयस्य इति तु रसादेशः। वानस्पत्य इत्येतस्य स्थाने स्यातामित्यर्थः। रसोऽसि पयस्य रसोस्योपयस्यः, यथासङख्यं॥ ८॥

** एते नैव प्रवचने कालिन्दः सारस्वत इति [वा](# द्राह्यायणोप्येवं। “ब्राह्मायणोप्येवं ।")॥ ९॥**

एते एव पूर्वोक्तप्रवचने दद्यात्। पयस्योपयस्य इति। कालिन्दः सारस्वत इति वा, याथासङ्ख्येन॥ ९॥

शेषं ब्राह्मणाय [दद्यात्](# ब्राह्मायणोप्येवं। “द्राह्यायणोप्येवं ।")॥ १०॥

उक्तंमधुपर्कस्येत्यवयवलक्षण षष्ठी क्रियते। तत्र पानमुक्तं।अथ शेषे का प्रतिपत्तिरिति। उच्यते। शेषं ब्राह्मणाय दद्यात्पुत्रादेः॥ १०॥

तदभावेऽद्भिः [संप्रेक्ष्याब्राह्मणाय](# द्राह्मायणोप्येवं। “द्राह्यायणोप्येवं ।")॥ ११॥

शूद्रवर्जं। उच्छिष्टयोग्ये पुत्रशिष्याभावेऽद्भिः संप्रोक्ष्य क्षत्रियवैश्ययोः॥ ११॥

कुरुतेति गवि प्रोक्तायां [ब्रूयात्](# द्राह्मायणोप्येवं। “द्राह्यायणोप्येवं ।")॥ १२॥

उक्तंआचान्तोदकाय गौरिति नापितस्त्रिर्बूयात्। एवं गवि प्रोक्तायां कुरुतेति ब्रूयात्॥ १२॥

उत्सृजत गां तृणानि गौरत्विति [वा](# द्राक्षायविशेषोन्ति। “द्राह्यायणे विशेषोस्ति ।")॥ १३॥

कुरुतेति ब्रूयादेवं वा॥ १३॥

सर्वेषां यज्ञोपवीतोदकाचमने नित्ये [कर्मोपयतां](# द्राह्मायणोप्येवंकिन्तुच्छेदविषयेविशेषोऽस्ति। “द्राह्यायणोप्येवं किन्तु च्छेदविषये विशेषोऽस्ति ।")॥ १४॥

उद्गातृकर्मोक्तं। अथ सर्वेषां साधारणमुच्यते। सर्वेषामुद्गतृणां यज्ञोपवीतञ्च उदकाचमनञ्च एते च नित्ये कर्म कुर्वतांएवं यज्ञोपवीती भवत्येवमाचान्तोदको भवतीति। यज्ञोपवीतञ्चउदकपूर्णञ्च कमण्डलु। आचमन्ति तस्मादित्याचमनं। यज्ञोपवोतनितृत्वे ब्रह्मचर्यं ज्ञापयति। अथ सर्वग्रहणं किमर्थं।उच्चते। सुब्रह्मण्यं चतुर्थानां ब्रह्मपञ्चमानां यजमानषष्ठानांसम्बन्धस्तदर्थं ग्रहणं॥ १४॥

अव्यवायोऽव्यावृत्तिश्च[यज्ञाङ्गैः](# द्राह्यायणोऽप्येवं,किन्तुतत्रछेदविषयेविशेषोऽन्ति। “द्राह्मायणोट प्येवं, किन्तु तत्र छेदविषये विशेघोटन्ति ।")॥ १५॥

न व्यवायः अव्यवायः, न व्यावृत्तिः अव्यावृत्तिः, अन्तरागमनं व्यवायः, अनभिमुखता व्यावृत्तिः। केनाव्यवायोऽव्यावृत्तिश्चयज्ञाङ्गैः, कर्मोपयतामिति वर्त्तते॥ १५॥

[प्राङ्मुखकरणञ्चानादेशे](# द्राह्मायणोटप्येवम्। “द्राह्यायणोऽप्येवम् ।")॥ १६॥

प्राङ्मुखकरणमादेशादन्यत्र स्यात्, आदेशः प्रत्यङ्मुखस्तिष्ठश्छिरसिगायत्रङ्गायेदिति चशब्दः समुच्चयार्थः, अव्यवायोऽव्यावृत्तिश्च यज्ञाङ्गैरनादेश इति॥ १६॥

क्रीते राजनि सुब्रह्मण्य उत्तरेण सोमवहनं गत्वान्तरेणेषे शमीशाखां पलाशशाखां वा सपलाशां पाणौ[कृत्वाऽवतिष्ठेत](# द्राह्मायणोटप्येवम्। “द्राह्यायणोऽप्येवम् ।")॥ १७॥

उक्तं प्रहिणुयात् प्रस्तोतृसुब्रह्मण्यौपुरस्तात्कर्मभ्य इति। तत्रसुब्रह्मण्यं कर्म विवक्षुरिदं सूत्रमारभते, क्रोते राजनि सुब्रह्मण्यइति। अथ कस्मात् कर्मभेदः क्रियते, प्रस्तोत्रीयं तावद्वतव्य पूर्द्वतार्क्ष्यसामादीनामित्यवाह कृताकृतत्वात् तार्क्ष्यसामादीनां क्रमभेद इति। क्रीते राजनि क्रीते सोमे, सुब्रह्मण्य इति कर्तृनिर्देशःउत्तरेण सोमवहनं गत्वा उत्तरेणेति दिड्नियम्ः, गत्वेतिक्रियोपदेशः। अन्तरेणेषे सोमवहनेषयोरन्तराले शमीशाखां पलाशशाखां वा सपलाशां दक्षिणेन पाणिना गृहीत्वावतिष्ठेत॥ १७॥

अध्वर्य्युसम्प्रैष_()सर्वत्राकाङ्क्षेत् [सुब्रह्मण्यायाम्](# द्राह्मायणोप्येवम्। “द्राह्यायणोऽप्येवम् ।")॥ १८॥

संप्रेषणं संप्रैषः तम् आकाङ्क्षेत् तावत्प्रतीक्षेत यावत् संप्रेषणमिति सर्वत्र ग्रहणं सर्वासु सुब्रह्मण्यासुन केवलं शाकट्यामिति॥ १८॥

रश्मी[धारयंश्छाखया](# प्रेयेदितिद्राह्यायणः।तेनैतेनसूत्रद्वयंकृतम्। “प्रेष्येदिति द्राह्यायणः । तेनैतेन सूत्रद्वयं कृतम् ।")प्रेष्योद्गावौदक्षिणं पूर्व्वं॥ १९॥

रश्मीअभीशूप्रग्रहावित्यर्थः धारयन् सव्येन पाणिना शाखयादक्षिणेन पाणिना गृहीतया प्रस्थापयेत् गावौसोमवहनयुक्तौदक्षिणं पूर्वम्, दक्षिणस्यां धुरि यो युक्तस्तं पूर्वं पश्चादुत्तरमित्यर्थः॥ १९॥

सुब्रह्मण्योमिति त्रिराह्वयेत्प्राचि [वर्त्तमाने](# द्राह्मायणेमध्यमयावाचेत्यधिकमस्ति। “द्राह्यायणे मध्यमया वाचेत्यधिकमस्ति ।")॥ २०॥

प्राङ्मुखे वर्त्तमाने सुब्रह्मण्योमिति प्रणवं निब्रूयात्, वर्त्ततिर्गत्यर्थः॥ २०॥

षट्कृत्वः [प्रतीचि](# द्राह्यायणोप्येवम्। “द्राह्यायणोप्येवम् ।")॥ २१॥

प्रत्यङ्मुखे वर्त्तमाने षट्कृत्वः प्रणवं ब्रूयादिति वर्त्तते॥ २१॥

पूर्व्येण पत्नीशालां विमुक्तेछदिषि शाखामवगुह्य[तामेवैषामनूत्क्रम्य](# द्राह्मायणेकिञ्चिदधिकमस्ति। “द्राह्यायणे किञ्चिदधिकमस्ति ।")यथार्थं स्यात्॥ २२॥

पत्नीशालायाः पूर्वप्रदेशे विमुक्तेअर्द्धविमुक्तेसति छदिषिच्छादनकटे शाखाम् अवगुह्य अवलम्ब्य तामेवैषामनुत्क्रम्य अवतीर्य्यततो यथार्थं स्यादिति कर्मणः समाप्तिं दर्शयति॥ २२॥

दक्षिणमनड्वाड्_()सुब्रह्मण्याय [दद्यात](# द्राह्माययेविशेघोटस्ति। “द्राह्यायणे विशेषोऽस्ति ।")॥ २३॥

दक्षिणस्यां धुरि यो युक्तोऽड्वान् तं सुब्रह्मण्याय दद्यात् यजमानः सामर्थ्यात्॥ २३॥

उभाविति शाट्यायनकं विज्ञायते [कर्मसंयोगात्](# द्राह्माययेविशेघोटस्ति। “द्राह्यायणे विशेषोऽस्ति ।")॥ २४॥

उभावप्यनड्वाहौदेयाविति शाट्यायनके श्रुतिः कर्मसंयोगात्उभाभ्यां हि कर्म कृतं हेतूपादानं क्रियते कर्मसंयोगादिति यस्ययेन कर्मसंयोगः स तदृव्यं लभतइत्यर्थः।

यस्मिन् कर्मणि यदृव्यंयस्य सन्निहितं भवेत्।
तत्तस्यैव प्रदातव्यं होतुर्गोत्रपटो यथा॥ २४॥

इति प्रथमस्य द्वितीया कण्डिका।
_____________

अथ तृतीयाकण्डिका।

** आतिथ्याया_()स_()स्थितायां दक्षिणस्य द्वारवाहोः परस्तात्तिष्ठन्नन्तर्वेदिदेशेऽन्चारब्धे यजमाने पत्न्याञ्च सुब्र-**

ह्मण्योमिति त्रिरुक्त्वानिगदं ब्रूयादिन्द्रागच्छ हरिवआगच्छ मेधातिथेर्मेषवृषणश्वस्य मेने गौरावस्कन्दिन्नइल्यायै जारकौशिकब्राह्मणगौतमब्रुवाणैतावदहे सुत्यामितियावदहे [स्यात्](# द्राह्मायणेनैतेनसूत्रत्रयंकृतम्। “द्राह्मायणेनैतेन सूत्रत्रयं कृतम् ।")॥१॥

उक्ताशाकटी सुब्रह्मण्या सुब्रह्मण्योमिति चिराङ्कयेत् प्राचि वर्तमाने षट्कृत्वः प्रतीचीति प्रणवमात्रक्रियोक्ता इदानीं तस्याः [कालदेशक्रियाविधयो](# कालभेदक्रियेतिका०पु०तथास०पु०पाठः। “कालभेदक्रियेति का० पु० तथा स० पु० पाठः ।”) विवक्षिताः, तान् विवक्षुराचार्य्य इदं सूत्रमारभते, आतिथ्यायां संस्थितायामिति। आतिथ्या इष्टिः तस्यां संस्थितायां समाप्तायामित्यर्थः दक्षिणस्य द्वारवाहोः पत्नीशालायाः पूर्वेप्रदेशे तिष्ठन्। कथं गम्यते पत्नीशालाया द्वारस्येति उच्यते, सम्बन्धादातिथ्यायां संस्थितायामिति पूर्वेण पत्नीशालायां तिष्ठन्नित्यूर्ड्ताविधीयते। अन्तर्वेदिदेशे अकृतं वेदिकरणं भवत्यतो देशइत्याह। अन्वारब्धेयजमाने पत्न्याञ्च, अन्वारम्भणं स्पर्शनम्, सप्तमी क्रियतेयस्य च भावेन भावलक्षणमिति समासः क्रमार्थः। सुब्रह्मण्योमिति चिः प्रणवमुक्का निगदं ब्रूयात्। इन्द्रागच्छेत्येतदादिनिगदग्रहणं संव्यवहारार्थम् वक्ष्यत्यग्निष्टुत्श्वाग्नेयोनिगद इति।एतावदहे सुत्यामिति यावदहेस्यादिति एतावदित्यत्र सुत्यानिर्देश्या यावद्भिरहेोभिः सुत्या, तावद्भिः परिगणनां कृत्वा निर्देशःकार्य्यः॥९॥

अद्येति [समानाहनि](# द्राह्मायणोऽप्येवम्। “द्राह्मायणोऽप्येवम् ।")॥२॥

यस्मिन्नहनि सुत्या भवति तस्मिन्नहन्यद्येति ब्रूयात्, समानाहनीति किमर्थमद्येति सुत्यामिति सिद्धेः, उच्यते, कदाप्येकस्मिन्नहनि कृत्स्नं कर्म क्रियते, तस्मिन्नपि अद्य सुत्येत्येवं ब्रूयात्,कोऽस्य विषयः। साद्यक्ताः॥२॥

देवा ब्राह्मण आगच्छतागच्छतागच्छतेति [गौतमः](# द्राह्मायणोऽप्येवम्। “द्राह्मायणोऽप्येवम् ।")॥३॥

सुत्यादेशानन्तरमेतद्ब्रूयात् इत्येवं गौतम आचार्य्यआह॥३॥

आगच्छेति पूर्वं [देवाड्कानाद्धानञ्जप्यः](# द्राह्मायणोऽप्येवम्। “द्राह्मायणोऽप्येवम् ।")॥४॥

एवं धानञ्जप्य आचार्य्योमन्यते॥४॥

आगच्छ [मघवन्नित्येके](# द्राह्मायणोऽप्येवम्। “द्राह्मायणोऽप्येवम् ।")॥५॥

एके आचार्य्याः पूर्व्वं देवाज्ञानान्मन्यन्ते॥५॥

पूर्व्वयोः [प्रणवयोर्विरमेत्](# द्राह्मायणेप्रणवान्तयोरितिविशेषः। “द्राह्मायणे प्रणवान्तयोरिति विशेषः ।")॥६॥

अवस्यादित्यर्थः, विरामोऽवसानम्॥६॥

मेने [ब्रुवाणयोः](# द्राह्मायणेब्रुवाणेतिचेतिविशेषः। “द्राह्मायणे ब्रुवाणेति चेति विशेषः ।")॥७॥

एतयोश्च पदयोर्विरमेत्॥७॥

षणे जारे चाग्नेय्याम्4॥ ८॥

आग्नेय्यां सुब्रह्मण्यायां एतौच विरामौषणे जारे चेति॥ ८॥

पृथग्यजते शब्देषु च5॥ ९॥

विरमेदिति वर्तते पृथङ्गानेत्यर्थः, यजते शब्देषु चेति उक्तेकिं पृथग्ग्रहणमिति चेत् उच्चते, पितृपितामहप्रपितामहशब्दानां च समासो माभूदिति॥ ९॥

एवं त्रिः6॥ १०॥

अनेन प्रकारेण त्रिः क्रिया सुब्रह्मण्यायाः॥ १०॥

आहूय6॥ ११॥

आहूयेति विधिगृह्यते, एवं चिराहूय यजमानं वाचयति॥ ११॥

पत्नीयजमानावुपहवमिच्छमानौसुब्रह्मण्योपयस्वेति7॥ १२॥

पत्नीच यजमानश्च पत्नोयजमानौतावुपवहवं काङ्खमाणौसुब्रह्मण्योपह्वयोस्वेत्येवं ब्रूयातां उपह्वानमुपहवः॥ १२॥

[उपहूतइत्युपहवः](# द्राह्यायणोप्येवम्। “ब्राह्मायणोप्येवम्।")॥ १३॥

सुब्रह्मण्यो याचित उपवहंदद्यात्, कः पुनरुपहवः उपहूतइत्युपहवः अयमुपहवप्रकारः॥ १३॥

उपहूय यथार्थ_()स्यात्॥१४॥

ॠज्यर्थः॥१४॥

एव_() सर्वेषपसन्दतेषु॥१५॥

बहुवचनसामर्थ्यात् तत्सिद्धेसर्वग्रहणं निरर्थकमिति चेत् तत्कथं प्रतीष्टिषु स्यादिति उपसद्ग्रहणादिष्टिद्वये उपसत्प्रत्ययो माभूदिति॥१५॥

याश्चोर्ध्वमुपसद्भ्य उत्करे तु तत्र तिष्ठन्॥१६॥

याश्चोर्द्धमुपसद्भ्यश्चादेक्ष्यन्तेसुब्रह्मण्यास्तासामप्येष एव विधिःअयन्तु विशेषः, उत्करे तु तत्र तिष्ठन्निति, तिष्ठन्निति वक्तव्येतत्रग्रहणं किमर्थमिति चेत् उच्चते, माभूत् समीपसप्तमी प्रत्यय इति आरूढ़ नोत्करे वक्तव्या। अपर आह उत्करे चाह तत्र तिष्ठन्निति हिब्राह्मणं तस्मादुत्करे तिष्ठन् सुब्रह्मण्यः सुब्रह्मण्यामाज्ञयतीति॥१६॥

प्राक् सुत्यादेशान्नामग्राहाः॥१७॥

एवं चैता उत्करे भवन्ति किञ्च प्राक् सुत्यादेशान्नामग्राहो भवतिएतावदहे सुत्यामिति प्रागस्माद्वचनात्॥१७॥

अग्नीषोमीयवपाया_()हुतायाम् परिहृतासु वसतीवरीषु

प्रातरनुवाकोपक्रमवेलायामसौ यजत इति प्रत्येकं गृह्णीयाद्यजमाननामधेयान्यमुष्य पुत्रः पौत्रो नप्तेति पूर्वेषां॥१८॥

अग्नीषोमीयस्य पशोर्वपायां हुतायां वसतोवरी परिहरणे कृतेप्रातरनुवाकस्य आरम्भणवेलायां यजमाननामधेयानि गृहीयात्प्रत्येकम् एकमेकं प्रति प्रत्येकम् असाविति सर्व्वनाक्षायजमानस्यनामधेयानि यजमाननामधेयानीति बहुवचनं क्रियते तत्सम्बन्धेनसर्वाण्येतानि पितृप्रभृतीनि यजमाननामधेयानि। अपर ग्राह नक्षचाश्च यं नित्यं तृतीयं यत्तद्गुह्यमेव भवति। सर्वनाम्नः स्थाने पितृपितामहप्रपितामहानां नामधेयानि गृहीयात् अमुव्य पुत्रः पौत्रोनप्तेति यथासंख्यम्। यथामुख्य पुत्रः पौत्रो नप्तेत्येतेषां पूर्ववे सिद्धेपूर्वेषामिति किमर्थमारभ्यते, उच्चते, एकशेषविधिप्रज्ञापनार्थं,कथमेकशेषो ग्टह्यतइति पूर्वेषां च पूर्वसां च॥१८॥

अथावरेषां यथाज्येष्ठ_() स्त्रीपु_()सांये जीवेयुः॥१९॥

अथानन्तरमवरेषां नामानि गृहीयात् अवरे पुत्रपौत्रप्रपौत्राः, कथमेतद्गम्यते तेषामपि त्रयाणामेवेति अथशब्दसामर्थ्यात्यथाज्येष्ठम् यो ज्येष्ठः यथाज्येष्ठम् उत्पत्तिक्रमतः किमविशेषेण नजीवेयुः॥१९॥

जनिष्यमाणानामित्युक्त्वासुत्यादेशप्रभृति समापयेत्॥२०॥

जनिष्यमाणानामिति सिद्धे उक्तेति किमर्थमारभ्यते, उच्यते,पृथग्यजते शब्देषु च विरमेदित्युक्तम्तदिहापि प्राप्तं तन्निवृत्यर्थम्उच्यते समासेन पितृपितामहप्रपितामहशब्दं कृत्वा यजत इतिब्रूयात्॥२०॥

याग्नीषोमीयवपायां लुप्ता सा साद्यःक्तेषु॥२१॥

याग्नीषोमीयवपाहोमानन्तरकाला सुब्रह्मण्या सा साद्यःक्तीषुलुप्ता लोपः क्रियते, अथ सामर्थ्यादेव लोपे प्राप्ते निमित्तापाये नैमित्तिकस्याप्यपायइति सूत्रं किमर्थमारभ्यते, अत्रोच्यते, तिस्रः सन्नियोगशिष्टाः सनामग्राहाः तासां सन्नियोगशिष्टानां सतीनां पूर्वस्याःलोपे उत्तरयोरपि लोपो गम्यते। सन्नियोगशिष्टानामन्यतमापायेऽपाय इति, अपर आहप्रतिनिधौ माभूदिति, साद्यःक्तेष्वग्निषोमीयस्य पशोः स्थाने अग्नीषोमीयं पुरोडाशं निर्वपतीति, अथोदद्देशनिर्द्देशो किमर्थमिति चेत्, अत्रोच्यते, सूत्रकारस्यायमभिप्रायः सैव लुप्ता। अन्यत्र निमित्तापायेऽपि नैमित्तिकानि भवन्तीति। यथा सन्ततिष्वप्रस्तावास्वपि कुशाविधानमिति॥२१॥

इति प्रथमस्य तृतीया कण्डिका।
—————

अथ चतुर्थी कण्डिका॥

अग्निष्टुत्स्वाग्नेयो निगदः॥१॥

सुब्रह्मण्यायाः सार्वक्रतुको विधिरुक्तः, साम्प्रतं विशेषो विवक्षितस्तंविवक्षुराचार्य्यआह, अग्निष्टुत्स्वाग्नेयो निगद इति। अग्निष्टुत्सुयज्ञेषु आग्नेयो निगदो भवति अग्निर्देवता अस्येत्याग्नेयः, निगदश्चउक्तलक्षणः अग्निष्टुत्स्वाग्नेयेति वक्तव्येनिगद इति कथं निगदस्यैवप्रत्याम्नानं स्यान्नेतरस्येति॥१॥

** तत्र गैातमीयमग्न आगच्छ रोहिताभ्यां वृहद्भानो धूमकेतो जातवेदो विचर्षण आङ्गिरस ब्राह्मणाङ्गिरस ब्रुवाणेतिप्राक् सुत्यादेशात्॥२॥**

तत्र तस्मिन्नित्यर्थः। गौतमस्येदं गौतमीयम्। अग्नअगच्छेत्येतदादिर्निगदः। प्राक् सुत्यादेशात् एतावदहे सुत्यामिति प्रागस्मात्॥२॥

देवाना_()स्थानेऽग्नयः॥३॥

देवानां स्थाने अग्नय इति ब्रूयात्॥३॥

अथ धानञ्जप्योऽग्न आगच्छ रोहितव आगच्छ भरद्वाज

स्याजसहसः सूनो वारावस्कन्दिन्नषसो जारेत्याङ्गिरसप्रभृति समानम्॥४॥

अथशब्द आनन्तर्य्येगौतमीयो विधिरुक्तः, आग्नेयी च सुब्रह्मण्योक्ता। तत्रायं धानञ्जप्योक्तोविशेषः अग्न आगच्छ रोहितवइत्येतदादिः प्राक् सुत्यादेशादिति वर्तते, किञ्च॥४॥

इन्द्र_() शक्रेति ब्रूयाद्विश्व इति देवाननिरुक्तेषु॥५॥

आग्नेयी सुब्रह्मण्योक्ता। साम्प्रतं अनिरुक्त उच्चते, शक्रागच्छेति विश्वे ब्रह्माण इत्येवं ब्रूयात्, अनिरुक्तेषु उपहव्यादिषु। आनिरुक्त्यं देवतानामधेयं पारोक्ष्यम॥५॥

अनिरुक्तप्रातःसवनयोश्च॥६॥

एवमेव सुब्रह्मण्या स्यात्, अनिरुक्तं प्रातःसवनं यस्य सोऽनिरुक्तप्रातःसवनः अनिरुक्तप्रातःसवनश्चानिरुक्तप्रातःसवनञ्चानिरुक्तप्रातः- सवनौतयोरनिरुक्तप्रातः सवनयोः कथं पुनर्गम्यते, यथायं बहुब्रोहिः समासः। अथ पुनरयं तत्पुरुषः कल्पेतेति। यदि ह्ययंबहुब्रोहिरभविष्यत् मुक्तसंशयमेव सूत्रमभविष्यत्। अनिरुक्तापूर्व-वाजपेयेध्विति। एवं क्रियमाणे एवं सूत्रम् अभविष्यत्। समासे च संशयो नाभविष्यत्। येन पुनरयं पृथक्सूत्रमारभ्यते, अनिरुक्तप्रातः सवनयोश्चेति ज्ञापयति तत्पुरुषः समास इति अनिरुक्तञ्च तत्प्रातःसवनं चानिरुक्तप्रातःसवनमिति। तेनापूर्ववाजपेययोः प्रातरनुवाकोपक्रमणकालैव सुब्रह्मण्या निरुक्ता स्थादिति उच्यते, न क्रतुसम्बन्ध एवायं गृह्यतां तदुच्यते मुक्तसंशयं सूत्रमभविष्यत् एवंचेत् अनिरुक्तापूर्ववाजपेयेष्विति एवं क्रियमाणे सूत्र इत्यत्र ब्रूमः, यद्येवंसूत्रमभविष्यत्, वाजपेयविचाराणां सर्वेषां प्रसङ्गोऽभविष्यदेवं माभूदिव्यतआह, अनिरुक्तप्रातःसवनयोश्चेति॥६॥

अभिषेचनीयदशपेयावन्तरेण सदा [नामग्राहः](# ब्राह्यायगोटप्येवम्। “ब्राह्यायगोट प्येवम् ।")॥७॥

अभिषेचनीयश्च दशपेयश्चअभिषेचनीयदशपेयौतावन्तरेण याःसुब्रह्मण्याः ताः सर्वाः सनामग्राहाः अन्तरान्तरेण युक्त इति द्वितीयाभवति। सदाग्रहणं सत्राद्यपेक्ष्यम्, अपरे ब्रुवते नामग्रहणमात्रमेवास्विति न निगदः॥७॥

[अहर्गणेष्वहराद्यन्तयोराह्वयेत्](# ब्राह्यायगोटप्येवम्। “द्राह्यायणोऽप्येवम् ।")॥८॥

द्विरात्रप्रभृतिष्वहर्गणेषु अह्नःआदौचान्ते चाह्वयेत्। अथकिमर्थमिदमारभ्यते, विद्यमाने आह्वाननिमित्ते प्रत्यहं वसतीवरीपरिहरणे प्रातरनुवाके च। उच्चते, वक्ष्यत्ययम् एकाष्टकादीक्षिणउपसर्गिनस्ते तूष्णीमेकत्रिंशमहरासीरन् सवनविधेन वा पशुना यजेरन्निति, अत्रापि कथं स्यादिति॥८॥

उत्तरार्था[हरन्तिकी](# ब्राह्यायगोटप्येवम्। “द्राह्यायणोऽप्येवम् ।")॥९॥

या अह्नः अन्ते सुब्रह्मण्या सोत्तरार्था, उत्तरार्थमहर्गणेष्वहराद्यन्तयोराह्नयेदिति। अत्रातिरात्रान्ते प्राप्ता तत्प्रतिसेधार्थमारभ्यते, उत्तरार्थाहरन्तिकीति॥९॥

अग्नीषोमोयप्रभृत्यहीनेषु सर्वः [सनामग्राहाः](# द्राह्मायणोटप्येवम्। “द्राह्मायणोटप्येवम्।")॥१०॥

अग्नीषोमीयादि यत्कर्म अहीनेषु तस्मिन् याः सुब्रह्मण्याः ताःसर्वाः सनामग्राहाः स्युः। ननु अग्नीषोमीयप्रभृतयः सनामग्राहा एवभवन्ति, तत् किमिदम् अग्नीषोमीयप्रभृतीत्यारभ्यते, उच्चते, वक्ष्यत्ययं सर्वाः सनामग्राहा इति। यद्ययमग्नीषोमीयप्रभृतीति नब्रूयात्, तदा शाकव्या आरभ्य सर्वाः सनामग्राहाः स्युः, सती इतिवचनात्, न हि तदस्ति यद्वचनान्न भवति। वचनस्यातिभारो नास्ति वचनमुपलब्धुं शक्यते। अथाहीनग्रहणं किमर्थमिति चेत्,ऐकाहिको विधिरूक्तः। सात्रिको वक्ष्यते, दीक्षानुपूर्वेण दीक्षितानांसत्रेषु नामग्राह इत्यत आरभ्य तदेवमुभयत्रोक्त विशेष उच्चमानःप्रत्याख्यायाहीनादन्यत्र न स्यात्। तथा च सूत्रे उक्तम्, एकाहाहीनसत्राणीति चतुर्थी सोमजातिनास्ति। अतएव सिद्धेऽहीनग्रहणम्नकर्तव्यम्, क्रियमाणे कारणं वक्तव्यम्। उच्चते, कर्तव्यमहीनग्रहणम्, अक्रियमाणे मुख्याहीनशब्दो गृह्यते येऽहीनकाण्ड पठितास्तएवगृह्वेरन् मुख्यत्वात् गौणमुख्ययोमुख्येसम्प्रत्यय इति कृत्वा सोऽयमाचार्योऽहीनग्रहणं करोति। येऽप्यहीनकाण्डेन परिपठिताः। यथा वरुणप्रघासदिदिवसाकमेधत्र्यहव्युष्टिर्द्विरात्रइति। द्वादशाहीनश्चाहीनभृतः कथम् एतेषु सर्वेषु एष विधिः स्यादित्यतोऽर्थमहीनग्रहणम्॥१०॥

दोक्षानुपूर्वेण दीक्षितानाꣳसत्रेषु नामग्राहः॥११॥

आहीनिको विधिरुक्तः। साम्प्रतं सात्रिक उच्यते, येनानुपूर्वेण दीक्षिताः सचिणस्तेनैव क्रमेण तेषां सुब्रह्मण्यायां नामग्रहणंस्यात्। अनुपूर्वं क्रमः। अनुपूर्वेणेतिसिद्धे किं दीक्षाग्रहणमिति,उच्चते, अनेनोक्तम्, असौयजत इति प्रत्येकं गृहीयादिति, तत्रप्रत्येक ग्रहणे प्रयोजनमनेकयजमानतायां प्रत्येकं गृहीयादिति एकाहाहीनेषु तत्रापि दीक्षणानुपूर्वेणैव। अथ दीक्षितानामिति किमर्थम्उच्यते नेदिष्ठिनि दीक्षतेप्रेतस्यैव नामग्रहणं स्यादिति। य एवप्रथमं सत्रित्वेन दीक्षित इति॥११॥

ऊर्द्धमतिरात्रादग्रहणम्॥१२॥

प्रायणीयादतिरात्रादूर्द्धमग्रहणं नाम्नाम्॥१२॥

तस्यान्ते श्वः सुत्या गौतमस्य॥१३॥

तस्य प्रायणीयस्यान्ते या वसतीवरी परिहरणान्तकाला सुब्रह्मण्या, तस्यां श्वः सुत्यामागच्छेति ब्रूयात्। तस्येति निर्द्देशः क्रियतेअहीनद्वादशाहवैदत्रिरात्राद्यर्थं, तस्य तस्येति॥१३॥

नार्मेधान्त एके8॥१४॥

एके आचार्य मन्यन्ते, श्वः सुत्या संयुक्ता नार्मेधान्ता सुब्रह्मण्यास्यादिति। अहराद्याद्य सुत्या स्यादित्यर्थः॥१४॥

अद्य सुत्या [शाण्डिल्यस्य](# द्राह्मायणोटप्येवम्। “द्राह्यायणोऽप्येवम् ।")॥१५॥

प्रायणीयस्थातिरात्रस्यान्ते शाण्डिल्य आचार्य्योऽद्य सुत्येतिमन्यते॥१५॥

अनाह्वानं धानञ्जप्यस्तिसृषु चोत्तमासु [नामग्राहः](# द्राह्यायणेनैतेनसूत्रदयंकृतम्। “द्राह्यायणेनैतेन सूत्रदयं कृतम् ।")॥१६॥

अतिरात्रस्यान्तेऽनाह्वानं धानञ्जप्यो मन्यते, तिसृषु च सचोत्तमासु नामग्राहः स्यादिति॥१६॥

उत्तमयोरिति [गौतमः](# द्राह्मायणोटप्येवम्। “द्राह्यायणोऽप्येवम् ।")॥१७॥

सत्रोत्तमयोनीमग्राहः स्यादिति गौतम आचार्यो मन्यतेएतस्मिन् कल्प॥१७॥

तथा सत्यग्नीषोमोयवपायामग्रहणं धानञ्जप्योऽनाह्वानं [वा](# द्राह्मायणेचेतिविशेषः,तेनैतेनसूत्रद्वयंकृतम्। “द्राह्यायणे चेति विशेषः, तेनैतेन सूत्रद्वयं कृतम् ।")॥१८॥

तथा सति कल्पे अग्नीषोमीयवपायामग्रहणं नाम्नां धानञ्जय आचार्यो मन्यते। समाधिप्रधानत्वादनाह्वानमेव वा॥१८॥

सर्वत्र सत्रेष्वग्रहण [शाण्डिल्यः](# द्राह्यायणोटप्येवम्। “द्राह्यायणोऽप्येवम् ।")॥१९॥

सर्वासु सुब्रह्मण्यासुसत्रेषु नामग्राहो न स्यादित्येवं शाण्डिल्य आचार्यो मन्यते॥१९॥

ऊर्द्धमतिरात्रादाग्नेय्येका द्वितीये [पञ्चदशरात्रे](# द्राह्यायणोटप्येवम्। “द्राह्यायणोऽप्येवम् ।")॥२०॥

प्रायणीयादतिरात्रादूर्द्धमेका सुब्रह्मण्या आग्नेयी भवेत्। द्वितीये पञ्चदशरात्रे॥२०॥

द्वे [वा](# द्राह्यायोचेतिविशेषः। “द्राह्यायणे चेति विशेषः ।")॥२१॥

द्वेवा सुब्रह्मण्ये आग्नेय्यौभवेयाताम्॥२१॥

सर्वाः प्राक् [त्रिकद्रुकेभ्यस्तृतोये](# द्राह्यायणोटप्येवम्। “द्राह्यायणोऽप्येवम् ।")॥२२॥

तृतीये पञ्चदशरात्रेआतिथ्यासंस्थानकालाया आरभ्य थाः सुब्रह्मण्या ताः सर्व आग्नेय्यः स्युः। प्राक् त्रिकद्रुकेभ्यः॥२२॥

** कौण्डपायिनतापश्चितयोर्द्वाद्शाहे सुत्येति विदित्वापरिमाणाह्वानं [धानञ्जयः](# द्राह्यायणोटप्येवम्। “द्राह्यायणोऽप्येवम् ।")॥२३॥**

कौण्डपायिनामयनं कौण्डपायिनं, तापश्चितामयनं तापश्चितं, कौण्डपायिनञ्च तापश्चितञ्च कौण्डपायिनतापश्चिते तयोः कौण्डपायिनतापश्चितयोः। द्वादशाहेसुत्येति ज्ञात्वापरिमाणहानंधानञ्जप्यो मन्यते। एतावदहे सुत्यामिति यावदहे स्यादित्युक्तम्॥२३॥

[सुत्यामागच्छेतीतराः](# दाह्माययोऽप्येवम्। “द्राह्यायणोऽप्येवम् ।")॥२४॥

अथ या अन्याः प्राक् परिमाणाह्नानाम्नानात् तामु को विधिरचोच्यते, सुत्यामागच्छेतीतरा इति॥२४॥

ऊर्द्धं चातिरात्रात् प्रथमस्य सारस्वतस्य प्राक् श्वः [सुत्यायाः](# दाह्माययोऽप्येवम्। “द्राह्यायणोऽप्येवम् ।")॥२५॥

वक्ष्यत्ययम् कौण्डपायिनसारस्वतयोरिध्ययनेषु सुत्यावदिति।तत्र सारस्वते ऊर्द्धमतिरात्रात् प्रायणीयाद्याः सुब्रह्मण्याः तासु चसुत्यामिति ब्रूयात्। प्राक् श्वः सुत्यायाः। तत्र प्रथमस्य सारस्वतस्पेति प्रथमग्रहणमतिरिच्यते। यावता सन्ततमुत्येएवोत्तरे। अत्रप्रथमग्रहणं क्रियते कौण्डपाथिनार्थम्। कौण्डपायिनोऽपि तत्रपक्षेतस्योपसदं न उपवसथकर्म कृत्वातिराजमुपेयुरिति। तस्मादूर्द्धमतिरात्रात् सुत्यामागच्छेति ब्रूयात् प्राक् श्वः सुत्याया इति॥२५॥

कौण्डपायिनसारस्वतयोरिष्ट्ययनेषु [सुत्यावच्छाण्डिल्यः](# दाह्माययोऽप्येवम्। “द्राह्यायणोऽप्येवम् ।")॥२६॥

शाण्डिल्य आचार्यो मन्यते। अहराद्यन्तयोराह्नयेदिति॥२६॥

तथाग्निहोत्रमासे [तथाग्निहोत्रमासे](# दाह्माययोऽप्येवम्। “द्राह्यायणोऽप्येवम् ।")॥२७॥

कौण्डपायिनसारस्वतयोरिष्ट्ययनेषु यथाग्निहोत्रमासे कोण्डपायिनेन प्रकारेणेत्यर्थः॥२७॥

इति प्रथमस्य चतुर्थी कण्डिका।

अथपश्चमी कण्डिका।

सर्वत्रानादेशे परिसामानि प्रस्तोता गायेत् स्वाध्यायवत् [स्वासु](# द्राह्मायणोटप्येवम्। “द्राह्यायणोऽप्येवम् ।")॥१॥

उक्तं प्रहिणुयात् प्रस्तोतृसुब्रह्मण्यौपुरस्तात् कर्मभ्य इति तत्रसुब्रह्मणीयमुक्तम् अनन्तरं प्रस्तोत्रीयं वक्तव्यम्। तत्र क्रमभेदस्य प्रयोजनमुक्तम् सुब्रह्मण्यप्रकरणएव साम्प्रतं प्रस्तोतृकर्म विवक्षुरिदं सूत्रमारभते, सर्वत्रानादेश इति। तत्र पदानि सर्वत्र अनादेशे परिसामानि प्रस्तोता गायेत् स्वाध्यायवत् स्वासु। तत्र सर्वशब्दो निरवशेषवाची। सर्वविधिविषयो निर्देशः सर्वक्रतुस्वित्यर्थः। अनादेश दूति आदेशादन्यत्र, आदेशः यथा अयं सहाहा दूति चिरुद्गता गायेदिति। परिसामानीति कर्मनिर्देशः, परिच्छिन्नकतृकाणि सामानि परिसामानि परिगतलिङ्गानि वा सामानि परिसामान्युच्यन्ते। प्रस्तोतेति कर्तृनिर्देशः। गायेदिति क्रिया निर्द्दिश्यते। स्वाध्यायवदिति धर्मउच्यते स्वाध्यायेन तुल्या क्रिया स्वाध्यायवत् स्वामु, स्वास्वित्याशयविशेषो नियम्यते। स्वास्वस्खामु च सान्नां द्वयीवृत्तिर्दृश्यते सर्वपदानामर्थः। अथ समुदायार्थः। यान्येतानि तार्क्ष्यसमादोनि उज्ञाशोयान्तानि दोक्षणीयादिषूदवसानीयान्तेषु कर्मसूपदिश्यन्ते एतानि सर्वाणि प्रस्तोतृकर्मेति। अत्रोच्यते, सर्वत्रग्रहणं तावन्न कर्त्तव्यम्, किमर्थम्, अक्रियमाणेऽपि सर्वत्रग्रहणे प्रत्येव्यतएतत् यथा सर्वत्रेति

कथम् विध्यव्यपदेशे सर्वक्रत्वधिकार दूति वचनात् अधिकारनिवृत्त्यर्थमिति चेत्, दीक्षानुपूर्वेण दोक्षितानामिति तन्न। कस्मात्, प्रकरणसमाप्तः। न प्रकृतमतिदेशा बाधन्तइति न्यायोपदेशात्। अनादेशइत्येतदपि शक्यमवक्तुम्। कस्मात, सामान्यविशेषाभ्यां प्रवृत्तिविधीनाम्। अत्रसामान्यो विधिरौत्सर्गिकः तस्यापवादोविशेषः, तत्र चौत्सर्गिको विधिरपवादेन वाधिव्यते, तस्माच्छयमवक्तुमनादेशदूति परिसामानोति च वक्तव्यम् कस्मात, सर्वथासंव्यवहारार्थीः संज्ञाः शाखे भवन्ति। न चानया संज्ञया शाखेसंव्यवहारोऽस्ति। प्रस्तोतृग्रहणमप्यतिरिच्यतएव कस्मात् प्रकृतत्वात्प्रहिणुयात् प्रस्तोतृसुब्रह्मण्यौइति, तेन संयोगादुद्गातृप्रसङ्ग इति चेत्,तन्न कस्मात् असम्भवात् स्वयं व्रजेत् क्रय औपवसथ्येवेति। प्रतिहत्तीस्यादिति चेत्, तदपि न प्रकृतहानिः स्यात् अप्रकृतप्रत्ययश्च।प्रकृतो हि प्रस्तोता, अप्रकृतो हि प्रतिहत्ती। अथ गायेदित्येतदपिअतिरिच्यतएव साम चोद्यमानं गानादन्यत्र किं भजते। खाध्यायवदित्येतदपि न वक्तव्यम्। अगृह्यमाणविशेषं साम स्वाध्यायवदेवभवति, विशेषस्तु यथा मन्द्रमिवाग्र आददीताथ तारतरमथतारतममिति अनिरुक्तं गेयं बल्बलानुकुवता गेयम्। अक्षरेणाक्षरेण प्रतिष्ठापयतोद्गेयमिति। स्वास्वित्येतदपि न वक्तव्यम्कस्मात्, अन्याभिरसंयोगात्। अविशेषेणादिश्यमानं स्वामु उज्झित्वाकथमस्वासु क्रियते अन्याभिरसंयोगः औत्पत्तिकसंयोगात्विश्वेदेवा इति वसिष्ठनिहवमूहेत्, तथा स्वयोनीनि सर्वत्राभिरूपतरायस्वयोनीनि न इति। एवं सर्वेषां प्रतिपदमुद्धार उक्तः।

अथवोच्यते, प्रयोजनमुच्यताम् अत्राह यदुच्यते, नारब्धव्यानीत्यारब्धव्यानोति ब्रूमः। कस्मादारम्भे विधिप्रसिद्धेः। यत्तावदुच्यते, सर्वत्र शब्दोऽतिरिच्यतइति तन्न, न केवलमस्मिंछाखे अयमादेशः, अन्यत्रापि यथा अध्वर्य्यवित्याहोद्गातेति। यत्सर्वत्रेति न ब्रूयादिश्वरूपाणां गानं प्रस्तोतुः स्यात् परिसामशब्दत्लाव्तात् अतआह सर्वत्रानादेश इति। आदेशग्रहणमुक्तार्थं प्रथमसूत्रएव विकल्पसमुच्चय प्रत्यान्नायप्रसङ्गो माभूदिति। यदुच्यते परिसामानीति न वक्तव्यम् शास्त्रे संव्यवहाराभावादित्यत्र ब्रूमः।अस्ति संज्ञासंव्यवहारः शास्त्रेण च सम्पदतिरेको यथान्यैः परिसामभिरिति यदुच्यते। प्रकृतत्वात् प्रस्तोतृग्रहणं न कर्त्तव्यमित्यत्र ब्रूमः।कर्त्तव्यमेव कस्मान्नियमार्थम्। व्याइतिसामानुगापनञ्च प्रस्तोतुः स्यादिति व्याइतिसामानि गापयेद् यजमानमित्येकश्रुतिविधानात्उद्गातुर्माभूदिति। अथ यदुक्तं गायेदिति न वक्तव्यम् साम चोद्यमानं गानक्रियां भजतदूत्यत्र ब्रूमः। आख्यातप्रचोदनान्नास्ति दोषः। दृश्यन्ते हि वाक्यान्युभयोर्वेदलोकयोः उच्चमानार्थानि गम्यमानार्थीनिअर्थगृहीतानि च। उच्चमानार्थानां तावद् यथाद्वारं दीयतामितियथा गम्यमानार्थद्वारमिति दीयताम् अपिधीयतां बेति, यथाशोत्रमिति संग्रहकारेण तथा वेदे ज्योतिष्टोमेनातिरात्रेणर्द्धिकामो यजेतेति। अथैष गौरथैष आयुरिति इदमाख्यातप्रयोगे नदोषः। अथ यदुक्तं गायत्ररथन्तरवदविशेषग्रहणाभावात् कथमन्यधर्मं भजतइति तस्मात् स्वाध्यायवदिति न वक्तव्यमित्यत्र ब्रूमः।परिसाम्नांप्रयोगे संशयः किमनुदूहितान्यननुसंहतस्तोभानि

क्रियन्ताम् अथोदुहितान्येवोपसंहृतस्तोभानि च क्रियन्ताम् केनवा खरेण क्रियन्तामिति एष संशयः। आम्नाये कानिचिदनुसंज्ञतस्तोभानि पठ्यन्ते कानिचिदाद्यन्तस्रुब्धानि केषुचित् पादशिष्टा गीतिः पठ्यते। तत्रायं संशयः किं तेनैव धर्मेण युज्यतामयान्यो धर्म इति। तथोदूहः किं प्राप्नोति चतुर्थोदात्ततमात्स्वराद्व्यन्तरानुदूहति प्रागुपायान्न चेत् समानपुरुषवचने तृतीयप्रभृतीनामुदात्ततमः कश्चित् स्वरो भवति, तमुदूह इत्याचक्षते। तथाचयज्ञे क्रियतइति च शार्ङ्गदीनामुदूहः प्राप्नोति एतस्मिन् प्राप्ते स्वाध्यायवदित्याह। अतः शार्ङ्गादिषु उदूहो निवर्त्तते अनुपदञ्चस्तोभानुसंहारः स्यादित्येष स्वाध्यायधर्मः। ननु यद्येष स्वाध्यायधर्म,किमर्थमुद्धृतस्तोभानि पद्यन्ते। उच्यते, लाघवार्थमत्राह, यदिलाघवार्थमुद्धारः, किमर्थमन्यान्यनुपदसुब्धानीति उच्यते स्तोभस्थानस्वरनिदर्शनार्थम्। कथं पुनरेतद्गम्यते यथा निदर्शनार्थम् ननियमार्थमिति निदर्शनार्थमेवेति गम्यताम् स्मृतिलेशात्, स्मृतिर्नाम अमूल आगमः पारम्पर्य्यमित्यर्थः। एवं विशिष्टाः स्मरन्ति।पदाय पदाय स्तोभा अनुवर्त्तन्त इति लिङ्गम्, यदि हकारेणाभ्यस्तमिति च, कथं पुनरेतद्गम्यते, यथा निदर्शनार्थमिदमिति।पदाय पदाय स्तोभा अनुवर्त्तन्तइति राक्षोघ्न एवायं विधिरिति,नेति ब्रूमहे। नित्यानुवादोऽयन्तस्थाहावोहाव इति स्तोभांस्तोभतिविश्वं समन्त्रिणं दह विश्वं समन्त्रिणं दहेति। तदा अतिच्छन्दःसु भवति यद्वौसप्तपदासु भवति तस्य त्रिर्निधनमिति अवगम्यतेनित्यानुवाद इति। पाञ्चविध्योपपत्तेश्चानुसंहारः कर्त्तव्य इति।

अनुसंहारे क्रियमाणे विधावसौकल्यो भवति उपासनविधानाञ्चसाम्नां क्रियेष्यते। उपासनमन्त्रेऽपि तावल्लोकेषु पञ्चविधं सामोपासीतेति।

कुतस्विदानीं प्रयोगः, तथाच

स्मृतेर्क्षिङ्गाञ्च राक्षोघ्ने प्रयोगे याज्ञिको विधिः।
पाञ्चविध्योपपत्तेश्चस्तोभसंहार इय्यते।
उद्धारः पुनराचार्यैः स्वाध्याये लाघवार्थिभिः।
प्रोक्तस्तस्मिन् प्रतिष्ठा च संहारस्तेन चेष्यते॥ इति॥

एवं च श्रूयते। नग्नानि ह वा एतानि सामानि भवन्तियान्यसुञ्धानोति। तस्यास्तोभाननुसंहरान्ते साम्नामनग्नताया इति अतआह, स्वाध्यायवदिति, एष स्वाध्यायधर्मः, ये पुनर्वर्णयन्ति नानुसंहार इति तेषामेते दोषाः प्रसज्यन्ते अथ यदुक्तमन्याभिरसंयोगश्चौत्पत्तिकः संयोगादिति। अतः स्वास्विति न वक्तव्यमित्यत्र ब्रूमः। आभिरूप्यमलिङ्गम् अस्ति राणायनीयके तु [शुक्रचन्द्रयोः](# श्रेयोःश्रेयान्तरम्इतिस०पु०तथाका०पु०पाठः। “श्रेयोः श्रेयान्तरम् इति स० पु० तथा का० पु० पाठः ।")ॠगन्तरंइह च ॠगन्तरं गृह्यते, नियुत्वान्वाय वागह्यत्राह, गोरमन्वतेति।अतो नियमार्थमाह, स्वास्विति एवमेतेषां पदानामारम्भकारणानिसर्वाणि, तस्माद्युक्तः सूत्रारम्भ इति॥१॥

तृचापत्तीनि तृचेषु [त्रिरितराणि](# दाह्मायणोटप्येवम्। “दाह्यायणोऽप्येवम् ।")॥२॥

यानि तृचापत्तीनि स्वामुतानि तृचेषु कर्त्तव्यानीति। यान्यतृचापत्तीनि तानि त्रिः कर्त्तव्यानि। स्वास्वित्येतदनुवर्त्तते॥२॥

अन्तरेण चात्तालोत्करौ सञ्चरःसर्वत्रानादेशे8॥३॥

चात्वालोत्करयोरन्तरासञ्चरः सञ्चरन्ति तेनेति सञ्चरः। सर्वत्रसर्वकर्मणामित्यर्थः। अनादेशे आदेशादन्यत्र सर्वत्र। ग्रहणं तस्मादेतेनैव प्रसुते प्रपद्येतौतेन निष्क्रामेदिति। सुत्यायामेव केवलं माभूदिति॥३॥

तदाप्नानं तीर्थं8॥४॥

य एष सञ्चर उक्तः, चात्वालोकरावन्तरेण तस्याप्नानमिति संव्यवहारिकी संज्ञा। आप्नानेन स गच्छेदिति तीर्थमिति संव्यवहारिकमेव, तरन्ति तेनेति तीर्थम् संव्यवहारः दक्षिणं नयेयुस्तोर्थेन॥४॥

अग्नौ चीयमाने पश्चिमेन पुच्छङ्गत्वा दक्षिणेऽपिकक्षे तिष्ठद्यत्र वोपदद्ध्युः8॥५॥

अग्नौचीयमाने अग्निचित्यायामिदं कर्मोपदिश्यते। चीयमानइति वर्त्तमानकालोपदेशः। पश्चिमेन पुच्छं गत्वा पश्चिमेनेतिदिङ्गियमः। गत्वेति क्रियोपदेशः। उपविश्य दक्षिणेऽपि कक्षेतिष्ठेदिति। न यावदङ्गानि निवर्त्तन्ते, लक्षितञ्चाग्निक्षेत्रं भवतितस्मिन् कालइत्यर्थः। अपिकक्षौवक्ष्येते यत्र वोपदध्युः यस्मिन्वा

देशे अध्वर्यव उपधानं कुर्युः तस्मिन् वा तिष्ठेदिति देशोपदेशः।नोर्द्धता॥५॥

पश्चिमेन पक्षावपिकक्षौ9॥६॥

उक्तं दक्षिणेऽपि कक्षे तिष्ठेदिति, कः पुनः प्रदेशोऽपिकक्षसंज्ञइति अत्राह, पश्चिमेन पक्षाविति॥६॥

पूर्वेणोपब्लयौ9॥७॥

पूर्वेण पक्षयोः उपब्लयौ वक्ष्यति, उत्तरे चोपब्लये स्वं हृदयमालभ्य प्रजापतिहृदयमिति॥७॥

** पुष्करपलाशउपधीयमाने हिरण्मये पुरुषे स्वयमातृष्णातुच शर्करासु व्याहृतिसामानि गायेद् यजमान_()सत्यंपुरुषो भूर्भुवः स्वरित्येतासु पृथक्9॥८॥**

उक्तमग्नौचीयमाने पश्चिमेन पुच्छं गत्वा दक्षिणेऽपि कक्षेतिष्ठेदिति। अथ तस्मिन्देशेऽवस्थितस्य किं कर्मेत्यत्रोच्यते पुष्करपलाशउपधीयमान इति, पुष्करं पद्मं तस्य पत्रं पलाशं तस्मिन्नुपधोयमाने हिरण्मये पुरुषे सुवर्णमये पुरुषे तस्मिन्नुपधीयमाने।स्वयमातृणासु च शर्करासु स्वभावभिन्नास्वित्यर्थः। श्रौत्पत्तिकानिन कृत्रिमाणि यासां शर्कराणां छिद्राणि ताः स्वयमातृणाः तासु चोपधीयमानासु व्याहृतिसामानि व्याहृतिषु भवानि सामानि व्याहतिसामानि तानि गापयेद् यजमानम् सत्यं पुरुषो भूर्भुवस्वरित्येतासु एतानि सामानि यथोद्दिष्टानि पृथङ्गानेत्यर्थः एकस्मिन्नेकस्मिन्नुपधोयमाने एकमेकं साम गापयेत् प्रतिद्रव्यमानुपूर्वेण॥८॥

तेषा_() स्थाने स्वयं चिन्वान ॠतनिधनमाज्यदोहं पुरुषव्रतमेकानुगानं रथन्तरं वामदेव्यं बृद्धदिति॥९॥

तेषां व्याहृतिसाम्नां स्थाने स्वयञ्चिन्वान इति सात्रिकोविधिरुपदिश्यते तस्मिन्नेतानि सामानि यथोद्दिष्टानि भवन्ति॥९॥

रथन्तरप्रभृतीनि विकल्पन्ते लोकसामभिरावृत्तैः॥१०॥

रथन्तरं वामदेव्यं बृहदिति विकल्पन्ते लोकसामभिः प्रतिलोमैः सह॥१०॥

सञ्चितमग्निं दक्षिणेन गत्वाग्न आयू_()षीति प्रत्यङ्मुखस्तिष्ठंश्छिरसि गायत्रं गायेन्निरुक्तम्10॥११॥

चीयमाने गानमुक्तम् इदानींसञ्चितगानमुच्यते, सञ्चितमग्निंसमस्तश्चितः सञ्चितः अथाग्निग्रहणं किमर्थम् अग्नौचीयमान इति प्रकृतोऽग्निः, अत्रोच्यते, शिरत्रादीन्यङ्गानि प्रकृतानि तेषुगानमुपदिश्यते सोऽयमाचार्योऽग्निग्रहणं करोति, कथम्, अविद्यमानेष्वङ्गेष्वपि गानं प्रवर्त्ततएव यथा चक्रचितमभिचरंश्चिन्वीतेत्यादिषु विकारेषु वाजसनेयके च अनाविष्कृतचित्याग्नौ दक्षिणेन गत्वेति सञ्चर उपदिश्यते अग्नाआयूंषीत्येतस्यामृचि शिरसःसमोपे प्रत्यङ्मुखः तिष्ठन् त्रिर्गायत्रं गायेन्निरुक्तम् प्रत्यङ्मुख इतिप्राङ्मुखकरणञ्चानादेश इति प्रकृतं निरुक्तम् एतद्वै गायत्रस्य क्रूरंयन्निरुक्तमिति निरुक्तता अनुपपद्यमाना सेह वचनादारभ्यते निरुतमिति आनिरुक्त्यं स्तोत्रापन्नस्य भवति॥११॥

प्रत्याब्रज्य रथन्तरं दक्षिणे पक्षउदङ्मुखः पश्चाद्वाप्राङ्मुखः10॥१२॥

प्रत्याब्रज्य येनैव गतस्तेनैवाब्रज्य दक्षिणे पक्षेउदङ्मुखः तिष्ठन्रथन्तरङ्गायेत् पश्चाद्वा पक्षस्य तिष्ठन् प्राङ्मुखो गायेत्॥१२॥

पश्चिमेन पच्छंगत्वा बृहदुत्तरे पक्षे दक्षिणामुखः पश्चाद्वाप्राङ्मुखः10॥१३॥

पश्चिमेन पुच्छङ्गत्वा उत्तरस्य पक्षस्य समीपे दक्षिणामुखस्तिष्ठन्बृहद्गायेत् पश्चिमेन वा प्रदेशे तिष्ठन् प्राङ्मुखो गायेत् ऊर्द्धता॥१३॥

प्रत्याब्रज्य यज्ञायज्ञीयं पुच्छे संवत्सरश्चेद्दैक्षः सौत्यो वा10॥१४॥

प्रत्याब्रज्य पुच्छस्य पश्चिमे प्रदेशे तिष्ठन् यज्ञायज्ञीयं गायेदितिअत्र प्राङ्मुखता सिद्धा प्रामुखकरणञ्चानादेशइति यदि संवत्सरोदेशः सौत्यो वा भवति॥१४॥

ऋतुष्ठा यज्ञायज्ञीयमन्यत्र8॥१५॥

यदि दैक्षःसौत्यो वा संवत्सरो न भवति ततः ॠतुष्ठा यज्ञायज्ञीयं गायेत्॥१५॥

वामदेव्यं दक्षिणेऽपि कक्षे तिष्ठन् गायेत् प्रजापति हृदयमुत्तरे8॥१६॥

प्रजापतिहृदयमुत्तरेऽपि कक्षेतिष्ठन् गायेत्॥१६॥

एतानि गौतम उत्तरेणाग्निं गत्वा8॥१७॥

एतानि यथाविहितानि तेनैव क्रमेण गायेदिति गौतम आचार्य्यौमन्यते अयं तु विशेषः उत्तरेणाग्निं गत्वा॥१७॥

** एतान्येव प्रदक्षिणं प्रत्यन्ताद्वानञ्जप्यो यज्ञायज्ञीयं पुच्छेप्रजापतिहृदयस्थाने च वामदेव्यम्11॥१८॥**

एतान्येव यथाविहितानि प्रदक्षिणं गायेत् प्रतिपत्तिस्थानं

यावदन्तइति अयं तु विशेषः यज्ञायज्ञीयं पुच्छे प्रजापतिहृदयस्थाने च वामदेव्यमिति॥१८॥

दक्षिणेनाग्निं गत्वा गौतमीये व्यत्ययं ये पक्षयोः शाण्डिल्यः12॥१९॥

शाण्डिल्यो मन्यते एष एव गौतमोक्तः कल्पो भवति अयंतुविशेषः दक्षिणेनाग्निं गत्वा ये च पक्षयोः सामनी विहिते ते च व्यत्ययेन भवतः अन्योन्यस्थानापत्तिर्व्यत्ययः॥१९॥

शिरसि च गोत्वोत्तरे पक्षे8॥२०॥

अयं च विशेषः शाण्डिल्यो मन्यते, शिरसि च गीत्वातत उत्तरेपक्षे गेयमिति॥२०॥

यथागीतमितराणि8॥२१॥

एवं स्युः॥२१॥

उत्तरेचोपब्लये स्वँहृदयमालभ्य प्रजापतिहृदयमध्वर्युपथे श्यैतम्13॥२२॥

उत्तरे चोपन्लये स्वं हृदयमालभ्य प्रजापतेर्हृदयम् चशब्दः

शाण्डिल्यमतानुकर्षणार्थः स्वं हृदयमिति स्वशब्दः क्रियते अग्नेरङ्गानिप्रत्यङ्गानि प्रकृतानि अतः स्वशब्दं करोति। अध्वर्युपथे श्यैतम्,येन पथा अध्वर्युरग्निमारोहति तस्मिंश्छ्यैतम्॥२२॥

इति प्रथमस्य पञ्चमी कण्डिका।
________________

अथ षष्ठी कण्डिका।

** प्रवर्ग्यवत्युत्तरेण सम्राड़ासन्दींगत्वा पश्चात्तिष्ठन्नध्वर्युप्रेषितस्त्यग्नायिरिति गायत् पदाय पदाय स्तोभेत्13॥१॥**

आग्निकं सामगानमुक्तं पुष्करपलाशउपधीयमानइत्यत आरभ्यअध्वर्यु पयेश्चैतमित्येवमन्तम् इदानीं प्रवर्ग्यकर्मोच्यते तद्विवक्षुराह,प्रवर्ग्यवतीति। अत्रोच्चते, किमर्थं पुनरिदं भिन्नक्रमादादिश्यतेतार्क्ष्यसामादोन्येव तावदादेष्टव्यानि आसन्नतमानि। आत्राह, एतानितावदवश्यम्भावित्वात् पूर्वमादिश्यन्ते, तार्क्ष्यसामादीनि पुनः कामतःप्रयुज्यन्ते, तस्मादेषामवश्यम्भावित्वाद्भिन्नक्रम आदेशः प्रवर्ग्योऽस्मिन्नस्तीति प्रवर्ग्यवत्तस्मिन् प्रवर्ग्यवति कर्मणि उत्तरेण सम्राड़ासन्दीं गत्वासम्राड् घर्मः स यस्यां निधीयते सा सम्राड़ासन्दी तस्याः पश्चिमे प्रदेशेतिष्ठन्नध्वर्यु प्रेषितस्यग्नायिरिति गायेत् प्रेषणं नाम संस्कारार्थ सम्बोधनं प्रेषितः सन् त्यग्नायिरिति एतत् साम गायेत् गानङ्गायनमाचार्य्यप्रवृत्तिः सर्वत्रायं प्रकरणादौगानग्रहणं करोति। पदाय पदायस्तोभेत्, अनुपदं स्तोभमनुसंहरेत्। अथेदं किमर्थमारभ्यते, यथा- सिद्धमेतत् स्वाध्यायवदिति। अत्रोच्चते, आधिकारिकमिदं सूत्रप्रकरणादौ प्रकार प्रदर्शनार्थो विधिः॥१॥

निधनायैव स्तोभींवाचं विसृजेत्8॥२॥

इह पूर्वः स्तोभः अनुपायः उत्तरः सोपायः अत्र किं पूर्वस्यानुसंहारः उत उत्तरस्येति, एतस्मिन् संशये सति आचार्य्य आह,निधनायैव स्ताभींवाचं विसृजेदिति। निधनायैव अर्थे सोपायःस्तोभः कार्य्यः न पदायेत्यर्थः एवशब्दादन्येष्वप्येवमेव॥२॥

उपग्रहप्रभृतोनि स्वरयन्तउपेयुर्ये घर्मउपयुक्ताः स्युः8॥३॥

उपग्रहादीनि निधनानि स्वरयन्त उपेयुः स्वरेण सह ब्रूयुःएकार उपग्रहः अथ किमर्थमारभ्यते, उपायपरत्वादेकारस्य कथंवा न निधनाङ्गं स्यादेकारः, उच्चते, एकादशाक्षरनिधनो भवतीति प्लवश्रुतेरनिधनाङ्गमपि कल्पेतोपग्रहः अतो नियमार्थमाहोपग्रहप्रभृतीनि॥३॥

पत्नी च8॥४॥

निधनमुपेयात्॥४॥

एवं मध्ये8॥५॥

योऽयं विधिरुक्तः स एवमेव मध्ये कार्य्यः॥५॥

प्राप्य चाहवनीयायतनम्8॥६॥

प्राप्य चाहवनीयस्याग्नेरायतनं एवमेव सामगानम् अनेनैवप्रकारेणेत्यर्थः॥६॥

परिषिच्यमानेऽप उपस्पृश्य वार्षाहरम्8॥७॥

परिषिच्यमाने घर्मे अप उपस्पृश्य वाषीहरं साम गायेत्॥७॥

इष्टाहोत्रीयंपरिषिक्ते8॥८॥

परिषिक्तेधर्मे दूष्टाहोत्रीयं साम गायेत्॥८॥

तस्य सर्वे निधनमुपेयुः8॥९॥

तस्येष्टाहेात्रीयस्य सर्वे ऋत्विजो निधनं ब्रूयुः॥९॥

द्वीपं चेद्धर्मपात्राणि हरेयुर्नाकाङ्खेत परिषेचनम्14॥१०॥

द्वीपञ्चेहर्मपात्राणि हरेयुरध्वर्यवः तत्र पात्रे परिषेचनं न प्रतीक्षेत गायेदेव साम यत्परिषेचनसमनन्तरकाल द्विधा यत्रापः

प्रवर्त्तन्ते, तद्द्वीपं कः पुनरस्य कर्मणो विषयः यदा मध्यन्दिने घर्मक्रिया सास्य विषयः॥१०॥

श्यैतं प्रत्याब्रज_()स्तृचे वैकस्य वा15॥११॥

आहवनीयायतनाद् द्वोपाद्वाप्रत्याब्रजन् श्यैतङ्गायेत्, तृचे चैकस्यांवा तृचापत्तीनि तृचेस्विति तृचक्रियायां प्राप्तायां श्यैतस्य एकस्यां वेति विकल्पयति, अपरे च पुनः विनिविष्टविषयां विभाषां वर्णयन्ति,द्वोपात् प्रत्याव्रजंस्तृचे आहवनीयायतनादेकस्यां कस्मात् द्दोपादागच्छतः प्रकृष्टत्वादध्वनस्तृचे गानस्य सम्भवोऽस्ति, आहवनीयायतनात्तु सन्निकृष्टत्वात् पत्नीशालाया एकस्यामेव॥११॥

यजमानो निधनमनूपेयात्16॥१२॥

तृचेवैकस्यां वा गीयमानस्य प्रस्तोत्रोच्यमानं निधनं यजमानोऽनुब्रूयात्, कुत एतत् श्रुतेः एवं हि श्रूयते प्रत्याब्रजं श्यैतं यजमानोनिधनमिति॥१२॥

** पूर्वया द्वारा प्रपद्योत्तरेणाग्नींगत्वा पश्चाद्गार्हपत्यस्य तिष्ठन् महावीरायतनं प्रेक्षमाणो वामदेव्य गायेदिति धानञ्जप्यः17॥१३॥**

पूर्वया द्वारा पत्नीशालां प्रविश्य पत्नीशालाग्नीनुत्तरेण गत्वापश्चिमे प्रदेशे गार्हपत्यस्याग्नेः तिष्ठन् महावीरायतनं प्रेक्षमाणः यस्मिन्देशे रोचते घर्मस्तदायतनं प्रेक्षमाणे वामदेव्यं गायेदिति धानञ्जप्यआचार्य्यआह॥१३॥

श्यैतान्तानीति शाण्डिल्यः8॥१४॥

त्यग्नायिप्रभृतीनि श्यैतान्तानि गायेन्न वामदेव्यमित्येवं शाण्डिल्य आचार्य्यआह, केचिदेवं वर्णयन्ति, श्यैतान्तानीति तिष्ठन्गायेत् वामदेव्यन्त्वासोनः शान्त्यर्थं हि कर्मणोऽनुचरं वामदेव्यम्तस्या गानमयुक्तं श्रुतञ्चेदं वामदेव्यम् गार्हपत्यस्य पश्चादिति, अपरेच वर्णयन्ति, तिष्ठन्नेव वामदेव्यं गायेत् आसीनं न्यायं छान्दोग्यम्वामदेव्यस्य त्विह वाचनिकं तिष्ठन् गानं कथं मे पुनरेतदनुच्यमानंगम्यते, यथास्य न न्यायम् छान्दोग्यं न तिष्ठन्यायमिति उच्यते,श्रुतेः उदङ्ङासीनः उद्गायति प्रत्यङ्ङासीनः प्रस्तौति दक्षिणासोनः प्रतिहरतीति॥१४॥

गणः सामान्युत्तराणि8॥१५॥

अत ऊर्द्ध यान्यादेक्ष्यामः तार्क्ष्यसामादीन्युद्वंशीयान्तानि दीक्षणीयादिषूदवसानीयान्तेषु कर्मसु तानि सर्वाणि गणः गणो नामसङ्गः॥१५॥

आभिरूप्यात् कर्त्तव्यानीत्येके8॥१६॥

आभिरूप्यं नाम लिङ्गं तस्मादाभिरूप्यात्कर्त्तव्यानि श्रुतिर्नास्तिएवमेके आचार्य्या ब्रुवते॥१६॥

न वा कुर्य्यात्8॥१७॥

न वा कुर्यादश्रुतत्वात् अपरे ब्रुवते अग्नीषोमीयसवनीययोरपि पशुबन्धयोराभिरूप्यात् सामगानप्रसङ्ग इति इष्टिषु च सामिधेन्यनुवचनीयादिषु तस्मान्न कुर्यात्॥१७॥

स्वेवा यज्ञे कुर्य्यादित्येके8॥१८॥

भिन्नेष्वाचार्य्यमतेषु अलोपो लोपान्यायतर इति न्यायात्कर्त्तव्यानि, यदप्युक्तमाभिरूप्यप्रसङ्गात् सोमाङ्गभूतेषु हविर्यज्ञेषु सामगानप्रसङ्ग इति तन्नोपपद्यते वक्ष्यति हि यावद्वचनं कर्मयोग इति,अपरे ब्रुवते गणः सामान्युत्तराण्याभिरूप्याद्वाक्रियेरन् यानि वाविधास्यन्ते तार्क्ष्यसामादीनि॥१८॥

दीक्षणीयायां तार्क्ष्यसामनीगायेत्त्यमूष्वित्येते8॥१९॥

दीक्षणीयायामिष्टौतार्क्ष्यसामनी गायेत् त्यमुस्वित्येते अत्रोच्यते किमन्यान्यपि तार्क्ष्यसामानि सन्ति येन ॠक्ग्रहणं कृतमितिअत्रोच्यते, सन्त्यन्यान्यपि तार्क्ष्यसामानि शाखान्तरेषु तास्वेकं

ब्राह्मणं ब्राह्मणानुसारी च कल्पः तस्मात्सत्खपि अन्येषु तार्क्ष्यसामसुऋक्ग्रहणं विशेषणार्थं कृतमिति तथा तार्क्ष्यः सुपर्णइति पर्यायशब्दात सौपर्णान्यपि गृह्येरन् एवं माभूदतो विशेषणार्थं कृतमितिअत्रोच्यते, यदि विशेषणार्थं ॠक्ग्रहणं कृतमिति अनिर्देशः किमर्थमेते इति अत्रेोच्यते, नैवायं सामनिर्देश इति किन्तर्हि, कालनिर्देशोऽयं एतेआद्ते आगतेआसन्ने हविषिगानं स्यादिति येपुनः सामनिर्देशं वर्णयन्ति तेषां नियमार्थो निर्देशः तत्र ह्वाग्नावैष्णवं हविः तार्क्ष्यसानोश्चाभिरूप्यं नास्ति तदसत्यस्याभिरूप्ये अविनाशनामानं शब्दमालोच्य स्खस्तयइत्येतत् आहेतदिति किञ्चान्यत,यदाप्यनेकं हविः दीक्षणीयायां भवति तदाप्येते एव॥१९॥

प्रायणीयायां प्रवद्भार्गवं8॥२०॥

प्रायणीयायामिष्टौप्रवद्भार्गवं साम गायेदिति वाक्यशेषः॥२०॥

उदयनीयायामुद्दत्8॥२१॥

उदयनीयायामिष्टौउद्गार्गवं गायेत् प्रकृतस्य भार्गवशब्दस्यानुकर्षणार्थः उदयनीयायामक्रमे सामोपदेशो लाघवार्थः॥२१॥

आतिथ्यायां गायत्रीसामौशनम्8॥२२॥

अतिथ्यायामिष्टौऔशनङ्गायेत् गायत्रीसाम चौष्टुभान्यथौशनानि सन्ति अतो विशेषणार्थं गायत्रीग्रहणं॥२२॥

अञ्जन्ति घर्मं तत्र शार्ङ्गम्8॥२३॥

अञ्जन्तीत्यत्र बहुवचनं कालार्थं यस्मिन् काले महावीरं आज्येनाध्वर्युरनक्ति तत्र गायेत चिः शेषाणि यानि वक्ष्यन्ते तानि सर्वाणिसकृत सकृद्गायेत् आरूढ़वदाङ्गिरमञ्च निर्गायेत् कथमेतद्गम्यते,उच्यते, तत्र शब्दसामर्थ्यात् द्राह्मायणके हि पाठे शाङ्गारूढ़वदाङ्गिरसे त्रिरभ्यस्येदितराणि पराचा तथा च होता लिङ्गोपपत्तिश्चैवमिति तदिह तच शब्देनाचार्यो गुरुकरणेन ज्ञापयति,असमासगुरुक्रमभेदः पुनर्वचनमर्थपत्तयः शेषमर्थमभिवर्त्तयन्तीति॥१३॥

रजतजातरूपे उपदधति तच्छुक्रचन्द्रे8॥२४॥

राजतसौवर्णयोः शतमानयोरुपधानं करोत्यध्वर्युर्यस्मिन् कालेतत्र शुक्रचन्द्रेगायेत्, राजते शुक्रं सौवर्णे चन्द्रम् तच्छब्देनानयोः कर्मणोनीनाकालत्वमपि ज्ञापयति॥२४॥

अभीन्धत्ते तद्धर्मस्य तन्वौ8॥२५॥

रोचनार्थं घर्मेन्धनैरभीन्धत्ते अध्वर्यवः घर्मस्य तन्वौगायेत्॥२५॥

रुचितं प्राहुस्तद्धर्मस्य वा रोचनमिन्द्रस्य वा8॥२६॥

यदा रुचितं घर्मं प्राहुरध्वर्यवः रुचितोधर्म इति तद्धर्मस्य वारोचनं गायेत् इन्द्रस्य वा तत्॥२६॥

धेनू उपसृजन्ति तद्धेनु8॥२७॥

गौर्धेनुरजा च धेनुस्तेवत्सबर्कराभ्यां मिश्रयन्ति तत्र धेनुगायेत्, सकृदेव न प्रतिद्रव्यम्॥२७॥

तस्य देवतायै सोपायं स्तोभमाहरेन्न पादायेति गौतमः14॥२८॥

तस्य साम्नः देवतार्थं सोपायं स्तोभं कुर्य्यात् न पादार्थमुपायम्एवमाह गौतमः॥२८॥

उत्तमं पादं पुनरभ्यस्येद्यथा पञ्च निधने वामदेव्ये18॥२९॥

धेनोरुभयं पादंपुनरभ्यस्येत् कथम्, यथा पञ्च निधने वामदेव्ये तेन प्रकारेणेत्यर्थः॥२९॥

पय आहरन्ति तत्पयः8॥३०॥

धेनू दुग्ध्वा तत्पय आहरन्ति तत्र पयो गायेत् सकृदेवतद्ग्रहणसामर्थ्यात्॥३०॥

आसिञ्चन्ति तत्सिन्धुसामात्वा विशन्त्विति8॥३१॥

तप्ते घर्मे तत्पयश्चासिञ्चन्ति तत्र सिन्धुसाम गायेत् सकृदेव॥३१॥

शफाभ्यां परिगृह्णन्ति तद्वसिष्ठस्य शफ8ौ॥३२॥

शफाभ्यां परिगृहाभ्यां महावीरं परिगृहन्ति तत्र वसिष्ठस्यशफौ गायेत्॥३२॥

ह्रियमाणे व्रतपक्षौ8॥३३॥

होमार्थं धर्मे दियमाणे व्रतपक्षौगायेत्, अत्रतद्ग्रहणं न करोति अविप्रतिपत्तिः सर्वेषामध्वर्यूणामेतस्मिन्नानुपूर्वे॥३३॥

हुतेश्विनोर्व्रते अहोरात्रयोर्वा8॥३४॥

हुते घर्मेऽश्विनोर्व्रते गायेत्, अहेारात्रयोर्वाव्रते गायेत्विकल्पः, अपरे विनिवेशं वर्णयन्ति, अतिरात्रेअहेारात्रयोर्व्रतेअन्यत्राश्विनोर्ब्रते॥३४॥

रौहिणाभ्यांपुरोडाशाभ्यां चरन्ति तद्राजन रौहिणेके8॥३५॥

रौहिणसंज्ञौपुरोडाशावेककपालौतयोर्हूयमानयोराजनरौहिएके गायेत् एकत्र राजनमन्यत्र रोहिणकं यथाकालम्॥३५॥

** परिधर्म_()सम्राडासन्द्या_() समारोपयन्ति तदारूढ़वदाङ्गिरसमित एत इति स्वर्णिधनं8॥३६॥**

महावीरधचित्रशफादिद्रव्यंधर्मोपकरणं धर्मम् तदासन्द्यांसमारोपयन्ति, तदारुढ़वदाङ्गिरसं गायेत्, इतएत तदारुहन्नितिस्वर्णिधनं स्वःशब्दं निधनं कुर्य्यात्, चय्या विद्यया संस्कृतोऽभिष्टुतोऽनुशस्तश्चघर्मोभवत्यत आह॥३६॥

ॠङ्मयो यजुर्मयः साममयो घर्मोभवतीति ह्याह19॥३७॥

एवं ब्राह्मणमाह, ॠङ्मयो यजुर्मयः साममयो घर्मो भवतीति॥३७॥

अग्निं प्रणयन्ति तत्राग्नेर्व्रतम्8॥३८॥

यस्मिन् कालेऽध्वर्यवोऽग्निं प्रणयन्ति, तत्राग्नेर्व्रतं गायेत्, तत्रशब्दादत्र केचिदनुब्रजनम् इच्छन्ति॥३८॥

अग्नीषोमौ तत्रोभयोर्व्रते8॥३९॥

अग्निश्च सोमश्च अग्नीसोमौतयोः प्रणीयमानयोरुभयोर्व्रतेगायेदनुलिङ्गम् अग्निप्रणयनवत्॥३९॥

सुत्यायांयज्ञसारथ्यहर14हः॥४०॥

सुत्यायां यज्ञसारथि गायेत्, अहरहरित्यहर्गणार्थम् अहर्गणेषुहि सकृत्कृते कृतः शास्त्रार्थ इति कृत्वा प्रथमादह्न ऊर्द्धमुत्तरेष्वहःसु संशयः स्यात् अतोऽहरहरित्याह कः पुनरस्य यज्ञसारथिनो देशःकालश्चेति अत्रोच्यते, प्राक्प्रातरनुवाकोपाकरणदाग्नीद्घ्रिये अग्नीधोये सुत्यार्थमाज्येषु प्रणीयमानेषु प्रणयनाधिकारसामर्थ्यात् प्रणयन्तीति प्रकृतं तस्य पश्चात्तिष्टन् गायेदित्यर्थः॥४०॥

सत्रे सत्रस्यर्द्धि8॥४१॥

अहरहः सत्रे सत्रस्यर्द्धिर्गायेत्, यज्ञसारथिनः प्रत्याम्नायः॥४१॥

उक्षा चेदनूबन्ध्य औक्ष्णो [रन्ध्रे](# द्राह्यायणोप्येत्रम्। “द्राह्यायणोऽप्येवम् ।")॥४२॥

यदि उक्षा अनुबन्ध्यीभवति, तदा औक्ष्णो रन्ध्रे गायेत्, उक्षासेचनसमर्थो गौः॥४२॥

ॠषभ [आर्षभं](# द्राह्यायणोप्येत्रम्। “द्राह्यायणोऽप्येवम् ।")॥४३॥

ॠषभे अनुबन्ध्ये आर्षभं गायेत्, ॠषभः अनड्वान् भूत्वा पुनर्वृषभत्वमापन्नः॥४३॥

उन्नते [त्रैककुभं](# द्राह्यायणोप्येत्रम्। “द्राह्यायणोऽप्येवम् ।")॥४४॥

उन्नतेऽनूबन्ध्ये त्रैककुभं गायेत् अत्यर्थं ककुभं सुमहान् भूतःउन्नत इत्यर्थः॥४४॥

वशायां [वाशं](# द्राह्यायणोटप्येवम्। “द्राह्यायणोऽप्येवम् ।")॥४५॥

वशा नाम बन्ध्या तस्यामनुबन्ध्यायां वाशं गायेत्॥४५॥

अज [आजिगं](# द्राह्यायणोटप्येवम्। “द्राह्यायणोऽप्येवम् ।")॥४६॥

अजेऽनुबन्ध्येआजिगं गायेत्॥४६॥

मेष [और्णायवं](# द्राह्यायणोटप्येवम्। “द्राह्यायणोऽप्येवम् ।")॥४७॥

मेषेऽनूबन्ध्ये और्णायवं गायेत्॥४७॥

पयस्यायां स्वरं [पयोनिधनं](# द्राह्यायणोटप्येवम्। “द्राह्यायणोऽप्येवम् ।")॥४८॥

पयस्यायामिष्टौअनूबन्ध्यस्थाने क्रियमाणायां स्वरम्पयोनिधनं गायेत्॥४८॥

[उदवसानीयायामुद्वशीय](# द्राह्यायणोटप्येवम्। “द्राह्यायणोऽप्येवम् ।")॥४९॥

उदवसानीयायामिष्टौउदंशीयं गायेत्॥४९॥

उपक्रम्य [समापयेदाक्रतोरपवर्गात्](# द्राह्यायणोटप्येवम्। “द्राह्यायणोऽप्येवम् ।")॥५०॥

सामगानमुक्तंगणः सामान्युत्तराण्याभिरूप्यादित्यत आरभ्य एतदुपक्रम्य समापयेत् आयज्ञसमाप्तेरित्यर्थः, का पुनरियमाशङ्कायदारभ्य न समाप्नुयादिति अत्रोच्यते, गणः सामान्यत्तराणीत्युक्तम्

सर्वेषां क्रिया वेति एकेषामध्वर्यूणा प्रथमयजेन प्रवृज्ज्यादित्यारभ्यते, तत्रशार्ङ्गादौनामसम्भवात् तार्क्ष्यसामादीनामप्यक्रिया प्राप्नोति, अतआचाय्यौयत्नमारभते, अप्रवर्गेऽपि तार्क्ष्यसामादीन्यारभ्य समापयेत् कस्मात् अलोपो लोपान्यायतर इत्येतस्मात् अन्यच्च न केवलमेतदर्थं सूत्रमारभ्यते, किञ्च सर्वकर्माणि उपक्रम्य समापयेदाक्रतोरपवर्गात्, यथा शास्त्रेऽस्मिन्नाचार्याणां विप्रतिपत्तयो दृश्यन्ते तस्यांते श्वः सुत्या गौतमस्य नार्मेधान्तदूत्येकेऽद्यः सुत्या शाण्डिल्यस्यानाज्ञानंधानञ्जष्य इति एवमादिषु येनैवाचार्य्यमतेनोपक्रमेत तेनैव समापयेत्विधिसंरम्भान्न कुर्य्यात् तथा उद्गातारो ब्रह्मा सुब्रह्मण्याश्चउपक्रम्यस्वानि कर्माणि समापयेरन् अन्योन्यस्य कर्म न कुर्य्यात् तथा काम्येकर्मणि प्रारब्धे अर्द्धसमाप्तएव यदि न फलावाप्तिः स्यान्न च तत्फलमेवासौ कामावाप्तिरिति कृत्वा विरमेत् लोकवत निदानम् दृह हिअवशिष्यत एवार्थः तदर्थं समापयेत् कः पुनरसावर्थः नित्यंस्वर्दृशःब्रवीति तथाप्याडरुद्धार्थएव खन्वयम्भवति अनुखत्वर्थः शुत्यर्थ अन्ववयन्तीति निदानं स्वर्गे नित्ये दृष्टं प्राथश्चित्तिरितितथा यजमाननिमित्तायामापदि प्राप्तायां न तत्कालमेव विरमेत् एकेषां विधिः दोक्षितश्चेदन्तराकार्य्यौम्रियेत मरणान्तं कर्मेतितत्तथा सति समापयेदेव उक्तं हि अतोऽन्य आहारात् गतप्राणवभृथा भवन्ति तस्मात्ते प्रेतेऽपि समापयितव्या इति तथा विश्वरूपाब्राह्मणे असितमृगाह स्म वै पुरा कम्यपा उद्गायन्तीत्यधिकृत्याह,प्राह्वे वाअहंयज्ञं समस्थापयं यथा तु वे ग्रामस्य यातस्य शीर्णं वा भग्नं वानुसमावहेदेवं वा अहं यज्ञस्यातोऽधिकरिय्यामीति

एवमर्थं गृहीत्वानार्द्धसमाप्तौविरमेत् समापयेदेव तथा यथैवोपक्रमेत् तथा समापयेत् कुतः पुनरियमाशङ्का अन्यमारभ्यान्यंसमापयेदिति कापि च दर्शनात् कापि वनोनायजाभ्यः चतुरात्राय जामदग्न्याय दीक्षेब्रह्मचारिणं सम्पन्नं कुलीनं परिहृत्यतस्य त्रिवृत्पञ्चदशमहरुपेतं बभूवार्थतरस्तमर्थं साधयित्वा प्रत्याजगामसमापयमिदमइर्योगन्निशोर्षमतेत्यायुरतिरात्रमुपदधौ ब्रह्मचारिणश्चपरिहारेण यज्ञप्रत्यवहारेण च स रूक्षो बभूव यस्खेतौदोषौपरिहरेन्नरूक्षःस्यादित्येतस्माद्दोषादाशङ्कमानः आचार्य्यआहउपक्रम्य समापयेदाक्रतोरपवर्गादिति॥५०॥

इति प्रथमस्य षष्ठी कण्डिका।
_________________

अथ सप्तमी कण्डिका।

औदुम्बरीमुच्छयिष्यन् पूर्वेण देवयजनं गच्छेद्दक्षिणतश्चेदस्यावसथः [स्यात्](# द्राह्यायोऽप्येवम्। “द्राह्यायणोऽप्येवम् ।")॥१॥

प्रास्तोत्रीयमुक्तं परिसामगानं साम्प्रतमौद्गात्रमुच्यते तत्रेदंप्रथममौद्गात्रम् औदुम्बरीकर्म उदुम्बरस्य विकारः औदुम्बरी अवयवो वा तामौदुम्बरीमुच्छ्रयिष्यन् उद्गाता पूर्वेण देवयजनस्यगच्छेत उच्छ्रयिष्यन्निति भविष्यत्कालनिर्देशः देवयजनमुक्तलक्षणंयदि दक्षिणतो देवयजनस्थावमथः स्यादुद्गातुः अत्रोच्यते कथंपुनरेतद्गम्यते यथोदुम्बरीमुच्छ्रयणमुद्गातुर्भवति न तत्प्राप्नोतिप्रस्तोत्रधिकृतत्वात् अत्रोच्यते, परिसामगानं प्रस्तोतुरधिकृतं तत्परिसमाप्तम् अनन्तरमौद्गात्रं विवक्षितं श्रुतिश्च प्रजापतिदेवैभ्य ऊर्जव्यभजदित्येवमधिकृत्याह्, यदुद्गतौदुम्बरीं प्रथमेन कर्मणन्वारभतेस्वयैव तद्देवतयात्मानमात्विज्याह्वृणीतेतामुच्छ्रयतीति एवं कृत्वासूत्रकार आह, एकश्रुतिविधानान्मन्त्रात् कर्माणि चोद्गातैवकुर्य्यदनादेश इति अत औदुम्बर्युच्छ्रयणमुद्गातुः सिद्धम्॥१॥

उत्तरेण [यद्यन्यतः](# द्राह्यायणोटप्येषम्। “द्राह्यायणोऽप्येवम् ।")॥२॥

यदि अन्यस्यान्दिश्यावसथः स्यादुद्गातुः प्राच्यामुदीच्यांप्रतीच्यांवा तत उत्तरेण देवयजनस्य गच्छेत्॥२॥

** पूर्वौसदसोद्वार्यौश्वभ्रावन्तरेण प्रपद्याग्नोर्णौदुम्बरीं गत्वोदड्मुखस्तिष्ठन्नध्वर्युणा सहोच्छ्रयेत् [द्युतानस्त्वेति](# द्राह्यायणेविशेघोटस्ति। “द्राह्यायणेविशेषोऽस्ति।")॥३॥**

पूर्वौसदसःद्वार्यौद्वारार्थो श्वभ्रौश्वभ्रः खातः तयो श्वभ्रयोरन्तराप्रपद्य औदुम्बरींप्रागग्रां विन्यस्तां पूर्वेण गत्वा उदड्मुखस्तिष्ठन् उदङ्मखग्रहणं प्राङ्मुखकरणञ्चानादेश इति परिभाषितं तन्माभूदितितिष्ठन्नित्यूर्द्धता विधीयते। अध्वर्युण सह उच्छ्रयेत् अध्वर्युणासहोच्छ्रयणं कुर्य्यात् द्युता नस्त्वेत्येतदादिना मन्त्रेण॥३॥

आयोरिति श्वभ्रेव [दध्यात्](# द्राह्यायणोऽप्येवम्। “द्राह्यायणोऽप्येवम् ।")॥४॥

आयोरित्येतदादिना मन्त्रेण श्वभ्रेव दध्यात् प्रक्षिपेत्॥४॥

** अवधाय जपेन्नमः समुद्राय नमः समुद्रस्य चक्षसे। मामायूनवीहासीदूर्गस्यर्ज्जादाऊर्ज्जम्मे देह्युर्जंमे देह्यन्नं मेदेह्यन्नं मे [धेहीति](# द्राह्यायणोऽप्येवम्। “द्राह्यायणोऽप्येवम् ।")॥५॥**

औदुम्बरीमवधाय श्वभ्रेएतद्यजुर्जपेत् यथा सूचितं अर्थवादेतिकरणमध्यपतितमेतद्यजुः तत्सूत्रकारेणोद्धृता अर्थवादेतिकरणं कृत्स्नमेव दर्शितम्॥५॥

तान्न [विसृजेदावच्छादनात्](# द्राह्यायणोऽप्येवम्। “द्राह्यायणोऽप्येवम् ।")॥६॥

तामौदुम्बरीन्नविसृजेत् आअवच्छादनात् अवच्छादनंछदिषोऽध्यूहनं तामिति निर्देशः औदुम्बर्य्यांभग्नापहृतोतदग्धप्ररूढ़ायामन्यामाहृत्य तथैवावृतोच्छ्रयेत् अत्रापि तान्न विसृजेदावच्छादनात्॥६॥

** अध्वर्य्युणाभिहुतायां जुहुयात् तस्यैवावृतान्तरेण विशाखे घृतेन द्यावापृथिवी आप्रीणाथाꣳस्वाहेति पूर्वां18॥७॥**

यथाध्वर्य्युणाभिहुता स्यादौदुम्बरी तथाभिजुहुयात् तस्यैवाध्वर्योरावृता आवृत् परिक्रमस्तेनैव विधिनेत्यर्थः अन्तरेण विशाखेतस्यैवावृतेत्युक्तं यद्यप्येतस्मिन् देशेऽध्वर्युर्न जुहुयात् तथाप्युद्गाताविशाखयोरन्तराले जुहुयात् यथा सूत्रितेन मन्त्रेण पूर्वां॥७॥

प्रजापतये स्वाहेत्युत्तरां18॥८॥

अनेन मन्त्रेणोत्तरामाहुतिं जुहुयात् अनेन यथोक्तेन स्वाहाकारान्तेन मन्त्रेणोत्तरामाहुतिं जुहुयात्॥८॥

अन्यतरां वा स्वाहाकारद्वितीयां यथा भूमिमाज्यंप्राश्यतीति18॥९॥

अनयोराहुत्योरन्यतरां वा जुहुयात् स्वाहाकारद्वितीयां तथाच जुहुयादस्कन्नमविच्छिद्यमानम् आज्यं यथा भूमिङ्गमिष्यतीति॥९॥

अधस्ताद्विशाखस्य परिगृह्य जपेद्दिवि देवां दृꣳह्मयिप्रजामिति8॥१०॥

विशाखस्याधस्तादुभाभ्यां पाणिभ्यां गृहीत्वा यथासूत्रितं यजुर्जपेत्॥१०॥

अन्तरीक्षे वयाꣳसिसृꣳमयि पशूनिति मध्ये8॥११॥

एतद्यजुर्जपेत्, एतत् यजुर्यथा सूत्रितं मध्य औदुम्बरीं परिगृह्य जपेत्॥११॥

पृथिव्या मध्योषधीर्दृꣳ ह्मयि सजातानिति मूले8॥१२॥

मूले परिगृह्य औदुम्बरीमेतद्यजुर्जपेत् यथासूत्रितञ्च॥१२॥

ऊर्द्धं होमाद्याजमानं धानञ्जयः8॥१३॥

ऊर्द्धं होमात कर्मोपदिशयते तद्याजमानं धानञ्जप्य इच्छति कस्मात् आत्मवाचकत्वात् मन्त्राणां मयि प्रजां मयि पशून् मयि सजातानिति॥१३॥

स्वयमिति गौतमशाण्डिल्यौ8॥१४॥

उद्गाता स्वयमिति गौतमशाण्डिल्यावाचार्यावाहतुः कस्मात्यां वै काञ्चत्विगाशिषमाशासते यजमानस्यैव सेति॥१४॥

** अवच्छाद्यमानायां दिव्यं छद्मसि सन्ततिनाम विश्वजनस्य छाया नमस्तेऽस्तु मामा हिँ्सीरिति8॥१५॥**

अवच्छाद्यमानायामौदुम्बर्यामेतद्यजुर्यथासूत्रितं जपेत्॥१५॥

** दक्षिणेन श्वभ्रान् गत्वा परौ द्वार्यावन्तरेण प्रपद्यैतत्कुर्य्यादिति शाण्डिल्यः8॥१६॥**

अग्रेणौदुम्बरींगत्वेत्यत आरभ्य आसमाप्तेरेतत्कर्म दक्षिणेनसदोनिमित्तान् स्थूणा श्वभ्रान् गत्वा अपरौ द्वारार्थौयौश्वभ्रावन्तरेणप्रविश्य कुर्य्यात् इति शाण्डिल्य आचार्य्यआह॥१६॥

उत्तरेणेति धानञ्जप्यः8॥१७॥

यदेतत्कर्मोक्तंशाण्डिल्यीयं एतदेव सर्वं धानञ्जप्य आचार्य्यइच्छति अयं विशेषः उत्तरेण श्वभ्रान् गत्वा॥१७॥

गौतमीयमितरत्8॥१८॥

यत्तु प्रथमं विधानमुक्तंतद्गौतमाचार्य्यसंकीर्त्तितं किमर्थमेतदुक्तमित्येतत् उक्तमुपक्रम्य समापयेदाक्रतोरपवर्गादित्येतदर्थम्॥१८॥

यथेतन्निष्क्रामेत्8॥१९॥

यथागतं यथाप्रविष्टं तथैव निष्क्रामेत् यदि पूर्वया यद्यपरयातामेव निष्क्रामेत्॥१९॥

इति प्रथमस्य सप्तमी कण्डिका।
________________

अथ अष्टमी कण्डिका।

यूपमुच्छ्रीयमाणमनुमन्त्रयेरन्नृमण ऊर्द्धभरसन्वेति8॥१॥

औदुम्बर्युच्छ्रयणमुक्तम् अनन्तरं यूपानुमन्त्रणं विवक्षितंतद्भिवक्षुराचार्य्य इदं सूत्रमारभते यूपमुच्छ्रीयमाणमिति। यूपमिति कर्मणि द्वितीया यूपशब्दः प्रतीतपदार्थकः उच्छ्रेयमाणमितिवर्त्तमानकालोपदेशः अनुमन्त्रयेरन्निति क्रियोपदेशः नृमण ऊर्द्धभरसन्त्वेति मन्त्रोपदेशः, अत्रोच्चते, यूपमिति न कर्त्तव्यं कस्मात्उच्छ्रीयमाणशब्दसामर्थ्यादेव ज्ञास्यते मन्त्रलिङ्गाच नृमण ऊर्द्धेतिऊर्द्धोहियूपः उच्यते, कर्त्तव्यं यूपग्रहणं अक्रियमाणे औदुम्बर्य्याअनुमन्त्रणं प्रतीयात् उद्गातृणामौदुम्बरीसंयोगात् अतो यूपग्रहणमवश्यं कर्त्तव्यं, ननु नृमण इति सिद्धे आदेशे ऊर्द्धभरसन्त्वित्येतेषामक्षराणां किमर्थं ग्रहणमिति अत्रोच्यते, वक्ष्यति हिंएतान्येवोहस्थानानीति॥१॥

एतान्येवोहस्थानानि यावन्तः स्युः8॥२॥

एतान्येव पदानि ऊहस्य स्थानानि यावन्तो यूपाः स्युः, ननुएतान्येवोहस्थानानोति सिद्धे यावन्तः स्युरिति किमर्थमारभ्यते,ब्रवीति एकैकस्मिन् यूपे अनुमन्त्रणं मामृदग्निष्ट एव सर्वेषां संस्कारार्थमूहः स्यादिति कस्मात् भिन्नकालत्वात् यूपोच्छ्रयणस्य नृमणऊर्द्धभराः सन्तो युग्ननूर्द्धभरा दृशेयं॥२॥

यत्र तिष्ठन्त उच्छ्रीयमाणं पश्येयुरिति शाण्डिल्12यः॥३॥

यस्मिन्देशे स्थिता उच्छ्रीयमाणं पश्येयुरुद्गातारः तत्रैव स्थिताअनुमन्त्रयेरन्निति शाण्डिल्य आचार्य्यआह्, कस्मात उच्छ्रीयमाणमिति वर्त्तमानकालनियमात्॥३॥

अन्तर्वेद्येवेतिधानञ्जप्यो न बहिर्वेदि यजुरवकल्पतइति20॥४॥

अन्तर्वेद्येव तिष्ठन्तोऽनुमन्त्रयेरनिति धानञ्जप्य आचार्य्य आहकम्मात् बहिर्वेदि प्रयुज्यमानं यजुर्न समर्थ भवतीति श्रुतेः नकेवलमसमर्थं भवतीति अवकल्पते च असम्यक् च कल्पते न सम्यक्प्रयुक्तं भवतोत्यर्थः॥४॥

विश्वरूपाणां गानं यजमानेनोक्तः प्रत्याचक्षीत14॥५॥

प्रस्तोत्रा गेय परिसामत्वादिति चेत् अत्रोच्यते, नैवं कुतः श्रुतेः आध्वर्य्यवित्याहोद्गाता मास्ममे निवेद्य होत्र प्रातरनुवाकमुपाकरोदिति मोऽध्वर्य्यः प्राइ आहतो ब्रजति स पूर्वया द्वारा हविर्द्धानेप्रपद्यते स दक्षिणस्य हविर्द्धानिस्योत्तरं चक्रमभ्युपश्रयमाण उदड्डासोनो विश्वरूपा गायतीति तदेतद्गानं प्रति यजमानेनोक्तः सकारणंप्रत्याचक्षीत न गास्यामि कस्मात् ग्रहाभावात् शस्त्राभावात् सम्पदतिरेकदर्शनादिति॥५॥

** गायेति चेदेव ब्रूयान्न मामनामन्त्र्य प्रातरनुवाकमुपाकुर्या इत्यध्वर्य्युब्रूयात्21॥६॥**

यदि यजमानः गायेदिति ब्रूयात्पुनः तदा उद्गाताध्वर्य्युब्रूयात मामपृष्ट्वा प्रातरनुवाकम्योपाकरणं माकार्षीरिति अथैवशब्दः कस्माद्गायेति चेदेवेति अवधारणार्थः, ब्रूयादेवेति यथैवसकारणं प्रत्याख्यानं कृत उद्गात्रा तथैव सकारणं यजमानो ब्रूयाद्गायेति उक्तं ग्रहाभावाच्छस्राभावाच्च सम्पदतिरेकदर्शनान्न गास्यामीत्यत्र ब्रवीमि वसतीवर्योर्ग्रहः प्रातरनुवाकः शस्त्रं न च सम्पदतिरेकःयथान्यैः परिसामभिरिति॥६॥

एवमुक्तः सन्नुद्गाता किं कुर्य्यादित्युच्यते।

होतारं प्रातरनुवाकायोपविष्टं पूर्वेण गत्वा यजमानश्चपूर्वया द्वारा प्रपद्यान्तरेण हविर्द्धाने पूर्वेण चक्रे उदङ्मुखउपविशेत् तूष्णीम्8॥७॥

होतारं प्रातरनुवाकशंसनार्थमुपविष्टं पूर्वेण गत्वा यजमानश्चतेनैव गत्वा पूर्वया द्वारा हविर्धानं प्रविश्य हविर्द्धानयोरनसोरन्तरालेचक्रयोः पूर्वे प्रदेशे उदङ्मुख उपविशेदुद्गाता तूष्णीं, ननु किं मन्त्रेणोपवेशनं प्रकृतं येन तूष्णीमाह, उच्यते बहिष्पवमानप्रकरणे यजुषोपवेशनंविधायाह, एवं सर्वस्तोत्रेष्वासीरन्निति तदिह स्तोत्रसंशब्दनात् सर्वशब्दसामर्थ्यात्प्राप्नोति तन्निवृत्यर्थमाह तृष्णीमिति स्तोत्रसंशब्दनन्तुअध्वर्योः किं स्तुतं स्तोत्रमिति॥७॥

पुरस्ताद् यजमानः प्रत्यङ्मुखः8॥८॥

उद्गातुः पूर्वे प्रदेशे यजमानः प्रत्यङ्मुख उपविशेत् तृष्णीम्॥८॥

** युञ्जे वाचं शतपदोङ्गायेत् सहस्रवर्त्तनि गायत्रं त्रैष्टुभं जगद् विश्वा रूपाणि सम्भृता देवा ओकांसि चक्रिर इत्येतस्यां पड्क्तौत्रिर्गायत्रं गायेदिति धानञ्जयः स्वाध्यायस्वरेणमनसैव यजमान उपस्वरेत्21॥९॥**

युञ्जे वाचमित्येतदाद्यायां यथासूत्रितायां पंक्तौत्रिर्गायत्रं गायेदिति धानञ्जप्य आचार्य्यआह स्वाध्यायस्वरेण मन्द्रेणेति,अपरे ब्रुवते येन स्वरेण नित्यः स्वाध्यायः क्रियते तेनेति मध्यमेनेति अथैतस्यामिति किमर्थं छन्दोऽन्तरमेतस्यामेव पंक्तौस्यादिति उत्तरसूत्रोक्तमित्यर्थः॥९॥

त्रिषु त्रिषु पदेषु गायेदिति गौतमः पूर्वं पूर्वमतिसृजन्8॥१०॥

एतस्यामेव पंक्तौत्रिषु त्रिषु पदेषु गायत्रं गायेत् पूर्वं पूर्वं विसृजन् युञ्जे वाचं शतपदोङ्गायेत् सहस्रवर्त्तनि गायत्रं चैष्टुभञ्जगदिति प्रथमङ्गायेत्, सहस्रवर्त्तनि गायत्रंत्रैष्टुभञ्जगद् विश्वा रूपाणिसम्भृतेति द्वितीयं, गायत्रं त्रैष्टुभञ्जगद् विश्वा रूपाणि सम्भृता देवा ओकांसि चक्रिरदति तृतीयम्॥१०॥

प्रगाथकारं वा22॥११॥

एतस्यामेव पंक्तौप्रगाथकारं वा गायत्रं गायेत् प्रगाथकारंकृत्वा प्रयोगस्तु युञ्जे वाचं शतपदोङ्गायेत् सहस्रवर्त्तनि गायत्रं त्रैष्टुभंजगदिति प्रथमं गायेत्, गायत्रंत्रैष्टुभं जगद्गायत्रं त्रैष्टुभञ्जगद् विश्वारूपाणि सम्भृतेति द्वितीयं, विश्वा रूपाणि सम्भृता विश्वा रूपाणिसम्भृता देवा ओकांसि चक्रिरइति तृतीयम्॥११॥

गीत्वा यथार्थं स्यात्22॥१२॥

एतेषां कल्पानामन्यतमेन गीत्वा यथा प्रयोजनं गच्छेत्॥१२॥

विश्वरूपाश्चेद्गायेत् ज्योतीँष्यपि गायेत्22॥१३॥

यदि विश्वरूपा गायेत् ततः ज्योतींष्यपि गायेत्, ननु किमर्थं

पुनरयं यद्यर्थः क्रियते चेदिति यदा विश्वरूपाणां गानं यत्नेन प्रतिष्टापितमिति उच्यते, अयं ह्याचार्यो वक्ष्यति एतंपरिक्रमं सर्वक्रतुषुविद्यादिति, तद् विश्वरूपाणां गानं सर्वक्रतुषु प्राप्नोति सोऽयमाचार्य्यःज्योतिष्टोमादन्यत्र विश्वरूपाणं गानं ज्ञापयति कथं एतत्विश्वरूपाणं गानं ज्योतिष्टोम एव प्रवर्त्तते नान्यत्रेति ननु वक्ष्यत्याचार्यौन चान्यत्र विश्वरूपात् ज्योतिष्टोमादिति सत्यमेतत् अस्यतु पुनर्वचनस्य तत्रैव प्रयोजनं वक्ष्यामः कः पुनर्ज्योतिर्गनस्य कालोगानविधिञ्चेति॥१३॥

** परिहिते प्रातरनुवाके यो नप्त्रीयं नाम सूक्तं पुरा तस्माद्वोतारमारमयित्वाग्रयणस्य वानुहिङ्कारं पवित्रं धारयन्नास्तावं वा प्राप्य स्तोमयोगादग्निर्ज्योतिर्ज्योतिरग्निरिन्द्रो ज्योतिज्योतिरिन्द्रः सूर्य्य इत्येतेषु पदेषु चिस्त्रिरेकैकमभ्यासं मनसा गायत्रं गायेत्23॥१४॥**

परिहिते समाप्तेप्रातरनुवाके परिधानीयायां शस्त्रायामित्यर्थः अपोनप्त्रीयंनाम शस्त्रं तस्मात्पूर्वं पुरा विरम्यतां तावदित्युक्त्वाआग्रयणस्य वानुहिङ्कारं आग्रयणो ग्रहः तस्य गृहीतस्य हिंकारस्य पश्चात् आग्रयणं गृहन्नध्वर्युहिकरोति पवित्र धारयन् पवित्रं विगृहन्ति हस्तकार्य्यमेव तद् यज्ञस्यक्रियत इति आस्तावं वा

प्राप्य पुरा बहिष्पवमानस्य स्तोमयोगात् एतत्कालत्रयमुपदिष्टंज्योतिर्गानस्य विकल्पेन अग्निर्ज्योतिर्ज्योतिरग्निरित्येतेषु यथासृत्रितेषुपदेषु एकैकस्मिन् पदे त्रिस्रिर्गायत्रं गायेत् अभ्यस्याभ्यस्य अभ्यासम्॥१४॥

तानि नान्यत्र विश्वरूपाभ्यः8॥१५॥

यदा तावदुक्तं विश्वरूपाश्चेद्गायेत् ज्योतींव्यपि गायेदिति तत्किमिदं पुनस्तानि नान्यत्र विश्वरूपाभ्य इति अन्रोच्यते यत्कालत्रयमुक्तं ज्योतिर्गनस्य तदिह पुनर्नियम्यते विश्वरूपगानानन्तरमेवज्योतिर्गनं स्यादिति अपरे पुनर्वर्णयन्ति एतद् विश्वरूपाणं गानं यएवंविद्यजमानस्तस्यैव स्यात् नाविदुष इति कस्मात् अनियमाद्विश्वरूपाश्चेद्गायेदिति तेन विदुष एव यजमानस्य विश्वरूपाणांगानन्नाविदुष इति उक्तं एवं हि यजमान उपस्वरेदिति एतद्विदुषो यजमानस्योपखरणं सम्भवति तानीति तानि ज्योतींषिलोकदारोयोपसरणादीनि चैवं विदुष एव यजमानस्य प्रवर्त्तरेन्नानेनंविदुष इति॥१५॥

न चान्यत्र विश्वरूपात् ज्योतिष्टोमात् ज्योतिष्टोमात्8॥१६॥

ज्योतिष्टोमादन्यत्र विश्वरूपाणां गानं न स्यात् ननु यदा तावत्पूर्वमेव ज्ञापितं ज्योतिष्टोमएव विश्वरूपाणां गानं नान्यत्रेति तत्किमिदं पुनरुच्यते, न चान्यत्र विश्वरूपात् ज्योतिष्टोमादिति उच्यते,ज्योतिष्टोमेपि यावदाहारं न स्यादिति प्रथमाहार एव भवेदितिसहचरणानि ह्येतानि विश्वरूपाश्चज्योतींषिच ज्योतिष्टोमश्चेति॥१६॥

इति प्रथमस्य अष्टमी कण्डिका।
_______________

अथ नवमी कण्डिका।

** युगपत्कर्मसु सर्वेषूद्गातुर्दक्षिणमनु बाहुं प्रस्तोता सव्यंप्रतिहर्त्त8ा॥१॥**

वक्ष्यत्ययमाचार्य्यः होता प्रातरनुवाकमनूच्याभूदुषा इति यदा ब्रूयादथ वेदिमाक्रामेयुर्मृदा शिथिरेति सर्वेषामुद्गातृणां युगपत्कर्मोच्यते, तस्य को विधिरिति तं विवक्षुराह, युगपत्कर्मस्वितियुगपदिति यान्येकवेलायामेतेषु युगपत्कर्मसु सहकतृकेषु कर्मसुसर्वेषु सर्वशब्दः निरवशेषवाची उद्गातुर्दक्षिणं बाहुं अनु प्रस्तोताभवेत् सव्यं बाहु अनुप्रतिहत्ती कर्मस्विति बहुवचननिद्देशात्सिद्धेसर्वकर्मत्वेसर्वशब्दःकिमर्थमिति चेत् अत्रोच्यते, यदि ह्ययं सर्वशब्दंन कुर्य्याद्वेद्याक्रमणादिषु कर्मसु तद्विधानं प्रतीयते सोऽयमाचार्य्यःसर्वग्रहणं करोति पूर्वमप्याक्रमणाद् यत्कर्मोक्तं यूपानुमन्त्रणं तस्मिन्नप्येष एव विधिः स्यादिति॥१॥

** होता प्रातरनुवाकमनूच्याभूदुषा इति यदा ब्रूयादथवेदिमाक्रामेयुर्मृदाशिथिरेति8॥२॥**

हेाता प्रातरनुवाकं शस्त्रमनूच्य यदा यस्मिन् काले अभृदुषा इत्येतंशब्दंब्रूयात अथानन्तरं वेदिमाकामेयुर्मृदाशिथिरेत्येतदादिना यजुषा अत्र होतृग्रहणं किमर्थमिति चेत् यदा प्रातरनुवाकोहेातृकर्तृक एव अत्रोच्यते, होतर्येव प्रातरनुवाककर्त्तरि कदाचिदपिप्रातरनुवाकम्य कर्त्ता होता न भवति न तस्मिन् कः पुनरस्य विषयःप्रायणीयोऽतिरात्रोवेदचिरात्रश्चैकेषामध्वर्यूणामसमाप्त एवाहनि प्रातरनुवाक उपाक्रियते न तत्राकुमणं कुर्य्युःहोतैव यदा ब्रूयात्तदा कुर्य्युःअतः प्रातरनुवाकग्रहणं होतृग्रहणं च करोति॥२॥

बहिर्वेद्येतज्जपित्वा मा मा हिँसीरित्येतावतवेति धानञ्जप्यः8॥३॥

बहिर्वेद्येतद्यजुर्जपत्वामृदाशिथिरेत्येतदादि वेदिरसीति यावत

मामाहिंसोरित्येतावतैवाक्रमणं कुर्य्युरिति धानञ्जय आचार्य्यआह॥३॥

सवनमुखेषु च8॥४॥

सवनमुखे पवमानमुखे यदाकुमणं तदेवं प्रकारं सर्वेषु सवन- मुखेषु स्यात्अभृदुषाकाले आज्यानामन्ते निःसृष्य पृष्टानामन्ते चनिःसृप्य, चशब्दो धानञ्जप्यमतानुकर्षणार्थः॥४॥

यजुषाहरहरिति गौतमः24॥५॥

गौतम आचार्य्यआह,आक्रमणं अहरहर्यजुषा स्यादिति अहग्रहणं चाहर्ग्रहणार्थं अहर्गणे सकृत्कृते कृतः शास्त्रार्थ इति कृत्वा उत्तरेष्वहःखक्रिया माभूदिति॥५॥

सकृत्क्रताविति शाण्डिल्यः॥६॥

एकाहेषु चाहर्गणेषु च सकृदेव स्यादिति शाण्डिल्य आचार्य्यआह॥६॥

यावद्वाक्रामेयुरित्येके8॥७॥

एके आचार्या ब्रुवते यावत्कृत्वा वेदिमाक्रामेयुः तावत्कृत्वायजुषेति अपरे पुनर्विनिवेशं वर्णायन्ति अनुसवनमेकाहेषु यजुषाहरहरिति अहीनेषु सकृत्कृताविति सत्रेषु यावद्भाक्रामेयुरितिश्रीस्तोमेषु॥७॥

हविर्द्धानं प्रवेश्यमाना [वसतीवरीरनुप्रविशेयुः](# द्राह्यायणोऽप्येवम्। “द्राह्यायणोऽप्येवम् ।")॥८॥

हविर्द्धानं प्रवेश्यमाना अध्वर्य्यवः वसतीवरीसंज्ञा आपः ताअनुप्रविशेयुः तासां पश्चात्प्रविशेयुः॥८॥

तस्य रराट्यामालभ्य विष्णोः शिर [इति](# द्राह्यायणोऽप्येवम्। “द्राह्यायणोऽप्येवम् ।")॥९॥

तस्य हविर्धानस्य रराट्यामालभ्य विष्णोःशिर इत्येतद् यजुर्जपेयुःरराट्यानाम द्वारस्योपरिस्थितं मण्डलं ललाटस्थानीयं तस्येति तस्यनात्मनः॥९॥

इष ऊर्ज इति [प्रविशन्तः](# द्राह्यायणेनपरसूत्रेणसहैकसूत्रंकृतम्%7C “द्राह्यायणेन परसूत्रेण सहैकसूत्रं कृतम् ।")॥१०॥

इष ऊर्ज इत्येतदादि यजुर्हविर्द्धानं प्रविशन्तो जपेयुः अपरेसाकाङ्क्षमिदं यजुर्वर्णायन्ति इष ऊर्ज्ज आयुषे वर्चसे च प्रविशामइति॥१०॥

** अन्तरणेषे बाहुनवहुत्य पाष्णार्रेनुद्यच्छन्तो युनय्मोतिराजानमभिमृशेयुर्यः प्रातःसवनाय25॥११॥**

इर्षाच इर्षाच तयोरिषयोरन्तकरेण बाहून् प्रसार्य पार्णीरक्षिपन्तःयुनम्मोत्येतेन यजुषा सोमं राजानमभिमृशेयुः यः प्रातःसवनार्थमुपकॢप्तः॥११॥

अविभक्तश्चेत्सर्वम्8॥१२॥

यद्यविभक्तः स्यात् सर्वमभिमृशेयुः॥१२॥

नचेत्प्राप्नुयुर्देशेनैव8॥१३॥

यदि न प्राप्नुयुः सोमन्देशेनैव प्रसार्य बाहूनवमृष्टं मन्येयुः अथैवशब्दः किमर्थं, उच्यते, अन्यस्मिन्नप्यभिमर्शने देशेनैव यथा तद्यादानुशंसन् होतापोरिष्ठीया ब्रूयात् तदैनमन्वालभेरन्नपावृण्वानाइति॥१३॥

प्रस्तोता प्रथमोऽतिसर्पेत्8॥१४॥

साम्प्रतन्तेषां दक्षिणस्य हविर्द्धानस्य पश्चिमे प्रदेशे कर्म वक्ष्यतेतदर्थं प्रस्तोता प्रथमोऽतिसर्पेत्॥१४॥

तत उद्गाता26॥१५॥

ततोऽनन्तरं उद्गाता अतिसर्पेत्॥१५॥

ततः प्रतिहर्त्त26ा॥१६॥

ततोऽनन्तरं प्रतिहर्त्ताअतिसर्पेत् ततस्तत इत्येष गतिक्रमः सर्वत्रसदःप्रवेशननिर्गमनादिषु कर्मसु॥१६॥

दक्षिणस्य हविर्द्धानस्य पश्चात् सव्यावृत उपविशेयुर्ॠतस्यसदन इति8॥१७॥

द्वेहविर्द्धानसंज्ञके अनसीतयोर्दक्षिणस्य पश्चिमे प्रदेशे सव्याबृत उपविशेयुः ॠतस्य सदन इत्येतेन यजुषा युगपत्कर्मन्यायेनप्राङ्मुखाः॥१७॥

पुरस्ताच्चोपरिष्टाच्चर्चःसर्वत्र जपेयुर्यासु करिष्यन्तःस्युः8॥१८॥

पुरस्ताच्चउपरिष्टाच्चॠत्वःसर्वत्र जपेयुः सर्वत्र स्तोत्रेषु न केवलं

बहिष्पवमाने यासु यासु स्तोत्रं करिष्यन्तः स्युः अथ पुरस्ताच्चेतिकस्मादुच्यते उपरिष्टाच्चेति वक्तव्ये सर्वथा उपरिष्टाच्छब्दः पुरस्तात्क्रियामपेक्षते सम्बन्धिशब्दादत्रोच्यते स्तोत्रसम्बन्धात्पुरस्ताज्जपोपरिष्टाज्जपयोःसामकल्पितछन्दोविकारः प्राप्नोति अतोऽयमाचार्य्यःपुरस्ताच्चेति ब्रवीति तेन किं नैवर्च्चःसामिकं धर्ममपेक्षन्ते य एवौत्पत्तिकः स्वाध्यायधर्मस्लेतेनैव प्रयुज्येरन्निति कथं पुनरेतदनुक्तंगम्यते यथर्चः सामिकं छन्दोविकारं गृहन्तीति उच्यते श्रुतेःश्रुतिर्हि न किष्टं कर्मणा नशदिति वृहत्यः सत्योभ्यारम्भेण जगत्यःएषोऽस्य धारया सुत इति ककुभः सत्योभ्यारम्भेण त्रिष्टुभ इति च अत्रन किष्टं कर्मण नशदित्येकैव बृहती तथा एषोऽस्य धारयासुत इत्येकैव ककुप् तत्र सत्या जगत्यो विकारे बृहत्यः ककुभः सत्य इतिबहुवचनस्यासम्भवः तदेवं दृष्ट्वा सूत्रकारो यत्नमारभते, कथंपुरस्ताज्जपोपरिष्टाज्जपयोरविकारः स्यादिति अत्रोच्यते यद्येवं बृहत्यःसत्यः ककुभः सत्य इति अस्य बहुवचनस्य कथमर्थवत्त्वमिति उच्यते,प्रगाथधर्मं गृहीत्वा ब्रवीति ब्राह्मणं एष प्रगाथानां धर्मः प्रथमञ्छन्दःक्रिया तथा प्रगाथेषु प्रथमञ्छन्दःक्रिया तच्चोदितत्वादिति एवमेतंसामान्यं प्रगाथधर्मं गृहीत्वा ब्राह्मणमाह, बृहत्यः सत्य इत्यादि एवमेतद् ब्राह्मणमर्थवद्भवतीति अथ पुरस्तादुपरिष्टाञ्चेति वक्तव्ये पुरस्ताच्छब्दे चशब्दः किमर्थं क्रियते, उच्यते नियमार्थं यद्यपि प्रमादात्कयञ्चित् पुरस्ताज्जपो न क्रियेत उपरिष्टाज्जपः क्रियेतैव न सन्नियोगशिष्टावेताविति कृत्वा उपरिष्टाज्जपो निवर्त्तते, सन्नियोगशिष्टानामन्यतमापाये उभयोरप्यपाय इति॥१८॥

अत्र तु बहिष्पवमानस्य27॥१९॥

अस्मिन् ॠतसदनदेशे बहिष्पवमानर्चो जपेयुः अथ अत्रशब्दःकिमर्थमिति चेत् उच्यते, अस्मिन्नेव काले उपवेशनानन्तरं जपेयुःन क्षणमपि तिष्ठेयुरिति॥१९॥

** अभिषुते राजन्यृतपात्रमसीति द्रोणकलशमालभ्य वानस्पत्य इति प्रोहेयुः22॥२०॥**

अभिषुते सोमे राजनि अध्वर्युभिः ॠतपात्रमसीत्यनेन यजुषाद्रोणकलशमालभ्योद्गातारः वानस्पत्य इत्यनेन यजुषा प्रोहेयुः अधोऽधोक्षं द्रोणकलशं प्रोहन्तीति॥२०॥

दक्षिणे पाणावुद्गाता दशापवित्रं कुर्वीत22॥२१॥

प्राग्द्रोणकलशप्रतिपत्तेः अध्वर्युणा दीयमाणं दशापवित्रमुद्गातादक्षिणेन पाणौगृ

हीयात्॥२१॥

अक्षञ्चेदुपहन्युः पुनः प्रोहेयुः22॥२२॥

यदि द्रोणकलशं प्रोहन्तः कदाचित् प्रमादादक्षंस्पृशेयुः तेनैवविधिना पुनः प्रोहेयुः॥२२॥

अन्तरेणाक्षविष्कम्भौ दशापवित्रं प्रास्येदनुपध्नन्14॥२३॥

अक्षोपाक्षकयोरन्तरेण दशापवित्रं प्रास्येत् अनुपध्नन् अस्पृशन् कम् अक्षमुपाक्षं वा उपाक्षो विष्कम्भः॥२३॥

संहितौ चेदुभावुपरि22॥२४॥

संहितौ चेदक्षविष्कम्भौएकलग्नौउभयोरुपरिष्टात् प्रास्येत्दशापवित्रम्॥२४॥

सर्वं रथोपस्थमुपर्युपरि28॥२५॥

यदि तद्धविर्द्धानं सर्वमेव रथोपस्थं स्यात् अक्षविष्कम्भाधिष्ठानानि सर्वाण्येव लग्नानि स्युः सर्वेषामुपरिष्टाद् दशापवित्रं समीपेनप्रास्येत्॥२५॥

उत्तरेण रथजङ्घा_()रथश्चेत्29॥२६॥

यदि रथःस्यात् इविर्द्वानं उत्तरेण रथजवायाः दशापवित्रं

प्रास्येत् सर्वेषु कल्पेषु अनुपघ्नन् रथी हविर्द्धाने भवत इति श्येनादिष्वभिचरणीयेष्वस्य विषयः॥२६॥

इति प्रथमस्य नवमी कण्डिका।

________________

अथ दशमी कण्डिका।

प्रत्याब्रज्य ग्राव्नो युञ्ज्यात् प्रदक्षिणमष्टमदेशेषु स्थवीयांस्यभ्यन्तराणि कृत्वा30॥१॥

ऋतसदनाद्यथागतं प्रत्याब्रज्योद्गातार अभिषवस्थानं उपविशेयुः तत उद्गाता ग्राव्नो युञ्ज्यात् ग्राव्न इति द्वितीयाबहुवचनं युञ्ज्यादिति क्रियोपदेशः प्रदक्षिणमिति योजनानुपूर्वम् अष्टमदेशेष्वष्टमेषुदिङ्गागेषु स्थवीयांस्यभ्यन्तराणि कृत्वा यानि स्थवीयांसि तानिअभ्यन्तराणि कृत्वा यानि अल्पीयांसि तानि वाह्यानि॥१॥

तानि मुखानि8॥२॥

यानि स्थवीयांसि तानि मुखानि, ननु उक्त भवता सर्वे उद्गातारः प्रत्याब्रजेयुरिति अयं च समानकर्तृक आदेशः एकमधिकृत्योच्यते प्रत्याब्रज्यग्राव्नो युञ्ज्यादिति तत्कथं बहुत्वाभावात् सर्वेषामुद्गातृृणामधिकार इति उच्यते, अर्थात् अयं हि ग्राव्नां योजनमुक्त्वावक्ष्यति तानभिमृश्य जपेयुरिति॥२॥

दक्षिणार्द्ध्यपूर्वार्द्ध्यं प्रथमम्8॥३॥

दक्षिणपूर्वस्यान्दिशि प्रथमं ग्रावानं स्थापयेत् उक्तं क्रमानुपूर्वं दक्षिणमिति॥३॥

तानभिमृश्य जपेयुर्मरुत इति8॥४॥

तान् ग्राव्नः यथास्थानं स्थापितानभिमृश्य मरुत इत्येतद् यजुर्जपेयुः दक्षिणार्द्ध्यपूर्वार्द्ध्यमित्येतत् प्रकृतम् अत आाह तामिति॥४॥

ऋतसदन एतज्जपित्वा युक्तास्थ वहतेत्येतावतैवेति धानञ्जप्यः8॥५॥

ऋतमदनस्थानएव मरुत इत्येतदादि घोषणामीवाञ्चातयध्वमित्येवमन्तञ्जपित्वा युक्तास्थवहतेत्येतावतैवाभिमृशेयुरिति धानञ्जप्यआचार्य्योमन्यते॥५॥

** पश्चात् दक्षिणतो वा द्रोणकलशमध्यूहेयुरिदमहमिममिति यजमानशब्दंसर्वत्र यथार्थं कुर्युः21॥६॥**

अधिसवनचर्मणि ग्राव्नां पश्चिमे प्रदेशे दक्षिणे वा ट्रोणकलशमध्यूहेयुः इदमहमिममित्यनेन यजुषा यश्चास्मिन् यजुषि यजमानशब्दः तमेकद्वित्वबहुत्वेषु यथार्थमूहेयुः सर्वशब्दः अन्येष्वपि यजुःषुयो यजमानशब्दस्तमपि यथार्थं कुर्युःधारानुमन्त्रणं पृष्ठहोमादिषु॥६॥

अनुजपेयुरन्येन कृते मन्त्रौ ब्राह्मणविहितादन्यत्र31॥७॥

अन्येन कृते योजनाध्यूहने अनुजपेयुर्योजनाध्यूहनमन्त्रौब्राह्मणविहितादन्यत्रेति ये ब्राह्मणविहिताः कल्पाःयं द्विष्यादित्येवमादयः नतेष्वनुजपोऽस्ति स्वयमेव ते कर्त्तव्याः, नन्वयमपि प्रथमः कल्पोब्राह्मणविहित एव ग्राव्नः संसाद्य द्रोणकलशमध्यूहन्तीति तत् किमिदमारभ्यते ब्राह्मणविहितादन्यत्रेति उच्यते, सत्यमेतदेवं किन्तुसंसादनाध्यूहने श्रुते न तु योजनाध्यूहनमन्त्रौनियुक्तौब्राह्मणेन सूत्रकारेण लिङ्गतः कल्पितौअत आह ब्राह्मणविहितादन्यत्रेति॥७॥

एष कल्पः काम्यानां

द्वेष्यकल्पादन्यत्र31॥८॥

योऽयं प्रथमः कल्प उक्तः प्रत्याव्रज्य ग्राव्नोयुञ्ज्यादित्यत आरभ्यएष एव विधिः काम्यानां किं सर्वेषां न किं तर्हि द्वेष्यकल्पादन्यत्र॥८॥

विपर्यस्य तु तस्मिंस्तूष्णीञ्च योजनाध्यूहने32॥९॥

य एषः प्रथमकल्पे विधिरुक्तः एष द्वेष्यकल्पे विपर्यस्तः सर्वोभवति प्रदक्षिणमष्टमदेशेष्यित्येतत्तावदप्रदक्षिणं स्थवीयांस्यभ्यन्तराणिइति तानल्पीयांस्यभ्यन्तराणि स्थवीयांसि वाह्यानि दक्षिणार्द्ध्यंपूर्वार्द्ध्यं प्रथममिति तद्द्वेष्यकल्पे पश्चात् स्यात् किञ्चान्यत तूष्णींच योजनाध्यूहने ग्राव्नां योजनं द्रोणकलशस्य चाध्यूहनं ते तूष्णींभवेयाताम् एते कर्मणी द्वेष्यकल्पे॥९॥

इदमहममुमिति दक्षिणापरमष्टमदेशं निरूक्षेत्8॥१०॥

उक्तं यं द्विष्याद्विमुखान् ग्राव्नः कृत्वेदमहममुममुष्यायणममुष्याः पुत्रममुष्या विशोऽमुष्यादन्नाद्यान्निरूहामीति निरूहेदिति ब्राह्मणेद्रोणकलशस्य निरूहणं श्रूयते तत्कतमस्यां दिशि असौद्रोणकलशोनिरूहयितव्य इत्यत आह, इदमहममुमिति दक्षिणपश्चिममष्टमदिग्भागं प्रति द्रोणकलशं निरूहेत इदमहं कुवीनहश्वलव्यशलभिकाहूत्याः पुत्रम् उदीच्यां दिशि यवाद्यन्नाद्यां निरूहामीतिअथ प्रियकल्पे इदमहं कुमारगुप्त द्रव्यस्यापि न्यायपुत्रं प्राच्यान्दिशिशाल्याद्यन्नाद्येऽध्यूहामि इति प्रयोगः॥१०॥

द्वेष्यप्रियकल्पयोर्मन्त्रौ राजन्यूहेत्33॥११॥

द्वेष्यकल्पस्य च प्रियकल्पस्य च मन्त्रौराजन्यधिकरणभूतेऽध्यूहेत्॥११॥

तस्य च विशमादिशेत्ताञ्चैवान्नाद्येन21॥१२॥

तस्य च राज्ञः विशमादिशेत् अमुष्या विशोऽमुष्यां विशीति प्रयोगःतामेव च विशामन्नाद्येनाविशेत्, अमुष्मादन्नाद्यादमुष्मिन्नन्नाद्ये इतिप्रयोगः॥१२॥

उपांशुसवनो नाम ग्रावा पञ्चमस्तमुपरिष्टाद्द्रोणकलशस्य कुर्यात् राष्ट्रजिघांसुः प्रतीवेशां बलवतींविशमादिशन्33॥१३॥

अथो तदुभयमनादृत्येदमहम्मान्तेजसि ब्रह्मवर्चसेऽध्यूहामीत्यध्यूहेत्तेजसे च ब्रह्मवर्चस आत्मानमध्यूहतीति तृतीयं काम्यं गतार्थमिति कृत्वा सूत्रकारेण न परामृष्टं यः कामयेत विशा राष्ट्रं हन्यामिति व्यूह्य ग्राव्नोऽधोद्रोणकलशं सादयित्वोपांशुसवनमुपरिष्टादभि निदध्यादिदमहममुया विशाऽदो राष्ट्रं हन्मीति अत्र सन्देहः क उपांशुसवन इत्यत्राह सूत्रकारः उपांशुसवनो नाम ग्रावा पञ्च

मस्तमुपरिष्टात् द्रोणकलशस्य कुर्य्यात् राष्ट्रजिघांसुरिति हन्तुमिच्छन् जिघासुः प्रतीवेशां प्रबला या विट् तां बलवतीमादिशन्इदमहमुदीच्या विशामुं राष्ट्रं हन्मीति प्रयोगः॥१३॥

एतेषामेकं कृत्वा पथ्यं कुर्यादिति गौतमः8॥१४॥

एतेषां काम्यानां कल्पानां यो यस्य चिकीर्षतस्तं कृत्वा पथ्यं कुर्य्यादिति गौतम आचार्य्योमन्यते पथेनोपेतः पथ्यः प्रथम इत्यर्थः॥१४॥

तमेवेति धानञ्जप्यः34॥१५॥

तमेव कल्पं कृत्वा अथान्यत्कर्म प्रतिपद्येत नैव पथ्यं कुर्य्यादिति धानञ्जप्य आचार्य्योमन्यते॥१५॥

पृष्टानामन्ते पूर्वया द्वारा निष्क्रम्य काम्य शापिडल्यः8॥१६॥

पृष्टेषु समाप्तेषु पूर्वया द्वारा सदसो निष्क्रम्य काम्यं कुर्य्यादिति एवं शाण्डिल्य आचार्य्योमन्यते॥१६॥

पवित्रेण द्रोणकलश संमृज्याद्वसवस्त्वेति बुध्नं रुद्रास्त्वेति मध्यमादित्यास्त्वेतिबिलम्8॥१७॥

नित्ये योजनाध्यहनप्रकरणे काम्यानां प्रकल्पानां प्रसङ्गाद्विधिरुक्तःसाम्प्रतमनन्तरां कर्मप्रतिपत्तिं विवक्षुराह, पवित्रेण द्रोणकलशंसंमृज्यादिति पुनन्ति तेनेति पवित्रं दशापवित्रेण द्रोणकलशं संमृज्यादुद्गाता वसवस्त्वेत्यनेन यजुषा द्रोणकलशस्य बुध्नं संमृज्यादितिरुद्रास्त्वेति मध्यमादित्यास्त्वेति बिलं संमृज्यादिति वर्त्तते॥१७॥

एतेषामेकैकेन त्रिस्त्रिरनुसवन संमृज्यादिति धानञ्जप्यः35॥१८॥

एतेषां यजुषां वसवस्त्वेत्येतदादीनाम् एकैकेन त्रिस्त्रिरनुसवनं संमृज्यादिति धानञ्जप्य आचार्य्य आह, वसवस्त्वेति प्रातः सवनेसर्वाणि स्थानानि संमृज्याद् रुद्रास्त्वेति मध्यन्दिने आदित्यास्त्वेतितृतीयसवने सर्वाणि स्थानानि संमृज्यादिति वर्त्तते॥१८॥

सर्वैः सर्वेष्विति शाण्डिल्यः35॥ १९॥

सर्वैर्यजुर्भिर्वसवस्त्वेत्येतदादिभिः सर्वेषु सवनेषु सर्वाणि स्थानानिसंमृज्यात् एकैकेनैकैकं स्थानं त्रिस्त्रिरित्यर्थः एवं शाण्डिल्य आचार्य्य आह॥१९॥

अवधूय पवित्रमुदग्दशमवाङ्नाभि वितनुयुः पवित्रन्त इति35॥२०॥

कृत्वैतेषां कल्पानामेकैकेन सम्मार्जनमवधूय पवित्रमुदग्दशमवाङ्गाभि वितनुयुः पवित्रन्त इत्येतयर्च्चा॥२०॥

सन्ततायांधारायामुद्गाता जपेत् प्रशुक्रेत्यमुष्य राज्यायेति प्रिय‍_() राजानमादिशेत्36॥२१॥

पूयमानस्य सोमस्य सन्ततायां धारायां अविछिन्नायामुद्गाता जपेत्प्रशुक्रेत्येतद्यजुः अमुष्यराज्यायेत्येतस्य सर्वनाम्नःस्थाने यो यस्यप्रियः स्याद्राजानमादिशेत्॥२१॥

राज्ञोराज्यायेति वा यजमानस्यर्द्ध्यौ37राज्ञो राज्यायेतिवा36॥२२॥

यजमानस्य राज्ञो राज्यायेति वा यजमानस्यर्द्ध्यौयजमानस्यराज्ञो राज्यायेति वा॥२२॥

** सोमस्य राज्ञो राज्यायेति वा8॥२३॥**

यजमानस्यर्द्ध्यौ सोमस्य राज्ञो राज्यायेति वा॥२३॥

सोमस्येत्येव ब्रूयात् सोमराजानोहि ब्राह्मणाः8॥२४॥

एवशब्दोऽवधारणार्थः, सोमराजानो हि ब्राह्मण इति हेतूपादानमस्यैव नियमार्थम्॥२४॥

आग्रयणं गृह्णन्नध्वर्युर्हिंकरोति तदा प्रवृणीरन्नग्निःप्रस्तोताहं मानुषो वृहस्पतिरुद्गाताहं मानुषो वायुः प्रतिहार्त्ताहंमानुष इति8॥२५॥

आग्रयणो नाम ग्रहस्तं गृह्वन्नध्वर्युर्हिंकरोति तदा तस्मिन् कालेप्रवृणीरन् अग्निः प्रस्तोतेत्येतदादिभिर्यथासूत्रितैर्व्वृतप्रतिमन्त्रार्थंयदाग्रयणे त्रिहिंकरोति तेनैवास्योद्गातारो वृता भवन्ति॥२५॥

न प्रवृणीरन्निति धानञ्जप्यः8॥२६॥

धानञ्जप्यः आचार्य्यः आह न प्रवृणीरन्निति सर्वत्र वृता एवेतिद्रोणकलशोपसदने यद्द्रोणकलशमुपसीदन्ति तेनोद्गातारो वृताःद्रोणकलशएवैनानार्त्विज्याय वृणीत इति श्रुतेः॥२६॥

प्रवृणीरन्नेवेति शाण्डिल्यः8॥२७॥

शाण्डिल्य आचार्य्यःप्रवृणीरन्नित्येवमाह, प्रतिनिमित्तं हि नैमित्तिकानि भवन्ति अपि चार्थस्यादूषको अलोपश्च लोपान्यायतरइति॥२७॥

अत्र वाचं यछेयुः8॥२८॥

अस्मिन् काले वाग्यमनं कुर्युः॥२८॥

ऋतसदने वा8॥२९॥

ऋतसदने वा वाचं यच्छेयुः दक्षिणस्य हविर्द्धानस्य पश्चादृत सदनम्॥२९॥

** वेदिं वाक्रामन्तः8॥३०॥**

अभूदुषाकाले यद्वेद्याक्रमणं उक्तं तस्मिन् काले वा वाचं यच्छेयुः॥३०॥

** स्तुते बहिष्पवमाने विसृजेरन्8॥३१॥**

स्तुते बहिष्पवमाने स्तोत्रे वाचं विसृजेरन्॥३१॥

इति प्रथमस्य दशमी कण्डिका।

_______________________

अथ एकादशी कण्डिका।

उत्तराद्धविर्द्धानात् ध्रुवस्थालीहरन्तः पश्चिमेनोद्गातॄन्हृत्वा तेनैव प्रतिहरेयुः8॥१॥

ग्रहग्रहणाधिकारो वर्त्तते, गृहीतेषु सर्वेषु ग्रहेषु ध्रुवो गृह्यतेतत्रोद्गातृसम्बन्धं कञ्चिद्विवक्षुराह, उत्तराद्धविर्द्धानादिति हविर्द्धानसंज्ञके द्वे अनसी दक्षिणं उत्तरञ्च तत्रोत्तराद्धविर्द्धानादिति अपादानलक्षणा पञ्चमी हविरस्मिन्निधीयतइति हविर्द्धनम् ध्रुवोनाम ग्रहः स्थाल्यां गृह्यते तां ध्रुवस्थालींहरन्तः उद्गातृृष्णांपश्चिमेनप्रदेशेन हृत्वा गृहीते सोमे तेनैव पुनर्नयेयुः अव्यवायार्थं नित्यं परकर्तृकेषु बहुवचनं नैनानपरेण हरेयुरपि ह्यकुशला अध्वर्यवोभवन्तीति॥१॥

अध्वर्युं निष्क्रामन्त प्रस्तोता सन्तनुयात्8॥२॥

हविर्धनात् निष्क्रामन्तम् अध्वर्युं प्रस्तोता सन्तनुयात् उत्तरीयेकदेशीगृह्णीयात् अविछेदार्थम्॥२॥

तमुद्गाता38॥३॥

तं प्रस्तोतारं उद्गाता सन्तनुयात्॥३॥

** उद्गातार प्रतिहर्त्ता38॥४॥**

सन्तनुयादिति वर्त्तते॥४॥

तं ब्रह्मा38॥५॥

तं प्रतिहर्त्तारं ब्रह्मा सन्तनुयात्॥५॥

ब्रह्माणं यजमानः39॥६॥

सन्तनुयादिति वर्त्तते विच्छेदे हि प्रायश्चित्तश्रवणात्सर्वे सन्तता भवन्ति॥६॥

** न राजानमालभ्यानुपस्पृश्याप आज्यमालभेरन्40॥७॥**

साम्प्रतमेतेषामाज्यहेामो वक्ष्यते तैश्च सोमः पूयमानः स्पृष्टः अत आह न राजानमालभ्यानुपस्पृश्याप आज्यमालभेरन्निति॥७॥

तथाज्य राजान सर्वत्र40॥८॥

तथाज्यमालभ्यानुपस्पृश्यापःसोमन्नालभेरन् सर्वशब्दःऋतेऽप्याज्यालम्भात् अनुपस्पृश्यापो नैव सोममालभेरन्॥८॥

** अध्वर्युणा हुते प्रवृत्तहोमौ जुहुयुर्गत्यानुपूर्व्येण बेकुरानामासि सूर्योमेति8॥९॥**

अध्वर्युषण हुते प्रवृत्तहोमौजुहुयुः प्रवृत्तहोमाविति संज्ञागत्यानुपूर्व्येणापि प्रस्तोता प्रथमोऽतिसर्पेत् तत उद्गाता ततः प्रतिहर्त्तेति गत्यानुपूर्व्यं बेकुरानामासीति प्रथमां सूर्योमेति द्वितीयां अथ

गत्यानुपूर्व्येणेति किमिदं यावता इहाप्यानुपूर्व्यमुक्तम् एवं अध्वर्युं निष्क्रामन्तं प्रस्तोता सन्तनुयात्तमुद्गातोद्गातारं प्रतिहर्त्तेति होमेऽप्येतदेवानुपूर्व्यं ग्रहीष्यते व्यतिक्रमहेत्वसम्भवात् अत्रोच्यते, गत्यारम्भेण अन्योऽपि यो होमः तत्रापि गत्यानुपूर्व्यमेव स्यात् यथा आग्निध्रीये द्वेआहुतो जुहुयुरिति॥ ९॥

** ससुतसोमे त्वधिकामुद्गाता जुहुयात् संवेशायोपवेशायेति यथासवनं छन्दा_()स्यादिशन्8॥ १०॥**

यदि सोमौसंसुतौ स्यातामित्येवमधिकृत्याह, सुसमिद्धे होतव्यमग्निर्वै सर्वादेवताः सर्वाएव देवताः पश्यन् जुहोति संवेशायोपवेशायेति छन्दोदेवत्यास्तिस्र आहुतयश्च उच्यन्ते तासां कालो विवक्षितः होता च अत आह, संसुतसोमे तु प्रवृत्तहोमौहुत्वा अधिकामाहुतिमुद्गाता जुहुयात् संवेशायोपवेशायेति यथासवनं छन्दांस्यादिशन् यत्र यस्मिन् सवने यथासवनम् तुशब्दः छन्दोविशेषणार्थः अधिकग्रहणं प्रवृत्तामयोः प्रत्याम्नायो माभूदिति॥ १०॥

** ऋच_() सामेति स्वाहाकारान्तया तृतीयां सर्वत्र स एवेति शाण्डिल्यः41॥ ११॥**

ऋचं सामेत्येतयर्चा स्वाहाकारान्तया तृतीयामाहुतिं जुहुयात्उद्गाता सर्वत्र संसुतसोमे च स एवोद्गाता जुहुयात् नेतरौ तृतीयामाहुतिम्॥ ११॥

महागिरिमहानदीरथाहर्वायुव्यवायेष्वसंसवः8॥ १२॥

महागिरिः महान् पर्वतः महानदी महती नदी रथाहः रथस्याह्वगमः वायुर्देवताविशेषः एतैर्व्यवाये असंसवः संसवो न भवति पूर्वपश्चिमवातैर्वायुव्यवायो गृह्यते अन्यथा सर्वदा सम्भवात् व्यवायशब्दः प्रत्येकमभिसम्वध्यते॥ १२॥

पृथग्जनपदे च8॥ १३॥

पृथग्जनपदे तु पुनः पुनरव्यवायेऽपि महागिर्यादिभिः संसवो न भवति पृथग्जनपदः पञ्चालाः कुरवः मत्स्या इति॥ १३॥

अविद्विषाणमात्रादित्येके8॥ १४॥

अविद्विषाणमात्रादेवासंसव इत्येके आचार्य्या मन्यन्ते॥ १४॥

** हुत्वा जपेयुर्ब्रह्माहं गायत्रीं वाचं प्राणं प्रजापतिं प्रपद्येऽश्मानमाखणं पर्यूह इति8॥ १५॥**

यदा सर्वैर्हुतं भवति अथ ब्रह्माहं गायत्रींवाचमित्येतद्यजुर्जपेयुः॥ १५॥

अध्वर्यु मन्वावर्तेरन्सर्पन्तः8॥ १६॥

यथाध्वर्युरावर्त्तेत तथैव आवर्तेरन् अव्यवायोऽव्यावृत्ती नाद्रियेरन्सर्पन्त इत्यारभ्यते, उत्तरयोरपि सवनयोरेवमेव स्यादिति॥ १६॥

** सव्यैः पाणिभिः पृथग्दक्षिणा तृणानि निरस्येयुर्योऽद्यसौम्य इति8॥ १७॥**

किञ्चिद्गत्वा सव्यैर्वामैः पाणिभिर्हस्तैः पृथङ्गाना दक्षिणस्यां दिशि तृणानि निरस्येयुः निराशःप्रक्षेपःयोऽद्य सौम्य इत्यनेन यजुषा॥ १७॥

** चात्वालदेशं प्राप्याध्वर्याबुपविष्टे तस्मात् प्रत्यगुपविशेयुर्योम आत्मेति8॥ १८॥**

चात्वालसन्निकृष्टो देशः तं प्राप्याध्वर्यावुपविष्टे तस्मादध्वर्योः पश्चिमे देशे उपविशेयुर्योम आत्मेत्येतदादिना यजुषा॥ १८॥

प्रत्यङ्मुखः प्रस्तोता42॥ १९॥

प्रस्तोता प्रत्यङ्मुख उपविशेत्॥ १९॥

उदङ्मुख उद्गाता43॥ २०॥

प्रस्तोतर्युपविष्टे अनन्तरमुद्गाता उदङ्मुख उपविशेत्॥ २०॥

** पश्चिमेनोद्गातारं गत्वा दक्षिणपूर्वमष्टमदेशमीक्षमाणःप्रतिहर्ता43॥ २१॥**

उद्गातारमुपविष्ट पश्चिमेन गत्वाप्रतिहर्त्तादक्षिणपूर्वमष्टमदिग्भागमीक्षमाणः उपविशेत्॥ २१॥

** सव्याधरानुपस्थान् कृत्वा द्यावापृथिव्योः सन्धिमीक्षमाणाः समानि मुखानि धारयन्तः8॥ २२॥**

सव्यान् वामानुपस्थान् ऊरून् अधरान् कृत्वा द्यौश्च पृथिवी च द्यावापृथिव्यौतयोः द्यावापृथिव्योः सन्धिमौक्षमाणाः समानि मुखानिधारयन्तः मनः समाध्यर्थम्॥ २२॥

एवं सर्वस्तोत्रेष्वासीरन्8॥ ३३॥

योऽयं विधिरुक्तः प्रत्यङ्मुखः प्रस्तोतेत्यत आरभ्य समानि मुखानि धारयन्त इति यावत् नेष बहिष्यवमानमधिकृत्योक्तः अतः सर्वस्त्रोत्रेषु भवति कुत एतत् यस्माद्वक्ष्यत्येतत्सर्वं कुर्यादुत्तरयोः पवमानयोरिति अत आहैवं सर्वस्तोत्रेष्वासीरन्निति, ननु यद्येवं सर्वग्रहणं न कार्य्यं एवं स्तोत्रेष्वासीरन्निति सिद्धेः उच्यते, वक्ष्यति हि एवं परिक्रमं सर्वक्रतुषु विद्यादिति पाठान्तरे चैष ज्योतिः सर्वे कामा इति एवं ज्योतिषं दर्शयति एवं परिक्रमं सर्वक्रतुषु विद्यादिति ज्योतिषं सर्वक्रतुषु विध्यन्तरं दर्शयति वक्ष्यति च तदनन्तरं षोड़शी साम्ना स्तोष्यमाण इति त्रिसंस्थेऽपि ज्योतिष्टोमे प्रकृतिभूते षोड़शो नास्ति यत्र षोड़शिन्येष विधिर्न प्राप्नोति अप्राकृतत्वात् विकृतः षोड़शी तथा मानसादिषु नैमित्तिकेषु च न प्राप्नोति अत आह सर्वस्तोत्रेष्वासीरन्निति॥ २३॥

अपरेणोद्गातृृंस्त्र्यवरार्द्ध्या उपगाः14॥ २४॥

उद्गातृृणां पश्चिमे प्रदेशे अवरार्द्ध्याउपगाः स्युः अवरार्द्ध्यशब्दःनिकृष्टवचनः त्रयाणामप्यधो न भवन्तीत्यर्थः॥ २४॥

चतुरवरार्द्ध्यागनेके14॥ २५॥

एके चतुरवरार्द्ध्यान्मन्यन्ते न तस्योपदेशः दिग्भिरेवोद्गायन्तीति अथ परार्द्ध्या कियन्त उपगातार इति षट् परार्द्ध्या इति॥ २५॥

** त एतेनाक्षरेणोपगायेयुर्होइति मन्द्रस्वरेण सन्ततं सहवाच्येष्वारमन्तः14॥ २६॥**

यदि त्र्यवरार्द्ध्यायदि चतुरवरार्द्ध्या यदि षट्परार्द्ध्याः तएतेनाक्षरेणोपगायेर्हो इति मन्द्रस्वरेण सन्ततम् अविछिन्नं यान्युद्गातृृणां सहवाच्यानि तेषु विरमेयुरुपगातारः सहवाच्यानि निधनानि अथ उपगायेयुर्हो इति सिद्धेः एतेनाक्षरेणेति किमर्थमारभ्यते उच्यते, सूत्रान्तरमारभते अपि चोपगातृृणांभक्तिमुद्गातार एव कुर्युरिति एतस्मिन् कल्पेऽप्येतेनैवाक्षरेणेति॥ २६॥

तस्मात्त्र्यन्तरेण स्तुयुः14॥ २७॥

तस्मात् मन्द्रात् अन्तरेणोत्कृष्टेनोद्गातारः स्तुयुः स्वरे स्वरे सप्तयवान्तराणीत्यन्तरपरिमाणं तस्मात् अन्तरेण स्तुयुः॥ २७॥

समेन वा प्रातःसवने14॥ २८॥

उपगातृस्वरतुल्येन वा प्रातःसवने स्तुयुः मन्द्रेणेत्यर्थः॥ २८॥

एकान्तरेण वा14॥ २९॥

मन्द्रादेकान्तरेण वा स्तुयुः॥ २९॥

इति प्रथमस्य एकादशी कण्डिका।

——————

अथ द्वादशी कण्डिका।

** प्रस्तरं प्रतिगृह्यप्रस्तोता ब्रह्मस्तोष्यामः प्रशास्तरित्युद्गात्रे प्रयच्छेत्8॥ १॥**

उक्तमेवं सर्वस्तोत्रेष्वासीरन्निति अनन्तरमध्वर्युःप्रस्तरं प्रस्तोत्रे प्रयच्छति सोमः पवत इत्यनेन यजुषा ततः परं अध्वर्योः सकाशात्प्रतिगृह्य प्रस्तोता ब्रह्मन् स्तोष्यामः प्रशास्तरित्यनेन यजुषा उद्गात्रे प्रयछेत् प्रस्तरमिति कर्मणि द्वितीया प्रतिगृह्येति दीयमानं गृहीत्वा प्रस्तोतेति कर्तृनिर्द्देशःप्रयछेदिति क्रियोपदेशः प्रस्तरो दर्भमुष्टिः उक्तम् अध्वर्युः प्रस्तरं हरतीति तस्मादध्वर्युण प्रस्तरईषदिव विधूयो विधूतमिव हि तृणम्पशव उपावर्त्तन्तइति॥ १॥

** तेन दक्षिणां जङ्घामुपहत्य युञ्ज्यात्स्तोममग्नेस्तेजसेति8॥ २॥**

एतेन प्रस्तरेण उद्गाता दक्षिणां जङ्घां स्पृष्ट्वा युञ्ज्यात् स्तोममग्नेस्तेजसेति एतदादिना यजुषा प्रस्तरमासाद्योद्गायेद्भद्धविषोऽस्कन्दाय यजमानं तु स्वर्गाल्लोकादवगृह्णातीत्युक्त्वाह अष्ठीवतोऽपस्पृशतोद्गेयन्तेनास्य हविरस्कन्नं भवति न यजमानं स्वर्गाल्लोकादवगृह्णातीत्यतः सूत्रकारः तेन दक्षिणां जङ्घामुपहत्येत्या॥ २॥

अन्नं करिष्यामीति जपेत्8॥ ३॥

युक्त्वास्तोममनन्तरम् अन्नं करिष्यामीत्येतदादि यजुर्जपेत्॥ ३॥

तूष्णीं चात्वालमुदपात्रञ्चावेक्षेरन्44॥ ४॥

तूष्णींअमन्त्रकमित्यर्थः सर्वे उद्गातारः तूष्णीञ्चात्वालमुदपात्रं चावेक्षेरन्॥ ४॥

सामासि प्रतिमाभाहीत्यादित्यम्44॥ ५॥

सामासि प्रतिमाभाहीत्यनेन यजुषा आदित्यमवेक्षेरन्निति वर्त्तते॥ ५॥

तूष्णीं वा44॥ ६॥

यजुषा वा आदित्यमवेक्षेरन् तूष्णीं वेति विकल्पयति॥ ६॥

सकृद्धिङ्कृत्य बहिष्पवमानेन स्तुवीरन्44॥ ७॥

अत्रोच्यते, सकृदिति किमर्थमारभ्यते, यदा तावदुक्तं नवभिः स्तुवन्ति हिङ्कारो दशमो दशाक्षरा विराड़िति उच्यते अयं हि त्रिवृत्स्तोमकं बहिष्पवमानमधिकृत्य विधिरारभ्यते विराट् सम्पदर्थं यत्र पुनः स्तोमवृद्धिः स्यात् अनेकसामानेकदैवतं वा बहिष्पवमानं स्यात् तत्र हिङ्कारं प्रति संशयः स्यात् किञ्च प्रतिसाम प्रतिदैवतं वा स्यादिति, अतोऽयमाचार्यो यत्नमारभते सकृद्धिंकृत्य बहिष्पवमानेन स्तुवीरन्निति। अथ बहिष्पवमानग्रहणं किमर्थमिति चेत् अत्रोच्यते,

वक्ष्यत्ययं एतत्सर्वं कुर्यादुत्तरयोः पवमानयोरिति तत्रापि सकृदेव हिङ्कारः प्राप्नोति नैतत् तत्र ह्ययं वक्ष्यति साम्ने साम्ने हिंकुर्युरिति अत्रोच्यते, न ह्येकविधौप्रत्यान्नायो गम्यते विकल्पः प्रतीयते अतोऽयमाचार्यो यत्नमारभते बहिष्पवमानेनेति॥ ७॥

अहिङ्कृता प्रथमा रेतस्याः45॥ ८॥

अहिंकृता प्रथमा स्तोत्रीया स्थाद्बहिष्पवमाने तस्याः संव्यवहारिकीयं संज्ञा रेतस्येति वक्ष्यति हि रेतस्यैकत्रिकस्य बहिष्पवमानमिति॥ ८॥

हिङ्कृताः पराः45॥ ९॥

रेतस्या याः पराः स्तोत्रीयाः तासु हिङ्कारः स्यादिति॥ ९॥

रथन्तरवर्णोऽत्तमाविसृष्टहिङ्कारा46॥ १०॥

रथन्तरवद्वर्णो यस्या सेयं रथन्तरवर्णा सा चोत्तमा बहिष्पवमानस्य स्यात् अविसृष्टहिङ्कारा च स्यात् हिङ्कारो न विसृज्यते आकारो विसर्गः॥ १०॥

तस्या ऊर्द्ध्वं प्रस्तावाच्चत्वार्यक्षराण्यभिष्टोभेत्46॥॥ ११॥

तस्यारथन्तरवर्णाया ऊर्द्ध्वंप्रस्तावाच्चत्वार्यक्षराणि रथन्तरवदभिष्टोभेत्॥ ११॥

अन्नमकरमिति स्तुत्वा जपेत्8॥ १२॥

अन्नमकरमित्येतदादि यजुर्जपेदुद्गाता एकश्रुतिविधानात्॥१२॥

श्येनोऽसीति प्रस्तरे यजमानं वाचयेत्8॥ १३ 11

श्येनोऽसीत्येतदादि यजुः प्रस्तरेऽधिकरणे यजमानं वाचयेत्आलब्धप्रस्तरं अनुत्वारभे इति लिङ्गात्॥ १३॥

त_()सर्वत्र स्तुत्वोपह्वयेरन्8॥ १४॥

तं यजमानं सर्वस्तोत्रेषु स्तुत्वोपह्वयेरन् सर्वग्रहणं न केवलं बहिष्पमाणो उपहव उक्तलक्षणः॥ १४॥

संवर्चसेतीक्षकान्सहकारिणश्च प्रेक्षमाणो जपेत्8॥ १५॥

संवर्चसेत्येतदादि यजुः ये तत्रेक्षकाः ये चास्य सहकारिणः तान्प्रेक्षमाणोजपेत्॥ १५॥

नमो गन्धर्वायेत्यादित्यम्8॥ १६॥

नमो गन्धर्वायेत्येतदादि यजुरादित्यमीक्षमाणोजपेत्॥ १६॥

देशेनैवान्तर्हितश्चेत्8॥ १७॥

अन्तर्हितश्चेदादित्यः स्यात् देशेनैवावेक्षेत् कोऽस्य विषयः सदसि बहिष्पवमानेन स्तुवन्ति तत्प्रकरणे किमर्थमिति चेत् उच्यते, अन्यत्रापि देशेनैव सुभूरसीत्यादित्यमुपतिष्ठेरन् उद्वयन्तमसस्यरीति च एतदर्थं दर्शयति॥ १७॥

एतत्सर्वं कुर्यादुत्तरयोः पवमानयोः8॥ १८॥

वक्ष्यत्ययं यथासवनमुपविश्य प्रस्तोता हविर्द्धानं गच्छेन्मध्यन्दिने हुतं आदित्यग्रहे प्रतिहर्त्ताभव इति योऽयं हविर्द्धानं गच्छेत् स एव कुर्यादुत्तरयोः पवमानयोः विष्णोःशिर इत्यत आरभ्य सर्वग्रहणं निरवशेषवाचि एवमतिप्रसक्ते ब्रवीति॥ १८॥

प्रवरास्तु निवर्त्तन्ते चात्वालावेक्षणप्रभृति च प्राग्घिङ्कारात्21॥ १९॥

अग्निः प्रस्तोताहं मानुष इत्येतदादयः प्रवरा निवत्तन्ते तूष्णीं चात्वालमुदपात्रं चावेक्षेरन्निति एतदादि यत्कर्म्मतत् सर्वं प्राग्घिङ्कारान्निवर्त्तते॥ १९॥

प्रवेशनसम्मार्जने चान्तरेण तृतीयसवने8॥ २०॥

प्रवेशनञ्च सम्मार्जनञ्च प्रवेशनसम्मार्जने इष उर्ज इति प्रवेशनं वसवस्त्वेति सम्मार्जनन्तयोः प्रवेशनसम्मार्जनयोः अन्तराले यत्कर्म तृतीयसवने तच्च सर्वन्निवर्त्तते चशब्दात् पूर्वसूत्रोक्तञ्च॥ २०॥

कुम्भन्तु तत्र सम्मृज्यादुत्तरे हविर्धाने यः पूर्वोद्रोणकलशावृता36॥ २१॥

तत्र तृतीयसवने कुम्भस्य सम्मार्जनं कुर्यात् न द्रोणकलशस्य तुशब्दो विशेषणार्थः उत्तरे हविर्द्धानसंज्ञकेऽनसि यः पूर्वस्थापितः तं सम्मृज्यात् न पश्चिमं द्रोणकलशावृता यो द्रोणकलशसम्मार्जनविधिः तेन सम्मार्जनविधिना आवृत्परिक्रमो विधिरिति समानार्थः॥ २१॥

तं पूतभृदित्याचक्षते तं पूतभृदित्याचक्षते8॥ २२॥

तं कुम्भं योऽसौ पूर्वः तं पूतभृदित्येवमाचक्षते एते पूतभृदाहवनीययोरप्यधिकारं मन्यन्तइति॥ २२॥

इति प्रथमस्य द्वादशी कण्डिका।

इति प्रथमः प्रपाठकः समाप्तः।

——————

द्वितीयः प्रपाठकः।

अथ प्रथमा कण्डिका।

स्तोमयोगेऽग्निर्युनक्त्वीत्यतस्य स्थाने वायुर्युनक्त सूर्योयुनक्त्विति नानासवनयोः8॥१॥

उक्तंएतत्सर्वं कुर्यादुत्तरयोः पवमानद्योरिति सर्वस्मिन्विध्यन्तेप्राप्ते प्रवरास्तु निवर्त्तन्तइति एतदादि यन्निवर्त्तते तदुक्तं साम्प्रतंस्तोमयोगविशेष उच्यते स्तोमयोगमन्त्रे अग्निर्युनक्त्वित्येतस्य पदस्यस्थाने वायुर्युनक्तु सूर्यो युनक्त्विति नानासवनयोरेते पदे स्यातां नानापृथगित्यर्थः वायुर्युनक्तुमनसेति माध्यन्दिने सूर्योयुनक्तु वाचेतितृतीयसवने॥१॥

विहारं धानञ्जप्योऽग्नेस्तेजसा बृहस्पतिस्त्वेति प्रातःसवनइन्द्रियस्येन्द्रियेण वृहस्पतिस्त्वेति माध्यन्दिने सूर्यस्येति तृतीयसवने36॥२॥

अस्मिन्नेव स्तोमयोजने मन्त्रे याः समस्तास्तिस्रो देवता आम्नातास्तासामनुसवनं विकृतां क्रियां धानञ्जप्यो मन्यते तदुच्यते, अग्नेस्तेजसा वृहस्पतिस्त्वा युनक्त्विति प्रातःसवने इन्द्रस्येन्द्रियेण वृहस्पतिस्त्वायुनक्त्विति माध्यन्दिने सूर्यस्य वर्चसावृहस्पतिस्त्वा युनक्त्विति तृतीयसवने॥२॥

सर्वैरेकैकं यथाम्नाय_()शाण्डिल्यः8॥३॥

सर्वैरेभिरेकैकं स्तोमयोजनं यथाम्नायं शाण्डिल्यो मन्यते, यथाम्नायग्रहणं किमर्थमिति चेत् उच्यते, विहारः प्रकृतः तन्माभूदिति॥३॥

साम्नो साम्नेहिंकुर्युः8॥४॥

सामार्थं सामार्थं हिंकुर्युःउक्तं सकृद्धिङ्कृत्यबहिष्पवमानेनस्तुवीरन्निति तत्र सकृद्धिङ्कारः इह पुनः प्रतिसाम हिङ्कारः स्यात्॥४॥

वृषकोऽसि स्वरोऽसीति यजमानवाचने8॥५॥

वृषकेोऽसि स्वरोऽसीत्येतदादियजुषीयजमानवाचने स्यातां नानासवनयोः क्रमेण श्येनोऽसीत्येतस्य स्थाने॥५॥

स्तुत्वा बहिष्पवमानेन प्रस्तरादुभयतश्चतुरङ्गुलं परि

छिद्य तृणं चात्वाले प्रविध्येद्यदि स्तुतं यदिवाद्य सुष्टुतमर्वाक्स्तुतं यदि वातिष्टुतं यत्तयोरन्येन दिवमारुहेमेममन्येन जयेमलोकमिति8॥६॥

उत्तरयोः पवमानयोरातिदेशिको विधिरुक्तः साम्प्रतं यदनन्तरंप्रकृतं कर्म तदुच्यते, स्तुत्वा बहिष्पवमानेन अनन्तरं प्रस्तरात्तृणंगृहीत्वा तदुभयतः परिविछिद्य तृणं चतुङ्गुलं कार्य्यं तच्चात्वाले प्रविध्येत् प्रक्षिपेत् प्रक्षेपः प्रव्याधः यदि स्तुतमित्येतदादिना मन्त्रेण एकश्रुतिविधानादुद्गाता अङ्गलिछेदनसंशये येन कर्म कृतं तस्य परिमाणम्॥६॥

** तत्रैवोदपात्रं निनयेयुः समुद्रं वः प्रहिणोमि स्वां योनिमभिगच्छतारिष्टास्तन्वो भूयाः स्म मापरा सेचिनो धनमिति8॥७॥**

तस्मिन्नेव चात्वाले उदपात्रन्निनयेयुः यत्तत् उदपात्रं तस्मिन्कर्मण्यङ्गभूतं तदेव चात्वाले निनयेयुःसमुद्रं वः प्रहिणोमीत्येतदादिना यजुषा॥७॥

बहिर्वेद्युदञ्चोऽयुञ्जिपदान्युत्क्रामेयुः प्राग्दशभ्यः8॥८॥

तदुदपात्रं निनीय अनन्तरं बहिर्वेद्युदङ्मुखा अयुञ्चि पदानिउत्क्रामेयुः गच्छेयुः प्राग्दशभ्यः त्रि पञ्च सप्त नव वा॥८॥

आव्रज्याग्नीध्रीयं बहिष्पवमानर्चोऽधीयीरन्14॥९॥

आब्रज्य आग्नीध्रीयन्तस्मिन् बहिष्पवमानर्चःअधीयीरन् ननुकिमिदं बहिष्पवमानर्चोऽधीयीरन्निति आव्रज्याग्नीध्रीयमुपरिष्टाज्जपइति वाच्ये उच्यते, स्तोत्रधर्मः प्रवृत्तः प्रत्यङ्मुखः प्रस्तोतोदङ्मुख उद्गाता दक्षिणपूर्वमष्टमदेशमीक्षमाणः प्रतिहर्त्तेति सोऽयमाचार्यःपुनरारभते बहिष्पवमानर्च इति कथं य एव पुरस्ताज्जपस्य धर्मः स एव धर्मः स्यादिति प्रांमुखैः क्रियेति॥९॥

** अनुव्याचारिषीन्मामिति यमिति शंकेत तस्मा आग्नीध्रीय आहुतीवज्रं प्रहरेद्यज्ञशञ्चत उपचते नमश्चते सत्योऽसिसत्यसंस्कृतस्तस्य तेय ऊनं योऽकृतं योऽतिरिक्तमदर्शत्तस्यप्राणेनाप्यायस्व स्वाहेति8॥१०॥**

प्रतिपक्षतया अनुव्याहारिषीत् क्षपणवादं कृतवान् अयं पूर्वमिति उद्गायतामिति शंकेत पुनरप्यभिव्याहरेदिति तस्मै तदर्थं अग्निध्रीयेआहुतिवज्रं प्रहरेत् यज्ञशञ्चतइत्येतदादिना यजुषा आहुति-वज्रःअभिचारार्थाआहुतिः अनुव्याहारप्रशमनार्थं अनुव्याहारोनाम अभिद्रोहाभिसंहितः प्रश्नः॥१०॥

न व्यभिचरतेति धानञ्जप्यः8॥११॥

यदुक्तं तस्मा आग्नीध्रीयंआहुतिवज्रं प्रहरेदिति तन्न कुर्यात् कस्मात् यतः यएनमनुव्याहरति स आर्त्तिमार्छतीति श्रुतेः अक्रियमाणेऽप्येतस्मिन् यएनमनुव्याहरति स आर्त्तिमार्छत्येव तस्मान्न व्यभिचरेतेति इति धानञ्चष्यस्य मतम्॥११॥

इति द्वितीयास्य प्रथमा कण्डिका।

_____________________

अथ द्वितीया कण्डिका।

अहीनबहिष्पवमानैः सदसि स्तुवीरन् प्रथमादह्नोऽन्यत्र8॥१॥

बहिष्पवमानस्य कृत्स्नोविधिरुक्तः साम्प्रतमहीनसत्रेषु देशविशेषो विवक्षितः स उच्यत्ते, अहीनबहिष्पवमानैरिति अहीनस्यबहिष्पवमानानि अहीनबहिष्पवमानानि तैरहीनबहिष्पवमानैःसदसी स्तुवीरन् देशेन देशःप्रत्याम्नायते प्रथमादह्नोऽन्यत्र प्रथमेऽहनि चात्वालदेशे स्तुत्वा शेषेषु सदसि स्तुवीरन् ननु बहिष्यवमानैरिति बहुवचनसामर्थ्यादहीनविधौ सिद्धे कस्मादहीनग्रहणं क्रियतेयावता एकाहेषु बहुत्वासम्भवात् सत्रेषु च विशेषवचनादाद्यन्तयोश्च सत्रेष्विति अतः प्रत्याख्यायाहीनात् न चान्या चतुर्थी यज्ञजातिरस्ति यस्यामिदं विधानं कल्पेत तस्मादहीनग्रहणं न कर्त्तव्यं क्रियमाणे च प्रयोजनं वक्तव्यम् उच्यते यदुच्यतेऽहीनग्रहणं न कर्त्तव्यमितिकर्त्तव्यमिति ब्रूमः कस्मात् शेषविधिप्रसिद्धये द्वादशाहेऽहीनभृते एकाहमिश्रेषु चाहीनेषु वरुणप्रघासद्बिदिवसाकमेधत्रिरात्रव्युष्टिद्विरात्रेषु अक्रियमानेऽहीनग्रहणे संशयः स्यात् सोऽयमाचार्योमुक्तसंशयं सूत्रमारभते, अहीनबहिष्पवमानैरिति अथ प्रथमादह्वोऽन्यत्रेति अहर्ग्रहणं न कर्त्तव्य कस्मात् प्रथमादन्यत्रेति सिद्धे न चैकस्मिन्नहन्यनेकबहिष्पवमानं नास्ति उच्यते, कर्त्तव्यमहर्ग्रहणं कस्मात्अक्रियमाणे प्रथमेऽहनि नैमित्तिकबहिष्पवमानावृत्तौ सदसि स्तवनंस्यात् बहिष्पवमानानन्तरे सोमापहारे सोमदाहे वा अभ्यासिकसंस्कारे सति हबिषः स्तुत्यर्थत्वात् पवमानानां संस्कारावृत्तौ पवमानाभ्यासवृत्तिः प्राप्नोति पवमानाभ्यासवृत्तिश्चेति वचनात् हविस्रुतिः पवमाने इति च तस्मादहर्ग्रहणे क्रियमाणे नास्ति दोषः॥१॥

आद्यन्तयोश्च सत्रेषु8॥२॥

आद्यन्तयोश्च ये अहनीसत्रेषु ताभ्यामन्यत्र सदसि स्तवनं सत्रेषु समाध्यर्थम्॥२॥

प्राग्धिष्ण्यविहरणान्निष्क्रम्य तृणप्रासनप्रभृति समापयेयुः8॥३॥

सदसि बहिष्पवमानक्रियायामयं विशेषः प्राग्धिष्ण्येष्वग्नीनांविहरणात् तृणप्रक्षेपणादि कर्म निष्क्रम्य समाप्नुयुः चतुरङ्गुलं परिछिद्यतृणं चात्वाले प्रविध्वेदित्यत आरभ्य आ उपरिष्टाज्जपात्॥३॥

वैदत्रिरात्रे सत्रन्न्यायं गौतमः8॥४॥

वैदत्रिरात्रे सत्रं न्यायं गौतम आचार्य्यो मन्यते उभयतोऽतिरात्रत्वात्॥४॥

आहीनन्यायं धानञ्जप्यः8॥ ५॥

अहीनेषु यो न्यायस्तं धानञ्जप्यो मन्यते अहीनत्वात्॥५॥

** मन्द्रंप्रातःसवने स्तुवीरन्नुत्तरोत्तर्युत्तरयोः21॥६॥**

मन्द्रः स्वरस्तं श्रित्वा प्रातःसवने स्तुवीरन् उत्तरमुत्तरं श्रित्वा उत्तरयोः पवमानयोः स्तुवीरन् मन्द्रे सप्तयवान्तराणि भवन्ति अतः श्रित्वेत्युक्तम् अन्यथा हि मन्द्रेण प्रातःसवनं स्तुवीरन्निति स्यात्॥६॥

मध्येन वोभयोः14॥७॥

मध्येन स्वरेण वा उभयोरुत्तरयोः सवनयोः स्तुवीरम्॥७॥

एतस्यां वेलायां प्राश्नीयुः8॥८॥

एतस्मिन् काले इत्यर्थः स्तुत्वा बहिष्पवमानेन ऋत्विजाम्भोजनकाल उपदिश्यते एतस्मिन् काले भुञ्जीरन्नान्तराभोजनं स्यात्अदधिभक्षणात्॥८॥

अनुसवनन्तु सत्रेषु सवनमुखीयान् भक्षयित्वा सन्नेषुनारा[श_()सेषु]47॥८॥

अनुसवनन्तु सत्रेषु भोजनं सवनशब्दो विशेषणार्थः कं विशिनष्टिकालं सवनमुखीयान् भवयित्वेति सवनमुखीयानां भक्षणमुक्तं भवति नह्यभक्षयित्वा सन्नेषु नाराशंसेषु ततो भुञ्जीरन् ननु सन्नेषु नाराशंसेषुइत्युक्ते सवनमुखीयानां भक्षणमुक्तम्भवति नह्यभक्षितेषु सवनमुखीयेषुनाराशंसानां सादनमस्ति तस्मात्सवनमुखीयान् भक्षयित्वेत्यतिरिच्यतेनैतत् कुतः वक्ष्यत्ययं द्वितीयाः सवनेषु नाराशंसाः पूर्वयोश्च तृतीयावितितत्र संशयः स्यात् किं पूर्वेषु नाराशंसेषु सन्नेषुउत्तरोत्तरेष्विति तद्विवेचनार्थमारभ्यते ये सवनमुखीयानन्तरं नाराशंसास्तेषु सन्निष्विति॥८॥

वपायां हुतायां धिष्ण्यानुपतिष्ठेरन्8॥१०॥

सवनीयस्य पशीर्वपायां हुतायामनन्तरं धिष्ण्यानुपतिष्टेरन् तद्भिष्ण्योपस्थानं वक्ष्यते॥१०॥

चात्वाले तु मार्जनं पूर्व‍ सत्रेष्विदमापः प्रवहतावद्यञ्च मलञ्च यद्यर्च्चाभिदुद्रोहानृतं यच्च शेपे अभीरुणमापोमा तस्मादेनसो दुरितात्यान्तु विश्वतोऽनिर्मा मुञ्चामि शपथान्निर्मावरुणादुत निर्मायमस्य षड्वि_()शात्सर्वस्मादेव किल्बिषात्सुमित्रियान आप ओषधयः सन्तु दुर्मित्रियास्तस्मै सन्तुयोऽस्मान् द्वेष्टि यञ्च वयन्द्विष्म इति8॥११॥

चात्वाले तु मार्जनं पूर्वसत्रेषु धिष्ण्योपस्थामाद्भवति मार्जनंमन्त्रपूताभिरद्भिरभ्युक्षणं इदमाप इत्येतदादिना मन्त्रेण प्रकृतमधुनोच्यते॥११॥

सम्राड़सीत्याहवनीयमुपस्थायादञ्चो मत्वास्तावचात्वालशामित्रानुदङ्मुखाः स्तुतो नभोसंम्मृष्ट इति8॥१२॥

सम्राङ्सीत्यनेन मन्त्रेण आहवनीयमुपस्थाय उदङ्मखा गत्वा आस्तावचात्वालशामित्रान् आस्तावश्चचात्वालश्च शामित्रश्च आस्तावचात्वालशामित्राः तानुपतिष्ठेरन् उदङ्मुखाः उदङ्मुखादूति प्राङ्मख-

करणं प्रत्यान्नायते स्तुतो नभोसंमृष्ट इति एतदादिभिर्मन्त्रैः यथासंख्येन॥१२॥

विभुरसीत्याग्नीध्रीयमुपतिष्ठेरन्8॥१३॥

विभुरसीत्यनेन मन्त्रेण आग्नीध्रीयस्योपस्थानं कुर्युःननु आहवनीयमुपस्थायेति प्रकृतमुपस्थानं कस्मादुच्यते उपतिष्टेरन्निति उच्यतेउदङ्मुखा इति प्रकृतं, तन्माभूत् अतः उपतिष्ठेरन्नित्युच्यते कथंआग्नीध्रीयं गत्वा प्राङ्मुखा उपतिष्ठेरन्निति॥१३॥

तमुत्तरेण सञ्चरः सर्वत्र8॥१४॥

तमाग्नीध्रीयमुत्तरेण सञ्चरः सर्वत्र एनपायोगे द्वितीया सर्वत्रेतिन केवलं धिष्ण्योपस्थाने तमिति निर्देशः क्रियते केषाञ्चित् परिश्रितेभवति केषाञ्चिदहिर्भवति यदि परिश्रिते यदि बहिस्तस्यैवोत्तरेणसञ्चरः॥१४॥

दक्षिणेनोत्तरयोः सवनयोर्यदा हविर्द्धानमाहवनीयञ्च पृष्ठहोमाय8॥१५॥

दक्षिणेनाग्नीध्रीयस्य सञ्चरः उत्तरयोः सवनयोर्यस्मिन् काले हविर्द्धानगमनं भवति आहवनीयग्रहणादन्योऽपि पृष्ठाश्रितो होमः आहवनीय एव स्यात् यथा वैराजमिति॥१५॥

पूर्वस्या_() सदसा दारि प्रत्यङ्मुखास्तिष्ठन्तो वह्निरितिहोतुर्धिष्ण्यम्8॥१६॥

पूर्वस्यां द्वारि कस्य सदसः तिष्ठन्तो वह्निरित्येतदादिना यजुषाहेतुर्धिष्ण्यमुपतिष्ठेरन्॥१६॥

श्वात्र इति मैत्रावरुणस्य8॥१७॥

धिष्ण्यमुपतिष्ठेरन्॥१७॥

तुथ उशिगन्धारिरवस्युरिति ब्राह्मणाछ_()सिप्रभृतीनामुदञ्च8॥१८॥

तुथ इत्येतदादिभिर्यजुर्भिः ब्राह्मणछंसिपोतृनेष्ट्रछावाकानां उदञ्चो धिष्ण्याःतानुपतिष्ठेरन्॥२८॥

तत्रैव तिष्ठन्तः शुन्ध्युरिति मार्जालीयम्48।॥१९॥

तस्मिन्नेव प्रदेशे तिष्ठन्तः शुन्ध्युरित्येतदादिना यजुषा मार्जालीयमुपतिष्ठेरन्॥१९॥

** ऋतधामेत्यौदुम्बरीम्8॥२०॥**

ऋतधामेत्यनेनौदुम्बरीमुपतिष्ठेरन्॥२०॥

समुद्र इति ब्रह्मणः सदनम्8॥२१॥

समुद्र इत्यनेन यजुषा ब्रह्मणः सदनमुपतिष्ठेरन् तत्रैबतिष्ठन्त इत्येतदनुवर्त्तत एव॥२१॥

उत्तरेण सदो गत्वान्तर्वेदि प्रत्यङ्मुखास्तिष्ठन्तोऽहिरितिप्रजहितम्8॥२२॥

उत्तरेण सदसः गत्वा वेदरन्तः अन्तर्वेदि अन्तरित्यव्ययं न बहिर्वेदीत्येतदुक्त भवति प्रत्यङ्मुखास्तिष्ठन्तः अहिरिति प्रजहितमुपतिष्ठेरन् पात्नीशालोऽग्निः केषाञ्चिद्गार्हपत्यादतिप्रणयनो भवति केषाञ्चिदाहवनीयात् यस्मादतिप्रणयनो भवति स गार्हपत्यः योऽन्यः सप्रजहितः॥२२॥

अज इति गार्हपत्यम्8॥२३॥

अज इत्यनेन मन्त्रेण गार्हपत्यमुपतिष्ठेरन्॥२३॥

सगरा इति दक्षिणाग्नेरायतनम्8॥२४॥

सगरा इत्येतदादिना यजुषा दक्षिणाग्नेरायतनमुपतिष्ठेरन्॥२४॥

कव्य इति दक्षिणं वेद्यन्तम्8॥२५॥

कव्य इत्येतदादिना यजुषा महादेवेर्दक्षिणमन्तमुपतिष्ठठेरन्॥ २५॥

तत्रैव तिष्ठन्तः सर्वान् समन्वीक्षमाणाः पातमेति8॥२६॥

एतस्मिन्नेव देशे तिष्ठन्तः सर्वनाहवनीयादीन् धिष्ण्यान् समन्वीक्षमाणाः पातमित्येतद् यजुर्जपेयुः॥२६॥

एकैकमुपस्थायैतद्ब्रूयुरिति शाण्डिल्योबहुशब्दानेकवत्कुर्वन्तः49॥२७॥

आहवनीयादारभ्य एकैकं धिष्ण्यमुपस्यायैतद् यजुर्जपेयुरितिशाण्डिल्यआचार्यो मन्यते तस्मिन् यजुषि यान् बहुशब्दान्तानेकवत्सनयन्तः प्रयोगस्तु पाहि माग्नेरौद्रेणानीकेन पितृहि मा नमस्तेऽस्तुमा मा हिंसोरित्येवमादि॥ २७॥

इति द्वितीयस्य द्वितीया कण्डिका।

______________________

अथ तृतीया कण्डिका।

रौरुकीणि चेत् कुर्युरादित्यं प्रथममुपतिष्ठेरन्नध्वनामिति8॥१॥

रौरुकीये प्रवचने यानि धिष्ण्योपस्थानयजूष्याम्नातानि यदितानि कुर्युः ततः प्रागाहवनीयोपस्थानादादित्यन्तावदुपतिष्ठेरन् अध्वनामध्वपत इत्यनेन मन्त्रेण॥१॥

आहवनीयमुपस्थाय तमेवापि जोऽसि जायमान इत्यपि जोऽसि नवजात इति वा यमग्निमनुप्रहरन्ति तमभिप्रेत्य8॥२॥

आहवनीयं पूर्वोक्तेन विधिना उपस्थाय तमेवोपतिष्टेरन् अपि जोऽसि जायमान इति अपि जोऽसि नवजात इति वा एतयोरन्यतरेण यमग्निनिर्मथ्य आहवनीये प्रहरन्ति तमग्निमाभिमुख्येन प्रेत्यसमीपे गत्वा उपतिष्ठेरन्॥२॥

यदा चात्वालमथोत्करन्तुमुलोऽस्याक्रन्द कृत्वेति8॥३॥

यदा यस्मिन् काले चावालमुपतिष्ठेरन् अथानन्तरमुत्करमुपतिष्ठेरन् तुमुलोऽस्याक्रन्द कृत्वेत्यनेन मन्त्रेण॥३॥

यदा शामित्रमथ यत्रोबध्यन्निखनन्त्यूबध्यगोहोसि पार्थिव इति8॥४॥

यस्मिन् काले शामित्रमुपतिष्ठेरन् अथानन्तरं यस्मिन् देशे पशोः ऊबध्यन्निखनन्ति तं देशमुपतिष्ठेरन् ऊबध्यगोहोऽसि पार्थिवइत्यनेन यजुषा॥४॥

यदाग्नीध्रीयमथ यत्राच्छावाकआसीनोहोतर्युपहवमिच्छत्युपहव्योऽसि नमस्य इत्युपहव्योऽसि तनूपा इति वा8॥५॥

यस्मिन् काले आग्नीध्रीयमुपतिष्ठेरन् अथानन्तरं यत्र यस्मिन्देशे अच्छावाकआसीनः होतरि उपहवमिच्छति तं देशमुपतिष्ठेरन् उपहव्योऽसि नमस्य इति उपहव्योऽसि तनूपा इति वा एतयोरन्यतरेण वा॥५॥

यदा ब्रह्मणः सदनमथ सदस्यस्य सदस्योऽसि मलिम्लुच इति8॥६॥

यस्मिन् काले ब्रह्मणः सदनमुपतिष्ठेरन् अनन्तरं सदस्यस्य सदनमुपतिष्ठेरन् सदस्योऽसि मलिम्लुच इत्यनेन मन्त्रेण सीदन्त्यस्मिन्नितिसदनम्॥६॥

यदा दक्षिणं वेद्यन्तमथ प्राजापत्यमसीति पत्नीशालामैन्द्रमसीति सदो वैष्णवमसीति हविर्द्धानमैन्द्राग्नमसीत्याग्नीध्रीयं वैश्वदेवमसीति वा8॥७॥

यस्मिन् काले दक्षिणं वेद्यन्तमुपतिष्ठेरन् ततोऽनन्तरं पत्नीशालादीन्याग्नीध्रीयान्तानि आगाराण्युपतिष्ठेरन् यथादिष्टैर्मन्त्रैः, ननु आग्नीध्रीयस्य पूर्वमेवोपस्थानं कृतं तत् किमिदं पुनरादिश्यत इति अत्रोच्यते, तदाग्नीध्रीयस्य कृतम् इमानि तु पत्नीशालादीनांपरिश्रितानामुपस्थानानि प्रकृतानि तस्मादाग्नीध्रीयपरिश्रितस्येदमुपस्थानमिति॥७॥

अथ तथैव समस्तेन सर्वे स्थ सोम्यासः सर्वे सोमं पिबत सर्वे सोमस्य पीतिमान शध्वेपातमेति समानं परम्21॥८॥

अथ अस्मात् कर्मणोऽनन्तरं यथापूर्वं समस्तोपस्थानं कृतं तथैवतेन प्रकारेण सर्वान्समन्वीक्षमाणः सर्वे स्थ सोम्यास इत्येतद्यजुर्जपित्वा अनन्तरं पातमेत्येतदादि पूर्वोक्तं जपेयुः॥८॥

ऋतस्य द्वारौस्थ इत्यपरौ द्वारबाहू संमृज्य मा मा सन्ताप्तमिति प्रविशेयुः50॥९॥

द्वयोर्व्विधानयोरन्यतरेण धिष्ण्यानुपस्थाय अनन्तरं ऋतस्य द्वारौस्थ इत्यनेन मन्त्रेण सदसः अपरौपश्चिमौद्वारबाहू संमृज्य मा मासन्ताप्तमित्यनेन यजुषा सदसि प्रविशेयुः सम्मार्जनं शोधनम्॥९॥

दक्षिणेनौदुम्बरींगत्वा तस्या उत्तरत उपविशेयुर्नमः सखिभ्यः इति8॥१०॥

दक्षिणेन प्रदेशेनौदुम्बर्या गत्वा तस्या उत्तरे प्रदेशे उपविशेयुःनमः सखिभ्य इत्यनेन यजुषा तस्या इति निर्देशो माभूत् सदम उत्तरत इति॥१०॥

पूर्वेण प्रस्तोतारं प्रतिहर्ता गच्छेदेनस्याम्51॥११॥

एतस्यां वेलायां धिष्ण्योपस्थानानन्तरायां पूर्वेण प्रदेशेन प्रस्तोतारं प्रतिहर्ता गच्छेत् अपरे ब्रुवते एतस्यामित्येतस्यामादुम्बर्याम्अयमेव नित्यः सञ्चर इति॥११॥

** एतस्यां वेलायासमुपह्वयेरन्51॥१२॥**

एतस्यामिति काकाक्षिन्यायेनोभयत्र सम्बध्यते एतस्यां वेलायामस्मिन् काले समुपह्वयेरन्, ननु एतस्यां बेलायामिति किमर्थमारभ्यते अथ समुपह्वयेरन्नित्यानन्तर्ये सिद्धे उच्यते, अन्यदप्यस्ति पूर्वेणप्रस्तोतारं प्रतिहर्तःगमनं न तस्मिन् समुपह्वयेरन् धिष्ण्योपस्यानानन्तरं प्रवेशनकालएव समुपह्वयेरन्॥१२॥

सर्वे सत्रेषु51॥१३॥

यजमाना उपह्वयध्वमित्येवोपह्वानमिति सर्वे यजमानाःसत्रेषुसमुपह्वयेरन्॥१३॥

मिथोऽन्यत्र8॥१४॥

सत्रादन्यत्र मिथः द्वौद्वौसमुपह्वयेरन्॥१४॥

सर्वे यजमानम8॥१५॥

सत्रादन्यत्र सर्वे त्रयोऽपि उद्गातारोयजमानमुपह्वयेरन् उद्गातार उपह्वयध्वमिति प्रार्थिताः सन्त उपहूत इत्यनुज्ञां कुर्युरित्यर्थः॥१५॥

द्वारबाहुसम्मार्जनप्रभृत्येतत् सर्वं कुर्युर्यदा धिष्ण्यानुपतिष्ठेरन्8॥१६॥

ऋतस्य द्वारौस्थ इत्येतस्मादारभ्य एतत् सर्वं कुयुःयावद् यजमानसमुपह्वानमिति यस्मिन् काले धिष्ण्यानुपतिष्ठेरन्, ननु एतत्सर्वमिति किमर्थं द्वारबाहुसम्मार्जनप्रभृतीति सिद्धे उच्यते, उक्तं यदा धिष्ण्यानुपतिष्ठेरन्निति वक्ष्यति च अथ धिष्ण्यानुपतिष्ठेरनियेतस्मिन् प्रकरणे अनुपस्थानंशाण्डिल्य इति तद्धिष्ण्योपस्थानानन्तरं कर्म अनुपस्थानेन प्राप्नोति सोऽयमाचार्यो नियमार्थमारभतेएतत् सर्वं कुर्यादिति कथं अनुपस्थानेऽपि स्वादिति॥१६॥

याजमानब्रह्मत्वे चेदुद्गाता कुर्यादाग्नीध्रीयमुपस्थाय पूर्वेण परिक्रामेत्8॥१७॥

यजमानस्य कर्म याजमानं ब्रह्मणः कर्म ब्रह्मत्वं ते याजमानब्रह्मत्वेयद्युद्गातामूल्येन कुर्यात् तदाग्नीध्रीयमुपस्थाय तस्य पूर्वेण गच्छेत्किं विषयं पुनरिदं कर्मोद्गातुः उच्यते आपत्कल्पे॥१७॥

सादसानुपस्थाय तत एवेक्षमाणः पात्नीशालान्8॥१८॥

सादसान् धिष्ण्यनुपस्थाय सदसि भवाः सादसाःतानुपस्थाय तस्मिन्नेव देशेऽवस्थित ईक्षमाणः पात्नीशालान् धिष्ण्यानुपतिष्ठेत्पत्नीशालायां भवाः पात्नीशालाः॥१८॥

इतरथेतरौ8॥१९॥

इतरथा इतरौप्रष्टी पूर्वोक्तेन विधिना धिष्ण्यान् उपतिष्ठेयाताम्॥१९॥

इति द्वितीयस्य तृतीया कण्डिका।

______________________________

अथ चतुर्थी कण्डिका।

ऋतस्य द्वारौ स्थ इति पूर्वौद्वारबाहू संसृज्य दक्षिणस्य पुरस्तादुदङ्मुख उपविशेदिति धानञ्जप्यः14॥१॥

सादसान् पानीशालांश्च धिष्ण्यानुपस्थाय अनन्तरमृतस्यद्वारौस्थ इत्यनेन यजुषा पूर्वौद्वारबाहुसदसः संमृज्य दक्षिणस्यद्वारबाहोः पूर्वे प्रदेशे उदङ्मुख उपविशेदित्येवं धानञ्जप्यः आचार्यआह॥१॥

** पश्चात् प्रत्यङ्मुख इति शाण्डिल्यः14॥२॥**

पश्चिमे प्रदेशे दक्षिणस्य द्वारवाहोःप्रत्यङ्मुख उपविशेदित्येवंशाण्डिल्य आचार्य आह॥२॥

उक्ते प्रवेशनोपवेशने8॥३॥

प्रवेशनोपवेशनार्थीये यजुषीपूर्वमेवोक्तेमा मा सन्ताप्त नमःसखिभ्य इति च॥३॥

ऋत्विक्पथेन गत्वा समस्तोपस्थानप्रभृति समानम्8॥४॥

याजमानमुक्तं साम्प्रतं ब्रह्मत्वं विवक्षितं तदुच्यते, ऋत्विक्पथेन गत्वा समस्तोपस्थानादारभ्य सर्वान् समन्वीक्षमाणः पातमेत्येतस्मात्सर्वं समानम्॥४॥

दक्षिणार्द्धेतु सदसः पूर्वमुपवेशनं प्रस्तोतुः प्रत्युपवेशनं

ब्रह्मोपवेशनेन निरस्तः परावसुरिति दक्षिणातृणं निरस्येदाबसोः सदने सीदामीत्युपविशेत्52॥ ५॥

अयन्तु विशेषः प्रागौद्गात्रादुपवेशनात् दक्षिणे प्रदेशे सदस उपवेशनं प्रस्तोतुरुपवेशनं प्रति तच्च ब्रह्मोपवेशनेन, ननु किमिदं ब्रह्मोपवेशनेनेति यदा वक्ष्यत्येवोपवेशनम् उच्यते, वक्ष्यत्ययं ब्रह्मणः प्रकरणे प्रतिपत्तौ धिष्ण्यानुपस्यायोक्तं सदस्युपवेशनमिति निरस्तः परावसुरित्यनेन यजुषा दक्षिणतृणन्निरस्येत् आवसोःसदने सीदामीत्यनेन उपविशेत्॥ ५॥

भूर्भुवःस्वर्बृहस्पतिर्ब्रह्माहंमानुष इत्युक्त्वौदुम्बरींगत्वोपविशेत्8॥ ६॥

उपविश्यानन्तरम् एतद्यजुर्जपेत् अनन्तरमौदुम्बरीं गत्वा पूर्वोक्तेन यजुषोपविशेत्॥ ६॥

अनूपविशेतामितरौ8॥ ७॥

तमुपविष्टमनन्तरं प्रस्तोतृप्रतिहर्त्तारावुपविशेतां पूर्वोक्तेनैव यजुषा॥ ७॥

** एतेनानुपूर्वेण सर्वं यथासनञ्चिकीर्षेत्8॥८॥**

यदि याजमानब्रह्मत्वे उद्गाता कुर्यात् तदा याजमानं ब्रह्मत्वमौद्गात्रमित्यनेनानुपूर्वेण सर्वं यथासनं उपवेशनादि कुर्यात्॥८॥

ग्लायेच्चेदध्यौदम्बर्येव8॥९॥

यदि ग्लायेदौदुम्बर्यामेवासीनः सर्वं कुर्यात् ग्लानिरशक्तिः॥९॥

सदस्य एवमेव धिष्ण्यानुपतिष्ठन् ब्रह्माणमनुप्रविशेद्ब्राह्मणाछसिनं वा53॥१०॥

सदस्य एवमेव यदिदमुद्गातृृणां धिष्ण्योपस्थानमुक्तन्तमनेनैव प्रकारेण कुर्वन् ब्रह्माणमनुप्रविशेत्॥१०॥

तेनास्य समुपहवः स्याद्भक्षश्च समानः53॥११॥

यदि ब्रह्मणा यदि वा ब्राह्मणछंसिना यस्यानूप्रविष्टः तेन सहसदस्यस्य समुपहवः स्यात् न केवलं समुपहवो भक्षश्च तेनैव तुल्यः स्यात्॥११॥

बीभत्सेयाताञ्चेन्नानाचमसौ स्याताम्8॥१२॥

यदि बीभत्सेयातां नाना चमसौ स्यातां बीभत्सा नाम घृणा स्यातामिति एतावेव चमसौ नाना स्याताम् अन्येषां तु सत्यामपिबीभत्सायां नैव नाना चमसः स्यात्॥१२॥

सर्पत्सु न शून्यं सदः कुर्यात्8॥१३॥

सवनसंस्थासु सर्पणेषु सर्पत्सु ऋत्विग्यजमानेषु न सदस्यःशून्यंसदः कुर्यात्॥१३॥

तस्य दधिभक्षान्तं कर्म8॥१४॥

तस्य सदस्यस्य दधिभक्षान्तं कर्म भवति नोर्द्ध्वम्॥१४॥

स निवर्त्तेत सत्रेषु8॥१५॥

स दधिभक्षतो निवर्त्तेत सत्रेषु सदस्यस्य कथं पुनरेतद्गम्यते यथा दधिभक्षतो निवर्त्तते सदस्यस्य न सदस्य एवेति उच्यते सदस्यो हिसत्रोत्पादक एव आवर्त्तवाः सदस्या इति, ननूक्तमशुषोमान्तमहःसत्रेष्विति सत्रेषु दधिभक्षप्राप्तिरेव नास्ति अशुषोमान्तत्वादह्नाम् अत्रोच्यते, सविधिरुद्गातृृणामुक्तोन सदस्यस्य सदस्यस्य हि अविशेषेणोक्तं दधिभक्षान्तं कर्म एकाहाहीनसत्रेषु सोऽविशेषवचनप्राप्तोदधिभक्षः सत्रेषु विशेषवचनेन स निवर्त्तेत सत्रेष्विति॥१५॥

विसस्थिते सवने पूर्वया द्वारान्तरेण होतुर्धिष्ण्यं मैत्रावरुणस्य च सञ्चरः8॥१६॥

विसंस्थिते अर्द्ध्वसमाप्ते सवने अन्तरेण होतुर्धिष्णस्य मैत्रावरुणधिष्ण्यञ्च गत्वा पूर्वया द्वारा सदोनिष्क्रमणकर्मार्थमेव सञ्चरः॥१६॥

तद्यथेतं तद्यथेतं8॥१७॥

तद्यथा गतं एवं सदसि सञ्चरः सिद्धो भवति नान्यत्प्रयोजनमस्ति अस्य सृजस्यारम्भे॥१६॥

इति द्वितीयस्यचतुर्थी कण्डिका।

_____________________

अथ पञ्चमी कण्डिका।

** चमसं प्रतिगृह्य प्रस्तोता दक्षिणऊरावाधाय दक्षिणेन पाणिनापिधायासीत8॥१॥**

धिष्ण्योस्थानमुक्तम् अनन्तरं सवनमुखीयांश्चमवानाहरन्ति अत उच्यते, चमसं प्रतिगृहोति चमन्त्यस्मिन्नितिचमसः तञ्चमसन्द्रीयमानं प्रतिगृह्यदक्षिण ऊरावाधाय दक्षिणेन पाणिनापिधायासीतअपिधानमाच्छादनम्॥१॥

उपहूयमानायामिड़ायामनूप धारयेदनुपघ्नन्8॥२॥

उपहूयमानायामिड़ायान्तञ्चमसं इड़ाह्वानसमीपे धारयेदनुपघ्नन् अस्पृशन्। एष उपह्वानधर्मः प्राग्याजमानात् अग्निर्म्मइत्यादि॥२॥

** वषट्कर्तुरनुभक्ष सर्वत्र भक्षयेयुर्मिथ उपहूय54॥३॥**

वषट्कर्त्तरि भक्षितेऽस्मिश्चमसे ततो भक्षयेयुः स्वं चमसं मिथःअन्योन्यमुपहूय, ननु वषट्कर्त्राचमसं भक्षितं ततोऽनुभक्षयेदितितदयुक्तं कुतः अन्विति कालापेक्षा न भक्षणप्राप्तिःमिथ उपहूयइत्येतस्माञ्च यस्य भक्षणप्राप्तिः स एवोपहवं याचनीयः अनुज्ञार्थत्वात्उपह्वानस्य सर्वग्रहणान्न केवलं सवनमुखीयानां सर्वेषाञ्चमसानांएव भक्षणधर्मः॥३॥

उद्गाता प्रथमः54॥४॥

चमसं भक्षयेत् असौचमसः प्रस्तोत्रा प्रथमं प्रतिपन्नः अतोऽस्यैवानन्तरं भक्षणं प्राप्नोति अतः आहोद्गाता प्रथम इति कथं भक्षयेदित्युच्यते॥४॥

दक्षिणमनु बाहुन्दण्डं कृत्वा श्येन इत्यवेक्ष्येन्दविति द्विरल्पंभक्षयेद् यथासवनं छन्दा_()स्यादिशन्8॥५॥

दक्षिणं बाहमनु चमसस्य दण्डं कृत्वा श्येन इत्यनेन यजुषाअवेक्ष्य सोमम् इन्दवित्यनेन द्विर्भक्षयेदल्पंक्रियाभ्यासे सकृन्मन्त्रःयद्यस्मिन्सवने छन्दो यथासवनं गायत्रछन्दम इति प्रातःसवने त्रिष्टुप्च्छन्दस इति माध्यन्दिने जगतीच्छन्दस इति तृतीयसवने एवमादिशन्॥५॥

ऊद्ध्व इति मुख्यान् प्राणानभिमृशेत सोमरारन्धीति हृदयं सोमगीर्भिरिति नाभिम्55॥६॥

ऊर्द्ध्वइत्यनेन यजुषा मख्यान्, प्राणानभिमृशेत मुखे भवामुख्याःप्राणा इन्द्रियाणि, सोमरारन्धीत्यनेन यजुषा हृदयं सोमगीर्भिरित्यनेन नाभिम् अभिमृशेतेति वर्त्तते॥६॥

एवमितरौ कुर्याताम्56॥७॥

एवमेव इतरौप्रस्तोतृप्रतिहर्तारौ कुर्यातां॥७॥

प्रतिहर्ता पश्चात्57॥८॥

अथ तयोः कः क्रम इत्युच्यते, प्रतिहर्त्ता पश्चात्॥९॥

त_() स आप्याययेदभिमृश्याप्यायस्वेति58॥९॥

तं चमसं स प्रतिहर्त्ता आप्याययेत् अभिमृष्य आप्यायस्वेत्यनेन मन्त्रेण अयातयामार्थम् अथ सग्रहणं किमर्थमिति चेत् उच्यते,वक्ष्यति सुब्रह्मण्यचतुर्था उद्गातृचमसं भक्षयेयुः षट् चान्य इतितैरपि भक्षिते स एवाप्याययेत् प्रतिहर्त्ता॥९॥

सर्वे वैतया गायत्र्या58॥१०॥

सर्वे वा आप्याययेयुः आप्यायस्वेत्येतया गायत्र्या अथैतया गायत्र्येति किमर्थमिति चेत् उच्यते, संव्यवहारार्थं वक्ष्यति गायत्रींद्विर्ब्रूयुरिति गायत्र्यैवानुसवनमाप्यायनमिति च॥१०॥

तां तृतीयसवने द्विर्ब्रूयुः सन्ते पयासीति माध्यन्दिने21॥११॥

तां गायत्रीं तृतीयसवने सेामाप्यायने द्विर्ब्रूयुः सन्ते पयांसीत्येतयर्चा माध्यन्दिने आप्यायन छन्दः सम्पदर्थम्॥११॥

गायत्र्यैवानुसवनमाप्यायनमिति शाण्डिल्यः14॥१२॥

गायत्र्यैवाप्यायस्वेत्येतया सकृदुक्तया अनुसवनमाप्यायनमितिशाण्डिल्य आह॥१२॥

द्वितीयाः सवनेषु नाराशसाः पूर्वयोश्च तृतीयौ21॥१३॥

द्वितीयाश्चमसाः सवनेषु त्रिष्वपि नाराशंससंज्ञाः पूर्वयोः सवनयोःप्रथमद्वितीययोस्तृतीयौ च॥१२॥

तेषामनवेक्ष्य भक्षणमवमैरिति प्रातःसवन और्बैरितिमाध्यन्दिने काव्यैरिति तृतीयसवने21॥१४॥

तेषां नाराशंसानामनवेक्ष्य भक्षणं यदेतद्व्येन इत्यवेक्षणं एतत्तेषान स्यात् अवमैरित्येतदादिभिर्विहृतैरनुसवनं भक्षयेयुर्यथाक्रमम्॥१४॥

पितृभिरिति सर्वत्रानुस_()हरेत्8॥१५॥

पितृभिर्भक्षितस्येत्येतदादि सर्वत्रानुसंहरेत् सर्वेषु सवनेषु सर्वन्नहणं अन्येष्वपि मन्त्रेषु पितृशब्दमनुसंहरेत् अवमैस्ते पितृभिरित्येतदादि॥१५॥

** प्रत्यभिमर्शने यथाकामी59॥१६॥**

यदेतदूर्द्ध्वं इति मुख्यान् प्राणानभिमृशेतेत्येतदादि प्रत्यभिमर्शनम् एतत् नाराशंसे कुर्यान्न वा अपरे वर्णयन्ति पितृभिरिति सर्वत्रानुसंहरेत् इत्यस्य पितृशब्दस्यानुसंहरेत् प्रत्यभिमर्शने यथाकामी इन्द्रशब्दस्य स्थाने पितृशब्दं वा कुर्यात् यथाम्नातमेवाभिमर्शनं कुर्यात्सर्वप्राप्तिमतत्वार्थत्वादिन्द्रस्य॥१६॥

प्रथमद्वितीयौपूर्वयोःसवनयोराप्याययेत् प्रथमं तृतीयसवने21॥१७॥

प्रथमदितीयौचमसौ पूर्वयोः सवनयोः प्रातः सवनमाध्यन्दिनयोः आप्याययेत् प्रथमञ्चमसं तृतीयसवने आप्याययेत्॥१७॥

आवर्त्तिषु तृणे प्रतिगृह्य प्रस्तोता प्रयच्छेद्यथा प्रस्तरम्59॥१८॥

आवर्त्तिस्तोत्रेषु तृणे प्रतिगृह्य प्रस्तोतोद्गात्रे प्रयच्छेत् यथा

प्रस्तरं येन प्रकारेण प्रस्तरदानंब्रह्मन् स्तोष्यामः प्रशास्तरिति प्रस्तोतृ ग्रहणं किमर्थमिति चेत् यथा प्रस्तरमित्यनेनैव सिद्धे यदा प्रस्तरस्य प्रस्तोतैव सम्प्रदाता अत्रोच्यते, यदाप्यन्यदुपाकरणद्रव्यं तत्रापिप्रस्तोतैव प्रयच्छेत् यथा वैरूपोपाकरणे व्यजनमरणी वैराजे महानाम्नीष्ववकामिश्रा आपः महाव्रते वाणः इत्येतदादि॥१८॥

अनाह्रियमाण्योर्न मन्त्रं जह्यात्8॥१९॥

अनाह्रियमाण्योस्तृणयोर्मन्त्रन्नोत्सृजेत् यदा तृणाभ्यामुपकरणम्॥१९॥

तथैव जङ्घामुपहत्य युञ्ज्यात् स्तोमन्दीक्षायै तपसो मनसोवाच इति नाना धानञ्जप्यो यत्रानन्तराणि चत्वारि21॥२०॥

तथैव तेनैव प्रकारणेत्यर्थः यथैव प्रस्तरेण बहिष्पवमाने उक्तंजङ्घामुपहत्य युञ्ज्यात् स्तोमं दीक्षायै वर्णेनेत्येतदादिभिः नाना पृथगित्यर्थः यत्र यस्मिन्ननन्तराणि चत्वारि स्तोत्राणि एवं धानञ्जप्यआचार्य आह॥२०॥

अन्तः सर्वेषां प्रजापतिस्त्वेति8॥२१॥

यदेतत् प्रजापतिस्त्वेति सर्वेषामनन्तरमाम्नातम् एतत् प्रत्येकमनुषज्यते दीक्षायैवर्णेन प्रजापतिस्त्वा युनक्तु एवं सर्वेषु॥ २१॥

उत्तरमुत्तरं लुप्येताऽल्पीयःसु60॥ २२॥

अल्पीयःसु स्तोत्रेषु उत्तरमुत्तरं स्तोमयोजनं लुप्येत यथाग्निष्टोमे त्रीण्युत्तराणि लुप्तानि, अथ किमर्थमिदं सूत्रं आरभ्यते यदा निमित्तापाये नैमित्तिकस्याप्यपायो भविष्यत्येव उच्यते, सन्नियोगशिष्टान्येतानि स्तोमयोजनानि यत्रानन्तराणि चत्वारीति तत्राकार्त्स्न्येन संशयःस्यात्, अथाल्पीयःसु किमर्थमिति चेत् उच्यते प्रकारदर्शनार्थंकथम् अन्यत्रापि बहुष्वकृत्स्नेषु लोपप्राप्तौउत्तरमुत्तरं लुप्येत यथावैराजेऽग्निमन्थने आह, अभ्यात्मं प्रजननं कृत्वा त्रिः प्रदक्षिणमभिमन्थेद्वायत्रं छन्दोऽनु प्रजायस्व त्रैष्टुभं जागतमानुष्टुभं वैराजमिति गौतमइत्युक्त्वाह चतुर्भिरिति धानञ्जप्यस्त्रिभिरिति शाण्डिल्य इति तथामहाव्रतासङ्घारोहणं छन्दोभिरुक्त्वाहवैराजपञ्चमैरिति गौतमश्चतुर्भिरिति धानञ्जप्यस्त्रिभिरिति शाण्डिल्य इति अत्राप्युत्तरमुत्तरंलुप्येताल्पीयःस्विति॥ २२॥

प्रथमेन वाजपेयसाम्नो युञ्ज्यात्60॥ २३॥

प्रथमेन मन्त्रेण वाजपेयसाम्नःस्तोमं युञ्ज्यात् षोढशिसाम्नः

प्रथमेन स्तोमयोजनं कृतम् इहानन्तर्याद्द्वितीयस्य प्राप्तिः तन्माभूदित्यत आहप्रथमेनेति॥ २३॥

ततप्रभृतीनि रात्रौ8॥ २४॥

प्रथमप्रभृतीनि रात्री स्तोमयोजनानि भवन्ति षोड़शिमत्यतिरात्रे द्वितीयप्रभृतीनि रात्रौप्राप्नुवन्ति तत्प्रतिषेधार्थमाह प्रथमप्रभृतीनि रात्राविति॥ २४॥

तथातिरिक्तस्तोत्रेषु8॥ २५॥

तथैवातिरिक्तस्तोत्रेषु प्रथमप्रभृतीत्येव सन्धेरनन्तरत्वात्तत्रापि द्वितीयप्रभृतिप्राप्तौतथेत्युक्तम्॥ २५॥

सर्वैरेकैकं यथाम्नाय शाण्डिल्यः8॥ २६॥

सर्वैर्द्दीक्षायै वर्णेनेत्येतदादिभिरेकैकस्मिन् स्तोत्रे यथाम्नातैः स्तोमयोजनं स्यात् यथापाठमित्यर्थः यथाम्नायग्रहणं विहृतैर्माभूदिति॥२६॥

आवर्तिन्यायः सन्धौ8॥ २७॥

आवर्त्तिस्तोत्रेषु यो न्यायः स्तोमयोजनादीनां स सन्धौस्यात् कुतः संशयः पराक्त्वात्सन्धेः॥ २७॥

उपवसथ्येऽहनि न समामनेरन्8॥२८॥

उपवसथ्येऽहनि चतुर्द्दश्यां समाम्नानं न कुर्युः क्व पुनः समाम्नानं प्राप्तमुपवसथ्येऽहनि निषिध्यत इति उच्यते, स्तोत्रगतस्य साम्नःपाञ्चविध्येभक्तिष्वाचार्याणणं अनेकधा प्रतिपत्तिः तद्यथादावेकः कल्पोनाङ्गीक्रियते तदा स्तोत्रकाले भक्तीःप्रति अन्योऽन्येन विप्रतिपत्तिः स्यात् सचान्यायः तदेवं माभूदित्यत आदावेवोद्गातुः कल्पो य दूष्टः स सम्प्रतिपत्तव्यः अतोऽर्थं समाम्नानमादावेव कर्त्तव्यं स्यात् तस्योपवसथ्ये ऽहनिप्रतिषेधः॥ २८॥

इति द्वितीयस्य पञ्चमी कण्डिका।
________________

अथ षष्ठी कण्डिका।

प्रस्तोता तु कुशाः कारयेद् यज्ञियस्य वृक्षस्य खदिरस्यदीर्घसत्रेष्वेके प्रादेशमात्रीः कुशाः पृष्ठास्त्वक्तः समामज्जतोऽङ्गुष्ठपर्वपृथुमात्रीः प्रज्ञाताग्राः कारयित्वा गन्धैः प्रलिप्य।

सर्पिषा सत्रेष्वेके वैष्टुतेन वसनेन परिवेष्ट्यक्षौमशाणकार्पाशानां केनचिदुपर्यैदुम्बर्या वासयेत्61॥१॥

कर्मसूत्रमुक्तं उपवसथ्येऽहनि न समामनेरन्निति किन्तु प्रस्तोता तु कुशाः कारयेत् तुशब्दो विशेषणार्थःउपवसथ्यएवाइनि प्रस्तोता कुशाःकारयेत्, कारयेदित्यन्यं कुशानां कर्त्तारं ज्ञायति, यज्ञियस्य वृक्षस्ययज्ञमर्हतीति यज्ञियः यज्ञियस्य वृक्षस्येत्यवयवलक्षण षष्ठी खदिरस्यदीर्घसत्रेष्वेके एके आचार्या मन्यन्ते दीर्घसत्रेषु खादिर्यःकुशाः स्युरिति किं कारणं दारुप्राधान्यात् प्रादेशमात्रीः प्रादेशप्रमाणाः कारयेत् कुशपृष्ठास्त्वक्तः आकृतिरुच्यते त्वचं प्रति कुशपृष्ठाः स्युः समामज्जतःमज्जां प्रति समाः स्युः अङ्गुष्ठपर्वपृथुमात्रीः पृथुत्वेनाङ्गुष्ठपर्वमात्राःस्युः प्रज्ञाताग्राः कारयित्वा प्रज्ञातानि अग्राणि यथा भवन्ति तथा कारयेत् ननु कारयित्वेति किमर्थं यदा प्रस्तोता तु कुशाः कारयेदितिप्रकृत एव करणे उच्यते प्रणाशे कुशानां भङ्गे वा पुनरन्याः कारयित्वा प्रयुञ्जीत नान्यत् प्रायश्चित्तमस्ति गन्धैः प्रलिप्य कुशाः सर्पिषासत्रेष्वेके एके आचार्याः सत्रेषु सर्पिषा प्रलेपं मन्यन्ते वैष्टुतेन वसनेन परिवेष्ट्यविष्टतीषु योजितं वैष्टुतं तेन वाससा सर्वतो वेष्टयित्वा क्षौमशाणकार्पाशानां केनचित् क्षुमायाःविकारः क्षौमं शणस्यविकारः शाणं कार्पाशानां विकारः कार्पाशम् एतेषां वाससामेकेनवेष्टयित्वा औदुम्बर्याः सादस्याः शालाया उपविष्टाद्वासयेत्॥१॥

ता_()श्वोभृते कुशैरुर्द्ध्वार्गैर्वेष्टयित्वैवंजातीयेनैव वसनेनप्रदक्षिणमूर्द्ध्वदशेन परिवेष्ट्य स्पृष्टोऽनपश्रित उद्गायेत्8॥२॥

तामौदुम्बरीं श्व एव श्वोभूत इत्येवं ब्रुवते तस्मिन् भूते स्तोत्रकालेकुशैरुर्द्धार्गैर्वेष्टयित्वैवंजातीयेनैव वसनेन यज्जातीयं वैष्टुतं प्रदक्षिणमूर्द्धदशेन परिवेष्ट्य प्रदक्षिणमिति नियमः क्रियते न प्रसव्यम् ऊर्द्ध्वदशेन नाधोदशेन परिवेष्ट्यसर्वतो वेष्टयित्वा स्पृष्टः अनपश्रित उद्गायेत् वक्ष्यति कारणं धिष्ण्योऽयं भवति न धिष्ण्यमासादयेदिति॥२॥

** धृष्टमपश्रयेतेत्येके62॥३॥**

धृष्टं प्रगल्भं स्वन्पमित्यर्थःअपश्रयेत इत्येके तावता अपश्रयणार्था इयं भवतीभिः सएव तदूर्जिश्रित इति॥३॥

स्तोष्यमाणानां मध्ये वैष्टुतं वसनं प्राक्समासं वोदक्समासं वा उपरिदशमास्तीर्य्यप्रस्तोता कुशा विदध्यात् प्रस्तावान्तेषु50॥४॥

स्तोष्यमाणानामिति प्रत्युपस्थितं कालं ज्ञापयति स्तोष्यमाणानां

स्तोत्रकर्त्ट्टणां मध्ये विष्टुतिप्रयेाजनं वसनं द्विगुणं कृत्वा प्राक्समासंवादेशान्तपाशान्तयोः संश्लेषः समासः तं समामं प्राङ्मुखम् उदङ्मुखंवाकृत्वा उपरिदशमास्तीर्य्यप्रस्तोता कुशानां विन्यासं कुर्य्यात् प्रस्तावान्तेषु॥४॥

आद्येऽनेक प्रस्तावेषु8॥५॥

अनेकप्रस्तावेषु सामसु महादिवाकीर्त्यैलान्दमहानाम्नादिषुसामसु आद्ये प्रस्तावे कुशाः प्रास्थापयेत्॥५॥

उदगग्रं प्रथमं विष्टावं प्राक्त_()स्थं प्रत्यग्वा8॥६॥

उद्गग्राभिः कुशाभिः प्रथमं विष्टावं विदध्यात् प्रागपवर्गं प्रत्यगपवर्ग वा॥६॥

तं पश्चिमेन मध्यदेशेनोदक्स

स्थं प्रागग्रं प्रत्यग्वा8॥७॥

तस्य प्रथमस्य विष्टावस्य पश्चिमे प्रदेशे द्वितीयं विष्टावं विदध्यात्उदक्यंस्थंप्रागग्रं प्रत्यगग्रं वा॥७॥

** तं पश्चिमेनोदगग्रं प्रत्यक्त**

स्थमेवं विधाः पर्याया उत्तरोत्तराः21॥८॥

तस्य द्वितीयस्य विष्टावस्य पश्चिमे प्रदेशे तृतीयं विष्टावं विदध्यात्एवमेकःपर्यायो भवति तस्य प्रथमस्य पर्यायस्य उत्तरे प्रदेशे द्वितीयःतस्याप्युत्तरे तृतीयः, ननु किमिदं बहुवचनम् एवं विधाः पर्यायाउत्तरोत्तरा इति यावत् यावता उक्त एकः पर्यायः अन्यौद्वौ विधेयौउच्यते, बहुवचनं चतुष्टोमार्थं वक्ष्यति चतुष्टोमयोश्चतुष्पर्याया इतिसन्धौच पञ्चदशादिषु स्तोमेषु नानापर्यायविष्टावाः स्युः॥८॥

पर्यायविष्टावान्सन्दध्यात्63॥९॥

पर्यायांश्व विष्टावांश्च सन्दध्यात् संहतान् कुर्यात् संलग्नान् कुर्यात्॥९॥

पर्यायादिषु हिंकारेण स्तुवीरमन्44॥१०॥

पर्यायस्यादौ हिंकृत्य स्तुवीरन् ननु तत् किमिदमारभ्यते यदा प्रतिपर्यायं हिंकार आम्नात एव ब्राह्मणेन तसृभ्यो हिंकरोतीत्येवमादि, उच्यते कृतपर्यायेषु स्तोमेषु तदाम्नातम् अकृतपर्यायेषु चतुष्पर्यायादिषु च संशयः स्याद्यद्येवन्नारभ्येत॥१०॥

उत्तमां प्रस्तुत्यैषेति श_()सितारमीक्षेत63॥११॥

स्तोत्रस्य उत्तमां स्तोत्रीयां प्रस्तुत्य प्रस्तावं दत्त्वा प्रस्तोता एषेति

ब्रुवन् शंसितारमोक्षते कालप्रज्ञापनार्थ होतृृणाम् उत्तमं प्रतिहारंप्रत्याह्वयन्तीति श्रुतेः तत्प्रज्ञापनार्थं तद्यथैषोत्तरमेवेति॥११॥

स्तुतस्य स्तुतमसीति यजमानवाचनम्8॥१२॥

स्तुतस्य स्तुतमसीत्येतद् यजुः यजमानवाचनमावर्त्तिस्तोत्रेषु॥१२॥

सवनस_()स्थातु प्रशास्त्रोक्तो यथेतमपरया द्वारा निष्क्रम्यपश्चिमेनाग्नोध्रीयं बहिर्वेदि मूत्रं कुर्युः8॥१३॥

सवनसंस्थासु सवनसमाप्तिष्वित्यर्थः प्रशास्त्रा सर्पतेत्युक्तः यथेतंयथागतं दक्षिणेनौदुम्बर्य्या गत्वा अपरया द्वारा निष्क्रम्य पश्चिमयापश्चिमेनाग्नीध्रीयं बहिर्वेर्हि मूत्र कुर्युःवेदेर्बहिः मूत्रं कुर्युः यदिमूत्रिताः स्युः न नियमः अवधिरुपदिश्यते मूत्रोच्चारयोः अथकिमर्थं बहिर्वेदीति कुतः संशयः यथान्तर्वेदिमूत्रोच्चारयोः क्रियास्यादिति उच्यते, बहिर्वेदिग्रहणं देशप्रकर्षार्थं न वेदः समीपदेशेप्रकृष्टे स्यादिति अथ बहुवचनं किमर्थं सवनसंस्थाखिति यदा प्रातः-सवनमाध्यन्दिनयोरेव सवनयोः सर्पणं भवति तृतीयसवनसमाप्ती निःसर्पणं तत् किमिदं बहुवचनमिति उच्चते, एतदर्थं बहुवचनं क्रियतेसवनसमाप्ती मंस्थासु चेति कथं मंस्थाममाप्तौ च सर्पणं स्थादितियथा अतिराचे अग्निष्टोमान्ते सर्पणम् उक्थ्येषु तच्छस्त्रेषु च समाप्तेषुसर्पणं स्यात् षोड़शिनि स्तुते अनुशस्ते सर्पणम् अप्तोर्य्याप्त्यप्येवमेव॥१३॥

वाचं यच्छेयुर्यावदुदक्याः स्युः8॥ १४॥

उदकमर्हतीत्युदक्याःयावदकृतशौचाः स्युस्तावद्वाग्यमनं कुर्युः आउपस्पर्शनात्॥ १४॥

एतन्मृगतीर्थम्8॥ १५॥

यदेतदुक्तं पश्चिमेनाग्नीध्रीयमिति एतस्य संज्ञेयं मृगतीर्थमितिमार्गतामेतत्तीर्थं यद्यर्थिनो भवन्ति निर्गमने अन्ये ब्रुवते मृगतीर्थमिति उक्तम् आग्राम्यान् पशून् लभन्ते आरण्यान् सृजन्तीति तदारण्यानां पशूनामनेनात्सर्जनमिति॥ १५॥

तेन न भूयः शम्यापरासाद्गच्छेयु8॥ १६॥

तेन मृगतीर्थेन निष्क्रम्य शम्यापरासात्परतोन गच्छेयुः॥ १६॥

यो भूयो जिगमिषेदाप्नानेन स गच्छेत्8॥ १७॥

शम्यापरासात् परतो यः प्रकृष्टतरं देश गन्तुमिच्छेत् आप्नानेनतीर्थेन निष्क्रम्य स गच्छेत्॥ १७॥

इति द्वितीयस्य षष्ठी कण्डिका।

—————————

अथ सप्तमी कण्डिका।

** अथ धिष्ण्यानुपतिष्ठेरन् समस्तेनोत्तरयाः सवनयोरितिगौतम शाण्डिल्यायनौ21॥ १॥**

उक्तं सवनसंस्थासु प्रशास्त्रोक्तायथेतमपरया द्वारा निष्क्रम्य पश्चिमेनाग्नीध्रीयं वहिर्वेदि मूत्रं कुर्युरिति तद्यदि तावन्निष्क्रमणानन्तरंमूत्रोच्चारे कुर्वन्ति ततः कृतशौचा आचान्तोदकाः यदिदमादेक्ष्यतेतत् कुर्युः अथ मूत्रोच्चारे नैव कुर्युः तदा यथोक्तेन विधिना निष्क्रम्याथानन्तरं धिष्ण्यानुपतिष्ठेरन् समस्तेन उक्तं तत्रैव तिष्ठन्तः सर्वान्समन्वीक्षमाणाः पातमेति एतत् समस्तोपस्थानम् अनेनोत्तरयोःसवनयोरुपतिष्ठेरन् एवं गौतम शाण्डिल्यायनावाचार्यावाहतुः॥ १॥

सर्वेणेति धानञ्जप्यः8।॥ २॥

आहवनीयोपस्थानादारभ्य प्रत्येकं सर्वेण धिष्ण्युपस्थानविधिनाउपतिष्ठेरन्निति धानञ्जप्य आचार्य आह॥ २॥

अनुपस्थानं शाण्डिल्यः8॥ ३॥

न उपस्थानमनुपस्थानं एतस्मिन्नेव काले शाण्डिल्य आचार्योऽनुपस्थानं मन्यते॥ ३॥

एवमेव निष्क्रम्य पृथक् स्तोत्रेभ्यः समस्तेनोपतिष्ठेरन्यान्यूर्द्ध्वमुक्थेभ्यः8॥ ४॥

एवमेव निष्क्रम्य यथासवनसंस्थासु इत्युक्तम् पृथक् स्तोत्रेभ्यःपृथङ्गानेत्यर्थः तदर्थं समस्तेनोपतिष्ठेरन् यान्यूर्द्ध्वमुक्थेभ्यःकतमानिपुनस्तानि पृथक्स्तोत्राणि यदर्थमिदमुच्यते यथा षोड़श्वर्थे वाजपेयसामार्थे वोक्तमेवं सर्पणं संस्थास्विति वक्ष्यति च पर्यायेभ्यस्तु रात्रेरिति उच्यते, यथा षोडश्यर्थे तथातिरिक्तस्तोत्रेषु च स्तोत्रायस्तोत्राय सन्ध्यर्थे सर्पणं स्यादिति॥ ४॥

पर्यायेभ्यस्तु रात्रेः8॥ ५॥

रात्रौ तु त पर्यायादौ सर्पणं स्यादिति न पृथक् स्तोत्रेभ्यः एतदर्थं तुशब्दः॥ ५॥

यथासनमुपविश्य प्रस्तोता हविर्द्धानं गच्छेन्मध्यन्दिने8॥ ६॥

धिष्ण्योपस्थानानन्तरं द्वारबाहुसंमार्जनप्रभृति सर्वंकृत्वा यदस्य स्वमासनं तस्मिन् यजुषोपविश्य प्रस्तोता हविर्द्धानं गच्छेन्मध्यन्दिनेकर्मार्थमुक्तम् एतत् सर्वं कुर्यादुत्तरयोः पवमानयोरिति॥ ६॥

हुत आदित्यग्रहे प्रतिहर्त्तार्भवे8॥ ७॥

हुते आदित्यग्रहे प्रतिहर्त्ता हविर्द्धानं गच्छेत् आर्भवे कर्मार्थम्॥ ७॥

उभयत्र सर्वे सत्रेषु8॥ ८॥

उभयोः पवमानयोरुत्तरयोः हविर्द्धानं गच्छेयुः सत्रेषु सर्वउद्गातारो यजमानत्वात्॥ ८॥

** पवमानयोरुत्तरयोर्धिष्ण्यविहरणे माजीलीय हरन्तः पश्चिमेन यजमान हृत्वा तेनैव प्रतिहरेयुः8॥ ९॥**

पवमानयोरुत्तरयोर्मध्यन्दिनार्भवयोर्धिष्ण्येष्वग्निविहारे मार्जालीयमग्निं हरन्तः पश्चिमेन यजमानस्य हृत्वा तेनैव पुनर्नयेयुः अव्यवायार्थम् उद्गातृृणामनेन कर्मणा कःसम्बन्धइति चेत् उच्यते उक्तंयाजमानब्रह्मत्वे चेदुद्गाता कुर्यादिति तत्र सम्बन्धः॥ ९॥

** मध्यन्दिनेन स्तुत्वा सत्रेषु दधिघर्मस्य भक्षयेयुः समुपहूय दधिक्राव्ण इति8॥ १०॥**

माध्यन्दिनेन पवमानेन स्तुत्वा सत्रेषु दधिघर्मस्य एकदेशं भक्षयेयुःसर्वे समुपहूय न मिथः दधिक्राव्ण इत्येतयर्चा॥ १०॥

तस्या उत्तमं पदं दशमेऽहन्यभ्यस्येयुः8॥ ११॥

तस्या ऋचः दशमेऽहनि सात्रिके उत्तमं पदं अभ्यस्येयुः पुनर्ब्रूयुः अनुष्टुप्पारोक्षार्थम् अथ तस्या इति किमर्थं प्रकृतैव सा उच्यते दशमेऽहनि तार्त्तीयसवनिके दधिभक्षे तस्या ऋचः उत्तमाभ्यामः स्यात् हेतुममत्वात् तन्माभूदिति॥ ११॥

पूर्वेण पत्नीशालामन्तरेणाग्नीध्रीय सदश्च दक्षिणा नयेयुस्तीर्थेन8॥ १२॥

पूर्वेण पत्नीशालां गमयित्वा आग्नीध्रीयसदमोरन्तरेण दक्षिणा नयेयुः आप्नानेन तोर्थेन॥ १२॥

सर्वासान्देवस्य त्वेति पुरस्ताज्जपः8॥ १३॥

सर्वासांदक्षिणानां देवस्यत्वेत्येतदादि मन्त्रः पुरस्ताज्जपः स्यात् नतु सर्वासामिति किमर्थं दक्षिणानामिति बहुवचनात् सिद्धेः उच्यते, उक्तं पूर्वेण पत्नीशालामन्तरेणाग्नीध्रीयं सदश्च दक्षिणा नयेयुस्तीर्थेनेति, अनुच्यमाने एतस्मिन्ननेन दक्षिणपथेन नयनं यासान्तामामेवैष पुरस्तात् स्यात् नान्यासामिति तन्माभूदित्यत आरभ्यते सर्वासामिति कथं याश्च न नीयन्ते सर्वासामेव पुरस्ताज्जपः स्यादिति

यथा निमित्तं धान्यपल्यम् उदीचीमुद्गात्रे मुख्येभ्यो ग्रामवरान्ददतोत्येतदादि॥१३॥

** वरुणस्त्वेति यथादेवतं प्रतिगृह्णीयात्8॥१४॥**

वरुणस्वेत्येतदादि यजुर्जपित्वा यथादेवतं प्रतिगृह्णीयात् यथा दक्षिणाया देवतां नाम्नोद्दिश्य यथा वरुणायाश्वमिति॥१४॥

यथाजाति मृगान्8॥१५॥

प्रतिगृह्णीयादिति वर्त्तते या यस्य जातिस्तामादिश्ययथावयवे मृगमिति॥२५॥

** अप्राणच्च60॥१६॥**

अप्राणच्च यद्द्रव्यं यच्च यथाजाति प्रतिगृह्णीयात् न प्राणिति तदप्राणम् अनिन्द्रियमित्यर्थः॥१६॥

पुंवन्मिथुनान्यन्यत्राजाभ्यः8॥१७॥

पुंवन्मिथुनानि गृह्णीयात् यथा अश्वञ्चाश्वी चाश्वौपुरुषश्च पुरुषी च पुरुषौअन्यत्राजाभ्यः अजांस्तु मिथुनधर्मेण न प्रतिगृह्णीयात्नानादेवतात्वात् अन्यैवाजाया देवता अन्यैवाजस्य अग्नयेऽजम् अग्निषोमाभ्यामजामिति॥१७॥

तेन क इदमित्युपरिष्टाज्जपः17॥१८॥

सावित्रादेर्दक्षिणाप्रतिग्रहमन्त्रस्य तेनामृतत्वमशीय क इदं कस्मा अदादित्युपरिष्टाज्जपः॥१८॥

** तत्रोहापादीनि त्वा देवि दक्षिणेऽदइति च यत् तत् स्यात् तेन दात्र इदमाविशैतत्त इति च भुञ्जतीति च भूयाद्धिसीरिति च64॥१९॥**

तत्र तस्मिन् दक्षिणप्रतिग्रहणे ऊहापादीनि ऊहमापद्यन्ते ऊहापादीनि ऊहितव्यं व्यक्तिवचनैः का व्यक्तिः स्त्रीपुंनपुंसकादिवचनमेकत्वद्वित्वबहुत्वानि ननु अधिकृते मन्त्रे तत्रेति किमर्थम् उच्यते, ऊहनित्यतादर्शनार्थं तत्र तस्मिन् मन्त्रे सति ऊहमेतान्यापद्यन्ते त्वां देवि दक्षिणे अद इति च यत् तत् स्यात् तेन दात्रे

इदं आविश एतत्ते इति च भुञ्जतीति च भूयात् हिंसीरिति च ऊहेवक्ष्यते देवस्य त्वा देवस्य वां देवस्य वः, वरुणस्यनयतु देविदक्षिणे, वरुणो वां नयतु देव्यौदक्षिणे, वरुणो वो नयतु देव्योदक्षिणः वरुणायाश्वंवरुणायाश्वौ वरुणायाश्वान् वरुणायाश्वे वरुणयाश्वः, तेनामृतत्वमशीय ताभ्याममृतत्वमशीय तैरमृतत्वमशीयतयामृतत्वमशीय ताभ्याममृतत्वमशीय ताभिरमृतत्वमशीय, वयःशब्दस्य भूयाच्छब्देन सह सामानाधिकरण्यं तद्यद्यप्ययं ऊहपदेषुन परिसंख्यातः तथाप्यूहयितव्यः भूयाच्छब्देन सामानाधिकरण्यात् वयोदात्रे भूयात् वयसी दात्रे भूयास्तां वयांसि दात्रेभूयासुः वयोदातृभ्यां भूयात् वयसी दातृभ्यां भूयास्तां वयांसिदातृभ्यां भूयासुः वयोदातृभ्यो भूयात् वयसी दातृभ्यो भूयास्तांवयांसि दातृभ्यो भृयासुः, क इदं कस्मा अदात् क हमे कस्माअदात् क इमानि कस्मा अदात् क इमं कस्मा अदात् क इमौ कस्माअदात् क इमान् कस्मा अदात् क इमां कस्मा अदात् क इमे कस्माअदात् क इमाः कस्मा अदात्, समुद्रमाविशेत् समुद्रमाविशेतांसमुद्रमाविशन् द्विवचनबहुवचनयोर्लङ् आदेशात् सूचविधानात्,कामैतत्ते कामैते ते कामैतानि ते कामेष ते कामैतौते कामैते तेकामैषा ते कामैते ते कामैतास्ते, कामाय भुञ्जतो भुञ्ज्त्यतेभुञ्जत्यःमा मा हिंसीःमा मा हिंसिष्टम् मा मा हिंसिष्ट॥१९॥

अश्वरथञ्चेद्दद्यात् पूर्वेणाग्नीघ्रीयमवस्थाप्य पुरस्ताज्जपंजपित्वा दर्भमुष्टिनाश्वमुखानि संमृज्याद् द्वाभ्यां द्वाभ्यामश्व

नामभ्यामेकैकस्याश्वोऽसीत्येतत्प्रभृतिभिरुदक्स_()स्थमिति धानञ्जप्यः21॥ २०॥

यद्यश्वरथं दद्याद् यजमानःतमश्वरथमुद्गाता आग्नीध्रीयस्यपूर्वे प्रदेशे समोपे स्थापयित्वा पुरस्ताज्जपञ्चपित्वापुरस्ताज्जपउक्तःदेवस्य त्वेति दर्भमुष्टिनाश्वमुखानां संमार्जनं कुर्यात् द्वाभ्यां द्वाभ्यामश्वनामभ्यां एकैकस्याश्वस्य अश्वोऽसीत्येतत्प्रभृतिभिरश्वनामभिः उदक्यंस्थन्दक्षिणोपक्रमम् एवं धानञ्जप्य आचार्य आह॥ २०॥

धुर्यौप्रथममित्यपरम्8॥॥ २१॥

धुरि युक्तौधुर्यौ अश्वौतौप्रथमं संस्कुर्यादित्यपरं विधानम्॥२१॥

दक्षिणं पूर्वम्8॥ २२॥

दक्षिणस्यान्धुरि योयुक्तस्तं पूर्वं संस्कुर्यात् पश्चादुत्तरमिति॥२२॥

तथा प्रष्टी8॥ २३॥

यथा धुर्यौ तेनैव क्रमेण प्रष्टी संस्कुर्यात् पार्श्ववर्त्तिनौप्रष्टी॥२३॥

सर्वाण्येकैकस्मिन् उदक्स_()स्थमिति शाण्डिल्यः8॥२४॥

सर्वाण्यश्वनामानि अष्टावपि एकैकस्मिन्नश्वे प्रयुञ्जीत दक्षिणादारभ्यानन्तर्येण उदक संस्थमिति शाण्डिल्य आचार्य आह॥२४॥

सवाण्येकस्मि_()स्तूष्णीमितराणीत्यपरम्8॥२५॥

सर्वैरष्टाभिरश्वनामभिरेकाश्वस्य दक्षिणस्य मुखं संमृज्यात् तृष्णमितराणिसंमृज्यात् उदक्संस्थमेव इत्यपरं विधानम्॥२५॥

एतान्येषाश्वाश्वतरेष्वश्वतरीषु च यथार्थमूहेत्8॥ २६॥

एतान्येवाश्वनामानि श्रश्वासु अश्वतरेषु च अश्वतरीषु च यथार्थमूहेत् यद्यश्वाभिर्युक्तः स्यात् अश्वतरैर्वा अश्वतरीभिर्वा तत्र तत्रयथासम्भवमूहेत् ऊह उच्यते अश्वासि अन्त्यासि मय्यसि हयासिवाजिन्यसि सप्तिन्यसि वृष्ट्यसि अर्वत्यसि इति अश्वतरोऽसि शेषाण्यश्ववत् अश्वतर्यसि शेषाण्यश्वावत्॥ २६॥

त्रिभिश्चेदर्द्धान्येकस्मिन्नर्द्धानि द्वयोर्द्वैधन्द्वयोः8॥ २७॥

त्रिभिश्चेद्युक्तोभवति अर्द्धान्येकस्मिन् प्रयुञ्जीत अर्द्धानि द्वयोः द्वे द्वे- नामनीपूर्वोक्तेनैव क्रमेण द्वैधन्दयोः यदि द्वाभ्यां युक्तो भवति तदाद्विधा नामानि विभज्य युञ्जीत पूर्वोक्तेनैव क्रमेण॥ २७॥

इति द्वितीयस्य सप्तमी कण्डिका।

———————

अथ अष्टमी कण्डिका।

आदित्यानामिति रथशिर आलभ्य जपेत्8॥ १॥

आदित्यानामित्येतद्यजुः रथशिर आलभ्य जपेत् शिरःप्रवृत्तीरथकारेभ्यो ज्ञेया॥ १॥

यद्रथ्य_()स्याद्वायोरिति चर्मण्यं प्रतिगृह्णीयात्65। २

रयस्येदं रथ्यं यत्किञ्चिद्रथार्थंचर्मण्यं चर्मणा निर्वृत्तं चर्मण्यंतद्वायोष्ट्वेत्यनेन यजुषा प्रतिगृह्णीयात्॥ २॥

नक्षत्राणामित्यस्थिभयम्65॥ ३॥

यदस्थिमयं रथ्यं तन्नक्षत्राणामित्यनेन यजुषा प्रतिगृह्णीयात् \।\।३\।\।

सूर्य्यस्येत्ययो लोहे65॥ ४॥

सूर्यस्येत्यनेन यजुषा कार्ष्णायसं यत्स्यात् रथ्यं ताम्ररजतकांस्यरोतिकादिभ्यो लोहेभ्यो निर्वृत्तं तत् प्रतिगृह्णीयात्॥ ४॥

हिरण्यञ्च65॥ ५॥

अनेनैव मन्त्रेण प्रतिगृह्णीयात् यद्रथ्यं वक्ष्यति हिरण्यमितिजातरूपं प्रतिगृहीयादिति मन्त्राम्नानसामर्थ्यादेतस्मिन् क्रमेणद्रव्यदेवतोपदेशः कृतः प्रतिग्रहविधिस्तु प्रकरणे एववक्ष्यते साम्प्रतंरथशिर आलभ्यानन्तरम्॥ ५॥

दक्षिणेन रथं गत्वा रथन्तरमसीति दक्षिण चक्रमालभेत्8॥ ६॥

दक्षिणेन रथस्य गत्वा रथन्तरमसीत्यनेन यजुषा दक्षिणं चक्रमालभेत्॥ ६॥

वामदेव्यमसीत्यधिष्ठानम्8॥ ७॥

वामदेव्यमसीत्यनेन यजुषा अधिष्ठानमालभेत् रथमारुह्य रथी यत् स्थानमधितिष्ठति तदधिष्ठानम्॥ ७॥

बृहदसोत्युत्तरं चक्रम्8॥ ८॥

बृहदसीत्यनेन यजुषोत्तरं चक्रमालभेत्॥ ८॥

अङ्कान्यङ्कूइति चक्रे एव संमृज्यात्8॥ ९॥

अङ्कान्यङ्कूइत्यनेन यजुषा चक्रयोःसंमार्जनं कुर्यात् एवेतिप्रवृत्तावधारणं क्रियते॥ ९॥

वैश्वानर इति दक्षिणेन प्रादेनारोहेत्8॥ १०॥

वैश्वानर इत्यनेन यजुषा दक्षिणेन पादेन प्रथममारोहेत्॥१०॥

आरुह्य जपेद्गिदैषत इति8॥ ११॥

उभाभ्यामारुह्य गिदैषत इत्येतद् यजुर्जपेत्॥ ११॥

कृशेति सव्यानभीशूनायछेत्8॥ १२॥

कृशेत्यनेन यजुषा या रथस्य सव्ये पार्श्वे श्वौ तयोरश्मीनायच्छेत्आयतान् कुर्यात् रश्मीनिति बहुवचनमुभयतो रश्मयोभवन्त्यश्वानाम्॥ १२॥

दासेति दक्षिणानवगृह्णीयात्8 \।\। १३ \।\।

दासेत्यनेन यजुषा दक्षिणयोरश्वयोरश्मीनवगृह्णीयात् अवग्रहणमात्रं नात्यन्तं गच्छेत्॥ १३॥

** अवरुह्य सऊदारुणमुक्त्वायथा देवतमादिश्योपरिष्टाज्जपं जपेदिति गौतमः8॥ १४॥**

अवतीर्य्यरथात् सकृद्वारुणं यजुरुक्त्वायथादेवतमादिश्य

उक्तं वायोरिति चर्मण्यं प्रतिगृह्णीयादित्येतदादि द्रव्यानामश्वानांरथस्य गौतम आचार्य्य आह66॥ १४॥

** संमार्जनप्रभृत्येतत् सर्वं कृत्वा विमुच्य नाना पुरस्ताज्जपोपरिष्टाज्जपौवारुणमश्वेभ्यो रथाय चेति धानञ्जयः17।॥१५॥**

संमार्जनप्रभृत्यवराहणान्तं एतत् सर्वं कृत्वा विमुच्याश्वौ नानाएकैकस्मिन् द्रव्ये पुरस्ताज्जपोपरिष्टाज्जपौभवेतां वारुणन्तु यजुः अश्वार्थमेव स्याद्रथार्थञ्चेति एवं धानञ्जप्य आचार्य आह॥ १५॥

ग्लायेच्चेद् यथासनं व तत् सर्वं जपेत्17॥ १६॥

यद्येतत्कर्म नोत्महेद्यथादेशं कर्तुं तदा औदुम्बर्यामेवोपविष्ट एतत्सर्वं जपेत्॥ १६॥

पृष्ठ्यञ्चेद्दद्यात् प्राग्वारुणादश्वनामानि जपेत्17॥ १७॥

यदि पृष्ठ्यमश्वन्दद्याद् यजमानः पृष्ठेन वहतीति पृष्ठ्यः, तदापुरस्ताज्जपं जपित्वा प्राग्वारुणत् मन्त्रादश्वनामानि जपेत्॥ १७॥

पुरस्ताज्जपाद्वा8॥ १८॥

प्रागिति प्रकृतम्॥ १८॥

तथादान्तेषु8॥ १९॥

तथा अदान्तेष्वश्वेषु यथा पृष्ठ्यः तेन प्रकारेणेत्यर्थः॥ १९॥

यद्द्रथ्यं स्यात्तेन तत् प्रतिगृह्णीयात्8॥ २०॥

रथ्यमिव रथ्यं चर्मण्यादि यद्द्रव्यं रथेन तुल्यंतेन तत् प्रतिगृह्णीयात्॥ २०॥

अन्नस्येति प्राग्वारुणादवेः8॥ २१॥

अन्नस्यान्नपतिरित्येतद्यजुः प्राग्वारुणात् मन्त्रादवेः प्रतिग्रहेजपेत्, ननु तत् किमिदं प्राग्वारुणादिति यदा प्रागेव वारुणात्मन्त्रादयं मन्त्रः पठितः उच्यते विकल्पार्थं वक्ष्यति पुरस्ताज्जपाद्वेति॥ २१॥

पुरस्ताज्जपाद्वा8॥ २२॥

वारुणाद्वाप्राक् पुरतस्ताज्जपाद्वा जपेत्॥ २२॥

ग्नास्त्वा कृतं निति वसनस्य8॥ २३॥

ग्नास्त्वाकृतं नित्येतद्यजुः वाससः प्रतिग्रहे प्राग्वारुणात् स्यात्पुरस्ताज्जपाद्वा॥ २३॥

तदुदस्येदतान्तवे8॥ २४॥

तदा ग्नास्त्वा कृतन्निति यजुः उत्क्षिपेत् अतान्तवे वसने यन्न तन्तुभ्योनिर्वृत्तं तदतान्तवं नवतादि चर्मण्यं कुचित्रादि॥ २४॥

हिरण्यमल्पीयो भोगादागच्छेदौदुम्बर्य्यामाश्लेषयेत्8॥२५॥

हिरण्यमल्पीयः यस्य भोगो नास्ति तदौदुम्बर्यामाश्लेषयेत्॥२५॥

आग्नीध्रीये वा जुहुयात्8॥ २६॥

आग्नीध्रीये वा तद्भिरण्यं जुहुयात् न भोगाय कल्पेत्॥ २६॥

समस्तान् ब्रीहियवानेकक्रतौ प्रतिगृह्णीयात्8॥ २७॥

एकस्मिन् क्रतौव्रीहियवान् समस्तान् प्रतिगृह्णीयात् न व्यस्तान्

न पृथगित्यर्थः, अपरे ब्रुवते एकक्रताविति ज्योतिष्टोमे एतत् तद्यदाहुरेकेायज्ञ इत्येतस्मात्॥ २७॥

तथा तिलमाषान्8॥ २८॥

यथा व्रीहियवान् तथा तिलमाषान् तेन प्रकारेणेत्यर्थः प्रतिगृह्णीयादिति वर्त्तते॥ २८॥

प्राजापत्येनानादिष्टदेवताः प्रतिगृह्णीयात्8॥ २९॥

यासां दक्षिणानां देवता अनादिष्टास्ताः प्राजापत्येन मन्त्रेण गृह्णीयात् प्रजापतये गर्दभमित्येतदादिवत्॥ २९॥

तूष्णीमयज्ञे दक्षिणा इति धानञ्जप्यः8॥ ३०॥

या अयज्ञे दक्षिणाः तासु प्रतिग्रहणमन्त्रो निवर्त्तते इत्येवं धानञ्जप्य आचार्यो मन्यते कः पुनरयज्ञाधिकार इति उच्यते यज्ञस्यउद्गात्रे कश्चिद्धिरण्यादिकं ददाति यथा हिरण्यमल्पीयो भोगादागच्छेदौदुम्बर्यामाश्लेषयेदिति यज्ञस्य ऋत्विजो देव इति च कन्याप्रदानादितत्र तीष्णीं प्रतिगृह्णीयादिति॥ ३०॥

भुर्भुवः स्वरिति गौतमः8॥ ३१॥

भूर्भुवः स्वरित्यनेन प्रतिगृह्णीयात् एवं गौतम आचार्यआह॥ ३१॥

ओमिति वोमिति वा67॥ ३२॥

ओमित्येवं वा प्रतिगृह्णीयात् एवं मन्यते गौतमः॥ ३२॥

इति द्वितीयस्य अष्टमी कण्डिका।

_________________

अथ नवमी कण्डिका।

पूर्वं नाराशंसम्भक्षयित्वाहवनीये प्रस्तोता पृष्ठहोमं जुहुयाद्यत्पृष्ठ_() स्यात्तदादिभ्यादः पिबतु सोम्यं मध्वायुर्द्दधद्यज्ञपतावविह्रुतमिमं यज्ञमभिसम्बसानाहोत्रास्तृप्यन्तु सुमनस्यमानाः स्वाहेति पूर्वाम्67॥ १॥

दक्षिणाप्रतिग्रहविधानमुक्तं साम्प्रतमनन्तरं पृष्ठ्यस्योपाकरणं तत्सम्बद्धं प्रस्तोतृकर्मोच्यते द्वौनाराशंसौमाध्यन्दिने तयोः पूर्वं भक्षयित्वा आवनीयेऽग्नौप्रस्तोता पृष्ठहोमं जुहुयात् तस्मिन्नहनि यत्पृष्ठं स्यात्तदादिश्य अदः पिबतु सोम्यं मध्वायुरित्येतदादिनामन्त्रेण अद इति सर्वनामस्थाने रथन्तरं पिबत्वित्येतदादिवत्॥ १॥

स्वाहाकारेणोत्तराम्67॥ २॥

पूर्वांयथोक्तेन मन्त्रेण हुत्वा उत्तरां स्वाहाकारेण जुहुयात्॥२॥

** द्वैधं जुहुयादिति धानञ्जप्योऽदः पिबतु सोम्यं मध्वायुर्दधद्यज्ञपतावविह्रुतं स्वाहेति पूर्वामिमं यज्ञमित्युत्तराम्68॥ ३॥**

द्वैधं द्विधा कृत्वा एवं जुहुयादिति धानञ्जप्य आचार्य आह॥ ३॥

होतृकपृष्ठेभ्य इति8॥ ४॥

होतृक पृष्ठार्थमेवमभिसम्बन्धं कृत्वा॥ ४॥

रेवतीषु वारवन्तीयमिति षष्ठे पृष्ठादेशं गौतमोमहाव्रतमिति व्रते21॥ ५॥

रेवतीषु वारवन्तीयं पिबतु इत्येव षष्ठेऽहनि पृष्ठादेशं गौतमआचार्यो मन्यते महाव्रतं पिबत्वित्वेवं महाव्रते॥ ५॥

** रेवत्यश्च वारवन्तीयञ्चेति धानञ्जप्यो यावन्ति पृष्ठस्थानिस्युःसर्वाण्येव प्रसञ्चक्षीत पिबतु दधदिति च यथार्थमूहेत्68॥ ६॥**

रेवत्यश्च वारवन्तीयञ्चेत्येवं षष्ठेऽहनि पृष्टादेशं धानञ्जप्यो मन्यते

यावन्ति सामानि महाव्रते पृष्ठस्थानि भवन्ति सर्वेषामेव परिसंख्यानं कुर्यात् पिबतु दधदिति चैते पदे यथार्थमूहेत् प्रयोगस्तु रेवत्यश्च वारवन्तीयञ्च पिबतां सोम्यं मध्वायुर्दधतीति शेषो मन्त्रः सामान्यः एवं षष्ठे गायत्ररथन्तरबृहद्राजनभद्राणि पिबतु सोम्यं मध्वायुर्दधती दधन्तीति चेत्येवं महाव्रते मन्त्रशेषः सामान्यः एवेत्युक्तम् उभयपक्षेणाम्नातं भद्रे पुच्छे यज्ञायज्ञीये च पुच्छे यथार्थं न केवलमेवं षष्ठमहाव्रतयोः यत्र यत्रानेकसामपृष्ठता तत्र तत्रैवमर्थममत्वात्॥ ६॥

** बृहता रथन्तरेण वा स्तोष्यमाणः प्राक् स्तोमयोगाद्दशव्याहृतीर्मनसा ध्यायेदैरमिति8॥ ७॥**

बृहता रथन्तरेण वा स्तोष्यमाणः स्तोतुमिच्छन् उद्गाता स्तोमयोगात्पूर्व दश व्याहृतीर्मनसा ध्यायेदैरमित्येतदाद्याः यथाम्नानादेव सिद्धे दशत्वे संख्याग्रहणं किमर्थं दशेति चेत् उच्यते अनुलिङ्गं विभागो माभूदिति, व्याहृतिग्रहणं संव्यवहारार्थं वक्ष्यति ऋचं पूर्वं व्याहृतिभ्य इति॥ ७॥

रथन्तरएवर्चं यस्ते गोष्विति8॥ ८॥

रथन्तरएव केवले ऋचं ध्यायेत् यस्ते गोष्वित्येतां एवशब्दः अन्यत्र प्रयुक्ते रथन्तरे माभूदिति ऋचमिति संव्यवहारार्थमेव ऋचं पूर्वं व्याहृतीभ्य इति॥ ८॥

युक्त्वास्तोममेतद् ब्रूयादिति शाण्डिल्य ऋचं पूर्व्यं व्याहृतिभ्य इति8॥ ९॥

यदेतदुक्तं प्राक् स्तोमयेागाद्दश व्याहृतीर्मनसा ध्यायेदैरमित्येतदादि एतद्युक्त्वास्तोमं ब्रूयादिति शाण्डिल्य आचार्य आह अयन्तु क्रमः ऋचं पूर्व्यंव्याहृतीभ्य इति॥ ९॥

इतरं धानञ्जप्यम्8॥ १०॥

यत्पूर्वमुक्तं तत् धानञ्जप्यस्य मतम्॥ १०॥

रथन्तरे प्रस्तूयमाने सर्वत्र सम्मीलेत्8॥ ११॥

रथन्तरे साम्निप्रस्तूयमाने सर्वत्र सम्मीलेत् यावत्कृत्वःप्रस्तूयते तावत्कृत्वः सम्मीलनं कुर्यात् अथ सर्वग्रहणं किमर्थमिति चेत् उच्यते एवं ब्राह्मणम् ईश्वरं वै रथन्तरमुद्गातुश्चक्षुः प्रमथितः प्रस्तूयमाने संमीलेत्स्वर्दृशं प्रतिवीतेतेति प्रथमायामृच्यस्य विधेः क्रियां दर्शयति स्वर्दृशं प्रतिवीक्षेतेति तेन यद्विषयमेव प्रतिवीक्षमाणमादिश्यते तद्विषयमेवं सम्मीलनं गम्यते सोऽयमाचार्यः सर्वत्रेत्येवमारभते कथमुत्तरयोरपि स्तोत्रीययोः सम्मीलनप्रतिवीक्षणे भवेयातामिति यावता रथन्तरधर्मोऽयं नायमृग्धर्मः स्वर्दृशशब्दः कालमात्रज्ञापकः वक्ष्यति प्राक् प्रतिहारं चतुरक्षरं शिष्ठ्वा तत् सर्वत्र प्रतिवीक्षेतेति अपरे वर्णयन्ति वक्ष्यत्ययं तस्यापृष्ठस्य सतो निवर्त्तेरन्धर्मा इति तत्कथं निवर्त्तमानेष्वन्येषु धर्मेषु सम्मीलनं स्यादिति अतः सर्वत्रग्रहणमिति॥ ११॥

** एकैकं मनसाक्षरं स्तोभैर्वाचा संयुञ्ज्यात् प्रथमस्वरैरकारैर्भकारादिभि-रक्रान्तैर्द्वितीयस्वरोत्तमैः69॥ १२॥**

एकैकमुद्गीथाक्षरं मनसा ध्यायेत् स्तोभैर्वाचा संयुञ्ज्यात् उक्तं ब्राह्मणे बल्वला कुर्वता गेयमिति एतत् स्तोभरूपं सूत्रकारः श्रुत्यन्तरं दृष्ट्वा विकल्पयति प्रथमस्वरैरकारैर्भकारादिभिरक्रान्तैरिति अक्षराणां स्तोभानाञ्च युगपत्क्रियां दर्शयति बल्वला कुर्वता गेयमिति प्रथमस्वरैरकारैः उक्तस्वराः प्रथमद्वितीयतृतीयचतुर्थमन्द्रातिस्वार्या इति तैरकारैर्भकारादिभिर्भकार उच्चारणार्थः भकारैस्ते अकारा उच्चार्य्यन्ते अक्रान्तैः अक्रान्ताः तान् प्रयुञ्जीत द्वितीयस्वरोत्तमैः यस्तेषामुत्तमोवर्णः स द्वितीयेन स्वरेण स्यात्॥ १२॥

एतद्यथाधीतमित्याचक्षते69॥ १३॥

एवं प्रयुज्यमानं रथन्तरं यथाधीतं प्रयुक्तं भवतीति एवमाचक्षते एतच्छ्रुत्यन्तरं यथाधीतं प्रयोक्तव्यमिति अथ एके ब्रुवते एतेषामेव बल्वलेति स्तोभानां अनुकरणम्भकार इति अपरा श्रुतिः रथन्तरे त्वक्षरम्भकारान्तरवन्ति व्यञ्जनानि यथाक्षरं दर्शयेत् तद्यथा

स्वरेण सर्वाणि व्यञ्जनानि व्याप्तान्येवं सर्वान् कामानवाप्नोति यश्चैवं वेद यस्यैते स्वरवन्तः प्रयुज्यन्ते यश्चेवं विद्वान् प्रयुङ्क्ते यथा चाग्निचन्द्रसूर्य्याभास्वन्तोऽपहततमस्कास्तद्वदुद्गातृयजमानौ भवत एवं ह्याह भात्यग्निर्भाति चन्द्रमा भाति सूर्यो भान्ति ज्योतींषि भाति रथन्तरमिति भकाराणामेव दीप्तिं दर्शयति स्वरवतां रथन्तरस्य स्तोभानां स्वरवन्तः प्रयोक्तव्या इति यत्र तु व्यञ्जनवन्तः प्रयुज्येरन् क्षोधुका च वध्यायिनाव प्रजसाबुद्गातृयजमानौ स्यातान्तस्मादन्वक्षरं प्रयुञ्जानः स्वरवन्ति व्यञ्जनानि यथाक्षरं दर्शयेत् एका श्रुतिः तस्माद्विकल्पःस्यात्॥ १३॥

प्राक् प्रतिहाराच्चातुत्तर_() शिष्ट्वा तत् सर्वत्र प्रतिवीक्षेत70॥१४॥

प्राक् प्रतिहाराच्चत्वार्य्यक्षराणि शिष्ट्वातच्चतुरक्षरं प्रतिवीक्षेत सर्वग्रहणस्य प्रयोजनं सम्मीलनविधावेवोक्तम्॥ १४॥

स्तुत्वा वरञ्चोदयेत्10॥॥ १५॥

स्तुत्वा रथन्तरेण यजमानं वरं प्रति प्रेरयेत्॥ १५॥

तस्यापृष्ठस्य सतो निवर्त्तेरन्धर्माः56॥ १६॥

तस्य रथन्तरस्य अपृष्ठस्य सतः निवर्त्तेरन् धर्म्माःव्याहृत्यृग्वाचादयो धर्माःसर्वे निवर्त्तेरन् अतोऽस्य ग्रहणं किमर्थमिति चेत् उच्यते तस्येति तस्यैव न बृहद्वामदेव्ययोस्तु पुनरपि रथन्तरं पृष्ठयोः सतो निवर्त्तेरन्धर्माः तथा सत इति पृष्ठगतस्य तु रथन्तरस्य गुणभूतस्यापि सतो नैव निवर्त्तेरन्धर्माः तथा वृहतः॥ १६॥

सहस्तोभैरिति गौतमः56॥ १७॥

सह स्तोभैर्धर्म्मानिवर्त्तेरन्नित्येवं गौतम आचार्यो मन्यते ननु सर्वे एवाशेषेण धर्मा निवृत्ताः कुतस्तोभनिवृत्तिर्येन गौतमस्तोभान्निवर्त्तयतीति उच्यते, वक्ष्यति स्तोभा एवान्वियुरिति धानञ्चप्यः इति उक्तं परमतमनुमतमप्रतिषिद्धमिति तेन गौतमस्यानिष्पृष्टा एव स्तोभक्रियाः॥ १७॥

स्तोभा एवान्वियुरिति धानञ्जयः8॥ १८॥

सर्वेऽन्ये धर्माः पृष्टस्य निवर्त्तेरन् स्तोभा एव केवला अन्वियुरित्येवं धानञ्जप्यो मन्यते॥ १८॥

अग्निष्टोमसामसन्धिसाम्नोरेवापृष्टं स्तोभेदिति शाण्डिल्यः8॥ १९॥

अग्निष्टोमसाम वा यदा स्यात् सन्धिसाम वा तदा अपृष्टमपि स्तोभेत् एवं शाण्डिल्य आह॥ १९॥

सर्वत्रास्वस्तोत्रीयं न स्तोभेदिति स्थविरो गौतमः8॥२०॥

सर्वत्र पृष्ठगतञ्चान्यत् स्थानगतञ्चास्वस्तोत्रीयं न स्तोभेदिति स्थविरो गौतम आह॥ २०॥

इति द्वितीयस्य नवमी कण्डिका

—————

अथ दशमी कण्डिका।

** वामदेव्येन स्तोष्यमाणः प्राक् स्तोमयोगाद्गावो अश्वा अजावयोव्रीहयोयवा इति मनसा ध्यायेत्8॥ १॥**

बृहद्रथन्तरयोः सामान्यविशेषधर्म्माश्चोक्ताः साम्प्रतं वामदेव्यधर्मा विवक्षिताः तान्विवक्षुराह। वामदेव्येन स्तोष्यमाण इति वामदेव्येन साम्ना स्तोष्यमाणः स्तोतुमिछन् पूर्वं स्तोमयोगात् गावो अश्वा अजा इत्येतदादि मनसा ध्यायेत् अन्योऽन्यधर्म उक्तः यथाकुलीपुत्रानिति, अथ विसमासः किमर्थमिति चेत् गोऽश्वाजाविव्रीहियवान्मनसा ध्यायेत् इत्येवं वक्तव्यमासीत् उच्यते यद्येवमवक्ष्यत् तदा

गवादीनां द्रव्याणां ध्यानमभविष्यत् तदेवं माभूदित्यत आह आचार्यो गावो अश्वा इत्येतदादि तेन किं गावो अश्व इत्येतदादि मन्त्रं मनसाध्यायेदिति॥ १॥

ब्रह्मसाम्नि यः कामो यजमानस्य स्यात् स सिध्यत्विति ध्यायन्नुपासीत33॥ २॥

ब्रह्मसाम्निस्तूयमाने यः कामो यजमानस्य भवेत् स सिध्यत्वित्येवं ध्यायन् यजमान उपासीत अत्र सन्देहः किं क्रतुकामस्य ध्यानं उतयथाकाम्यं कामस्य ध्यानमिति उच्यते, क्रतुकामस्य ध्यानं न यथाकाम्यं कथमेतद्गम्यत इति चेत् उच्यते, उद्देशनिर्देशाभ्यां यः स इति यः क्रतुकामस्तं ध्यायेदिति अन्यथा हि ब्रह्मसाम्नि यजमानः कामं ध्यायेदित्येवमवक्ष्यत्सूत्रम्॥ २॥

तथेतर उद्गायन्33॥ ३॥

तथा इतर उद्गाता यजमानस्य कामः सिध्यत्वित्येवं ध्यायन्नुद्गायेत्॥ ३॥

** आर्भवेण स्तुत्वा पुरोडाशादेकैकं पिण्डन्त्रीस्त्रीन्वापरया द्वारा हविर्द्धानं प्रपद्याधस्तात् स्वस्य चमसस्य कुर्यु**

र्यदासन्नः स्यादत्र पितरोमादयध्वं यथा भागमावृषायध्वमिति8॥ ४॥

आर्भवेन पवमानेन स्तुत्वा तार्त्तीयसवनिकात्पुरोडाशात् एकदेशं गृहीत्वा एकैकं पिण्डन्त्रीं स्त्रीन्वा अपरया द्वारा पश्चिमया द्वारा हविर्द्धानं प्रविश्य अधस्तात्स्वस्य चमसस्य समीपे दर्भेषु पिण्डान्विदध्युःयस्मिन् काले आसादितः स्यात् हविर्द्धाने चमसः पिण्डान्निधाय जपेयुः अत्र पितरोमादध्वं यथा भागमावृषायध्वमिति॥ ४॥

तमाह्रियमाणं प्रतिमन्त्रयेरन्नमोमदन्त पितरो यथाभागमावृषायिषतेति8॥ ५॥

तं चमसं भक्षार्थमाह्रियमाणं प्रतिमन्त्रयेरन्नमीमदन्त पितर इत्यनेन॥ ५॥

सोम्यमाहृतमुद्गातावेक्षेतायुर्मे प्राण इति8॥ ६॥

सोम्यं चरुमाहृतं उद्गातावेक्षेत आयुर्मे प्राण इत्येतदादिना यजुषा साध्यानां वै देवानां सत्रमासीनानामित्येतदादि ब्राह्मणं सोम्यस्थावेक्षणं दर्शयति उद्गातृग्रहणं आचार्यशैली सर्वेषां कर्मणि प्रकृते अवश्यमुद्गातृग्रहणं करोति॥ ६॥

पुनरस्मासु दध्मसीत्यन्तः8॥ ७॥

अस्य सोम्यावेक्षणयजुषः पुनरस्मासु दध्मसीत्येषोऽन्तः अत्रोच्यते उत्तरादिः पूर्वान्तलक्षणमिति एवं विज्ञायमाने मन्त्रस्यान्ते तत्किमिदं विज्ञापनं क्रियत इति उच्यते वक्ष्यति तं दशमेऽहन्यभ्यस्येयुरिति तत्रैतावन्मन्त्राभ्यासप्रदर्शनार्थमिति॥ ७॥

तं दशमेऽहन्यभ्यस्येयुः8॥ ८॥

तमवेक्षणमन्त्रस्यान्तं दशमेऽहनि द्विर्ब्रूयुः॥ ८॥

यन्मे यमसित्येके8॥ ९॥

आयुर्मे प्राण इत्येतस्य प्राणमन्त्रस्य स्थाने यन्मे यममित्येतमेके आचार्य्या मन्यन्ते॥ ९॥

पूर्वेण त्वेवावेक्षेत8॥ १०॥

तुशब्दो व्यावृत्यर्थः यदेतत् पूर्वोक्तमवेक्षणमन्त्रं तेनैवावेक्षेत न द्वितीयेन॥ १०॥

तस्मिन्नङ्गुष्ठानामिके अवधायाक्षिणी विमार्जीत येनाह्याजिमिति14॥११॥

तस्मिन्नुत्तरधृते सोम्ये चरौअङ्गुष्ठञ्च अनामिकाङ्गुलिञ्चावधाय अक्षिणी विमृशेत् येनाह्याजिमित्येतदादिना यजुषा तस्मिन् ग्रहणंयदि पूर्वेण यद्युत्तरेणावेक्षेत कुर्यादेवैतत्॥ ११॥

एवमितरौ कुर्याताम्71॥ १२॥

एवमनेन विधिना इतरौप्रष्टी कुर्याताम्॥ १२॥

प्रतिहर्तापश्चात्71॥ १३॥

एष क्रमः प्रस्तोता पूर्वः पश्चात् प्रतिहर्त्ता॥ १३॥

तमुत्तरेण प्रतिहर्त्तारं हरेयुः8॥ १४॥

तमवेक्षितं सोम्यं प्रतिहर्त्तुरुत्तरेण हृत्वा पश्चिमया द्वारा निष्क्रामयेयुः यदि वा ब्राह्मणोक्तेनविधिना प्राश्नीयात् दक्षिणात् सदसोगत्वैतं सोम्यातिशेषं प्राश्नीयादिति॥ १४॥

यज्ञायज्ञीयस्य हिंकारं प्रति पत्नीमुद्गातेक्षेत8॥ १५॥

पत्नी चोद्गातारमीक्षेत॥ १५॥

निधनं प्रति पत्नी दक्षिणमूरुमभिषिञ्चेत्8॥ १६॥

निधने उच्यमाने पत्नीपात्रेऽञ्जलीभिरद्भिः स्वं दक्षिणमूरुमभिषिञ्चेत् तत् दक्षिणानूरूनभिषिञ्चन्त इति हि ब्राह्मणम्॥ १६॥

तृतीयायां स्तोत्रीयायां प्रस्तुतायां सर्वं तदुदकं निनयेत्8॥ १७॥

तृतीयायां स्तोत्रीयायां प्रस्तुतायां पत्नी स्वस्मिन्नूरी सर्वन्तदुदकं निनयेत् सर्वशब्दो निरवशेषवाची उत्पत्तिस्तोत्रीयायां कर्मस्तोत्रीयायां प्रस्तुतायामिति विवदन्ते तृतीयाशब्देन कर्मस्तोत्रीयायां न्याय्यतरम्॥ १७॥

उत्तमायां स्तोत्रीयायां भुवद्वाजायिभुवद्वाजेष्वित्यभ्यस्येन्नामिति च निधनमनुष्टुभमुत्तमामक्षरेणान्तत इति ह्याहेति8॥ १८॥

स्तोत्रस्योत्तमायां स्तोत्रीयायां भुवद्वाजायि भुवाद्वाजेष्विति एवमभ्यासं कुर्यात् अस्य चतुरक्षरस्याभ्यासे सति नामिति च निधनं कुर्यात्यस्मादेवं ब्राह्मणम् अनुष्टुभमुत्तमां सम्पादयतीति अक्षरेणन्ततःप्रतिष्ठाप्यमिति च॥ १८॥

अनभ्यासन्त्वाचार्य्यानिधनञ्च यथाम्नाय शाण्डिल्यः21॥१९॥

अनभ्यासमेवाचार्या मन्यन्ते चतुरक्षरस्य निधनञ्च यथाम्नायमेवकुर्युरित्येवं शाण्डिल्य आचार्यो मन्यते अनभ्यासञ्चेति चशब्दः तुशब्दो हेत्वर्थः को हेतुः यस्मात्पक्षोपन्यासब्राह्मणमेवेदं प्रकरणादितोवा दूति हि॥ १९॥

तद्यदानुशसन् होतापोहिष्ठीया ब्रूयात्तदैनमन्वालभेरन्नपावृण्वानाः8॥ २०॥

तद्यज्ञायज्ञीयं यदा यस्मिन् काले अनुशंसन् होतापोहिष्ठीयाऋचा ब्रूयात् तदा तस्मिन् काले एनं होतारं अन्वालभेरन् स्पृशेयुःअपावृण्वानाः प्रावरणान्यपास्यमानाः अपावृण्वाना इति सर्वेषां पूर्वं प्रावृतानां क्रियां दर्शयति उक्तं प्रावृतेनोद्गेयमिति वैश्वानरेणानभिदाहायेति तत् सूत्रकारः सर्वेषां प्रावरणं दर्शयति हेतुसमत्वात् किं हेतुसमत्वम् अनभिदाहः॥ २०॥

अन्यत् स्थानगतस्य निवर्त्तेरन् धर्माः8॥ २१॥

यज्ञायज्ञीयस्याग्निष्टोमसाम्नोऽन्यस्थाने प्रयुज्यमानस्य सर्वे धर्मानिवर्त्तेरन्॥ २१॥

यदन्यदग्निष्टोमसाम स्यात्तस्य स्युः8॥ २२॥

यदन्यदग्निष्टोमसाम भवेत् तस्य धर्मा भवेयुः॥ २२॥

अहिङ्कारे तु प्रतिहारवेलायां पत्नीमुद्गातेक्षेत8॥ २३॥

अहिङ्कारेत्वग्निष्टोमसाम्नि प्रतिहारवेलायां पत्नीमुद्गाता ईक्षेतपत्नी चोद्गातारम्॥ २३॥

अनुब्राह्मणमार्चिकान् सन्नामान् सर्वत्र कुर्यादप्यन्यस्मिन्साम्नि8॥ २४॥

ये ब्राह्मणे ऋचं साम्नि प्रतिसन्नामा उक्ताः एवं कृत्वोद्गेयं पप्रीग्वयमिति सुशंसिषमिति चैतान् सर्वेष्वग्निष्टोमसामसु दर्शयति सर्वग्रहणं पवमानगतेऽपि यज्ञायज्ञीये भवति न केवलं यज्ञायज्ञीये अप्यन्यस्मिन् रथन्तरेऽपि अथ साम्नीति किमर्थं उच्यते यदा रथन्तरेष्वृक्षुअन्यत्पृष्ठं क्रियते तत्तदापि अस्थुष इति सुस्थुष इति वासन्नामयेत्॥ २४॥

इति द्वितीयस्य दशमी कण्डिका।

____________________

अथ एकादशी कण्डिका।

तृतीयसवने सर्वेषु स्तोत्रेषु समाप्तेषु भक्षयित्वा स्तोमंविमुञ्चेयुर्ऋतस्य त्वेति8॥ १॥

तृतीयसवने सर्वेषु स्तोत्रेषु समाप्तेषु भक्षयित्वा चमसं स्तोमविमोचनं कुर्युः ऋतस्य त्वेत्यनेन यजुषा, ननु तत् किमिदं तृतीयसवनग्रहणं यदा सर्वेषु स्तोत्रेषु समाप्तेष्वियुक्तम्उच्यते इदन्तावद्यजुरुपरि सन्धिभक्षात्समाम्नातं तत्र विमोचनं यजुषा तस्मिन्नेव क्रमे प्राप्नोतिअतः तृतीयसवनग्रहणं तावत्क्रयते कथं न केवलमुपरि सन्धिभक्षात्स्तोमविमोचनं स्यात् यस्यां यस्यां संस्थायां क्रतुः समाप्यते तस्यान्तस्यां संस्थायां स्यादिति अथ सर्वग्रहणं किमर्थमिति चेत् स्तोत्रेष्वितिबहुवचनसामर्थ्यात्सिद्धे सर्वत्वे इदमुच्यते इदं स्तोमविमोचनं क्रत्वन्तस्तोत्रे दृष्टं प्रतिस्तोत्रञ्च स्तोमयोजनं भवति युक्तस्य चविमोचनं भवत्येव तस्य च युतस्य स्तोमस्य यस्मिन् काले विमोचनमित्येष संशयः अतः सर्वग्रहणं करोत्याचार्यः कथं पूर्वेष्वपिस्तोत्रेषु एकैकस्मिन् स्तोत्रे भक्षयित्वा स्तोमं विमुञ्चेयुः अत्र तु तृतीयसवने कथमिति॥ १॥

** दक्षिणैः पाणिभिः कुशाः संलोभयेयुः8॥ २॥**

संलोभनं एकत्रीकरणं कुर्युः॥ २॥

** यजमानवाचनादनन्तरमत्र वा यजमानं वाचयेत्तन्तवेमा ज्योतिषेत्यसावनुमातनु हि ज्योतिषेति यथाज्येष्ठपुत्राणां नामानि गृह्णीयात्72॥ ३॥**

यजमानवाचनादनन्तरं यदेतत् स्तुतस्य स्तुतमसीति यजमानवाचनं एतस्मादनन्तरं एतत् कर्म कुर्यात् तद्वक्ष्यते अत्र वा अस्मिन्काले कुशानां संलोभनं कृत्वा कुर्युः इति विकल्पःतन्तवे मा ज्योतिषेत्युक्त्वा असावनुमातनुहि ज्योतिषेति यथा ज्येष्ठं पुत्राणांनामानि गृह्णीयात् असाविति सर्वनामस्थाने नाम गृह्णीयात् यो योज्यष्ठो यथा ज्येष्ठं प्रयोगस्तु तन्तवे मा ज्योतिषा यज्ञदत्त अनुमातनुहि विष्णुमित्र अनुमातनुहि सोमभूते अनुमातनुहि ज्योतिषाअपरे प्रत्येकं पुरस्ताज्जपोपरिष्टाज्जपौकुर्वन्ति॥ ३॥

** जनिष्यमाणा इत्यजातेषु8॥ ४॥**

जातेषु पुत्रेषु जनिष्यमाणा इति सर्वनामस्थाने कुर्यात् प्रयोगस्तुतन्तवे मा ज्योतिषा जनिष्यमाण अनुमातनुत ज्योतिषा अजातपुत्रस्यैष कल्पः अपरे ब्रुवते जातपुत्रोऽपि पुत्राणां नामानि गृहीत्वाजनिष्यमाणा इति गृह्णीयात् आशीर्योगत्वात् जनिष्यमाणा इत्यजातेष्विति प्रतिपत्तिरियमिति॥ ४॥

** जातेष्वजातेषु च पुत्रा इत्येव सत्रेषु8॥ ५॥**

जातेषु अजातेषु च पुत्रेषु सत्रेषु पुत्रा इत्येवं नामग्रहणं प्रयोगःतन्तवे मा ज्योतिषा पुत्रा अनुमातनुत ज्योतिषा यद्येकः कुर्यात्तथापि बहुवचनं कुर्य्यात् नोऽहं कुर्य्यात्॥ ५॥

** वषट्कृते हारियोजनस्य यथेतमपरया द्वारा निष्क्रामन्तोजपेयुः सोमेहीति8॥ ६॥**

वषट्कृते हारियोजनस्य हविषःहारियोजनस्येत्यवयवलक्षणाषष्ठी यथेतं यथागतमित्यर्थः दक्षिणेनौदुम्बर्य्या गत्वा पश्चिमया द्वारानिष्क्रामन्तो जपेयुः सोमे हीत्येतदादि यजुः अथापरया द्वारेतिकिमर्थं यदा यथेतमित्युक्ते सिद्धमेवैतत् ते हि समस्तोपस्थानं कृत्वाअपरयैव द्वारा प्रविष्टाः अत्रोच्यते विसंस्थिते सवने पूर्वया द्वारासञ्चर इत्युक्तं न चात्र सवनं सन्तिष्ठते तद्यद्यपरयेति न ब्रूयात्विसंस्थिते सञ्चरेण निर्गमणं स्यात् एवं माभूदित्यत आह अपरयेति यथेतमिति चोक्ते ते पिण्डं पितृयज्ञं कृत्वा पूर्वया द्वारा प्रविष्टाःतत्रैषोऽपि सञ्चरो गम्येतापरयेत्यनुच्यमाने॥ ६॥

सुभूरसीत्यादित्यमुपतिष्ठेरन्8॥ ७॥

सुभूरसीत्यनेन यजुषा आदित्यमुपतिष्ठेरन्॥ ७॥

अस्तमितश्चद्गार्हपत्यम्8॥ ८॥

यद्यस्तमितः स्यादादित्यः ततोऽनेन यजुषा गार्हपत्यमुपतिष्ठेरन्कोऽस्य विषयःषोड़शीवाजपेयौअन्यस्मिंश्च कालातिक्रमे॥ ८॥

आग्नोध्रीये द्वे आहुती जुहुयुरपां पुष्यमिति पूर्वां स्वाहाकारेणोत्तराम्8॥ ९॥

आग्नीन्ध्रीयेग्नौ द्वे आहुतीजुहुयुर्गत्यानुपूर्वेण अपां पुष्यमित्यनेनयजुषा पूर्वामाहुतिं जुहुयात् स्वाहाकारणोत्तरां अथाहुती इतिद्विवचनेन द्वित्वेसिद्धे किमिदं संख्याग्रहणं द्वेइति उच्यते नियमार्थम् उक्तं ह्यनेन हिरण्यमल्पीयो भोगादागच्छेदौदुम्बर्य्यामाश्लेषयेदाग्नीध्रीये वा जुहुयादिति तस्य हिरण्यस्यायं होमकालःयासौद्वितीया आहुतिस्तस्यामेव हिरण्यं प्रक्षिप्य जुहुयादिति॥ ९॥

** हारियोजन्यो नाम धाना द्रोणकलशे भवन्ति तासामुद्गाता प्रथम आददानः समुपहूता भक्षयिष्याम इति ब्रूयात्8॥ १०॥**

हारियोजन्य इति संज्ञा धानानां द्रोणकलशे ताः स्थापिताभवन्त्यध्वर्युभिः सोममिश्राः तासां धानानामवयवमुद्गाता आददानःसमुपहूता भक्षयिष्याम इति ब्रूयात् आदानं ग्रहणम्॥ १०॥

तथेतरौ8॥ ११॥

तथेतरौ यथोद्गाता कुर्य्यात् तेनैव विधिनेतरौप्रष्टी कुर्य्याताम्॥ १९॥

** उन्नेतर्युपहवमिष्ट्वा हारियोजनस्य त इति तिरोह्यस्येत्यतिरात्रे यथाधीतं वा सर्वत्र दिरूपाघ्रायपश्चादाहवनीयस्यान्तः परिधि निवपेयुः8॥ १२॥**

उन्नेतरि इत्यधिकरणसप्तमी उपहवमिष्ट्वाउपहवं याचित्वाहारियोजनस्य त इत्यतेन यजुषा यद्वक्ष्यते तत् कुर्य्युःतिरोह्यस्येत्यतिरात्रे एतदधिकं कुर्य्युःयथाधीतं वा सर्वत्र अतिरात्रे चानतिरात्रे च द्विरुपघ्राय आहवनीयस्य पश्चिमे प्रदेशे परिधीनामभ्यन्तरतो निवपेयुः नाग्नौ॥ १२॥

अनुप्रहृतेषु भस्मान्ते8॥ १३॥

यदि परिधयः अनुप्रकृताः प्रक्षिप्ता अग्नौभवन्ति तदा भस्मान्ते समीपे निर्वपेयुः॥ १३॥

** अपउपस्पृश्याष्टावष्टौशकलान्याहवनोये प्रहरेयुर्देवकृतस्येत्येतत्प्रभृतिभिरिकारातैः8॥ १४॥**

उपधानात् अनन्तरं अपः स्पृष्ट्वाएकैकः अष्टौअष्टौ शकलानि आहवनीये प्रक्षिपेयुः देवकृतस्येत्येतत्प्रभृतिभिर्मन्त्रैः इकारान्तैरितिमन्त्रान्तज्ञापनार्थम्॥ १४॥

सकृदेव सर्वाण्युत्तमेनेति शौचिवृक्षिः73॥ १५॥

सर्वान् मन्त्रानुक्त्वासकृदेव सर्वाणि सकलानि उत्तमेन मन्त्रेण प्रक्षिपेयुरिति शौचिवृक्षिराचार्य आह॥ १५॥

** अप्सु षोमानाम चमसाश्चात्वाल देशेऽङ्भिःपूर्णास्तेषु हरितानि तृणाति प्रास्तानि भवन्ति21१६॥**

अप्सु षोमा इति संज्ञा ते अप्सु षोमाञ्चमसाश्चात्वालसन्निकृष्टे देशे अद्भिः पूर्णा स्थापिता भवन्ति तेषु हरितानि तृणानि प्रास्तानि भवन्त्यध्वर्युभिः॥ १६॥

ते खंचमसंपर्युपविश्याप्सुधौतेत्यवमृश्यजपेयुः73॥१७॥

ते उद्गातारः स्वकीयचमसमन्निधावुपविश्य दक्षिणेन पाणिना स्पृष्ट्वा अप्सु धौतेत्येतदादि यजुर्जपेयुः॥ १७॥

मधुमन्तमिति पाणिनुपजिघ्रेरन्74॥ १८॥

मधुमन्तमित्यनेन यजुषा पाणीनुपजिघ्रेरन्॥ १८॥

शमद्भ्यइत्युदञ्चञ्चमसं निनयेयुः73॥ १९॥

शमद्भ्य इत्यनेन यजुषा उदङ्मुखं चमसं कृत्वा तत्स्थाआपः नीचैः चमसैःभूमौ निनयेयुः॥ १९॥

कामेत्यभ्यात्ममावर्त्तयेयुः46॥ २०॥

कामेत्यनेन यजुषा अभिमुखमात्मनः चमसमावर्त्तयेयुः॥ २०॥

ऊर्गित्युरःसुपाणीन्निदधीरन्46॥ २१॥

ऊर्गित्यनेन यजुषा उरःसु पाणीनिदधीरन् निधानं स्थापनम् \।\।२१\।\।

प्राणसोमिति मुख्यान् प्राणानभिमृशेरन्46॥ २२॥

प्राणासीमेत्यनेन यजुषा मुख्यान् प्राणानभिमृशेरन् मुखे भवामुख्याःप्राणा इन्द्रियाणि अक्षिणी नासिके कर्णाविति॥ २२॥

आग्नीध्रीयं गत्वा दधिभक्षं भक्षयेयुरसमुपहूय दधिक्राव्ण इति46॥ २३॥

आग्नीध्रीयपरिश्रितं गत्वा दधिभक्षं भक्षयेयुरसमुपहूय दधिक्राव्ण इति अनया ऋचा असमुपह्वयेति समुपह्वानपूर्वकाःसर्वे भक्षाविहिताः तदिह भूयस्त्वंगृहीत्वाप्रवर्त्तेत तस्य प्रतिषेधः असमुपह्वयेति॥ २३॥

इति द्वितीयस्य एकादशी कण्डिका।

अथ द्वादशी कण्डिका।

अग्निष्टपतीत्यवभृतसाम75॥ १॥

अग्निष्टपतीति स्तोभलिङ्गेन अवभृथसामादेशः उक्तो ग्रहणेन चेति॥ १॥

तस्यावृद्यथा प्रथमस्य प्रवर्ग्यसाम्नः75॥ २॥

तस्यावभृथसाम्नआवृद्विधिः यथा प्रथमस्य प्रवर्ग्यस्य साम्नःयेन प्रकारेणेत्यर्थः प्रथमं प्रवर्ग्यसाम त्यग्नायिरित्येतत् अथ तस्येति किमर्थमिति चेत् उच्यते अवभृथसामान्तराण्युपदेक्ष्यन्तेअभिषेचनीयाश्च त्रिरात्रयोः तदर्थं तस्य ग्रहणम्॥ २॥

सर्वऋत्विजो निधनमुपेयुः75॥ ३॥

तस्यावभृथसाम्नःसर्वऋत्विजो निधनं ब्रूयुः सर्वग्रहणं यथा प्रथमस्य प्रवर्ग्यसाम्नः इत्युक्तंतस्मिंश्च घर्म्मोपयुक्तानां निधनोपपत्तिः तन्माभूदतः सर्वग्रहणं कथमिह सर्वेषामृत्विजान्निधनोपपत्तिः स्यादिति॥ ३॥

इष्टाहोत्रीयमभिषेचनीये75॥ ४॥

अभिषेचनीये क्रतौइष्टाहोत्रीयमवभृथसाम स्यात्॥ ४॥

समस्येति वा75॥ ५॥

समस्येति वावभृथसाम स्यादित्यभिषेचनीये इष्टाहोत्रीयं वेति विकल्पयति॥ ५॥

अश्वत्रिरात्रे नानावभृथान्यान्यहानि75॥ ६॥

उक्तमहीनेषु दधिभक्षान्तान्यहानि प्रागुदयनीयादतिरात्रादिति च अयमश्वत्रिरात्रेविशेषः नानावभृथान्यहानीति नाना पृथगित्यर्थः॥ ६॥

तेषां प्रथमस्य सनादग्र इत्यवभृथसाम75॥ ७॥

तेषामाश्वमेधिकानामन्हां प्रथमस्याह्नः सनादग्रइत्येतदवभृथसाम स्यात् अवभृथसामग्रहणं तत्र साममात्रं न कृत्स्नोऽवभृथ इति॥ ७॥

यद्वाउविश्यतिरिति द्वितीयस्य त्यग्नायिरिति वा75॥ ८॥

यद्वाउविश्यतिरित्येतत् साम द्वितीयस्थाह्नोऽवभृथसामेति प्रकृतं त्यग्नायिरिति वा विकल्पः तृतीयस्य सिद्धं प्राकृतम्॥ ८॥

** अवभृशेऽष्टैा संस्थितायामवभृथनिचुं पुणनिचेरुरसि निचुं पुणावदेवैर्देवकृतमेनोया- सिषमवमर्त्यैर्मर्त्यकृतं पुरुराव्णो देवरिषस्याहीत्यप उपस्पृश्य त्रिरभ्युक्षेरन्75॥ ९॥**

** **अवभृथेष्टौसमाप्तायां अवभृथनिचुं पुणत्येतदादिना यजुषा याश्वावभृथेष्टिं कुर्वन्ति ताः स्पृष्ट्वा स्नात्वात्रिरभ्युक्षेरन् क्रियाभ्यासे सकृन्मन्त्रइत्युक्तम्॥९॥

** आदित्यमुपतिष्ठेरन्नुद्वयन्तमसम्परिज्योतिः पश्यन्त उत्तरं स्वः पश्यन्त उत्तरंदेवं देवत्रा सूर्य्यमगन्म ज्योतिरुत्तममिति75॥ १०॥**

अभ्युक्षणानन्तरं आदित्यमुपतिष्ठेरन् उद्वन्तमसस्परीत्येतदादिना मन्त्रेण॥ १०॥

अस्तमितश्चेदाहवनीयम्॥ ११॥

यद्यस्तमित आदित्यः स्यात् तदाहवनीयमुपतिष्ठेरन् उद्वयन्तमसस्परीत्येतयर्चा विशेष उक्तःप्रागेव अस्तमितश्चेद्गार्हपत्यमित्येतस्मिन्॥ ११॥

** तस्मिन् समिध आदध्युरेधोस्येधिषीमहीति प्रथमासमिदसि समेधिषीमहीति द्वितीयां यदेनश्चाकृमावयं**

यद्वान्य कृतमारिमानया समिधा वय_() सर्वन्तदपमृज्य ह इति तृतीयाम्75॥ १२॥

तस्मिन्नाहवनीये सर्वे समिधआदध्यःआधानं प्रक्षेपः एधोस्थेधिषोमहीत्येतदादिभिर्यथोद्दिष्टैर्मन्त्रैः अथ तस्मिन्निति किमर्थमिति चेत् यदास्तमितश्चेदाहवनीयमित्यधिकृत एवाहवनीयः अत्रोच्यते उपस्थिते चानुपस्थिते च तस्मिन्समिधआदध्युरेव अन्यथा तस्योपस्थाने सति समिदाधानं स्यात्॥ १२॥

** तमेवोपतिष्ठेरन्नपो अद्यान्वचारिषं रसेन समगन्महि पयस्वानग्न आगमन्तं मा स_()सृज वर्चसेति75॥ १३॥**

तमेवाहवनीयमुपतिष्ठेरन् अपो अद्यान्वचारिषमित्येतदादिना मन्त्रेण अपशब्देन सोममुपचरति सोममिष्ट्वाभक्षयन्ति तमेवेति प्रकृतावधारणम् आदित्यस्य समुपस्थानमुक्तम् अतः तमेवाहवनीयमित्यवधारयन्ति॥ १३॥

प्रागुदयनीयादतिरात्रादप्सुषोमान्तमहः सत्रेषु75॥१४॥

सत्रेषु उदयनीयादतिरात्रात्पूर्वाणि यान्यहानि तेषु दधिभक्षादिकर्मशेषो न भवति॥ १४॥

दधिभक्षान्तमहीनेषु75॥ १५॥

अहीनेषु दधिभक्षान्तान्यहानि भवन्ति प्रागुदयनीयादतिरात्रादिति वर्त्तते॥ १५॥

** यावन्त्यहानि राजानं भक्षयेयुस्तावत् स्वब्राह्मणयोच्छिष्टं न दद्युरद्भिर्वाप्रोक्ष्यदद्युः76॥ १६॥**

यावन्त्यहानि राजानं सोमं भक्षयेयुः ऋत्विजस्तावत् स्वब्राज्ञणयोच्छिष्टं न दद्युः अद्भिर्वा प्रोक्ष्यछादनं कृत्वा दधुः किमिदम् उच्यते, श्रुत्यन्तरेषु दृष्टं राजन्यवैश्ययोः सोमभक्षाभावो भक्षविशेषाम्नानादिति एवं विधिं सूत्रकारः प्रकारान्तरेण दर्शयामास॥ १६॥

** तदेष श्लोकः सोममेतत् पिवत यत् किञ्चाश्नीत ब्राह्मणा मा ब्राह्मणायोच्छिष्टं दातमायात् सोममसोमप इति75॥१७॥**

तदेष श्लोक इति एतमेवार्थमनुवदति सोममेतत् पिवतेत्येतदादिना श्लोकेन॥ १७॥

एतं परिक्रमसर्वक्रतुषु विद्यात् सर्वक्रषुविद्यात्77॥१८॥

योऽयं मन्त्रविधिश्चादिग्रहणेनेत्येतदादिविधिः परिक्रान्त एतं

सर्वक्रतुषु जानीयात्, ननु उक्तः सर्वक्रत्वधिकार इति तत् किमिदं पुनरुच्यते सर्वक्रतुषु. विद्यादिति उच्यते अन्तप्रज्ञापनार्थं कथं अथ विध्यव्यपदेशे सर्वक्रत्वधिकार इति एतदादिविधेरयमन्त इति एतंसर्वक्रतुषु विद्यादिति अपर आह, सर्वक्रतोरधिकारः सर्वक्रत्वधिकार इति सर्वक्रतुः ज्योतिष्टोमः कुतः श्रुतेः एष वा प्रथमो यज्ञानामित्युक्त्वाह यथा वा इदमग्नेर्जातादग्नयो विह्वयन्त एवमेतस्मादध्यन्ये यज्ञा विह्रियन्त इत्युक्त्वाह योहि त्रिवृदन्यं यज्ञक्रतुमापद्यते स तन्दीपयतीत्येतदाद्युक्त्वाह एतद्यदाहुरेको यज्ञ इत्येतद्धि सर्वे ज्योतिष्टोमा भवन्तीति एतद्विधानमापद्यमानाः सर्वे ज्योतिष्टोमा भवन्तीति सर्वक्रतुषु ज्योतिष्टोमः तदादावेव सर्वक्रत्वधिकार इति ज्योतिष्टोमाधिकारः तेषां पुनरुक्तदोषो नास्ति एवं ज्योतिष्टोमविधिं सर्वक्रतुषु विद्यात् अधिकविधेश्च प्रत्याहारं कुर्यात्॥ १८॥

इति द्वितीयस्य द्वादशी काण्डका।

इति द्वितीयः प्रपाठकः समाप्तः।

——————

तृतीयः प्रपाठकः।

अथ प्रथमा कण्डिका।

** षोड़शिसाम्ना स्तोष्यमाणो यथासनमुपविश्यहविर्द्धानं गत्वा षोड़शिग्रहमवेक्षेतोद्गाता यस्मादन्य [इति](# ॑# “द्राह्मायणोऽप्येवम्।")॥ १॥**

उक्तं सार्वक्रतुकं सामान्यविधानं साम्प्रतं षोड़शिनोगुणविधानमुच्यते सार्वक्रतुकोऽयं षोड़शी दशरात्रिके चतुर्थेऽहन्युत्पन्नः अत्रैव चास्य हिरण्यं सम्प्रदानं षोडशिना स्तुवतइत्येवमादयो धर्म्माःपठिताः तेषां विधानं विवक्षुराह षोड़शिसाम्ना स्तोष्यामाण इति,ननु उक्तं त्वया चतुर्थेऽहनि षोड़शी उत्यन्न इति तत् प्रकरणे चैव धर्मा वक्तव्याः स्युः तत् किमिदं विप्रकरणे गुणविधानम् आरभ्यत इति यदा च तस्मिन्नेव प्रकरणे यस्मादन्यो न परो अस्ति जात इत्येतदादि मन्त्रं विधायोक्तम् उद्गाता ग्रहमवेक्षेत इति इदञ्चावेक्षणविधानं किमर्थमिति चेत् अत्रोच्यते तदिदम् अवेक्षणं प्रकरणे स्तोत्रान्तेउक्तं तत्रायं संशयः किं कालं प्रति तावत् किं तस्मिन्नेव कालेऽवेक्षणमथान्यस्मिन्निति तथा किं हविर्द्धानस्यस्येव अथावेक्षणप्रवृत्तिः सदसीति अवेक्षणं हि सदसिप्रवृत्तं सोमानां सौम्यस्य च तथा एते धर्मा हिरण्यसम्प्रदानादयः चतुर्थोत्पादाः अयञ्च षोड़शीप्रकरणान्तरेष्वपि श्रूयते

सर्वस्तोमातिरात्रादिषु तत् किमेते धर्माः प्रकरणस्थस्य भवन्ति उत प्रकरणान्तरेष्वपि षोड़शिनं भजतइति कुतः पुनरयं संशयः उच्यते, अप्राकृतत्वात् षोड़शनःतेन किं प्राकृतो हि विधिर्व्विकृतीर्भजत अप्राकृतस्तु न वचनादिकृतीर्भजत इति अतोऽयमाचार्य एतान्मोहान् परितितीर्षुः सार्वक्रतुकानन्तरं षोड़शिनो विधानमारभते कथम् एतं सार्वक्रतुकं विधानं षोड़शिनः स्यादिति यदि ह्येतं विधानमाचार्यः प्रकरण आम्नायस्य तद्विषयमेवाभविष्यत् तन्माभूदतो विप्रकरण आरम्भःषोड़शिसाम्ना स्तोष्यमाणः यथासनमुपविश्य हविर्द्धानं गत्वा षोडशिग्रहमवेक्षेत उद्गाता यस्मादन्य इति एष पदानां विच्छेदः अर्थो वक्ष्यते षोड़शिसाम्नेति कर्त्तृकरणलक्षणा तृतीया स्तोष्यमाण इति भविष्यत्कालोपदेशः यथासनमुपविश्य संस्थायासने निःसृप्य समस्तोपस्थानं कृत्वा कृत्स्नेन वा अकृत्वा वा स्वस्मिन्नासन उपविश्य हविर्द्धानं गत्वा षोड़शिग्रहमवेक्षेत उद्गाता यस्मादन्य इत्यनेन मन्त्रेण, ननु षोड़शिसाम्नेति सामग्रहणं किमर्थं यदायं षोड़शिशब्दः कृतेऽपि सामग्रहणात् स्तोत्रवाची भविष्यत्येव अयं हि षोड़शिशब्दः त्रिषु वर्त्तते स्तोत्रे ग्रहे संस्थायामिति स्तोत्रेतावत् योगाय त्रीषु द्विपदाषु बृहता षोड़शिना स्तुत इति ग्रहे प्रातःसवने षोड़शनं गृहीतं तृतीयसवने प्रजनयतीति स्वाआयतने षोड़शी गृह्यतइति च संस्थायां सोऽब्रवीत् षोड़शी तेऽयं यज्ञक्रतुस्त्विति सोऽयं षोडशिशब्दः प्रयुज्यमान स्तोत्रग्रहसंस्थासु इत्यर्थात् प्रतीयते तदिह षोडशिना स्तोष्यमाण इत्युक्ते ऋतेऽपि सामग्रहणात् स्तवनसामर्थ्यात् साम्नेति गम्यतएव तत् किमिदं सामग्रहणमिति अत्रोच्यते अस्य षोड़शिन उक्थानन्तरविधानं तस्मिन्नेव क्रमे धर्माः प्राप्नुवन्ति इदञ्च षोड़शी सामसंस्थान्तरेऽपि प्रयुज्यते तदस्यान्यस्मिन् स्थाने प्रयुज्यमानस्य धर्माभवन्ति उत नेत्येष संशयः सोऽयमाचार्यःसामग्रहणं करोति कथंस्थानान्तरेऽपि प्रयुज्यमानस्य धर्मा भवेयुरिति क्व पुनरस्य स्थानान्तरे प्रयोगः अत्यग्निष्टोमे षोडशिनं गृह्णीयादिति॥ २॥

एवमेव प्रातः [सवने](# ॑# “द्राह्यायणोप्येवम्।")॥ २॥

योऽयं षोडशिग्रहस्यावेक्षणेविधिरुक्तः षोड़शिसाम्नास्तोष्यमाण इत्येतदादि तेनैव प्रातः सवनेऽप्यवेक्षेत यदि प्रातः सवनेऽपि गृह्येत प्रातः सवने षोडशिनं गृहीतन्तं तृतीयसवने प्रजनयति॥ २॥

यदि चोत्तरयोरपि [गृह्णीयुः](# ॑# “द्राह्यायणोप्येवम्।")॥ ३॥

यद्युत्तरयोरपि सवनयोर्गृह्णीयुः तयोरप्यऽनेनैव प्रकारेणावेक्षेत॥ ३॥

अश्वः कृष्णः पूर्वस्यां सदसोद्वारि प्रत्यङ्मखस्तिष्ठेदिति धानञ्जप्यः78॥ ४॥

उक्तः अश्वः कृष्ण उपतिष्ठति साम्येक्ष्यायै तस्य स्थाननिर्द्देशः क्रियते अश्व इति प्रतीतपदार्थकः शब्दः कृष्ण इति वर्णनिर्द्देशः पूर्वस्यां सदसोद्वारि प्रत्यङ्मुखस्तिष्ठेदिति धानञ्जप्यः आचार्य आह॥ ४॥

अपरस्यां प्राङ्मुख इति शाण्डिल्यः73॥ ५॥

अपरस्यां सदसोद्वारि प्राङ्मुखोऽश्वस्तिष्ठेदेवं शाण्डिल्य आचार्य आह॥ ५॥

कृष्णाभावे श्यावः73॥ ६॥

कृष्णस्याश्वस्याभावेश्यावः स्यात् श्याव इत्यनिरुक्तोवर्णःन कृष्णोन श्वेतः तयोरन्तरेण वर्त्तते॥ ६॥

तदभावे यः कश्चाश्व73ः॥ ७॥

तस्याभावः तदभावः तदिति पूर्वनिर्देशःतस्य श्यावाश्वस्याभावे यः कश्चाश्वःस्यात् अथ यः कश्चइति सिद्धे किं पुनरश्वग्रहणमधिकं क्रियतेऽश्चइति उच्यते, अन्यत्राप्यभावे यः कश्चाश्वः स्यात्यथा तस्माअमुमादित्यमश्वंश्वेतं कृत्वा दक्षिणामानयन्निति तथाअश्वश्यावो दक्षिणा सह्यनिरुक्तः सब्रह्मणो देय इति तत्रापि श्वेतश्यावयोरभावे यः कश्चाश्वः स्यात्॥ ७॥

गौवीजोवाश्वाभावे73॥ ८॥

यद्यश्वो न स्यात् गौर्वाजो वा भवेत् अथेहाश्वग्रहणं पुनः किमर्थम् उच्यते, तदभावे यः कश्वाश्वंइत्युक्तं श्वेतश्यावयोरप्यभावे सद्य

क्तोपहव्ययोः यः कश्चाश्वइति तयोरपि गौर्वाजो वाश्वाभाव इतिप्राप्नोति तन्निवृत्यर्थमश्वग्रहणं करोति, कथं, षोड़शिन्येवगौर्वाजो वाश्वाभावे भवेत् न तथातयोरपीति॥ ९॥

योयः सामाङ्गं ब्रूयात् स हिरण्यं धारयेत्73॥ ९॥

उक्तं हिरण्यसम्प्रदानं षोड़शिना स्तुवत इति तद्विवेकार्थमाह, यो यः षोड़शिसाम्नः अङ्गं ब्रूयात् स स हिरण्यं धारयेत्स्वस्यां स्वस्यां भक्तौ॥ ९॥

उद्गाता निधनमुपयत्सु73॥ १०॥

उद्गाता निधनं ब्रुवत्सु तं हिरण्यं धारयेत्॥ १०॥

सर्वे वाभिमृशेयुः73॥ ११॥

सर्वे वा हिरण्यमभिमृशेयुर्निधनमुपयन्तः॥ ११॥

अवसर्पति प्रथमं पर्यायं गायेच्छन्नम्73॥ १२॥

अवसर्पत्यादित्येषोड़शिसाम्नःप्रथमं पर्य्यायं गायेत् छन्नम् अप्रकाशम् अव अधोभावे सृगतौननु कथमेतद्गम्यते यथा अवसर्पत्यादित्यइति उच्यते उपरिष्टादक्ष्यत्यस्तमिते तृतीयमाविरिति॥ १२॥

विषिते द्वितीयम्मध्येन73॥ १३॥

विगते सिते विसिते विगते शुक्लेवर्षे द्वितीयं पर्य्यायंगायेन्मध्यमेन स्वरेण॥ १३॥

अस्तमिते तृतीयमाविः73॥ १४॥

अस्तङ्गते आदित्ये तृतीयं पर्यायं गायेत् प्रकाशम्॥ १४॥

यदोपाकुर्युस्तुवीरन्नेव79॥ १५॥

इह प्रथमं कालनियमः कृतः अवसर्पति प्रथमं पर्यायमित्येतदादि सोऽयं विकल्पयति यदा यस्मिन् काले उपाकुर्युरध्वर्यवः तस्मिन्नेव काले स्तुवीरन् न स्वं कालमाद्रियेरन् अपरे विनिवेशं वर्षयन्ति सन्धिकाले षोड़शिनि अत्यग्निष्टोमेऽहनि अतिराजे राजाविति, अपरे ब्रुवते विचारितं, किमर्थमिदम् षोडशिन उद्गातुरिति उच्यते अत्राचार्य्याणामुभयथा प्रतिपत्तिः येषामहरन्ते तेषामहन्युपाकरणं येषां रात्रौतेषां राजाविति अतोऽयमाचार्य्य आरभते यदोपाकुर्युः तदा अप्रकाशं स्तुवीरन्नेवेति अथ तत्र का स्वरइत्युच्यते॥ १५॥

अहनि छन्नं रात्रावाविः79॥ १६॥

यदहन्युपाकुर्युः तदा अप्रकाशं स्तुवीरन् रात्रौप्रकाशम्॥१६॥

उद्गात्रेदद्यादश्वहिरण्ये दक्षिणावत्सु73॥ १७॥

उद्गात्रे दद्याद् यजमानः अश्वहिरण्ये अश्वश्चहिरण्यञ्चाश्वहिरण्ये दक्षिणावत्सु यज्ञेषु अथदक्षिणावत्स्विति किमर्थम् अदक्षिणेषुदानप्रसङ्ग एव नास्ति उच्यते, पश्यत्ययं सत्रेष्वङ्गदक्षिणाप्रसङ्गं तेन सत्यप्यङ्गदक्षिणाप्रसङ्गे सत्रेषु षोडशिन्यश्वहिरण्ये निवर्त्तयति॥ १७॥

** सत्र एव ग्रहस्य भक्षयेयुरैन्द्रसह इत्युदस्य हरिवद हरिकासु चेत् स्तुवीरन्80॥ १८॥**

षोडशिग्रहस्य सत्र एव भक्षयेयुःनेकाहाहीनेषु ऐन्द्रं सह इत्यनेन यजुषा उदस्य हरिवदहरिकासु स्तुवीरन् योऽस्मिन् यजुषि हरिवछन्दः तम् उत्क्षिप्य उत्सृज्य यद्यहरिकासु ऋक्षु षोडशिनं स्तुवीरन् अथ पुनः हरिवतीषु स्तुवीरन् नैव हरिवछन्दमुदस्येयुः हरिवत् कृतमेव मन्त्रं प्रयुञ्जीरन् अत्रैवशब्दः किमर्थं सत्र एवेति उच्यते, न केवलं षोडशिग्रहस्य अन्ये ये ग्रहास्तेषामपि च सत्र एव भक्षयेयुः नैकाहाहीनेषु एतस्यान्यतरस्मिन् त्र्यहे निग्राह्याणां द्रव्यानां भक्षयेयुरित्येतदादिना॥ १८॥

अनुष्टुप्छन्दसा चमसस्य73॥ १९॥

षोडशिनि स्तोत्रे यश्चमसः तस्यानुष्टुप् च्छन्दमा भक्षयेयुः॥१९॥

पूर्वेण वा73॥ २०॥

मन्त्रेण चममस्य भक्षयेयुःऐन्द्रं सह इत्यनेन उदस्य हरिवदहरिकासुस्तुवीरन्नित्यनुषज्यतएव॥ २०॥

** तथा कुर्वन्निन्द्रश्च सम्राड्वरुणस्य राजा तौते भक्ष्यं चक्रतुरग्र एतं तयोरहमनुभक्ष्यं भक्षयामि वाग्जुषाणा सोमस्य तृप्यन्विति ग्रहस्य॥ २१॥**

तथा कुर्वन् पूर्वेण मन्त्रेण चमसस्य भक्षणम् इन्द्रश्च सम्राड्वरुणस्य राजेत्येतदादिना यथासूत्रितेन मन्त्रेण ग्रहस्य भक्षयेयुः॥ २१॥

इन्द्रमिद्धेति वा वाग्देवी सोमस्य पिबत्वित्येतदधिकया73॥ २२॥

इन्द्रमिद्धरिवदित्येतयर्च्चा वाग्देवी सोमस्य पिबत्वित्येतदधिकया भक्षयेदिति विकल्पः॥ २२॥

**
ऐन्द्र सह इतिः चमसस्य सत्रे त्रिष्टुप्च्छन्दसा वाजपेयसाम्नि भक्षयेदिति गातमः81॥२३॥**

वाजपेयसाम्नित्रिष्टुप् च्छन्दसा इत्येव छन्द आदेशं कृत्वा भक्षयेदिति गौतम आचार्य्य आह तच्छन्दस्त्वात् स्तोत्रस्य॥ २३॥

अनुष्टुप्च्छन्दसेति धानञ्जप्यशाण्डिल्यौ73॥ २४॥

अनुष्टुप्च्छन्दसा वाजपेयसाम्निभक्षयेदिति धानञ्जयशाण्डिल्यावाचार्यावाहतुः यदूर्द्ध्वमुक्थेभ्यःअनुष्टुभः सभाग इति अनुष्टुप् च्छन्दमा रात्रौ॥ २४॥

अनुष्टुपच्छन्दसा रात्रौ73॥ २५॥

न भक्षयेयुः अनुष्टुभत्वात् रात्रेः॥ २५॥

पृथक् तृचेभ्यः सन्धौहिं कुर्युः73।॥ २६॥

पृथङ्नानेत्यर्थः नानातृचेभ्यःसन्धौहिंकुर्युःनानादैवत्यत्वात्तृचानाम्॥ २६॥

इष्ट यजुष इति भक्ष्यः73॥ २७॥

इष्टयजुष इत्यनेन यजुषा सन्धौभक्ष्यः॥ २७॥

गायत्रछन्दसातिरिक्तस्तोत्रेष्विति गौतमः73॥ २८॥

अतिरिक्तस्तोत्रेषु गायत्रच्छन्दसाभक्षणमिति एवं गौतम आचार्य्योमन्यते समाप्तेषु भक्षछन्दःसु पुनरुपक्रमे कोऽन्यो गायत्र्यात्स्यादिति॥ २८॥

पृथग्भक्षछन्दोभिरनुपूर्वमिति धानञ्ज73[प्यशाण्डिल्यौ](# ॑# “द्राह्मायणोऽप्येवम्।")॥२९॥

यानि चत्वारि भक्षछन्दांसि तैः पृथक् पृथक् आनुपूर्व्येण चतुर्ष्वनवेक्ष्यतदानुपूर्व्येण भक्षयेयुरिति धानञ्जप्यशाण्डिल्यावाचार्यवाहतुः सम्भवाच्च सर्वेषां भवछन्दसाम् अर्थाच्च, कोऽर्थः अग्न्यादीनांदेवतानाञ्च छन्दोभावात्॥ २९॥

अनुष्टुप्च्छन्दसा वा73॥ ३०॥

मन्त्रेण भक्षयेयुः अनुष्टुप्भागनिमित्तत्वात् यदूर्द्ध्वमुक्थेभ्यः अनुष्टुभः सभाग इति॥ ३०॥

अछन्दसा वा73॥ ३१॥

छन्दसावा मन्त्रेण भक्षयेयुः उपयुक्तत्वात् भक्ष्यछन्दसाम्॥ ३१॥

सन्धिवद्73धा॥ ३२॥

यथा वा सन्धौतथा वा भक्षयेयुः प्रवृत्तत्वात् मन्त्रस्य अनुपदेशाद्वान्येषाम्॥ ३२॥

इति तृतीयस्यप्रथमा कण्डिका।

__________________

अथ द्वितीया कण्डिका।

आहिताग्निरसोमयाजी पर सोमेन याजयित्वा परिभक्षं कुर्वीत73॥ १॥

उक्ताः षोडशिनो धर्म्माःसोमस्य च भक्षविधानमुक्तं यावदतिरिक्तस्तोत्राणीति साम्प्रतमुपरि भक्षविधानमुच्यते आहिताग्निः आहिता अग्नयो येन सआाहिताग्निः असोमयाजीयेन सोमेन इष्टांस सोमयाजी न सोमयाजी असोमयाजी परम् अन्यं सोमेन याजयित्वा अपरिभक्षं कुर्वीत अपरिभक्ष इति कर्मणः संज्ञा परस्याग्निषुयेन सोमो भक्षितः तेन स्वाग्नयः परिभक्षिताः पितरश्च तदपरिभक्षार्थमिदं कर्मारभ्यते ननु आाहिताग्निग्रहणं किमर्थमिति यदा

अवक्ष्यदसोमयाजीतिनह्यनाहिताग्नेः सोमयागः स्यात् अन्यार्थेन वाहिताग्नित्वं विज्ञाप्यते इह गार्हपत्यदक्षिणाग्न्याहवनीयेषु आज्याधिश्रयणद्रप्सानिधानाज्यग्रहणान्यादेक्ष्यन्ते हुतायां प्रातराहुतावाज्यं गार्हपत्येऽधिश्रित्योदगुव्दासयेत् कंसे चमसे वा द्रप्सानवधायदक्षिणाग्नावुसादयेत् स्फ्यदर्भमुष्टी च पश्चिमेन गार्हपत्यं गत्वा पश्चादाहवनीयस्योपविश्यस्रुवेणसुच्याज्यं गृह्णीयाद्या्वद्गृहीती स्यादिति अस्यच कर्मणो नान्तरेणाहिताग्नेःप्रसिद्धिः तदेवमर्थादाहिताग्नित्वेसिद्धे यदुच्यते आहिताग्निरित्येतदनर्थकं तस्मादाहिताग्निग्रहणं नकर्त्तव्यं क्रियमाणे कारणं वक्तव्यम् उच्यते, यद्याहिताग्निग्रहणं न कुर्य्यात् अनाहिताग्नेर्याजनप्रसङ्गो न स्यात् सोऽयमाहिताग्निग्रहणंकरोति आहिताग्निरसोमयाजी परं सोमेन याजयित्वा इत्थं कर्मकुर्यात् अनाहिताग्निर्याजयित्वापि परं न वेदं कुर्य्यात् यावतातस्याग्नयो नैव सन्ति येषामपरिभक्षार्थन्नैवेदं कर्म क्रियते अथासोमयाजीति किमर्थं यावता वक्ष्यति सोमयाज्यपीति शाण्डिल्यइति सोमयाजिग्रहणं कथमुच्यते अनिष्टप्रथमस्येदं कर्म स्यात्इति सोमयाजी हि अनाहिताग्निरपि भवति सत्रेषु तथाप्यसावसोमयाज्येव अथ परग्रहणं किमर्थं यदा याजयित्वं सिद्धमेतत्परमिति उच्यते, परग्रहणं परमेव याजयित्वा न पितरं वा पुत्रं वा भ्रातरं वेति निर्गुणः स्वजनःएभ्यो योऽन्यः परः पर एव सः॥१॥

सोमयाज्यपीति शाण्डिल्यः73॥२॥

सोमयाज्यप्येतत् कर्म कुर्यादिति शाण्डिल्यः आचार्य आह, साम्प्रतमस्यापरिभक्षस्य कर्मणः कर्त्तव्यतोच्यते॥ २॥

हुतायां प्रातराहुतावाज्यं गाईपत्येऽधिश्रित्योदगुद्वासयेत्73॥ ३॥

हुतायां प्रातराबुतौ हुतेऽग्निहोत्रे आज्यं घृतं गार्हपत्याग्नावधिश्रित्य उदक् उद्वासयेत्॥ ३॥

से चमसे वा द्रप्सनवधाय दक्षिणाग्नाषुपसादयेत्73॥ ४॥

कंसे वा भाजने दारवे वा चमसे दधिद्रप्सानवधाय दध्यवयवान् दक्षिणाग्नेःसमीपेस्थापयेत्॥४॥

स्फ्यदर्भमुष्टी च73॥ ५॥

स्फ्यश्च दर्भमुष्टिश्च स्फ्यवदर्भमुष्टी दक्षिणाग्नेःसमीपे स्थापयेत्॥५॥

** पश्चिमेन गार्हपत्यं गत्वा पश्चादाहवनीयस्योपविश्यस्रुवेण स्रुच्याज्यं गृह्णीयाद्यावद्गृहीती स्यात्73॥ ६॥**

द्रप्सान्स्फ्यदर्भमुष्टीच स्थापयित्वा अनन्तरं पश्चिमेन प्रदेशेन

गार्हपत्यस्यगत्वा आहवनीयस्य पश्चिमे प्रदेश उपविश्य यत्तदाज्यंगार्हपत्येऽधिश्रित्योदगुद्वासितं तस्मात् स्रुवेण स्रुचि गृह्णीयात् यावद् गृहीती स्यात् यदि चतुर्गृहीतीयदि पञ्चगृहीती॥ ६॥

** तज्जुहुयादिमामग्ने शरणिं मीमृषोन इममध्वानं यमगाम दूरमापिः पिता प्रमतिः सोम्यानां भ्रिमिरस्पृषि कृन्मर्त्यानास्वाहेति73॥ ७॥**

यदि चतुर्गृहीतं यदि पञ्चगृहीतंतज्जुहुयादिमामग्ने इत्येतदादिना यथास्वत्रितेन मन्त्रेण॥ ७॥

** एवमेव गृहीत्वापां पुष्पमस्त्योषधीनारसोग्नेःप्रियतमा तनूरिन्द्रस्य प्रियतमहविः [स्वाहेति](# ॑# “द्राह्मायणोऽप्येवम्।")॥ ८॥**

एवमेव गृहीत्वा यदि चतुर्गृहीतं यदि पञ्चगृहीतं अपां पुष्पमित्येतदादिना यथासूत्रितेन मन्त्रेण जुहुयात्॥ ८॥

आज्यस्य पूर्वान् ग्रहान् गृहीत्वा दध्न उत्तमं विश्वेभ्यो देवेभ्यः स्वाहेति73॥ ९॥

आज्यस्य पूर्वान् ग्रहान् गृहीत्वायदि चतुर्ग्रहीतं त्रीनाज्यस्य

गृहीत्वा दध्नउत्तमं यदि पञ्चगृहीतं चत्वार आज्यस्य गृहीत्वादध्नउत्तमं विश्वेभ्यो देवेभ्यः स्वाहेति अनेन यजुषा जुहुयात्॥ ९॥

** दधिशेष**

स्रुच्यानीयोदङ्ङावृत्य प्राश्नीयात्तव सोम व्रते वयं मनस्तनूषु पिप्रतः प्रजावन्तोअशीमहीति73॥ १०॥

दध्नो गृहीतावदानस्य अवयवः स्यात् तं स्रुच्यानीय स्रुचि कृत्वोदङ्ङावृत्य प्रानीश्यात् तव सोम व्रते वयमित्येतदादिना यथासूत्रितेन मन्त्रेण॥ १०॥

** प्रक्षाल्य स्रुचं यथेतं प्रत्याव्रज्य प्राचीनावीती भूत्वा दक्षिणा दक्षिणाग्नेःस्थण्डिल**

समुह्याद्भिः सम्प्रोक्ष्य स्फ्येनसकृदुल्लिखिख्योल्मुकमुपनिधाय दर्भानुपस्तीर्यप उपनिनीयामीषां द्रप्सानान्निपृणुयादवमेभ्यः पितृभ्यः स्वधा सह भक्षेभ्यइति प्रथमम्73॥ ११॥

प्राश्यदधिशेषम् आचम्य प्रक्षाल्य स्रुचं अद्भिस्तत्क्षणं सौचप्राप्तेःयथागतं प्रत्याव्रज्य दक्षिणाग्नेःसमीपं प्राचीनावीतित्वमुक्तं गृह्येएवं प्राचीनावीती भवतीति तत्कृत्वा दक्षिणाग्नेःदक्षिणे प्रदेशे स्वण्डिलं समुह्य शोधयित्वा अद्भिः सम्प्रोक्ष्ययस्फ्येन सकृदुल्लिख्य उल्लेखनं कृत्वा उल्मुकं उपनिधाय उल्मुकं लेखायाःसमीपे निधाय दर्भानुपस्तीर्य अपोनिनीय दर्भेषु अमीषां द्रप्सानान्निपृष्टणुयात् ये तेदधिद्रमाः कंसेचमसे च कृत्वा दक्षिणणग्नेःसमीपे स्थापिताः तेषामेकदेशं गृहीत्वातेषु दर्भेषु निपृणुयात् निदध्यात् अवमेभ्य इत्यनेनयथासूचितेन मन्त्रेण प्रथमम्॥ १९॥

और्वेभ्यः काव्येभ्य इत्येवमेव दक्षिणा पृथक्73॥ १२॥

योऽयं विधिरुक्तः प्रथमस्य निपरणस्य अनेनैव विधिना तस्य दक्षिणार्द्धे द्वितीयस्य निपरणं कुर्य्याद वेभ्य इत्यनेन मन्त्रेण तदनन्तरमनेनैव विधिना तोयं निदध्यात् काव्यम् इत्यनेन उक्तं पितृभिरितिसर्वत्रानुसंहरेदित्येतदादि॥ १२॥

** अत्र पितरो मादयध्वं यथाभागमित्युक्तोदाङ्ङावर्तेतासित्वा यावन्मन्येत तावदभिपर्या वर्त्तमानो जपेदमीमदन्तपितरो यथाभागमनन्तरिताः पितरः सोमपीथादिति82॥ १३॥**

एवं सर्वेषां निधानं कृत्वा अत्र पितरो मादयध्वं यथाभागमित्युक्त्वा असित्वा यावत् मन्येत तावत् यावन्तं मन्येत मनुष्याणांभोजनकालं तावन्तमासित्वा भुक्तं पितृभिरिति मत्वा ततः अभिमुख्येन पर्य्यावर्त्तमानो जपेत् अमीमदन्त पितर इत्येतं यथासूत्रितंमन्त्रम्॥ १३॥

तान् दर्भान् द्रसाश्च दक्षिणाग्नौप्रहरेत्73॥ १४॥

तान् दर्भान् येषु निपरणं कृतं तांश्चद्रप्सान्ये निहिताः तान्दक्षिणाग्नौ प्रहरेत् प्रक्षिपेत्॥ १४॥

इति तृतीयस्य द्वितीया कण्डिका।

____________________

अथ तृतीया कण्डिका।

अतोऽनन्तर कर्त्तव्यमित्युच्यते।

** यज्ञोपवीतो भूत्वाप उपस्पृश्य गृहान् व्रजञ्जपेद्गृहामा बिभीत मावेपिवमूर्जं बिभ्रत एवमस्यूर्जं बिभ्रद्वःसुमनाःसुमेधा गृहानेमि मनसा दैवेन येषामध्येति प्रसवसन्नेषुसौमनसो बहुर्गृहानुपहूयामहेतेनोजानन्तु जान उपहूता इहगाव उपहूताअजावयोऽथो अन्नस्य यो रस उपहूतोगृहेषु न इति73॥ १॥**

इह प्राचीनावीतिना कर्म्म कृतं पैतृकमनन्तरमाह यज्ञोपवीतीभूत्वेति यज्ञोपवीती भुत्वाप उपस्पृश्य अपः स्पृष्ट्वा गृहान् व्रजन्जपति गृहामाबिभीतेत्येतदादि यथासूत्रितं मन्त्रम् अत्रोच्यते गृहान् व्रजन् जपेदित्याह अथेदं पूर्वं कर्म कस्मिंश्चिद्देशेकृतमिति

येनेदानीमाह गृहान् व्रजन् जपेदिति तत्रैके तावद्वर्णयन्ति सोऽग्निहात्र एवासौयज्ञभूमिगतः अतस्तस्मिन् देशे इदं कर्म कृतमितिअतोऽनन्तरं गृहान् व्रजन्निदञ्जपेदिति, अपरे वर्षयन्ति त्रेताग्निशरणंहविर्गृहेभ्यः पृथगेव भवति तस्मिन्निदं कर्म कृत्वा गृहान् व्रजन्नेतज्जपेदिति, उभयमविरुद्धम्॥ १॥

** पञ्चाच्छालाग्नेरुपविश्य जपेदिह गावः प्रजायध्वमिहाश्वा इहपुरुषा इहो सहस्रदक्षिणोऽपि पूषा निषीदत्विति73॥ २॥**

गृहान् प्रविश्य शालाग्नेःपश्चिमे प्रदेशे उपविश्य जपेदिह गावःप्रजायध्वमित्येतदादि यथासूत्रितम्॥ २॥

अग्नेस्तृणानि प्रत्युह्ययः सुहृत्तमभिभाषेत73॥ ३॥

शालाग्नेःसमीपे यानि तृणानि प्रातर्होमस्तरणसम्बन्धीनि तानिप्रत्युह्य योऽस्य सुहृत्तस्य पिता वा पुत्रो वा भार्य्यावा तं प्रथममभिभाषेत॥ ३॥

** गोषु गा अपि सृजेदुपेदमुपपर्चनमासु गोषूपपृच्यतामुपर्षभस्य रेतस्युपेन्द्र तव वीर्य्य इति73॥ ४॥**

गोषु गा अपिसृजेत् या अस्य स्वागावः तासु या दक्षिणा प्राप्तास्तामिश्रयेत् उपेदमुपपर्चनमिति यथासूत्रितेन मन्त्रेण॥ ४॥

सत्रेषु सर्वानध्वर्युर्दीक्षयेत्83॥ ५॥

साम्प्रतमस्य गवामयनस्य विधिः विवक्षितः तं विवक्षुःसर्वसत्राणां सामान्यं विधानमारभते सत्रेषु सर्वानध्वयुर्दीक्षयेदिति सत्रेष्वित्यधिकरणे सप्तमी सर्वानिति निरवशेषवाची शब्दः सत्रेषु सर्वान्सत्रिणः अध्वर्युर्दीक्षयेत्॥ ५॥

** दीक्षिष्यमाणान्दर्शयेत् स्वस्त्यात्रेयमरुन्धतीं ध्रुवमुदपात्रंय एषोऽक्षिणि पुरुषो दृश्यते83॥ ६॥**

दीक्षिष्यमाणान् स्वस्त्यात्रेयादीनि दर्शयेत् दृशिरौप्रेक्षणे स्वस्त्यात्रेय आदर्शः ऋज्वन्यत्॥ ६॥

नैतानि परासुःपश्यतीति73॥ ७॥

किमर्थं पुनरेषां दर्शनमुच्यते नैतानि परासुः पश्यति येषां पराभूताः असवः प्राणाःमुमूर्षवस्ते स्वस्त्यात्रेयादीनि न पश्यन्तीति॥ ७॥

तान्न दीक्षयेत्73॥॥ ८॥

तान् परासून्न दोक्षयेत् कस्माद्यतः असमाप्ते सत्र तेषां मृत्युर्भवति एतत् विधानं संवत्सरसत्रं यावद्द्रष्टव्यं ऊर्द्ध्वंमृतस्य विधानदर्शनात्॥ ८॥

दीक्षिष्यमाणाःसंवदेरन् सह नः साधुकृत्या नाना पापकृत्या यास्मिन् सत्रे73॥९॥

दीक्षाकाले उपस्थिते संवदेरन् एतत् समयं कुर्युः सह नः साधुकृत्याः साधूनां कर्मणां या क्रिया सा नः साधारणी या पापानां सापृथक् अस्मिन् सत्रे॥९॥

अथ यत् पुरा चकम कर्त्तीस्मश्च यथोपस्थितमेव नस्तदिति73॥ ९॥

अथ यत्पुरासन्नाः कृतवन्तः कर्त्तास्मः यथोक्तं करिष्यामः यथोपस्थितमेव नस्तदिति यद्यः करोति तस्यैव तदिति, ननु अनुक्तेऽप्येवमेवनह्यन्येन कृतमन्यस्मिन्नृच्छति कर्मकर्त्तारं गच्छति अजोच्यते, प्राक्सत्रदीक्षायाः तेषां साधारणं इष्टकापशुर्भवति ऊर्द्धञ्च वक्ष्यतिसंवत्सरं संवसेयुर्द्वादशरात्रमहोरात्रौ वा यावद्वासुनुयुरिति तत्कालनिवृत्यर्थमारभते यास्मिन् सत्रेइति॥ १०॥

तेषां दीक्षाप्रभृति पत्नीशालायां भोजनसंवेशने स्याताम्73॥ ११॥

तेषां सत्रिणां दीक्षामारभ्य पत्नीशालायां भोजनं संवेशनञ्च भवेतांप्रभृति शब्द आदौ॥ ११॥

उपवसथ्यप्रभृत्याग्नीध्रीये73॥ १२॥

उपवसथ्यादह्न आरभ्य सत्रिणां भोजनसंवेशनेा आग्नीध्रीये भवेयाताम्॥ १२॥

सन्धिबेलयोर्वाचं यच्छेयुः73॥ १३॥

द्वयोरपि सन्धिवेलयोर्वाग्यमनं कुर्य्युः आसूर्य्योदयादानक्षत्रदर्शनाच्च॥१३॥

विचक्षणान्तां वाचंभाषेरन्73॥ १४॥

वाग्यमनादनन्तरं यां वाचं भाषेरन् तां विचक्षणन्तां विचक्षणमन्ते यस्याः सा विचक्षणन्ता, अपरे ब्रुवते विचक्षणान्तामितिसाध्वन्तां वाचं ब्रूयुरिति पूर्वएव तु यः श्रेयान् तस्य साधुवचनप्रसङ्गोऽस्ति॥१४॥

न कञ्चनाभिवादयेरन्73॥ १५॥

योऽप्यवश्यमभिवादनीयः तमपि नाभिवादयेरन् चनेत्ययं निपातः नेत्ययं प्रतिषेधः॥ १५॥

न शूद्रेण सम्भाषेरन्73॥ १६॥

न शूद्रेण सह सम्भाषणं कुर्युः॥ १६॥

नाधिष्ण्य उत्तपेरन्73॥ १७॥

ये परिगृहीता अग्नयः तान्मुक्त्वाअन्येष्वग्निषु नोत्तपेरन्॥ १७॥

न प्रतीच्या द्वारा पत्नीशालाया निष्क्रामेयुः73॥ १८॥

ऋज्वर्थः॥ १८॥

प्राञ्चमुदञ्चं वोच्चार कुर्वीरन्73॥ १९॥

देवयजनस्य प्रागुदग्वा निष्क्रम्य मूत्रपुरीषेकुर्वीरन्॥ १९॥

न बहु वदेयुः84॥ २०॥

नाप्रयोजनं बहु वदेयुः॥ २०॥

न दन्तान् दर्शयेरन्84॥ २१॥

न कस्यचिद्दन्तान् दर्शयेरन् जायते वाव दीक्षयेति॥ २१॥

नाहुतस्याश्नीयुः73॥ २२॥

हविरुच्छिष्टभचाः स्युः॥ २२॥

नैनानन्यो अतः पश्येत्73॥ २३॥

नैनान् भुञ्जानानन्यः पश्येत् परिवेष्टृभ्योऽन्यत्र॥२३॥

सर्वेषां सवनानां प्राश्नीयुः73॥ २४॥

सर्वेषां सवनानां सवनमुखीयान् भक्षयित्वा मन्त्रेषु नाराशंसेषुभोजनं कुर्युः॥ २४॥

क्रोधानृते वर्जयेयुः73॥२५॥

ऋज्वर्थः॥ २५॥

एतानि व्रतानि दीक्षासु85॥ २६॥

एतानि यथोद्दिष्टव्रतानि दीक्षासुभवन्ति॥ २६॥

दीक्षोपसत्सुवा85॥ २७॥

अथवा दीक्षासुचोपसत्सु च॥ २७॥

आवा [सत्रान्तात्](# ॑# “द्राह्मायणेएतदत्र नास्ति ।")॥ २८॥

यावद्वासत्रसमाप्तिरिति एतानि यथासम्भवं स्युः॥ २८॥

उदयास्तमयावभ्याश्रावणञ्च वहिर्वेदि प्रसृते वर्जयेयुः86॥ २९॥

आदित्यस्य उदयास्तमयौअभ्याश्रावणञ्च हविषः प्रसूते सुत्यासु बहिर्वेदि वर्जयेयुः एतेषु कालेषु बहिर्वेदिस्थानमासनं वा वर्जयेयुः॥२९॥

इति तृतीयस्य तृतीया कण्डिका।

_________________

अथ चतुर्थीकण्डिका।

तेषाञ्चेदेनास्त्रयाणां किञ्चिदेयाद् ग्रहपतावुपचवमिच्छेरन्73॥ १॥

तेषां उदयास्तमयाभ्याश्रावणनां बहिर्वेदि स्थानं किञ्चिदागच्छेत् गृहपतावुपहवमिच्छेरन् उपहवे गृहपतिरधिकरणभूतः गृहपतेःसकाशादुपहवमिच्छेयुः॥ १॥

तञ्चेदुद्गातरि73॥ २॥

तं यदि गृहपतिः एषां त्रयाणां किञ्चिदागच्छेत् उद्गातुः सकाशादुपहवं गच्छेत्॥ २॥

दीक्षापूर्व्येण वा सर्वेषाम्73॥ ३॥

दीक्षानुपूर्व्येण वा यो यस्यान्तरं दीक्षितः स तस्मादुपहवमिच्छेत्॥ ३॥

परिहृतासु वसतीवरीषु [संविशेयुः](# ॑॑# “द्राह्मायणोऽप्येवम्।")॥ ४॥

वसतीवरीपरिहरणे कृते ततः स्वपेयुः॥ ४॥

तेषाञ्चेत् कश्चित् प्रेयादतीर्थेन निर्हृत्याहार्येणानाहिताग्निं दहेयुः73॥ ५॥

तेषां सत्रिणां यदि कश्चित् म्रियेत तमतीर्थेन निर्हृत्य निष्क्राम्य आहार्य्येणाग्निना अनाहिताग्निन्दहेयुः तेषां सत्रिणां आहार्य्येणलौकिकेत्येतद्विधानं अनाहिताग्नेरपि सत्रासनं दर्शयति॥ ५॥

अरण्येरग्नीसमारोप्य ते आप्नानेन निर्हृत्यनिर्मन्थ्येनाहिताग्निम्73॥ ६॥

अरण्योः अग्नीन् समारोपणं कृत्वा मन्त्रवत्ते अरणी आप्नानेन तीर्थेन निर्हृत्य निर्मन्थ्येनाग्निना आहिताग्निंदहेयुः ते इतिकिमर्थम् उच्यते, प्रेतोऽत्राधिकृतः अतस्ते इत्याह, ते अरणीतीर्थेननिर्हरेयुः नत्वाहिताग्निमपि तीर्थेन, ननु यदा तावदुक्तंदीक्षिष्यमाणान् दर्शयेत् स्वस्त्यात्रेयादीनि नैतानि परासुः पश्यतीति तान्न दीक्षियेदिति तददर्शिता नैव दीक्षन्ते तत् किमिदमारभ्यते तेषाञ्चेत्

कञ्चित् प्रेयादित्यादि अथपुनस्तद्दर्शितोऽपि म्रियन्ते ततःतद्विधानानर्थक्यम् उच्यते यान्येतानि निमित्तानि तानि परिमितकालानि तेषां दीर्घसत्रेष्वसम्भवःअतोविधानं तदर्थम्॥ ६॥

मध्यमस्य रात्रिपर्य्यायस्य दैवोदासं होतृषाम स्यादौर्द्ध्वसद्मनं वा73॥ ७॥

इह सत्रिप्रकरणे मध्यमे पर्य्याये द्वे होतृषामनी पठिते तयोश्चद्वयोरेकस्मिन् क्रतौसम्भवो नास्ति एकार्थत्वात् अतो ब्रवीति दैवोदासं होतृषाम स्यादौरद्ध्वसद्मनञ्चेति विकल्पयति सत्रे॥ ७॥

** अभिप्लवस्य द्वितीयेऽहनि भर्गोयश इति प्राग्विषुवतोव्यत्यासं स्यातामिति गौतमः73॥ ८॥**

इह मशकः पठत्याभिप्लविके द्वितीयेऽहि परितोषिञ्च तासु तमिति माधुकन्दमञ्च भर्गश्च यशो वेति तत् किमयं विनिवेशार्थंविभाषितः अथैकत्र यद्दूयमेव विकल्पयति सोऽयमाचार्य्योविनिवेशंविकल्पयति अभिप्लवस्य द्वितीयेऽहनि भर्गो यश इति प्राग्विषुवतोव्यत्यासं स्यातामिति ये प्राम्विषुवतोऽभिप्लवाः तेषु भर्गस्य यशसीतिद्वितीयेऽहनि व्यत्यासंस्यातामिति प्रथमे भर्गः द्वितीये यश इति॥८॥

ऊच्च त्रिय्वभिप्लवेषु73॥९॥

ऊर्द्ध्वञ्च विषुवतः ये त्रयोऽभिप्लवाः तेषु च भर्गो यशो भर्गइति॥ ९॥

यशोभर्ग इति परेषु73॥ १०॥

तेषामप्यूर्द्ध्वंयेऽभिप्लवाः उत्तरस्मिन्पक्षसि87 तेषु यशो भर्गइत्येवं व्यत्यासः स्यात्॥ १०॥

सकृद्द्विर्वायशः पुरस्तात्तथोपरिष्टाद्भर्ग इतरेष्वित्यपरम्73॥ ११॥

अपरमन्यद्विधानं सकृद्द्विर्वायशः पुरस्ताद्भवेत् तथोपरिष्टाद्विषुवतः त्रिष्वभिप्लवेषु सकृद्द्विर्वायशो भवेत् भर्ग दूतरेषु अभिप्लवेषुस्यात्॥ ११॥

भर्गः पूर्वस्मिन् पक्षसि यश उत्तरस्मिन्नित्यपरम्73॥ १२॥

अपरम् अन्यत्तृतीयं विधानं भर्गः पूर्वस्मिन् पक्षसि स्यात् यशउत्तरस्मिन्निति अभिप्लवेष्विति प्रकृतम्॥ १२॥

एताभ्यामुक्ते वीङ्कशुद्धाशुद्धोये॥ १३॥

अभिप्लविक एवं चतुर्थोऽहनि पठति वीङ्कशुद्धाशुद्धीयञ्चेतितयारण्येत एव विकल्याः स्युः ये भर्गयशसः॥ १३॥

विषुवत ऊर्द्ध्वंवीङ्कमेव स्यादिति धानञ्जप्यः73॥ १४॥

विषुवत ऊर्द्ध्वंयेऽभिप्लवास्तेषु वीङ्कमेव स्यात् न शुद्धाशुद्धीयम् इत्येवं धानञ्जप्यआचार्य्योमन्यते एवशब्दोऽवधारणार्थः॥ १४॥

पच्चमे यदहर्ग्रामे गेय सन्ततिः स्यान्मानवात्पूर्वञ्चाम्र73स्यात्73॥ १५॥

पञ्चमेऽभिप्लवे यस्मिन्नहनि ग्रामे गेयं सन्ततिः स्यात् तस्मिन्मानवात् पूर्वञ्चा

म्रं स्यात् बृहत्याम् अजाम्यर्थेन उक्तमर्षासोम द्युमत्तम इति गायत्रञ्च य एवञ्चापत्यं सन्ततिः शाक्वरवर्णन्तान्युत्तरेष्विति॥ १५॥

इषोवृधीयसमन्ते पृष्ठ्यानन्तर्ये षष्ठे73॥ १६॥

एवं मशकः पठति अभिप्लविकेषष्ठेऽहनि इन्द्रायेन्दो मरुत्वतइति गायत्रञ्चाश्वसूक्तञ्च सकृदिषोवृधीयं कुर्य्यात् मृज्यमानःसुहत्त्येत्यैडञ्चौक्षोरन्ध्रंत्रिनिधनञ्चाय्यास्यं सकृत् समन्तं कुर्य्यात् सकृत् सकृदित्युक्तेन वैस्पष्टं कतरस्मिन्नभिप्लव इति सोऽयमाचार्य्यः स्पष्टीकरोति पृष्ठ्यानन्तर्य्येषष्ठेऽहनि इषोवृधीयञ्च समन्तञ्च इषोवृधीयसमन्ते यस्याभिप्लवस्यानन्तरः पृष्ठ्यः स्यात्तस्य षष्ठेऽहनि कुर्य्यात् अथषष्ठग्रहणं किमर्थमिति चेत् यदा षष्ठे विषये एव एते उक्ते उच्यते आवृत्तस्याप्येतस्मिन् पक्षसि नियमार्थम्॥ १६॥

पूर्वस्मिन् पक्षसि त्रिषु चतुर्थोऽभिप्लवोलुप्येत73॥ १७॥

पूर्वस्मिन् पक्षसि षष्ठे मासि त्रीनभिप्लवान् पठति तत्र त्रिषुकर्त्तव्येषु प्रथमो लुप्यताम् उतान्य इति संशयः सोऽयमाचार्य्यः आहत्रिषु कर्त्तव्येषु चतुर्थो लुप्येत शाक्वरवर्णवानिति॥ १७॥

एत एवावृत्ताऊर्द्ध्वंविषुवतोऽभिप्लवाः73॥ १८॥

य एते पूर्वस्मिन् पक्षसिअभिप्लवा अनुक्रान्ताः एत एव सर्वेउत्तरस्मिन् पक्षसि आवृत्ता भवेयुः उत्तमादुत्तमादारभ्येरन् नतुप्रतिमासम्॥ १८॥

तेषां प्रतिलोममहान्युपेयुः73॥ १९॥

तेषामभिप्लवानाम् आवृत्तानां सताम् अहान्यपि प्रातिलोम्येनकुर्युः षष्ठादह्न आरभ्य प्रातिलोम्येन यावत् प्रथमम्॥ १९॥

पृष्ठ्यस्वरसाम्नाञ्च॥ २०॥

पृष्ठ्यश्च स्वरसामानश्च पृष्ठ्यस्वरसामानः तेषां पृष्ठ्यस्वरसाम्नांउत्तरस्मिन् पक्षसि प्रातिलोम्येन अहान्युपेयुः॥ २०॥

** दशरात्रसमीपे त्रिषु चतुर्णामावृत्तानां प्रथमो लुप्येतेतिधानञ्जप्य उत्तम इषोवृधीयसमन्ते स्यातामिति88॥ २१॥**

दशरात्रस्य सन्निकर्षे ये गोआयुषः पूर्वास्त्रयोऽभिप्लवाः तेषुचतुर्लामावृत्तानां यः प्रथमः स लुप्येत एवं धानञ्जप्यो मन्यते उत्तमेचाभिप्लविके उत्तमे इषोवृधीयसमन्ते स्यातामिति॥२१॥

विपरीतमेतच्छाण्डिल्यायनस्य73॥ २२॥

एतद्विधानं विपरीतं शाण्डिल्यायनस्य विपर्ययः प्रातिलोम्यंउत्तमोलुप्येत प्रथम इषोवृधीयसमन्ते स्यातामिति॥ २२॥

विषुवत्समीपे च73॥ २३॥

विषुवत्समीपे च येऽभिप्लवास्त्रयस्तेषु चैवमेव शाण्डिल्यायनस्य॥ २३॥

त्रिष्यभाव [इषोवृधीयसमन्तयोः](# ॑॑# “द्राह्मायणोऽप्येवम्।")॥ २४॥

त्रिष्वभिप्लवेषु कर्त्तव्येषु अभावः अक्रिया इषोवृधीयसमन्तयोः॥ २४॥

भावत्वाचार्य्याणां भावस्त्वाचार्य्यणाम्73॥ २५॥

इषोवृधीयसमन्तयोः भावः आचार्य्याणांमतेन, तुशब्द अक्रियापेक्षानिवृत्यर्थः॥ २५॥

इति तृतीयस्य चतुर्थी काण्डका।

__________________

अथ पञ्चमी कण्डिका।

** पृष्ठ्येरथमतिवहेयुः पश्चात् प्राञ्चं दक्षिणतो वोदञ्चंबहिर्वेदि रथन्तरस्य स्तोत्रे73॥ १॥**

अभिप्लवे ये संशयास्ते निर्णीताः साम्प्रतं पृष्ठ्यस्यधर्म्माविवक्षिताःतद्विवक्षुराह पृष्ठ्येरथमतिवहेयुरिति इह ब्राह्मणं प्रजापतिर्वा एतांगायत्रींयोनिमपश्यत् स आदीधीतास्माद्योनेः पृष्ठानि सृजा इति तद्द्रथस्यघोषोऽन्वसृज्यतेत्येतदादि षणां पृष्ठानां रथन्तरादीनां घोषादयो धर्म्माज्योतिष्टोमप्रकरणे आम्नाताःतेषाञ्च समुदितानामसम्भवः ज्योतिष्टोमे तैश्च धर्म्मोःप्रतिप्रयोगमवश्यं

भवितव्य ततः तत्प्रत्यनुष्ठेयाः यावता अनुब्राह्मणस्यान्तर्घोषाः पृष्ठधर्म्माःतत्प्रत्यनुष्ठेया इति तेषां समुदितानां प्रयोगविषयोऽयं विधिस्तमाहपृष्ठ्ये रथमतिवहेयुरिति अत्रोच्यते, तत् किमिदं पृष्ठ्यग्रहणंयावता अभिप्लवस्यानन्तरः पृष्ठ्य एव आभिप्लविकस्तु विधिरुक्तः तच्छेषो विधिरुच्यमानः आनन्तर्यादत्र पृष्ठ्यो भवत्येव वैरूपादीनाञ्चासम्भवादभिप्लव इति उच्यते पृष्ठ्यग्रहणं क्रियते विशेषविध्यर्थं पृष्ठ्यानांसमस्तानां धर्म्मार्थं पृष्ठान्यस्मिन् सन्तीति पृष्ठ्यः एतद्दर्शयति यत्रयत्र समुदितानि पृष्ठानि भवेयुः तत्र तत्र धर्मा भवेयुरिति यथाविश्वजिति विश्वजिच्छिल्पेऽप्तोर्यामीति पृष्ठ्य इत्यधिकरणे सप्तमीआधारोऽधिकरणं आध्रियते रथघोषादयो धर्मा रथमतिवहेयुः शीघ्रं वहेयुः पश्चात्प्राञ्चन्देवयजनस्य पश्चात् प्राङ्मुखं वहेयुः दक्षिणतावा उदञ्चम् अतिवहेयुः बहिर्वेदि वेदेर्बहिः रथन्तरस्य स्तोत्रे रथन्तरस्य साम्नः स्तोत्रे स्तूयमाने आस्तोत्रान्तात्॥ १॥

बृहतो दुन्दुभिमाहन्युः73॥२॥

बृहतः स्तोत्रे स्तूयमाने दुन्दुभिमाइ्न्युः स्तनयित्नुशब्दोऽनुकर्षणार्थः नहि शक्यं स्तनयित्नुशब्दंबलादुपपादयितुम् अतो दुन्दुभिंवादयेयुः बहिर्वेदीति प्रकृतम्॥ २॥

उपवाजयमाना वैरूपेण स्तुवीरन्नुपवाज्यमाना वा73॥ ३॥

व्यजनेन इतरेतरम् उपवाजयमानाः सन्तः वेरूपेण साम्ना स्तुवीरन् अन्यैर्वोपवाज्यमानाः इतरेतरमेकेन व्यजनेन॥ ३॥

वाचयित्वा यजमानं स्तुतमसीत्यनेन वातआवात्वितितृचेनानुमन्त्रयेत्73॥ ४॥

कतमस्यानुमन्त्रणं व्यजनस्य यो घोषवाहः॥ ४॥

** वैराजस्य स्तोत्र उपाकृत उपर्य्यनूरुसकलं निधाय तृणेच तस्योपरि तिरश्चीमरणिं निधायाभ्यात् संप्रजननं कृत्वात्रिः प्रदक्षिणमभिमन्थेद्गायत्रं छन्दोऽनुप्रजायस्व त्रैष्टुभं जागतमानुष्टुभं वैराजमिति गौतमः73॥ ५॥**

वैराजस्य साम्नः स्तोत्रे उपाकृते पुरस्ताज्जपं जपित्वाउरोरुपरिष्टात् सकलम् आनुलोम्येन निधाय प्रस्थापयित्वा तृणे च तस्यसकलस्योपरि तिरश्चोमरणिं स्थापयित्वा अभिमुखमात्मनः अग्नेःप्रजननं कृत्वा येन प्रदेशेनाग्निः अवतार्य्यते तदुत्तरारण्या त्रिः प्रदक्षिणमभिमन्येत् गायत्रं छन्दोऽनुप्रजायस्वेत्येतदादिना मन्त्रेण एवंगौतम आचार्य्य आह॥ ५॥

चतुर्भिरिति धानञ्जप्यः73॥ ६॥

चतुर्भिन्छन्दोभिरिति धानञ्जप्यआचार्य्योमन्यते गायत्रं छन्दोऽनुप्रजायस्व त्रैष्टुभं जागतमानुष्टुभमिति॥ ६॥

त्रिभिरिति शाण्डिल्यः73॥ ७॥

त्रिभिन्छन्दोभिरिति शाण्डिल्य आचार्य आाह, गायत्रं छन्दोऽनुप्रजायस्व त्रैष्टुभं जागतमिति क्रियायाः सर्वत्रानुवचनम्॥ ७॥

अरण्योः सन्धानमालभ्योपजिघ्रेत् तेजोऽसि तेजो मयि धेहीति73॥ ८॥

अरण्योः सन्धानमालभ्य स्पृष्ट्वाउपजिघ्रेत्तेजोऽसि तेजो मयि धेहीत्यनेन मन्त्रेण, घ्रागन्धोपादाने॥ ८॥

मथ्यमाने स्तोमं युञ्ज्यात्73॥ ९॥

मथ्यमानेऽग्नौयथाविधानं स्तोमयोजनं कुर्य्यात्॥ ९॥

जातेस्तुवीरन्73॥ १०॥

जातेऽग्नौस्तुवीरन् अग्निघोषे॥ १०॥

** वाचयित्वा यजमानं पुनरूर्जानिवर्त्तस्व पुनरग्न इषायुषापुननःपाह्यहसः सह रथ्या निवर्त्तस्वाग्नेऽपिन्वस्वधारया**

विश्वप्स्या विश्वतस्परोत्यनुमन्त्र्याभिजुहुयात् तदुक्तं ब्राह्मणेन73॥११॥

वाचयित्वा यजमानं स्तुतस्य स्तुतमसीति पुनरूर्जा निवर्त्तस्वेत्येतदादिना यथासूत्रितेन मन्त्रेण अग्निमनुमन्त्र्यप्राहरत्याहवनीये आज्येनाभिजुहुयात् तदुक्तं ब्राह्मणेण प्रेद्धोदीदिहि पुरो नइति विराजाभिजुहोतीति॥ १९॥

स्वाहाकारेणोत्तराम्73॥ १२॥

उत्तरामाहुतिं स्वाहाकारण जुहुयात् आगत्योपरिष्टाज्जपः॥१२॥

अपः सावका उपनिधाय महानाम्नीभिः स्तुवीरन्73॥१३॥

अप इति कर्मणि द्वितीया सह अवकाभिःसावकाःअवकाः सैवालाः॥१३॥

योयः सामाङ्गं ब्रूयात् स उदघोषं जनयेत्73॥ १४॥

यो यः स्वभक्तिं ब्रूयात् सहउदघोषं कुर्य्यात्निधने तु सर्वे॥ १४॥

** वाचयित्वा यजमानं ता निनयेदास्तावेऽनाधृष्टासि तान्त्वासोमोराजावनुयाम पीता उपतिष्ठन्त आपोये शाक्करा ऋषभाये स्वराजस्ते अर्षन्तु ते वर्षन्तु ते कृष्वन्विषमूर्ज‍ रायस्पोषन्तद्विदेयेति73॥ १५॥**

वाचयित्वा यजमानं आपः अवकामिश्रा निनयेत् निक्षिपेत् आस्तावे अनाधृष्टासीत्येतदादिना यजुषा यथासूत्रितेन आस्तावश्चात्वालदेशे प्रसिद्धः॥ १५॥

समन्यायन्तीति वा89॥ १६॥

समन्यायन्तीति एतयर्चा वा निनयेत्॥ १६॥

समुद्रं वः प्रहिणोमीति वा89॥ १७॥

समुद्रं वः प्रहिणोमीत्येतदादिना यजुषा वा निनयेत्॥ १७॥

सर्वैर्व्वा73॥ १८॥

सर्वैर्वा निनयनमन्त्रैः अनाघृष्टासीत्येतदादिभिः निनयेत्॥ १८॥

अष्ठीवतोरवका उपोहेरन्73॥ १९॥

सर्वेर्व्वाअष्ठीवतोरङ्गप्रदेशयोः स्थापयेयुः अष्ठीवतोरिति जानुभ्यामुपरि॥ १९॥

छदिषि वर्षकामोऽध्यासयेदिति शाण्डिल्यः73॥ २०॥

छदिषि छादनस्योपरि वर्षकामः निदध्यात् एवं शाण्डिल्य आचार्य्यआह॥ २०॥

गोष्ठे पशुकामः73॥ २१॥

अवका निदध्यात्॥ २१॥

सभायां यशस्कामः73॥ २२॥

यशस्कामः सभायामवका निदध्यात्॥ २२॥

श्मशानेऽभिचरन्73॥ २३॥

अभिचरन् अभिचारं कुर्वन् शमशाने अवका निदध्यात् श्मं शरीरं तद्यस्मिन् शेते तत् श्मशानम्॥ २३॥

इति तृतीयस्य पञ्चमी कण्डिका।

अथ षष्ठी कण्डिका।

वारवन्तीयस्य स्तोत्रे धेनुः संवाशयेयुर्दक्षिणतः कृत्वोभरतो वत्सान्73॥१॥

उक्तं स रेवतीरसृजत तद्गवां घोषोऽन्वसृज्यतेति ताश्चरेवत्यःपवमाने प्रयुज्यन्ते रथन्तरादीनां पञ्चानां पृष्ठानां पृष्ठस्थानेषु प्रयुज्यमानानां सन्निधौ रथव्यतिवर्त्तनादयो धर्म्माःप्रयुक्ताः तत्सन्निधित्वात्धर्म्माणां किं सन्निधौ रेवतीनां पवमान एव क्रियते धर्माः अथपृष्ठस्थाने इत्यत्राह, वारवन्तीयस्य स्तोत्रे धनूः संवाशयेयुरिति अपांवा एष रसो यद्रेवत्यो रेवतीनां रसो यद्वारवन्तीयमिति रेवतीनांवारवन्तीयं रसः सारमिति तद्वारवन्तीयमिति सन्निधौ प्रयुज्यमाना रेवत्यः प्राप्नुवन्ति वारवन्तीयस्य साम्नःस्तोत्रेधेनुः संवामयेयुः कथंसंवामयेयुः देवयजनस्य दक्षिणे प्रदेशे कृत्वा गा उत्तरता वत्सान्कृत्वा॥१॥

पूर्वेण सदः संसृज्य पश्चिमेनाग्नीध्रीयमुदीचीरत्यजेयुः73॥२॥

समाप्त स्तोत्रे सदसः पूर्वे प्रदेशे मिश्रयित्वा वत्सैःसमाधायाग्नीधीयस्य पश्चिमे प्रदेशे उदीचीन्दिशं प्रति प्रस्थापयेयुः निष्कालयेयुः इदमुद्गातृकर्म तत्संयोगात् रथप्रवर्त्तनादिधेन्वन्ताः पृष्ठधर्माः

सर्वत्र भवेयुः तेषामुपदिष्टत्वात् यस्य येन कर्मणा संयोगःसतद्द्रव्यं लभते प्रतिस्तोत्रमुद्गात्र एतत् दद्यात्॥२॥

** वाचयित्वा यजमानं गोनामभिरनुमन्त्रयेत हव्ये काम्येचन्द्रे ज्योत इडेरन्ते जुष्टे सूनरि मयि वोरायः अयन्तामिड़एह्यदित एहि जुष्टे जुष्टिन्ते गमेयमुपहूता उपहवं वोशीयेति73॥३॥**

वाचयित्वा यजमानमुद्गाता गाः गोनामभिरनुमन्त्रयेत हव्ये काम्ये इत्येतदादिभिर्यथासूत्रितैः अत्रोच्यते गोनामभिरिति किमर्थं यदा सर्वाणि निर्दिष्टान्येव, उच्यते गोनामग्रहणं संव्यवहारार्थम् अन्यत्रापि यत्र गोनामानीति ब्रूयात् तत्रैतान्येव प्राप्तव्यानियथा दक्षिणेऽस्याः कर्णे गोनामानि जपित्वेति यानि च प्रकरणम्नातान्येव तानि च॥३॥

सहर्षभा इति वा73॥४॥

महर्षभा इत्येतयर्चा वा उपमन्त्रयेत्॥४॥

उभाभ्यां वा73॥५॥

महर्षभा हव्ये काम्ये इत्येतदादिना मन्त्रेण वानुमन्त्रयेत्॥५॥

अद्भिश्चेदुपाकुर्युस्तानिनयेदास्तावे आपोहिष्ठीयाभिः73॥९॥

यद्यद्भिरुपाकरणं कुर्युरध्वर्यवः ता आपःनिनयेदास्तावे आपोहिष्ठीयाभिः ऋग्मिः अद्धिरुपाकरणस्य कः सम्बन्धः आपोवै रेवत्यइति॥ ६॥

षष्ठेऽद्दनि सस्थितेऽबहुवादिनः स्युर्न्नचाधीयीरन्नोत्तरस्याह्न[उपाकरणात्](# ॑# “द्राह्मायणेनैतेनसूत्रद्वयं कृतम् ।")॥ ७॥

ब्राह्मणे च ऊहुषी वा एतर्हि वाग्यदा षडहः सन्तिष्ठते न बहुवदेन्नान्यं पृछेन्नान्यस्मै प्रब्रूयात् मधु वाशये घृतं वा यथोहुषोवहं प्रत्यनति तथा तदिति एते संस्थाधर्म्माःश्रूयन्ते अत आह षष्ठेऽहनिसंस्थितेऽबहुवादिनः स्युरिति षष्ठेऽहनि समाप्तेऽबहुवादिनः स्युःन चाधीयीरन् आउत्तरस्याह्न उपाकरणात् उपाकरणं नाम प्रारम्भःएतद्दर्शयति अन्येष्वहः समाप्तिष्वध्ययनं कुर्वीतेति अथ षष्ठग्रहणं किमर्थमिति उच्यते नियमार्थमेव यदा षड़हः सन्तिष्ठतइति तदा वृत्तस्यप्रथमेऽहनि संस्थानं तत्र संस्थाधर्माः प्राप्नुवन्ति सोऽयमाचार्य्यः षष्ठग्रहणं करोति कथं आवृत्तेऽप्येतस्मिन् स्युरिति एतदावृत्तेरूपं य इहउपक्रमधर्म्मास्ते आवृत्तेः संस्थाधर्माः ये तत्र संस्थाधर्मास्ते इह उपक्रमधर्मा इति॥ ७॥

सर्पिर्मधुभ्यामृत्विजोभोजयेदहीनेषु90॥ ८॥

सर्पिषा मध्वा च यजमानः ऋत्विजो भोजयेदहीनेषु सर्पिरिति घृतस्य पर्यायः॥ ८॥

अन्यतरेण [वा](# ॑# “द्राह्यायणेन सूत्रद्वयेनैकसूत्रं कृतम् ।")॥ ९॥

सर्पिषा मध्वा वा एकेन भोजयेत्॥ ९॥

सर्पिषैव तृतीयसवने सत्रेषु73॥ १०॥

सर्पिषैव तृतोयसवने भोजनं सत्रिणाम् एवशब्दो मधु निवर्त्तयतिअथ तृतीयसवनग्रहणं किमर्थमिति चेत् उच्यते षष्ठेऽहमि संस्थिते एतेनोक्तं तत् सत्रेषु यदेव तार्त्तीयसवनीकम्भोजनमुपदिष्टम् तदेवसर्पिषा स्यात् तत् संस्थितेऽहनि भोजनमस्तु सत्रियां न अनुसवनन्तुसत्रेष्विति तद्यथाकाम्यादेवेति॥ १०॥

एतस्यान्यतरस्मिस्त्र्यदेति ग्राह्याणां भक्षयेयुः स्रुत्वापृष्ठेन73॥ ११

एतस्य पृष्ठ्यस्य षड़हस्य अन्यतरस्मिंस्त्र्यहे अतिग्राह्याणांभक्षयेयुःअतिग्राह्या ग्रहाः अतिरिक्ताः प्रकृतेभ्यो गृह्यन्ते इत्यतिग्राह्या यस्मिंस्त्र्यहेगृह्येरन् तस्मिंस्तेषां भक्षयेयुः, कस्मिन् काले स्तुत्वा पृष्ठेन॥११॥

विषुवद्गतयोश्च91॥ १२॥

विषवद्गगतयोञ्च अतिग्राह्याणं भक्षयेयुः॥ १२॥

त्रिष्टुपच्छन्दसा92॥ १३॥

त्रिष्टुप्छन्दसामन्त्रेण भक्षयेयुः॥ १३॥

पूर्वं चमसेभ्यः92॥ १४॥

पूर्वं सर्वचमसेभ्यो भक्षयेयुः॥ १४॥

अन्यत्र चैतस्मिन् काले यानाहरेयुः91॥ १५॥

अन्यत्र च अन्ययज्ञेषु च एतस्मिन् काले यान् ग्रहान् भक्षानाहरेयुस्तेषां त्रिष्टुप्च्छन्दमा पूर्वं चमसेभ्यो भक्षयेयुः॥ १५॥

सह धर्मैः सर्वत्र पृष्ठ्यःस्यात्91॥ १६॥

एते पृष्ठ्यस्य धर्मा गवामयनप्रकरण आम्नाताः एते यत्र यत्र पृष्ठाः प्रयुज्यन्ते तत्र तत्र स्युर्न केवलं गवामयने॥ १६॥

दशमव्रते च91॥ १७॥

दशमञ्चाहव्रतञ्च यत्र यत्र क्रियेतां तत्र तत्र सहधर्म्मैः॥ १७॥

** आमीवर्त्तस्तोत्रीयानाभिप्लविकान् पृष्ठ्येसंशयेद्ब्राह्मणाछंसिना कालेयर्चेऽच्छावाकेन सर्व्वत्र यदा पवमाने स्याताम्73॥ १८॥**

ये आभीवर्त्तस्तोत्रीयाः आभिप्लविकाः तान् सर्वत्र पृष्ठ्ये संशयेत्ब्राह्मणच्छंसिना यदाभोवर्त्तपवमाने स्यात् कालेयस्यर्चःअच्छावाकेन संशयेत् यदा तत् पवमाने स्यात् न केवलं पृष्ठ्ये कालेयस्यअन्यत्रापि यदा कालेयं पवमाने स्यात् तत्राऽप्येतस्य स्तोत्रीयं शंसये- दच्छावाकेन यथा विश्वजितीति॥ १८॥

सर्वत्रेन्द्रक्रतुं ब्राह्मणाछसिनोर्द्ध्वंविषुवतः प्रागतिरात्रात्73॥ १९॥

ऊर्द्ध्वं विषुवतः यान्यहानि तेषु सर्वेष्विन्द्रक्रतुंब्राह्मणाच्छंसिनः शंसयेत् प्रागतिरात्रात् उदयनीयम् प्रतिरात्रं वर्जयित्वा सर्वशब्दोनिरवशेषवाची॥ १९॥

विश्वजिति वैराजे धर्म्मान् कुर्यात्73॥ २०॥

उक्तं यत्र यत्र समुदितानि पृष्ठानि प्रयुज्येरन् तत्र तत्र एषां

रथव्यतिवर्जमानादयो धर्माः स्युरिति तदिह सर्वपृष्ठविश्वजित्तस्मिन् विश्वजिति रथन्तरादीनां सर्वेषां पृष्ठ्यादीनां वैराजेऽधिकरणेधर्मान् कुर्य्यात् एतद्धि धर्माणां स्थानं होतापि सर्वेषां तस्मिन्नेवयोनीः संशति॥ २०॥

इतरेष्वपि पृष्ठेष्वित्याचार्य्यमतिः73॥ २१॥

इतरेष्वपि पृष्ठेषु धर्मान् कुर्य्यात् एषा आचार्य्याणां मतिः सन्निकृष्टन्यायत्वाद्धर्माणम् इतरेषु त्रिषु पृष्ठेषु महानान्नीवैरूपरेवतीषस्वधर्माःबृहद्रथन्तरवैराजानां वैराजा धर्माः स्युरिति॥ २१॥

सप्तमेऽहन्यग्नेरर्कोऽध्यर्द्धडच सोमसाम मौक्षस्य पूर्वयोः73॥ २२॥

इह ब्राह्मणे अष्टमनवमयोरह्नोःस्वाशिरामर्कदीर्घतमसोऽर्कावाम्नातौअग्रर्कोऽन्तरितः तमग्नेरर्कं सप्तमेऽहनि कल्पयत्याचार्य्यःसप्तमेऽहन्यग्नेरर्कोऽध्यर्द्धेडञ्च सोससाम मोक्षस्य पूर्वयोरिति यस्ते मदोवरेण्य इति गायत्रं तृचे कृत्वा एतस्मिन्नेवं सामतृचः स्यात् अग्नेरर्कोऽध्यर्द्धेडञ्च सोमसाम मौक्षमिति॥ २२॥

मौक्षसोमसामनीगायत्रस्योत्तरयारग्नेरर्कस्तिसृष्वितिवा73॥ २३॥

अथवा गायत्रमेकर्चे कृत्वा तस्योत्तरयोर्मौक्षसोमसामनी कृत्वातस्मिन्नेव तृचे अग्नेरर्कस्तिसृषु कुर्य्यात् अरण्ये गेयमिदमपवित्रमिति॥ २३॥

साकमश्वेड़ानां संक्षारौ व्यतिहरन्त्येके73॥ २४॥

साकमश्वस्य इड़ानां संक्षारस्य अष्टमनवमयोरह्नोर्व्यतिहारमेके आचार्य्याःकुर्वन्ति आष्टमिकी इड़ा विभक्तिर्नवमेऽहनि कृत्वाअष्टम एव कल्पयति इड़ा संक्षारोऽष्टमस्य विभक्तिर्नवमेऽहनि क्रियतइति व्यतिहारो नाम अन्योऽन्यस्थानोपादानं इडानां संक्षारौ साकमश्वस्य स्थाने कुर्वन्ति साकमश्वमिडानां संक्षारस्येति॥ २४॥

सुरूपक्रौञ्चे एकर्चयोरेके73॥ २५॥

अष्टमेऽहनि सुरूपं गायत्र्यतृचस्थमाम्नातंक्रौञ्चं चानुष्टुभिउष्णिक्ककुभावेकर्चौ कृतौ तदेके आचार्य्यालिङ्गं दृष्ट्वा विकल्पयन्तिप्राणाशिशुर्महीनामिति प्राणवत्यो भवन्तीति अस्य च बहुवचनस्यउष्णिक्ककुभोरेकर्च्चिक्रियानर्थक्यं तदेके उष्णिक्ककुभौ तृचयोःकुर्वन्ति उष्णिक्ककुभोस्तृचैकर्च्चत्वमन्यथा तेनेति सुरूपक्रौञ्चे एकर्च्चयोः॥ २५॥

नवमस्य ज्योतिष्टोमः पर्यासः93॥ २६॥

नवमेऽहनि बहिष्पवमाने एवं ब्राह्मणं पठति सवा उत्तमः षड़ृचोभवतीत्युक्त्वाह तृच उत्तमो भवतीति न च तस्यानन्तरस्तृचोऽस्ति षडृचः तण्यानन्तरः नचावच्छेदं कृत्वा कल्पना युक्ता ऋते वचनात् सोऽयमाचार्य्यः प्राकृतं पर्य्यासं विधित्सुराह नवमस्य ज्योतिष्टोमः पर्य्यास इति अनादेशे प्रकृतिप्रत्ययात्॥ २६॥

साप्तमिक इत्येके93॥ २७॥

एके आचार्याःसाप्तमिकः पर्य्यासः स्यादित्येवमाहःकस्मात्सप्रभृतित्वात् उक्तं सप्रभृतयो भवन्तीति ताः श्वसनादयः॥ २७॥

तस्य बृद्धत्यामरण्ये गेयानि तृचेषु पृष्ठ्यञ्च73॥ ३८॥

तस्य ग्रहणं यदि ज्योतिष्टोमः पर्य्यासः यदि साप्तमिकः तस्यबृहत्यामेकादशसामानि पठितानि तेषां तृचैकर्चत्वक्लृप्तिः कल्पयतियान्यरन्ये गेयानि तानि तृचेषु स्युःपृष्ठ्यञ्च अन्याऽन्येकर्च्चेषु॥ २८॥

वासिष्ठमध्यास्यायाम्73॥ २९॥

तत् किमिदमारभ्यते अनुप्राप्तमेव वासिष्ठमध्यास्यायाम् आचार्य्यैरपि प्रकरणेऽध्यास्यायामेव गौतम् उच्यते नियमार्थमारभ्यतेवक्ष्यते सप्तैव तृचेषु यैरजामीत्यपरमिति न तत् कल्पे वासिष्ठं स्यात्अध्यास्याविषयमेव वासिष्ठमिति॥ २९॥

वैयश्वं प्राग्भर्गादाभीशवं यशसः73॥३०॥

पाठक्रमं विकल्पयति आजाम्यर्थेन वैयश्वं प्रागभर्गाद्भवेत् अभीशवं यशसः प्रागिति वर्त्तते॥ ३०॥

सप्तैव तृचेषु यैरजामीत्यपरम्73॥ ३१॥

अपरः कल्पः बृहत्यां सप्तैव तृचेषु स्युः यैः क्रियमाणैर्जामि न भवति एतदपरं आचार्य्यमतं प्रथमः कल्पो यथाम्नातानां क्रियाशेषे विकल्पः॥ ३१॥

दीर्घतमसोऽर्कोऽन्त्यः सामराजं वा73॥ ३२॥

अन्ते दीर्घतमसोऽर्क्कःसामराजञ्च तयोश्चद्वयोरेकस्मिन् सम्भवो नास्ति तस्माद् विकल्पःस्यात् एकार्थत्वात्॥ ३२॥

पृष्ठस्योत्तरयो दीर्घतमसोऽर्कोमाण्डवञ्चैड़सामराजेऽन्त्ये73॥ ३३॥

यदा तावत् दीर्घतमसोऽर्कोऽन्त्यःस्यात् तदा सामराजस्याभाव एव यदा पुनः सामराजमन्त्यंस्यात् तदा पृष्ठस्योत्तरयोः स्तोत्रीययोः दीर्घतमसोऽर्क्कःस्यात्माण्डवं चैवदीर्घतमसोऽर्कः अर्कोऽनुग्रहार्थः माण्डवं स्तोमपूर्णार्थम्॥ ३३॥

इति तृतीयस्य षष्ठी कण्डिका।

——————

अथसप्तमी कण्डिका।

** दशमस्य बहिष्पवमानं द्वितीयप्रभृतीनां पञ्चानामाह्नानुरूपाः प्रथमाच्च बहिष्पवमानं तन्नवर्चम्10॥ १॥**

दशानां पूरणः दशमः दशमस्येति सम्बन्धलक्षणा षष्ठीबहिष्पवमानमिति स्तोत्रोपदेशः द्वितीयप्रभृमीनामिति निदध्युरुपदेशःप्रभृतिशब्दः आद्याभिधायी पञ्चानामिति संख्या अह्नामिति अहर्निर्देशः अनुरूपा इति बहिष्यवमानं तन्नवर्चं नवर्चमिति संज्ञाबहिष्यवमानस्य आद्यद्वितीयान्त्यास्मृचः प्रतिपदनुरूपपर्यासः प्रथमाचाह्नःबहिष्पवमानन्तन्नवर्चं नवर्चमिति संज्ञा एतद्दशमस्याह्नोःबहिष्पवमानम् अत्रोच्यते यदा तावदेव बहिष्पवमानं दाशमिकं क्लृप्तमेव सर्वं ब्राह्मणे पञ्चानामह्नामनुरूपैः प्रत्यवयन्ति नवर्च्चोभवन्तिया एवामूःप्रयच्छन् या आवदधातीति च सम्बन्धोऽस्य दर्शितःप्राथमिकस्य नवर्चस्य वारुण्येका भवति आदित्येका भवतीति चलिङ्गचोदना तत् किमिदं सिद्धे सति पुनरारभ्यते दशमस्य बहिष्पवमानमिति उच्यते, आचार्य्यस्येयं प्रवृत्तिः यत्र हि कालो वाविशेषो वा कश्चिद्विवक्षितो भवति तत्र सिद्धस्यापि सतो विधिः पुनरुपादानं करोति यथा एकत्रिके सद्यः सर्वं कुर्युरेकदीक्षस्त्र्युपसत्कइति गौतमस्तस्य गायत्रपार्श्वमार्भवो या रुचेति पुरोजित्यमितिशाण्डिल्य इति एतद् विवक्षुःसिद्धमिदं गायत्रपार्श्वं पुनरामनति

एवमिह विधिशेषंविवक्षुः सिद्धोपादानं करोति कः पुनर्विधिःशिष्यते यो वक्तव्यः उच्यते, ब्राह्मणं पञ्चानामह्नामनुरूपैः प्रत्यवयन्तीति तथा वक्तव्यम् एतदर्थं सिद्धमपि सन्तं पुनराददते उच्यतेयद्येवं सिद्धेऽपि सति पुनराददते दशमग्रहणं तावन्न कर्त्तव्यं कस्मात्नावमिकं विधानमुक्तं शेषोऽपि विधिरुच्यमानः संख्यानात् दशमादन्यत्र क्व भवेत् तस्माद्दशमग्रहणं शक्यमवक्तुं बहिष्पवमानग्रहणंशक्यमेव वक्तुं बहिष्पवमानस्य ग्रहणस्य किं कारणं तच्छक्यत्वात् तत्विवक्तव्यम् अत्र होतुराज्यादारभ्य सुसमिद्धो न आवहेत्येतस्माद्दाशमिकानि स्तोत्राणि प्रत्यक्षशिष्टानि तस्मात् कारणं न वक्तव्यं द्वितीयप्रभृतीनामित्येतदप्यनारब्धव्यमेव यस्माद्द्वितीयप्रभृतिष्वहःसु बहिष्पवमानं द्वितीयास्तृचस्तेषामनुरूपा इति संज्ञा पवस्वेन्दोवृषासुतइत्येतदादीनां अह्नामनुरूपा इत्येतच्च न वक्तव्यं कस्मात् उक्तं पञ्चानामहामनुरूपैः प्रत्यवयन्तीति प्रथमाच्च बहिष्पवमानन्तन्नवर्चमित्येतदपि न वक्तव्यं कस्मात् उक्तं नवर्चोभवतीति या एवामूःप्रयच्छन् या अवदधाति ता एता उदस्यतीति प्राथमिकेनैवबहिष्पवमानेन सम्बन्धं दर्शयति तस्मात् सर्वमेव सूत्रं नारब्धव्यम्आरम्भे वा प्रयोजनं वक्तव्यम् अत्रोच्यते, यदुक्तं नारब्धव्यमित्यारब्धव्यमिति ब्रूमः शेषविध्यर्थं यत्तावदुच्यते दशमग्रहणं न कर्तव्यमितिअत्र ब्रूमः कर्त्तव्यमेव छन्दोमा इति पठति अभ्यसङ्ग्यः पञ्चाहश्चत्वारः छन्दोमा विश्वजिदतिरात्र इति तत्रेदं संख्यानतोनवमं तत्रायंसंशयः किमत्र दाशमिकं बहिष्पवमानं भवत्यत उत्पत्तिकत्वात्नावमिकं माभूदिति यावता निदानकारेणापि विचारितं कथं

दशमधर्मा मानसमिति कर्त्तव्या इत्येके तच्चाहर्जायत इति अकर्तव्य इत्यपरमदशमञ्च लुप्तञ्च दशरात्र इति सोऽयमाचार्य्योऽनियमार्थं दशमग्रहणं करोति कथं अदशमेऽप्येतस्मिन् बहिष्पवमानंस्यादिति, अथ यदुक्तं बहिष्पवमानग्रहणं न कर्त्तव्यमित्यत्र ब्रूमःबहिष्पवमानग्रहणं क्रियते नियमार्थं कथं एतस्मिन्नहनि न कदाचिदन्यं बहिष्पवमानं स्यादिति कुतः पुनराशङ्का यथान्यं बहिष्पवमानं स्यादिति उच्यते, मशकः पठति द्वादशाहविचारेषु अपिवा प्रतिपदावेवान्योन्यस्याः स्थानं व्यतिहरेदिति न कदाचिदपि बहिष्पवमानस्य विकारः स्यात् दशमेऽहनीति, अथ यदुक्तं द्वितीयप्रभृतीनामिति न वक्तव्यमित्यत्र ब्रूमः अन्योन्यस्य स्थानं द्वितीयप्रभृतीनामेव स्युः, अथ यदुक्तं पञ्चानामित्यत्र ब्रूमः अविद्यमानेष्वपि पञ्चानामेव कुर्युः यथा छन्दो भवति दशरात्रे, अथयदुक्तमह्नामिति न वक्तव्यमित्यत्र ब्रूमः अहर्व्यत्यासोऽप्यानुपूर्येण स्यात्, अथयदुक्तमनुरूपा इति न वक्तव्यमित्यत्र ब्रूमः अनुरूपग्रहणंसाप्तमिकप्रतिषेधार्थं कथं समूहिते द्वादशाहे एता अनुरूपा न स्युरिति येषामेवानुरूपा संज्ञा ता एवेति, अथ यदुक्तं प्रथमाच्च बहिष्पवमानं तन्नवर्चमित्येतदपि न वक्तव्यमित्यत्र ब्रूमः अवछिन्नवहिष्पवमानं कुल्ऌप्तं छन्दोमा मति दशरात्रे तन्माभूदिति तस्मात् सूत्रमारब्धव्यम्॥ १॥

अनुरूपेषु तृचा प्रतिलोमा ऋचोनवर्च इति गौतमः73॥२॥

उक्तं पञ्चानामह्नामनुरूपैः प्रत्यवयन्ति यथाभ्यारुह्य प्रत्यवरोहेत्तथा तदिति तत्प्रत्यवरोहणं किं ऋक्प्रातिलोम्येन अथवा तृचःप्रातिलोम्येनेति उच्यते अनुरूपेषु तृचाप्रतिलोमा ऋचोनवर्चेषाष्टिकादनुरूपादारभ्य प्रातिलोम्येन तावद्यावद्द्वितीयक इति तैः प्रत्यवरोहः न ऋचामपि असृक्षत प्रव्राजिनः पवमानस्य विश्ववित्पवमानो अजीजत्तदेते असृग्रमिन्दवः पवस्वेन्दोहवृषासुत इत्येष कर्माक्रमः तत ऋचः प्रतिलोमाः स्युः उपास्मै गायतानर इत्यत आरभ्ययावदस्य प्रत्नामनुद्युतमिति एवं प्रत्यवरोहणं गौतम आचार्य्योमन्यते॥ २॥

सर्वत्र तृचा इति धानञ्चप्यः73॥ ३॥

सर्वत्र सर्वस्मिन् बहिष्पवमाने तृचा प्रातिलोम्येन धानञ्जप्य आचार्य्योमन्यते अनुरूपाणां यथोक्तं नवर्चेतु उपशिक्षाय तस्थुष एषप्रत्नेन जन्मनास्य प्रत्नामनुद्युतमित्येवन्तृचः प्रातिलोम्यम्॥ ३॥

यथाधीतं नवर्चमिति शाण्डिल्यायनः73॥ ४॥

अनुरूपाणं यथोक्तमेव प्रातिलोम्यं नवर्चेतु यथाधीतमेवेति एवं शाण्डिल्यायन आचार्य्योमन्यते॥ ४॥

सर्वत्रर्चः प्रतिलोमा इति शाण्डिल्यः73॥ ५॥

सर्वत्रानुरूपेषु नवर्चेष्यृचः प्रतिलोमाः स्युरित्येवं शाण्डिल्य आचार्य्योमन्यते, द्वितीयकादनुरूपादारभ्य यावत् षाष्टिक इति एतेऋक्प्रतिलोमाः स्युः अन्यथा हि यदि षाष्टिकादारभ्येरन् एवमुभयप्रातिलोम्यं स्यात् ऋक् प्रातिलोम्यन्तृचप्रातिलोम्यञ्च नवर्च्चेतु सर्वमृक्प्रतिलोममेव स्यात् उपास्मै गायतानर इत्यत आरभ्य यावदस्य प्रत्नेति॥ ५॥

अप्रतिभामेतस्मिन्नहन्यनुष्टुम्मात्रांकृत्वाचक्षीरन्73॥ ६॥

अप्रतिभां न प्रतिभाम् अनवस्थानमित्यर्थः यदेतस्मिन्नहनिप्रतिभायाः स्तोत्राङ्ग किञ्चित्तदनुष्टुम्मात्रां कृत्वाचक्षीरन् उक्तं यावत्यनुष्टुप्तावतीं वाचं सम्पाद्य विब्रूयुरिति अथ मात्राग्रहणं किमर्थमिति उच्यते ऋक्न्यायन्नाद्रियेरन् द्वात्रिंशन्मात्रां कृत्वाचक्षीरन्॥६॥

ज्यायसि छन्दसि लुम्पेयुरक्षराणि कनीयस्यभ्यस्येयुः94॥७॥

ज्यायस्त्वं नाम वृद्धिः कनीयस्त्वं ह्रासः ज्यायसि छन्दस्याख्यातव्ये अनुष्ठुम्मात्रां कृत्वा अधिकान्यक्षराणि लुम्पेयुः कनीयसी अभ्यस्येयुः के येषामुद्गातृृणामिदं कर्म्म उपदिष्टम्॥ ७॥

** अग्निष्टोमसाम्ना स्तुत्वा प्राक् पत्नीसंयाजेभ्योयदेभिः प्रस्तुते परार्ध्यं व्रजितस्यात्तद्गत्वा प्रत्याव्रज्य मनसानुत्साहे**

हतेषु पत्नीसंयाजेषु गार्हपत्य उद्गाता जुडयादुपसृजन्धरुणं मात्रे मातरं धरुणोधयन् रायष्पोषमिषमूर्जमस्मासु दीधरत् स्वाहेति [पूर्वम्](# ॑# “द्राह्यायणेन सूत्रद्वयेनैकसूत्रं कृतम्।")॥ ८॥

अग्निष्टोमसाम्ना स्तुत्वा प्राक् पत्नीसंयाजेभ्यः यदेभिरुद्गातृभिः प्रस्तुते सेामे प्रसवादारभ्य सर्वैर्दूरङ्गतं स्यात् तद्गत्वा प्रत्याव्रज्य मनसानुत्साहे यद्युत्माहो न स्यात् गमनागमने मनसा गमनागमने कृत्वा हुतेषु पत्नीसंयाजेषु गार्हपत्य उद्गाता जुहुयात् उपसृजन्धरुणं मात्र एतदादिना यथासूत्रितेन मन्त्रेण उद्गातृग्रहणं न सर्वे एव॥८॥

स्वाहाकारणोत्तराम्95॥९॥

उत्तरामाहुतिं स्वाहाकारेण जुहुयात्॥ ९॥

** आहवनीयं गत्वा पञ्चात्तिष्ठन्तोऽयं सहोहाइति त्रिरुद्गाता गायेत्निधनमितरावनूपेयाताम्96॥॥ १०॥**

गार्हपत्ये उद्गाता हुत्वा अध्वर्युणा सम्प्रेषिते आहवनीये गत्वा तस्य पश्चिमे प्रदेशे तिष्ठन्तो यद्वक्षते तत् कुर्युः किं पुनस्तत् अयं सहोहा इत्येतत्साम त्रिरुद्गाता गायेत् निधनमितरौप्रस्तोतृप्रतिहर्तारौ

उद्गातारमुपयन्तं अनुपेयातां गानग्रहणं उक्तमतिछन्दसाहवनीयमुपतिष्ठन्त इति ऋचा माभूदिति॥ १०॥

यजमानसञ्चरेण गत्वा पूर्वया द्वारा सदः प्रविशेयुः॥११॥

यजमानस्य यः सञ्चरस्तेन गत्वा नोद्गातृसञ्चरेण पूर्वया द्वारा सदः प्रविशेयुः97॥ ११॥

इति तृतीयस्य सप्तमी कण्डिका।

————

अथ अष्टमी कण्डिका।

** यदा अध्वर्युरूपा कुर्य्यादथ मानसेन स्तुवीरन् नायं गौः पृश्निरक्रमीदिति गायत्रेण पृथक् स्तोत्रीयाभ्यो हिंकारं त्रिकेन स्तोमेनास्तोमयोगा यजमानवाचनेन98॥ १॥**

यस्मिन् काले अध्वर्युरुपाकरणं करोति अथानन्तरं मानसेन स्तोत्रेन स्रुवीरन् मनसा क्रियत इति मानसम् उक्तं मनसोपावर्त्त यत्येतदादि अयङ्गौःपृश्निरक्रमीदित्येतस्मिंस्तृचेगायत्रेण साम्नाउक्तं सार्पराज्ञा ऋग्भिःस्तुवन्तीति एता सार्पराज्ञ्यःपृथक् स्तोत्रीयाभ्यो हिङ्कारं पृथक् नानेत्यर्थः स्तोत्रीयाभ्यो हिंकारं कुर्युःत्रिकेणस्तोमेन उक्तंपराचीभिः स्तुवन्तीति एवं पराक्त्वम् अस्तोमयोगा यजमानवाचनेन नात्र स्तोमयोजनं स्यात् न च यजमानवाचनम्॥ १॥

प्रतिहारबेलायां प्रतिहर्तापान्यात्73॥ २

प्रतिहारदेशकाले प्रतिहर्त्ता अपान्यात् उक्तं तस्माद्द्वयं प्राणेनकरोति प्राणिति चापानिति च तदपानसंज्ञकवायुरन्तः प्रवेशयेत्॥ २॥

उत्तमां प्रस्तुत्यैषेति होतारमीक्षेत73॥ ३॥

उत्तमां स्तोत्रीयां प्रस्तुत्यैषेत्यनेन होतारमीक्षेत्॥ ३॥

सर्वमेतस्मिन् स्तोत्रे मनसा कुर्युः73॥ ४॥

समीक्षणेन बिज्ञापयन्तः॥ ५॥

यत्किञ्चिदस्मिन् स्तोत्रे पुरस्ताज्जपादि तत्सर्वं मानसं कुर्युःसमीक्षणेन विज्ञापयन्तः ब्रह्मंस्तोष्यामः प्रशास्तरित्यतः आररभ्य समीक्षणमात्रेणविज्ञापनं कुर्वन्तः सर्वप्रैषेषु प्रज्ञापनं मनसैव स्यादिति॥४॥५॥

** यमध्वर्युर्भक्षं प्रयच्छन् मन्येत तस्य मनसोपहूय कस्त्वाकं भक्षयामीति भक्षयेयुः73॥ ६॥**

यमध्वर्युर्भक्षं प्रयच्छन्मन्येत यदि ग्रहं यदि चमसंतस्य मनसोपहूयकस्त्वा कं भक्षयामीति भक्षयेयुः मनसैव उक्तं ग्रहं वा गृहीत्वाचमसंवोन्नीय स्तोत्रमुपावर्त्तयतीति न भक्षं स्तोत्रेण सम्बध्यतेऽतः पुनर्मनसेत्याह॥ ६॥

ब्रह्मोद्यं वदन्तीतिं गायत्रीं त्रिर्ब्रूयुरिति धानञ्जप्यः99॥ ७॥

उक्तं ब्रह्मोद्यं वदन्ति ब्रह्मवर्चस एव प्रतितिष्ठन्तीति किं पुनर्ब्रह्मोद्यमिति उच्यते गायत्रीं त्रिर्ब्रूयुरिति धानञ्जप्यइति गायत्र्यास्त्रिर्वचनंब्रह्मोद्यं सा च गायत्री परिभाषिता तं स आप्याययेदभिमृश्याप्यायस्वेत्युक्त्वाहसर्वे वैतया गायत्र्येति॥ ७॥

चतुर्होतारमभिप्रेत्यैतदिति गौतमः73॥ ८॥

चतुर्होतारं ब्रह्मोद्यमभिप्रेत्य एतद्ब्राह्मणम् इति गौतम आचार्य्यो मन्यते॥ ८॥

यथाश्वत्रिरात्र इति शाण्डिल्यः73।॥ ९॥

स्वाहाकृतिभिश्च ऋतेपूर्वेण सद उपविश्य ब्रह्मोद्य वदेयुरितिएतद्ब्रह्मोद्यमिहापि स्यादिति शाण्डिल्य आह॥ ९॥

एतस्यां वेलायां वरान् वृणीरन् मनसा यानिच्छेयुः73॥१०॥

एतस्यां वेलायां वरान् वृणीरन्मनसायो यस्येप्सितः स तं वरंवृणीते॥ १०॥

** उत्तरत उद्गातौदुम्बरींगृह्णीयात् पश्चात् प्रतिहर्त्तादक्षिणतो ब्रह्मा पुरस्तादितरेसर्वे73॥ ११॥**

उत्तरे प्रदेशेऽवस्थित उद्गाता औदुम्बरींगृह्णीयात् अन्वारभेत्पश्चात्प्रतिहर्त्ता पश्चिमे प्रदेशे चावस्थितः प्रतिहर्त्ता अन्वारभेत् दक्षितो ब्रह्मा अन्वारभेत् पूर्वप्रदेशेऽवस्थिता इतरे सर्वे अन्वारभेरन्॥११॥

** अथ जपेयुरिहधृतिरिहस्वधृतिरिह रन्ति रिह रमध्वं,मयि धृतिर्मयि स्वधृतिर्मयि रमो मयि रमध्वमिति वा73॥ १२॥**

अथशब्द आनन्तर्ये अन्वारभ्याथानन्तरं जपेयुः इह धृतिरित्येतदादि यथासूत्रितं मन्त्रं मयि धृतिरित्येतदादि वा॥ १२॥

उभौ वा73॥ १३॥

उभौ वा मन्त्रौजपेयुः॥ १३॥

वाग्यता अपिधाय द्वारे आसीन्नानक्षत्रप्रवचनात्73॥१४॥

एवं जपित्वानन्तरं वाग्यता वाचं यमयित्वा अपिधाय द्वारे

आसीरन् आकुतः कालात् आनक्षत्रप्रवचनात् यावन्नक्षत्रंप्रोक्तमिति उक्तं वाचं यच्छन्ति दुग्धानीव वै तर्हि छन्दांसि यातयामान्यन्तर्गतानि तान्येव तद्रसेनाप्याययन्त्ययोऽश्वस्तनामेवाभिसन्तन्वन्तीति॥ १४॥

** प्रोक्तेनक्षत्रे पूर्वया द्वारा निष्क्रम्य सुब्रह्मण्याप्रणवैर्वाचं विसृजेरन्निति धानञ्जप्यः73॥ १५॥**

उक्तम् आसीरन् आनक्षत्रप्रवचनादिति ततोऽन्येन प्रोक्ते नक्षत्रेपूर्वया द्वारा सदसोनिष्क्रम्य सुब्रह्मण्याप्रणवैः सुब्रह्मण्योमित्येभिःवाग्विसर्ग कुर्युरिति धानञ्जप्यः आचार्य्योमन्यते॥ १५॥

श्रुत्वैवाहूयमानाया इति शाण्डिल्यः73॥ १६॥

वसतीवरीपरिहरणस्यान्ते सुब्रह्मण्येनाहूयमानायाःसुब्रह्मण्यायाःप्रणवान् श्रुत्वा वाचं विसृजेयुरित्येवं शाण्डिल्य आचार्य्योमन्यतेन स्वयं प्रणवं ब्रूयुरिति॥ १६॥

वरवरणवाग्यमने यजमान एव कुर्याद हीनेषु73॥ १७॥

वरवरणञ्च वाग्यमनञ्च ते वरवरणवाग्यमने यजमान एवकुर्यादहीनेषु एवशब्दोऽवधारणार्थः सर्वकर्त्तृकमिदं कर्मोपरिष्टं तद्यजमानः कुर्यादहीनेषु इति सर्वर्त्विजो न कुर्युः ननु यदा द्वावेवाहीनौताण्डके ययोर्दशममहः तयोश्च अहीनद्वादशाहछन्दोमवांश्च

दशरात्रः तत् किमिदं बहुवचनं अहीनेष्विति उच्यते शाखान्तराभिप्रायेण अथवा पौण्डरिके चतुष्टोमे च विचारितं कथं दशमधर्मामानसमित्यकर्त्तव्या इत्येके तत्स्वेन नामधेयेनैकाह आदिश्यते चतुष्टोमोऽग्निष्टोमे इत्यथापि न दाशमिकं लिङ्गं दृश्यते यथैतद् बहिष्पवमानस्यावृत्तिसाम्नांविप्रच्यावनमनुष्टुभं परोक्षीचिकीर्षिदितिशाण्डिल्यः कर्त्तव्या इत्याचार्या येऽन्ये मानससंयुक्तेभ्यः संस्थापनीयंमानसं चतुष्टोमेऽग्निष्टोम इति सोऽयमाचार्य्यअनेनैव बहुवचनेनएवं विधिमादर्शयतीति॥ १७॥

कृत्वेतरे यथार्थं कृत्वेतरे यथार्थम्73॥ १८॥

वरवरणवाग्यमने यजमान एव कुर्यादहीनेषु इतरे ऋत्विजःवरवरणवाग्यमनाभ्यां यदन्यत्कर्मोक्तं तत् कृत्वा यथार्थं स्युः इतिकर्मणःसमाप्तिं दर्शयति॥ २८॥

इति तृतीयस्य अष्टमी कण्डिका।

______________

अथ नवमी कण्डिका।

** महाव्रतस्य पृष्ठ्यउपाकृते युक्त्वास्तोमं परिमादो गायेदिति भाण्डितायनः73॥ १॥**

इह महाव्रतप्रकरणे त्रयोदशपरिमादः पठिता ब्राह्मणेन पुरस्तादाहवनीयमुपतिष्ठन्त इत्यत आरभ्य यावद्गार्हपत्योपस्थानमिति तदनन्तरं पठति आसन्दीमारुह्योद्गायतीति परिमादगानानन्तरं महाव्रतस्य स्तवनं दर्शयति तेषां परिमादां क्रियाविधिं विवक्षुरिदं सूत्रमारभते महाव्रतस्य पृष्ठे उपाकृते युक्वा स्तोमं परिमादो गायेदितिमहाव्रत इति कर्मणो नामधेयं तस्येति सम्बन्धलक्षणा षष्ठी पृष्ठमितिस्तोत्रसंज्ञा तस्मिन् पृष्ठे उपाकृते उपाकरणं नामाध्वर्यवं कर्म उपावर्त्तध्वमिति युक्त्वा स्तोमं स्तोमयोजनं कृत्वा यथोक्तेन मन्त्रेण परिमाद इति संज्ञा परिमाद्भिश्चरन्ति त्वक् च वा एतल्लोम च महाव्रतस्ययत्परिमाद इति गायेदिति क्रियोपदेशः भाण्डिताथन इत्याचार्य्यमतसंकीर्त्तनं एष सूत्रार्थःमहाव्रतस्य क्रतोः होतृपृष्ठे उपाकृतेस्तोमयोजनं कृत्वा ततः परिमादगानमिति उच्यते, दशममहः निरवशेषमुक्तंतस्मादनन्तरं महाव्रतसाम्ना तं द्वादशाहस्य द्वादशाहानिमहाव्रतञ्चेति तदेवमानन्तर्यादेव प्राप्ते महाव्रतके विधौ परिमादसम्बन्धाच्च यावता महाव्रतादन्यत्र परिमादो न भवन्ति तत् किमिदंमहाव्रतग्रहणं महाव्रतस्य पृष्ठे इति उच्यते नियमार्थं महाव्रतग्रहणंमहाव्रतस्यैव प्राप्तावेतस्मिन् पृष्ठ उपाकृते नान्यत्र पृष्ठमात्रे यथावक्ष्यति महेन्द्रस्य महाव्रतपृष्ठ इति॥ १॥

** प्रतिगृह्य तृणे अयुक्त्वेति गौतमशाण्डिल्यौधानञ्जप्यश्च॥73२॥**

प्रतिगृह्य तृणे उपाकरणिकेआयुक्त्वास्तोमं परिमादोगायेदित्येवं गौतम शाण्डियावाचार्यावाहतुः धानञ्चप्यश्च॥ २॥

प्रागेव स्तोत्रोपाकरणादित्येके73॥ ३॥

एके आचार्य्यमन्यन्ते प्रागेव स्तोत्रोपाकरणात् परिमादी गायेदिति॥ ३॥

दक्षिणेनाग्नीध्रीयं गत्वोत्तरेणाग्निं प्राणप्रभृतिभिरूपतिष्ठेरस्तदुक्तं ब्राह्मणेन73॥ ४॥

आग्नीध्रीयस्य दक्षिणेन गत्वा इष्टकाचितस्याग्नेःउत्तरेण गत्वाप्राणप्रभृतिभि ऋष्यस्य सामान्तैः आहवनीयादिगार्हपत्यान्तानिब्राह्मणोक्तानि उपतिष्ठेरन् तदुक्तमुपस्थानविधानं ब्राह्मणेन प्राणेनपुरस्तादाहवनीमुपतिष्ठन्त इत्येतदादि॥ ४॥

सवाण्युद्गाता सकृत्सकृद्गायेत्100॥ ५॥

सर्वाण्येतानि प्राणप्रभृतीनि सकृत्सकृदुद्गाता गायेत् अथ किंसकृत्मकृदिति उच्यते, उक्तं अयं सहोहा इति त्रिरुद्गाता गायेदितितद्दर्शनमपि गम्यते अत आह सकृत्सकृदिति॥ ५॥

निधनमितरावनूपेयाताम्100॥ ६॥

इतरौ प्रष्टीउद्गात्रा सह निधनमुपेयातां प्राणेन पुरस्तादाहवनीयमुपतिष्ठन्तइति सर्वेषामुपस्थानमुक्तन्तत्सूत्रकार उद्गातुः प्राणादीनि विधाय इतरयोर्निधनमुपेत्य बहुवचनस्यार्थवत्त्वं दर्शयति॥६॥

अपि मध्ये निधनेषु73॥ ७॥

मध्ये निधनेष्वपि सामसु इतरावनूपेयातान्निधनानि॥ ७॥

आद्यन्तस्रुब्धेषु पदाय पदाय स्तोभेत्73॥ ८॥

यान्याद्यन्तस्रुब्धानि सामानि तेष्वनुपदं स्तोभं कुर्यात् तत्किमिदं सिद्धे सति पुनरारभ्यते उच्यते, एतेषां सत्रस्यर्द्ध्याद्यन्तस्रुब्धंपद्यते अयञ्चानुपसंहार आविकेषु पादेषु विहितः तत्र च दैवतानितिष्ठन्ति तेष्वपि पदाय पदाय स्तोभेदित्यत आरभ्यते॥ ८॥

तेनैव प्रत्यानज्य पुच्छम्73॥९॥

येनैव गतास्तेनैव प्रत्याव्रज्य पुच्छमुपतिष्ठेरन् यथोक्तेनैवसाम्ना प्राङ्मुखाः॥ ९॥

व्रतपक्ष्योःपूर्वेण दक्षिणं पक्षम्73॥ १०॥

उक्तं व्रतपक्षाभ्यां पक्षावुपतिष्ठन्त इति तयोर्व्रतपक्षयोः पूर्वेणदक्षिणं पक्षमुपतिष्ठेरन् अर्थादापन्नमुत्तरेणोत्तरमिति॥ १०॥

उत्तरमपि कक्षमुपतिष्ठेरन्73॥ ११॥

उक्तं प्रजापतेर्हृदयेनापि कक्षेउपतिष्ठन्त इति तत्र द्वावपिकक्षौकतरस्योपस्थानमिति अत्राह, उत्तरमपि कक्षमुपतिष्ठेरन्निति॥ ११॥

विश्वेदेवा इति वसिष्ठनिहवमूहेत्73॥ १२॥

ब्राह्मणं वसिष्ठस्य निहवेन चात्वालमुपतिष्ठते वैश्वदेव्यामृचिभवतीति सोऽयमाह, विश्वेदेवा इत्येतस्यामृचि वसिष्ठस्य निहवमूहेदिति अस्य हि अन्यत्रोत्पत्तिः अत ऊहेदित्युक्तम्॥ १२॥

चात्वालमुपस्थायोत्तरेणाग्नीध्रीयं गत्वा पश्चात्तिष्ठन्तः73॥१३॥

चात्वालमुपस्थायाग्नीध्रीयस्योत्तरेण प्रदेशेन गत्वा पश्चिमे प्रदेशेतिष्ठन्तः तस्योपस्थानं कुर्युः उक्तं सत्रस्यर्द्ध्यग्नीध्रमुपतिष्ठन्त इति॥ १३॥

तत एव प्रत्यङ्मुखा इति धानञ्जप्यः73॥ १४॥

चात्वालस्योपस्थानं कृत्वा तस्मिन्नेव देशेऽवस्थिताः प्रत्यङ्मुखाः आग्नीध्रीयमुपतिष्ठेरन्नित्येवं धानञ्जप्यःआचार्यो मन्यते॥ १४॥

तस्योत्तमं निधनमातमितोरुपेयुः73॥ १५॥

यदि पश्चात्तिष्ठन्तः यदि चात्वालदेशे तस्य सत्रस्यर्द्धेः उत्तमनिधनमातमिताः उपेयुः तावद्वर्द्धयेयुर्यावन्नान्तःउक्तम् आतमितोर्निधनमुपयन्तीति॥ १५॥

पूर्वेण हविर्द्वाने पुरस्तात् प्रत्यङ्मुखाः101॥ १६॥

ब्राह्मणं श्लोकानुश्लोकाभ्यां हविर्द्धाने उपतिष्ठन्त इति हविर्द्धानयेाः पूर्वे प्रदेशेऽवस्थिताः प्रत्यङ्मुखाः श्लोकानुश्लोकयोः साम्नोःपूर्वेण श्लोकेनेत्यर्थः हविर्द्धानयोरुपस्थानं कुर्युः॥ १६॥

पश्चादितरेण101॥ १७॥

पश्चिमे प्रदेशे तयोरेव स्थिताः प्रत्यङ्मखाः अनुश्लोकेनोपतिष्ठेरन् तएव हविर्द्धाने॥ १७॥

तत एवेक्षमाणा मार्जालीयं यत् द्वन्द्वेषु नाके सुपर्णमिति73॥१८॥

तत्रैव देशेऽवस्थिताः ईक्षमाणा मार्जालीयं यामेनोपतिष्ठेरन् उक्तं यामेन मार्जालीयमुपतिष्ठन्त इति तत्र सर्वेषां यामानां प्राप्तौनियमयति यद्दून्द्वेष्विति यामानामनेकत्वान्नियमयति यन्नाकेसुपर्णमिति यामन्तत् स्यादिति॥ १८॥

यथा हविर्द्वाने तथा सदः73॥ १९॥

यथा हविर्द्धाने उपस्थिते तेनैव प्रकारेण सद उपतिष्ठेरन्उक्तमायुर्नवस्तोभाभ्यां सद उपतिष्ठन्त इति पूर्वे प्रदेशे सदसः प्रत्यङ्मुखा अवस्थिताः तमायुषा साम्नोपतिष्ठेरन् पश्चादितरेण पश्चिमेप्रदेशे प्राङ्मुखा अवस्थिताः नवस्तोभेन साम्नोपतिष्ठेरन्॥१९॥

अन्तर्वेदेःप्रत्यङ्मुखा गार्हपत्यमिति धानञ्जयः73॥ २०॥

उक्तं ऋष्यस्य साम्ना गार्हपत्यमुपतिष्टन्त इति अन्तर्बेदेरन्तर्वेदिप्रत्यङ्मुखास्तिष्ठन्त गार्हपत्यमुपतिष्ठेरन् यथोक्तेनैव साम्ना॥ २०॥

तस्यैव पञ्चात्तिष्ठन्त इति शाण्डिल्यः73॥ २१॥

तस्यैव गार्हपत्यस्य पश्चिमे प्रदेशेऽवस्थिताः प्रा

ङ्कखा उपतिष्टेरन्नित्येवं शाण्डिल्य आचार्य्योमन्यते॥ २१॥

इन्द्रप्रभृति प्रत्यक्षं निधनमुपेयुः73॥ २२॥

ब्राह्मणं यत्परोक्षं निधनमुपेयुर्ह्रीतमुखं प्रतिमुञ्चेरन् यत्प्रत्यक्षमुपयन्ति ह्रीतमुखमेवापजयन्तीति इन्द्रशब्दादारभ्य प्रत्यक्षं निधनंब्रूयुः लोकवत् प्रत्यक्षपरोक्षेआमन्त्रितं प्रत्यक्षं निर्द्दिष्टं परोक्षं देवदत्तः सः देवदत्तः इन्द्रेति प्रत्यक्षम् स इन्द्र इति परोक्षम्॥ २२॥

अथ दशमी कण्डिका।

अथ राजान सन्नाहयेत्73॥ १॥

परिमादः गीत्वाप्रथानन्तरं राजानं सन्नाहयेत् अथशब्द आनन्तर्य्येराजानमिति क्षत्त्रियं सन्नाहयेत्अन्यत् उक्तं सन्नद्धाः कवचिनः परियन्तीति॥ १॥

तस्य द्व्यवरार्द्ध्यौरथावनुयायिनौ स्याताम्73॥ २॥

तस्य राज्ञः द्व्यवरार्द्ध्यौरथौअनुयायिनौस्यातां भवेयातांपश्चाद्यायिनौसर्वे निकृष्टौ द्वौयदि बहवो रथा न स्युः ननु तस्य द्व्यवरार्द्ध्यारथा अनुयायिनः स्युरित्येवं सूत्रं कर्त्तव्यमासीत् तत्रैवमपरेवर्णयन्ति द्व्यवरार्द्ध्यौ मनुष्यौयस्मिन् रथे सोऽयं द्व्यवरार्द्ध्योरथःद्व्यवरार्द्ध्यश्चद्व्यवरार्द्धाश्चएकस्मिन्नेव एकस्मिन्रथे बहवोमनुष्या अभिप्रेताः तत आह द्व्यवरार्द्ध्याइति॥ २॥

पूर्वेण देवयजन सन्नह्येरन्नन्ये तस्मात्73॥ ३॥

देवयजनस्य पूर्वे प्रदेशे सन्नह्येरन् राजानं मुक्त्वान्येअनुयायिनः॥ ३॥

दक्षिणेन परियायुः73॥ ४॥

सन्नद्धाः सन्तः दक्षिणेन देवयजनं परिगच्छेयुः॥ ४॥

** पूर्वेण पत्नीशालामुद्गाता गत्वा दक्षिणे वेद्यन्ते प्राञ्चोदभानास्तीर्य्य तेष्वेनं प्राङ्मुखमुपवेशयेत्73॥ ५॥**

उद्गाता पत्नीशालायाःपूर्वेण प्रदेशेन गत्वा महावेदेर्दक्षिणेवेद्यन्ते दर्भान् प्रागग्रान् आस्तीर्यतेषु दर्भेषु एनं राजानं प्राङ्मुखम्उपवेशयेत्॥ ५॥

** अथास्मैवर्म्माभिहरेदन्यं वाभिहरन्तमनुमन्त्रयेत उत्तिष्ठ राजन् परिवर्म्मास्यश्च युक्तो रथो विततो दैव आखणोविशां राजा ब्राह्मण एधि गोप्तेति102॥ ६॥**

अथशब्द आनन्तर्य्येप्रागग्रेषु दर्भेषूपवेश्य राजानम् अनन्तरमस्मै वर्म्मबध्नीयात् उत्तिष्ठ राजन्नित्येतदादिना यथासूत्रितेन मन्त्रेण अन्यं वाभिहरन्तमेनं मन्त्रं ब्रूयात्॥ ६॥

** पश्चिमेन परियाहीत्युक्त्वातेनैव प्रत्याव्रज्योत्तरएनंवेद्यन्तेऽवस्थाप्य ब्रूयाद् हस्तत्रं बध्नीष्वोज्यमायुधं कुरुष्व त्रीनिषूनुपकल्पयस्वायस्मायान्यमेव कञ्च चतुर्थमिति73॥ ७॥**

राजानं पश्चिमेन देवयजनं परियाहीत्युक्त्वायेनैव गतस्तेनैव पुनरावृज्य उत्तरे वेद्यन्ते एनं राजानम् अवस्थाप्य ब्रूयात् हस्तत्रं

बध्नीष्व उज्यमायुधं कुरुष्व त्रीनिषूनुपकल्पयस्व अनुगृह्णीष्व आयस्मायान् कार्णायसान् यमेव कञ्च चतुर्थमिति यं कञ्चेषुचतुर्थन्न नियमः॥ ७॥

प्रतिधत्स्वेति ब्रूयात्73॥ ८॥

इषुं प्रतिधत्स्वेति ब्रूयात्॥ ८॥

** तं प्रतिदधानमनुमन्त्रयेत वैणावताय प्रतिधत्स्व शंकुमापप्रोऽष्टमो तेति पप्रद्ब्रह्मणो गुप्त्यैविधृत्यै धारयात्रेति73॥ ९॥**

तं राजानं प्रतिदधानम् इषुं सन्दधानं अनुमन्त्रयेत वैणावतायप्रतिध्वत्स्वशंकुमित्येतदादिना यथासूत्रितेन मन्त्रेण॥ ९॥

संहत्यातिष्ठेति ब्रूयात्73॥ १०॥

संहतेषु रथमारोहेति ब्रूयात् राजानम्॥ १०॥

दक्षिणेन रथपथं कृत्वोत्तरेणाग्नीध्रियं पूर्वपरे चर्मणीविबध्नीयुः73॥ ११॥

दक्षिणेन प्रदेशेन रथपथं कृत्वा कस्य दक्षिणेन वक्ष्यति पूर्वापरेचर्मणी विबध्नीयुरिति तयोश्चर्म्मणोदक्षिणेन उत्तरेणाग्नीध्रीयम् एनप्रयोगे द्वितीया आग्नीध्रीयस्थ उत्तरे प्रदेशे पूर्वापरे चर्मणी विबध्रीयुःपूर्वञ्च अपरञ्च पूर्वापरेचर्मप्रहारान्तनं ते चर्मणी द्वे विनध्रीयुः॥ १९॥

** तं ब्रूयात् प्रदक्षिणं देवयजनं परीयात् पूर्वञ्चमीगमनेषु विध्येरेकैकेनोत्तरोत्तर्यनति-पातयन्103॥ १२॥**

तं राजानं ब्रूयादुद्गाता प्रदक्षिणं देवयजनं परीयात् पूर्वं चर्मयत्तदागमनेषु विध्येः आगमनागमनेषु एकैकेनेषुण विध्येःउक्तं त्रीनिषूनुपकल्पयस्वेति उत्तरोत्तरा वेधस्य वेधस्योपरिष्टादुत्तरोत्तरीप्रथमस्योपरिष्टाद्द्वितीयः द्वितीयस्योपरिष्टात् तृतीय इति अनतिपातयन् भूमावपातयन्निषुं तथा विध्येद्यथा तस्मिन्नेव चर्मणि संसक्ताभवन्ति॥१२॥

अपरस्मा इतरे यथाभिप्रेतमस्येयुः103॥ १३॥

अपरस्मै चर्मणि इतरे रथिनः यथाभिप्रेतं यथेष्टं क्षिपेयुः॥ १३॥

तृतीयेन विध्वोदङ् प्रयायाः103॥ १४॥

एवं ब्रूयाद्राजानं तृतीयेनेषुणा विध्वा उदङ्मुखः प्रयायाः गच्छेत्॥ १४॥

तदा चतुर्थमिषुं यान्दिशं मन्येथास्तामस्येर्गादृष्ट्वावतिष्ठेथाः103॥ १५॥

तदा तस्मिन् काले उदङ् गच्छत् चतुर्थमिषुम् उक्तं यमेव कञ्चचतुर्थमिति यान्दिशं मन्येथाः इच्छा भवेत् तामस्येः एतदुक्तं भवतिउदङ्गच्छन् चतुर्थवाणं यान्दिशं प्रति इच्छा भवति तां दिशं क्षिपेत्यस्मिन् देशे गाः पश्येयुः तस्मिन्नेव देशे अवतिष्ठेथा अवस्थानंकुर्वीरन्॥ १५॥

तत्र त्वा विश्रम्भयेयुः104॥ १६॥

तत्र यस्मिन्देशे अवतिष्ठेरन् तस्मिन् देशे वा विश्रम्भयेयुः वर्मादिसन्नहनमपनयेयुः॥ १६॥

ब्राह्मणमुक्त्वेमम्105॥ १७॥

हिङ्कारवेलायां कारयेरिति105।॥ १८॥

भूमिदुन्दुभिमाव्रजेत्105॥ १८॥

एवं सम्प्रेष्य राजानं अनन्तरं ब्राह्मणं ब्रूयात् यदिदं मया राज्ञे उपदिष्टम् एतत्सर्वं राजानं हिङ्कारवेलायां कारयेरिति एवमुक्त्वाभूमिदुन्दुभिमाव्रजेत् क्व भूमिदुन्दुभिर्भवतीत्यत आह॥

इति तृतीयस्य दशमी कण्डिका।

———————

अथ एकादशी कण्डिका।

पञ्चादाग्नीध्रीयस्यार्द्धमन्तर्वेदि श्वभ्रस्य खातस्यादर्द्धंबहिर्वेदि73॥ १॥

उक्तं भूमिदुन्दुभिर्भवतीति स भूमिदुन्दुभिरुच्यते आग्नीध्रीयस्य पश्चिमे प्रदेशे वेदेरन्तः अन्तर्वेदि श्वभ्रस्य खातं स्यात् श्वभ्रः गर्त्तः अर्द्धं बहिर्वेदि श्वभ्रस्य खातं स्यादिति॥ १॥

आर्षभेणोत्तरलोम्ना चर्मणाभिविहितं [स्यात्](# ॑# “द्राह्मायणोऽप्येवम्।")॥ २॥

सश्वभ्रः आर्षभेण चर्मणा ऋषभस्य अवयवमार्षभंतेन आर्षभेण उत्तरलोम्ना उपरि लोमानि यस्य चर्मणःतदिदमुत्तरलोम्ना तेन आर्षभेन उत्तरलोम्ना चर्मणा अभिविहितं स्यात् सर्वतः अवनद्धःस्यात्॥ २॥

** त्वांवागसि ये नः सत्रे अनिन्दिषु दीक्षायाश्रान्त आसितेराद्धिन्तेभ्यो दुन्दुभेराद्धिमस्मभ्यमावदेति, परावद्विषन्तघोरां वाचं परावदाथास्मभ्यसुमित्रियां वाचं दुन्दुभे कल्याणींकीर्त्तिमावदेति, परावदद्विषतो वाद्यन्दुर्हार्दोये विषूकुहोथास्मभ्यं पुष्टिं राद्धिश्रियमावदुन्दुभ इत्येनमेतैः पृथगाहत्य बालधानेनान्यं बाघ्नन्तमनुमन्त्र्यापउपस्पृश्य**

पश्चात्तिष्ठन्तोऽग्निमुपतिष्ठेरन् नमस्ते गायत्राय यत्ते पुरो यत्तेशिरो नमस्ते रथन्तराय यत्ते दक्षिणतो यत्ते दक्षिणः पक्षोनमस्ते वृहते यत्ते उत्तरतो यत्ते उत्तरः पक्षो नमस्ते यज्ञायज्ञीयाय यत्ते पश्चाद्यत्तेपुच्छं नमस्ते वामदेव्याय यत्तेआत्मा यत्ते मध्यमित्येतैः पृथगङ्गान्यन्वर्थम्106॥ ३॥

त्वं वागसीत्येतदादिभिः यथासूत्रितैर्मन्त्रैः इतिकरणप्रज्ञापितान्तैः एतैर्भूमिदुन्दुभिं पृथगाहत्य बालधानेन पृथक् नानेत्यर्थःवाला अस्मिन् धीयन्ते इति बालधानं पुच्छं तेन बालधानेन वादयित्वा अन्यं वा ब्राह्मणं वादयमानं अनुमन्त्र्यअपः सृष्ट्वापश्चात्तिष्ठन्तोऽ ग्निमुपतिष्ठेरन् पश्चिमे प्रदेशे इष्टकाचितस्याग्नेःतिष्ठन्तः शिरआदीनामङ्गानामात्मनश्चोपस्थानं कुर्युःनमस्ते गायत्राय यत्तेपुरो यत्ते शिर इत्येतदादिभिर्यथासूत्रितैर्मन्त्रैः पृथक् नानेत्यर्थःअर्थमनु अन्वर्थं अर्थानुसारेण नमस्ते गायत्रायेति शिरः नमस्तेरथन्तरायेति दक्षिणं पक्षं नमस्ते बृहत इत्युत्तरं नमस्ते यज्ञायज्ञीयायेति पुच्छं नमस्ते वामदेव्यायेति आत्मानम्॥ ३॥

** अथ समस्तेन तस्मै ते सुभोः सुभवो भूयस्मनामासिनाम भूयासमाविरस्याविर्म्माकुरु सवितः प्रमासुवयां मनुष्याणांभूतौ सम्पश्यसि तेष्वभिभूयास श्रियं मयि धेहोति73॥ ४॥**

व्यस्तानामुपस्थानं कृत्वा अथानन्तरं समस्तानां सामस्त्येनैव मन्त्रेणोपस्थानं कुर्युः तस्मै तइत्येतदादिना मन्त्रेण यथासूत्रितेन॥ ४॥

उपस्थाय सदः प्रविशेयुः73॥ ५॥

उपस्थाय व्यस्तममस्तैस्ततोऽनन्तरं सदः प्रविशेयुः॥ ५॥

इति तृतीयस्य एकादशी कण्डिका।

–––––––––

अथ द्वादशी कण्डिका।

अपरया द्वारौदुम्बरीमासन्दीमौञ्जविवानाम् अतिहरेयुः73॥१॥

उक्तम् उपस्थाय सदः प्रविशेयुरिति साम्प्रतं पृष्ठेन स्तवनमुक्तम् आसन्दीमारुह्योद्गायतीति तस्या आसन्द्याःप्रवेशनमुच्यते अपरया द्वारा सदसः पश्चिमयेत्यर्थः औदुम्बरीमामन्दीमुदुम्बरस्य विकारः औदुम्बरी आसन्दी संज्ञा आस्यते अस्यामित्यासन्दींमौञ्जविवानामतिहरेयुः मौञ्चं विवानं मुञ्जेभ्यो निर्वृत्तां मौञ्जविवानामतिहरेयुः प्रविशेयुः॥ १॥

यज्ञियस्य वृक्षस्यौदुम्बराभावे73॥ २॥

यद्युदुम्बरो न स्यात् यस्य कस्यचित् यज्ञियस्य वृक्षस्यावयवनिष्पन्ना स्यात् आसन्दीयज्ञमर्हति यज्ञियः॥ २॥

मुञ्जुभावे दार्भम्73॥ ३॥

यदि मुञ्जो न स्यात् दर्भमयं विवानं स्यात् अभावोऽनुपपत्तिः॥३॥

प्रादेशमात्राः पादा अरत्निमात्राणीतराण्यङ्गानि81॥ ४॥

उक्तं प्रादेशमात्री भवतीति तस्या आसन्द्याःप्रादेशमात्राः पादा इतराण्यङ्गानि अरत्निप्रमाणनि स्युः अङ्गुलं प्रादेशोऽरत्निरित्येतदादीनि परिमाणानि सिद्धानि ग्रन्थान्तरे॥ ४॥

दक्षिणेनौदुम्बरीहृत्वा तस्या उत्तरतोनिदद्ध्युः73॥ ५॥

तामासन्दीमौदुम्बर्या दक्षिणेन प्रदेशेन हृत्वा तस्या उत्तरार्द्धे सन्निकर्षे स्थापयेयुः तस्वा इति किमर्थम् उच्यते, सदोह्यधिकृतम् अतस्तस्या इति ब्रवीति तस्या औदुम्बर्य्याउत्तरतोन सदसः॥ ५॥

** तामुत्तरेणोद्गाता गत्वा पश्चादुपविश्यभूमिस्पशोऽस्याः पादान् कृत्वा कूर्चावधस्तादुपोह्याभिमृशेद्वृहद्रथन्तरे ते**

पूर्वोपादौ श्यैतनौधसेअपरा वैरूपवैराजे अनूचीशाक्वररैवतेतिरश्चो इत्येतैःपृथगङ्गान्यन्वर्थम्73॥ ६॥

तस्या आसन्द्या उत्तरेण प्रदेशेनोद्गाता गत्वा पश्चिमे प्रदेशे उपविश्यभूमिस्पृशः अस्या आसन्द्याःपादान् कृत्वा कूर्चौतस्या अधस्तादुपोह्य तानभिमृशेत् बृहद्रथन्तरे ते पूर्वौपादावित्येतदादिभिर्यथासूत्रितैर्मन्त्रैः पृथगासन्धङ्गान्यन्वर्थं पृथङ्गानेत्यर्थः अर्थमनु अन्वर्थं यथालिङ्गमित्यर्थः॥ ६॥

** विवयनमालभ्यर्चः प्राञ्च आताना यजूषि तिर्यञ्चःसामान्यास्तरणश्रीरुपबर्हणं वाकोवाक्यमतीरोका वारवन्तीयसन्धयोराजनमात्मा प्रतिष्ठा यज्ञायज्ञीयमिति73॥ ७॥**

यदि मौञ्जं यदि दार्भं विवानमालभ्य स्पृष्ट्वा ऋचः प्राञ्च इत्येतदादिना यथासूत्रितं मन्त्रं जपेत्॥ ७॥

** तां मुखेनोरसा बाहुभ्यामिति स्पृष्ट्वारीहेत् वसवस्त्वागायत्रेण छन्दसा रोहन्तु तानन्वधिरोहामि राज्याय, रुद्रास्त्वा त्रैष्टुभेन छन्दसा रोहन्त तानन्वधिरोहामि वैराज्यायादित्यास्त्वाजागतेन छन्दसा रोहन्तु, तानन्वधिरोहामिस्वाराज्याय, विश्वे त्वा देवा आनुष्टुभेन छन्दसा रोहन्तुतानन्वधिरोहामि साम्राज्यायेति73॥ ८॥**

तामासन्दीं मुखेनोरसा बाहुभ्याञ्च सृष्टोद्गाता आरोहेत् वसवस्त्वेत्येतदादिभिर्यथावचितैर्मन्त्रैःतामिति किमर्थम् उच्यते, विवानमालभ्येति प्रकृतम् अतस्तामित्याह॥ ८॥

अत्थैतैरेव देवता उदस्य राजशब्दञ्चामुना त्वा छन्दसारोहामीत्यारोहेत्107॥ ९॥

अथशब्दो विकल्पार्थः प्रथागमपरःविकल्प एतैरेव मन्त्रैर्देवताउत्क्षिप्य पदानामन्विष्य राजशब्दञ्च अमुनात्वा छन्दसारोहामीत्यारोहेत् प्रकारमुपदिश्यते गायत्रेण त्वा छन्दसा रोहामि त्रैष्टुभेन त्वाछन्दसारोहामि जागतेन त्वा छन्दसारोहामि अत्रानुष्टुभेनछन्दसारोहामि इति॥ ९॥

वैराजपञ्चमैरिति गौतमः107॥ १०॥

एतैः उदस्य देवताराजाशब्दैः वैराजपञ्चमैरारोहेत् इत्येवं गौतमआचार्य्योमन्यते वैराजेन त्वा छन्दसारोहामीत्येव पञ्चमे प्रयोगः॥ १०॥

चतुर्भिरिति धानञ्जयः73॥ ११॥

एतेषामेवादस्य देवताराजशब्दानां चतुर्भिः पूर्वैः स्तोमैरारोहेदित्येवं धानञ्जप्य आचार्य्योमन्यते॥ ११॥

त्रिभिरिति शाण्डिल्यः73॥ १२॥

एतेषामेव पूर्वैस्त्रिभिरिति शाण्डिल्य आचार्य्योमन्यते उक्तार्थानामेव, ननु आनन्तर्यार्थो अथशब्दःकस्मान्न भवति अथानन्तरमेतैरुदस्य देवताराजशब्दः आरोहेदिति उच्यते, उक्तं छन्दोभिरारोहतीति तदेकेनैवारोहणस्यार्थवत्त्वं कृतं भवति अथ पुनः समुच्चयः कल्प्यते तदा पूर्वेण कल्पेनारुह्य पुनरारोहणार्थमवरोहणं स्यात्तन्माभूदित्यतो विकल्पार्थोऽथशब्दः कल्प्यते॥ १२॥

आरुह्य जपेत् स्योनामासद सुखदामासदं नमस्तेऽस्तुमा मा हि73सीरिति73॥ १३॥

आरुह्य आसन्दीं स्योनामासादमित्येतं मन्त्रं जपेत्॥ १३॥

तम्मिन्नारोहति कूर्चानारोहेयुः प्रष्टी ब्रह्मा गृहपतिः73॥ १४॥

तस्मिन्नुद्गातरि आरोहति आसनार्थान् पूर्वकल्पितान् कूर्चानारोहेयुः के प्रष्टी पार्श्ववर्त्तिनौप्रष्टी प्रस्तोतृप्रतिहर्त्तारौब्रह्मा गृहपतिश्च॥ १४॥

आसन्द्याव्याख्यातं द्रव्यं वाणस्य द्रव्यं [वाणस्य](# ॑# “द्राह्मायणोऽप्येवम्।")॥ १५॥

आसन्द्याव्याख्यातम् उक्तं निर्दिष्टं द्रव्यं वाणस्य उक्तं वाणं वितन्वन्तीति तत् किंमयो वाणो भवति तदुच्यते आसन्द्याव्याख्यातं द्रव्यंवाणस्येति औदुम्बरो वाणःस्यात् उदुम्बराभावे यज्ञियवृक्षस्य॥१५॥

इति तृतीयस्य द्वादशी काण्डका।

इति तृतीयः प्रपाठकः समाप्तः।

————————

चतुर्थः प्रपाठकः।

अथ प्रथमा कण्डिका।

रोहितेनानडुहेनोत्तरलोम्ना चर्मणापिहितः स्यात्73॥१॥

उक्तम् औदुम्बरो बाण इति वाणो वीणा स वाण रोहितेनानडुहेनोत्तरलोम्नाचर्मणा पिहितः स्यादिति रोहितेनेति वर्णनिर्देशःअनडुहेनेति अनडुहविकारमानडुहम् उपरिष्टाल्लोमानि कृत्वातेन उत्तरलोम्ना चर्मणा अपिहितः स्यात् योवाण अपिनद्धः॥ १॥

तस्य दशसु पश्चाच्छिद्रेषु दश दश तन्त्य्रोबद्धाः स्युर्मोज्ज्यो दार्भ्योवा73॥ ३॥

तस्य वाणस्य दशसु पञ्चाच्छिद्रेषु दश दश तन्त्र्यो बद्धाः स्युः एकस्मिन्नेकस्मिंश्छिद्रे दश दश तन्त्र्योबद्धाः स्युःउक्तं शततन्त्रीको भवतीति अग्रमालोक्य पश्चाच्छन्दः इह तन्त्र्यनाड्यः स्नायुमय्यःलोके प्रसिद्धः तासामत्र द्रव्यविशेषमारभते मौञ्ज्यो दार्भ्यो वेतिअन्यथा हि आसन्द्याव्याख्यातं द्रव्यं वाणस्येति सिद्धमेव॥ २॥

त्रिध्विति शाण्डिल्यश्चतुस्त्रिशन्मध्यमे त्रयस्त्रिशतावभित इति73॥ ३॥

त्रिषु पक्षाच्छिद्रेषु इति शाण्डिल्य आचार्य्योमन्यते त्रीणिपश्चाच्छिद्राणि स्युर्न दशेति तेषां त्रयाणां पञ्चाच्छिद्राणां मध्यमेचतुस्त्रिंशत्तन्त्र्यो बद्धाः स्युःये मध्यमस्याभितच्छिद्रे तयोः त्रयस्त्रिंशत्रयस्त्रिंशतन्त्र्यो बद्धाः स्युः॥ ३॥

पुरस्तादेकैकशस्तास्त्रैधं विभज्य भूर्भुवः स्वरित्येताभिःपृथगत्तरोत्तर्यु[^440]

दूहेत्73॥ ४॥

तास्तन्त्र्यः यदि दशसु पञ्चाच्छिद्रेषु यदि त्रिषु बद्धाः त्रैधंविभज्य त्रिधा कृत्वा चतुस्त्रिंशन्मध्यमे त्रयस्त्रिंशतावभित इति भूर्भुवःस्वरित्येताभिर्व्याहृतिभिः पृथक् एकैकया उत्तरोत्तर्युदूहेत् उत्क्षिपेत् मूलन आरभ्य तत उपरिष्टादिति॥ ४॥

** तमभिमृशेद्वदो वद वदा वदीवदो वदोरुः पृथुः सुगः सुगंत्वः कर्मः करणः करः करस्युरभीषाट्चाभीषाही चाभिमातिहश्वाभिमातिहा च सासहिश्च सहीयाश्च सहस्वाश्च सहमानाश्चोदयाश्च बृहद्वयाश्च सवयाश्च बृहद्वयाश्चैन्द्रींवाचंबृहतींविश्वरूपा शतायुषीॆ प्रवद देव वाणेति73॥ ५॥**

तं वाणमभिमृशेत् वदो वद इत्येतदादिना यथासूत्रितेनमन्त्रेण॥ ५॥

** शिथिला**

स्तन्तुना यछेदेभिर्नोवाण तन्तुभिः शतं राड्वीरिहाबहारात् स्मसर्वेता

र्ष्मजीवा ज्योतिरशीमहीति73॥ ६॥

शिथिलान् मन्दायत्तान् आयच्छेत् यो यो बाणस्य शिथिलस्तन्तुतन्तम् आयच्छेत् आयत्तं कुर्य्यात् बध्नीयात् एभिर्नोवाणतन्तुभिरित्येतदादिना यथासूत्रितेन मन्त्रेण॥ ६॥

** वाक्यवं मनोज्योतिर्मानो भद्र इति जपित्वा वादयेदिन्द्रेण तयेषीकया वेतसशाखया च सपलाशया मूलतः73॥७॥**

वाक्यर्वं मन इत्येतदादि यजुर्जपित्वा वादयेद्वाणंइन्द्रेणतयेशीकया ईषीका काशः इन्द्रः कालः स्वभावनतया न वाणवन्नामितया वेतसशाखया च सपलाशया तथा इषीकाशाखयोर्मूलाभ्यां वादयेन्नाग्राभ्याम्॥ ७॥

प्राणाय त्वेत्यूर्द्ध्वमुल्लिखेदपानाय त्वेत्यवाचम्73॥ ८॥

प्राणाय त्वेत्यनेन मन्त्रेणोर्द्ध्वमुल्लिखनं कुर्य्यात् अपानाय त्वेत्यवाचम् प्रातिलोम्यम्॥ ८॥

व्यानाय त्वा व्यानाय त्वेति त्रिः संलिख्योदञ्चंप्रोहेत्108॥ ९॥

व्यानाय वा व्यानाय त्वेतित्रिः संलिख्य वाणम् उदञ्चम् उदङ्मुखंप्रोहेत्॥ ९॥

ब्राह्मणमुक्त्वेममुल्लिखन्नास्वेति108॥ १०॥

ब्राह्मणं विधिज्ञम् एवमुक्त्वाइमं वाणमुल्लिखं नास्वेति॥ १०॥

आचत दुन्दुभीन् प्रवदन्तु वीणा इति ब्रूयात्73॥ ११॥

आघ्नध्वं दन्दुभीन् प्रवदन्तु वीणा इति एवं ब्रूयात्॥ ११॥

इति चतुर्थस्य प्रथमा कण्डिका।

___________________

अथ द्वितीया कण्डिका।

अलावुवीणां वक्राकपिशीर्ष्ट्यौच पूर्वस्या द्वारि बहिःसदसम्73॥ १॥

उक्तं प्रवदन्तु वीणा इति ब्रूयादिति अलावुवीणां वक्रा कपिशीर्ष्ठ्यौच सदसः पूर्वस्यां द्वारि बहिर्भवेयुः अलावुवीणं वक्रा कपिशीर्ष्ठ्यौचेति वीणाविकारः अलावुवीणा प्रजाता वक्रात्यर्थं कुटिलाकपिशीर्ष्ठ्याबध्नीतकः॥ १॥

**
वक्राकपिशीर्ष्ट्यौदुन्दुभिश्चप्रतिमन्त्रयेत या वक्रायांकपिशीर्ष्य्यांदुन्दुभौ यच्च वाद्यं घोषो यो महतो महास्तेन नोराद्धि मावदेति73॥ २॥**

वक्राकपिशीर्ष्ट्यौ दुन्दुभींश्च प्रतिमन्त्रयेत यो वक्रायां कपिशीर्ष्ट्यामित्येवमादिना यथासूत्रितेन मन्त्रेण॥ २॥

** महाविणापि शीलवीणे चापरस्यामन्तरिति गौतमशाण्डिन्यौ बहिरिति धानञ्जप्यः73॥ ३॥**

महावीणापथ्यापि शीलवीणाअपरे ब्रुवते शूर्पवीणेतिअपरस्यांद्वारि सदसोऽन्तः स्यातामिति एवं गौतमशाण्डिल्यावाचार्य्यौमन्येतेबहिः स्यातामिति धानञ्चप्य आचार्य्योमन्यते॥ ३॥

** अलाबुवीणापि शीलवीणे च प्रतिमन्त्रयेतालाबुवीणेऽपिशीली च यं मन्त्रमधिजग्मतुस्तेनेदमुपगायतां ते साममहयेष्यतइति73॥ ४॥**

आहतदुन्दुभीन् प्रवदन्तु वीणाइत्येतच्च सर्वं कुर्य्यात् अलावुवीणापिशीलवीणे च प्रतिमन्त्रयेत अलावुवीणापिशीली चेत्येतदादिना यथासूत्रितेन मन्त्रेण॥ ४॥

** पश्चिमेनोपगातॄन् द्वे द्वे एकैका पत्नी काण्डवीणां पिछोराञ्च व्यत्यासं वादयेत्73॥ ५॥**

उपगातृणा पश्चिमे प्रदेशे उपरिष्ट्वाद्वे द्वेवीणे एकैका पत्नीवादयेत् व्यत्यासं किं वीणे काण्डवीणां पिच्छोराञ्च वक्रायां वेणुमय्याञ्च पिच्छोरा वैणवी॥ ५॥

उपमुखं पिछोरां वादनेन काण्डमयीम्73॥ ६॥

मुखस्य समीपे उपमुखं काण्डमयींवादनेन वादयेत्॥ ६॥

ता अपघाटिला इत्याचक्षते73॥ ७॥

ता वीणाः काण्डमय्यः पिच्छोराश्च अपघाटिला इत्याचक्षते उक्तंं तं पत्न्योऽपघाटिलाभिरुपगायन्यार्विज्यमेव तत् पत्न्यः कुर्वन्तीति॥७॥

** ताः प्रतिमन्त्रयेत यां पत्न्यपघाटिलां मृदुकं वादयिष्यतिसारातिमपवाधतां द्विषन्तं तैजनित्वगिति73॥ ८॥**

ता अपघाटिलाः प्रतिमन्त्रयेत यां पत्न्यपघाटिलाम् इत्येतदादिना मन्त्रेण॥ ८॥

** सर्वमनुवीक्षमाणोजपेदाक्रन्दा उलूलयः प्रकोशा यवाचष्टति सर्वासत्रस्य सा राद्धिस्तथेद साम गीयत इति73॥९॥**

दुन्दुभ्यादि सर्वमनुवीक्षमाणे जपेत् आक्रन्दा उलूलयः प्रकोशा इत्येतदादिमन्त्रम्॥ ९॥

** जपेदेव सुपर्णोऽस्मि गरुत्मान् प्रेमां वाचं वदिष्यामि बहु करिष्यन्तींबहु करिष्यन् स्वर्गमयिष्यन्तीं स्वर्गमयिष्यन् मामिमान् यजमानानिति73॥ १०॥**

इमं मन्त्रं जपेदेव मन्त्रा हि कर्म्मकारणाःकर्म तद्धि भवति इमं मन्त्रं जपेदेव किञ्चिदनेन कुर्य्यात्॥ २०॥

इति चतुर्थस्य द्वितीया कण्डिका।

______________________

अथ तृतीया कण्डिका।

** ब्राह्मणोऽभिगरः पूर्वस्यासदसो द्वारि प्रत्यङ्मुख उपविशेत्73॥ १॥**

अभिगृणातीत्यभिगरः अभिष्टातीत्यर्थः सदसः पूर्वस्यां द्वारिप्रत्यङ्मख उपविशेत्॥ १॥

वृषलोऽपगरोऽपरस्यां प्राङ्मुखः73॥ २॥

वृषलःशूद्रः अपगृणातीत्यपगरः स अपरस्यां दारि उपविशेत्॥ २॥

स ब्रूयान्नारात्सुरिमे सत्रिण इति73॥ ३॥

वृषलोऽपगरो ब्रूयात् न अरात्सुरिमे सत्रिण इति॥ ३॥

अरात्सरित्यभिगरः73॥ ४॥

अरात्सुरित्येवमभिगरोब्रूयात्॥ ४॥

** दक्षिणेन मार्जालीयमर्थोऽन्तर्वेदि दक्षिणामुखस्तिष्ठत् बहिर्वेदि शूद्र [उदङ्मुखः](# ॑# “द्राह्मायणेनैतेन सूत्रद्वयं कृतम्।")॥ ५॥**

मार्जालीवस्य दक्षिणे प्रदेशे अर्यो वैश्यः वेदरन्तःअन्तर्वेदि दक्षिणामुखस्तिष्ठेत् बहिर्वेदि शूद्र उदङ्मुखः वेदेर्बहिः बहिर्वेदि तिष्ठेदिति च प्रकृतम्॥ ५॥

अर्यभावे यः कश्चार्यो वर्णः73॥ ६॥

यदि वैश्यो न लभ्यते यः कच्चार्य्योवर्णःस्यात् ब्राह्मणो वाक्षत्रियो वा॥ ६॥

तौ श्वेतं परिमण्डलं चर्म व्यायच्छेतां109॥ ७॥

उक्तं शूद्रार्यौचर्म्म व्यायच्छेते इति तौशूद्रार्य्यौश्वेतं परिमण्डलं चर्म पृथक् आयच्छेताम् अक्षिपेताम् उक्तं परिमण्डलं चर्म भवत्यादित्यस्यैव तद्रूपं क्रियत इत्येवं रूप आदित्य उपलभ्यतेश्वेतं वर्णतः परिमण्डलम् प्राकृतितः॥ ७॥

शूद्रःपूर्वः109॥ ८॥

शूद्रः पूर्वआक्षिपेत् चर्म्म आत्माभिमुखं पञ्चादार्योवर्ष इति॥८॥

**
पूर्वेणाग्नीध्रीयंब्रह्मचार्यन्तर्वेद्युदङ्मुखस्तिष्ठेद्वहिर्वेदिपुश्चलीदक्षीणा मुखी73॥८॥**

आग्नीध्रीयस्य पूर्वे प्रदेशे वेदेरभ्यन्तरतः ब्रह्मचारी उदङ्मुखस्तिष्ठेत् ब्रह्म मैथुननिवृत्तिः तच्चरतीति ब्रह्मचारी आदिष्टव्रतोगृहीतनियमः बहिर्वेदि पुंश्चली दक्षिणामुखी पूर्वेणाग्नीध्रीयमित्येतत् प्रकृतम् तस्मिन् देशे पुंश्चलीदक्षिणमुखी तिष्ठेत् पुमांसं प्रति चलतीति पुंश्चली॥ ९॥

सा ब्रूयाद्दुश्चरितिं नवकीर्णिन्निति73॥ १०॥

सा पुंश्चली ब्रह्मचारिणं ब्रूयात् दुश्चरितिन्नवकीर्णिन्निति॥१०॥

** धिक्त्वाजाल्मिपुंश्चलीग्रामस्य मार्जनि पुरुषस्य पुरुषस्य शिश्नप्रोजनीति ब्रह्मचारी73॥ ११॥**

ब्रह्मचारी पुंश्चलीमेवं ब्रूयात् धिक्त्वाजाल्मिपुश्चली ग्रामस्य मार्जनि पुरुषस्य पुरुषस्य शिश्नप्रणेजनीति॥ ११॥

एवमातृतीयं व्यत्यासम्73॥ १२॥

एवमनेन प्रकारेण व्यत्यासधर्म्मेण सर्वेषान्त्रिस्त्रिःक्रिया स्यात् \।\।१२\।\।

सर्वेषां कर्मणि निष्ठिते []73 तदेवाभिगरस्त्रिर्ब्रूयात्73॥ १३॥

सर्वेषामधिकृतानां कर्मणि समाप्ते यदुक्तं पूर्वमभिगरेण तदेव पुनस्त्रिर्ब्रूयात् आरात्सुरिति॥ १३॥

अवसृज्य शूद्रः प्रद्रवेत्73॥ १४॥

शोघ्रं प्रयायात् दुष्प्रकर्षगतौ॥ १४॥

तं तेनैवावक्षिणुयात्73॥१५॥

तं शूद्रं प्रद्रावन्तं आर्य्यस्तेनैव चर्मणा हन्यात्॥ १५॥

यथाभिप्रेतमितरां ब्रह्मचार्य्याक्रोशेत्73॥ १६॥

यो योऽस्याभिप्रेतः आक्रोशः तेन तेन ब्रह्मचारी पुंश्चलीमाक्रोशेत्॥ १६॥

पश्चिमेनाग्नीध्रीयं बहिर्वेदि परिश्रिते मिथुनौसम्मवेतांयौ वर्णौलभेरन्73॥ १७॥

आग्नीध्रीयस्य पश्चिमे प्रदेशे वेदेर्बहिः परिश्रिते प्रदेशे परिश्रयणमावरणं मिथुनौस्त्रीपुमांश्चमिथुनौसम्भवेताम् एकत्रभवेतांमिथुनधर्मेण या वर्णैलभेरन् यौवर्णौ सत्रिणःपरिलभेरन् तौसम्भवेतां तत् किमिदं यौवर्णौलभेरन्निति उच्यते तुल्यवर्णासम्भवेवर्णसङ्करो न स्यादिति वर्णेष्वनियमः॥ १७॥

** गृहपतेर्दास्येनवानुदहरणान् पूरयित्वा प्रदक्षिणं मार्जालीयं परियुर्हैमहा३इदं मध्विदं मध्विति वदत्यः पञ्चावरार्द्ध्याःपञ्चशतम्परार्द्ध्याःपञ्चविशतिः साम्पृताः109॥ १८॥**

उक्तं परिकुम्भिन्यो मार्जालीयं यन्तीदम्मध्विम्मध्विति इति गृहपतेर्दास्यकर्मकराःनवानुदहरणान् कुम्भान् उदकस्य पूरयित्वा प्रदक्षिणं मार्जालीयं कुर्वन्त्यः परीयुःहैमहा ३ इदम्माध्विदं एवं वदन्त्यःकियत्यस्तादास्य इत्युच्यते पञ्चावरार्द्ध्याःसर्वनिकृष्टाः पञ्च परार्द्ध्याः किं वत्य इत्युच्यते पञ्चशतं परार्द्ध्याःसर्वोत्तमाः पञ्चविंशतिः साम्प्रताःपञ्चविंशतिर्युक्ताः अनुरूपास्य कर्मणः पञ्चविंशं महाव्रतमितिएवन्ताः सम्प्रयुक्ता भवन्ति एवं लोकेऽपि भवति साम्प्रतमनुरूपंयुक्तम् अनेन चेष्टितमिति॥ १८॥

सर्वासुसक्तिषु दुन्दुभीनाबध्नीयुः44॥ १९॥

सर्वासु स्रक्तिषु दुन्दुभयो वदन्तीति ब्राह्मणं सर्व्वासु स्रक्तिषुसदसः दुन्दुभीनाबध्नीयुः सक्तयः कोणः॥ १९॥

उत्तरोत्तरि वाचोव्याहारयेयुर्यावतीरधिगच्छेयुः44॥२०॥

उत्तरोत्तरीति तारतरा इति अपरे ब्रूवते शास्त्राण्यधिकृत्यकथाकारयेषुरिति परस्परतः उत्तरोत्तरयुक्ताः यावतीर्लभेयुरिति॥ २०॥

[घोषा](# ॑# “द्राह्मायणोऽप्येवम् ।”)[श्च](# ॑# “द्राह्मायणोऽप्येवम् ।")॥ २१॥

उत्तरोत्तरं कारयेयुः भेरीशङ्खपटहम्मृदङ्गहस्त्यश्वाश्वतरगर्दभादीनां यावतोऽधिगच्छेयुः उक्तं हि सर्वा वाचो वदन्तीति॥ २१॥

हिंकारमन्वभिगरःप्रभृतयः कृत्वा यथार्थ स्युः44॥ २२॥

स्तोत्रस्य हिंकारमनु अभिगरप्रभृतयः स्वानि कर्माणि कृत्वायथार्थस्युः यो योऽर्थो यथार्थः॥ २२॥

आस्तोत्रान्तात्कुम्भिन्यः सर्वे च घोषाः44॥ २३॥

आस्तोत्रसमाप्तेः एताः कुम्भिन्यः सर्वे च घोषाः स्युरिति॥ २३॥

इति चतुर्थस्य तृतीया कण्डिका।

_________________

अथ चतुर्थी कण्डिका।

पञ्चविशे चतुर्विशस्योत्तमे पर्याये परिचरायामावपेदिति गौतमः44॥ १॥

उक्तं यद्वाअदश्चतुर्विशं प्रायणीयं तदेतदुदयनीयं यत्ससंवत्सरमन्नंसम्भरन्ति सैषा पञ्चविंश्युपजायतइति तच्चतुर्बिंशे पञ्चविंशःश्रूयते या सा पञ्चविंशीस्तोत्रीयोपजायते तस्याः स्थानं कल्पयत्याचार्य्यः पञ्चविंशे स्तोमे कर्त्तव्ये चतुविशस्य स्तोमस्य उत्तमे पार्य्यायेतां पञ्चविंशतिपरिचरायामावपेदिति गौतम आचार्य्योमन्यतेपरिचरा मध्यमे विष्टावे उत्तमे पर्य्याये आवापस्थानं परिचरा तृचाभागेत्युत्तमे इति॥ १॥

आवापस्थान इति धानञ्जप्यः44॥ २॥

चतुर्विंशस्य सोमस्योत्तमे पर्य्याये यदावापस्थानं तस्मिन्नावपेदित्येवं धानञ्जप्य आचार्य्योमन्यते॥२॥

प्रथमस्यावापस्थान इति शाण्डिल्यः44॥ ३॥

चतुर्विंशस्तोमे यः प्रथमः पर्य्यायः तस्य यदावापस्थानं तस्मिन्नावपेदित्येवं शाण्डिल्य आचार्य्य आह॥ ३॥

चतुर्विशेन वा स्तुत्वा मध्यमामहिंकृतां तृचस्य प्रस्तुयात्44॥ ४॥

चतुर्विंशेन वा स्तोमेन स्तुत्वातृचस्य मध्यमां स्तोत्रीयां ताम् अहिंकृतां प्रस्तुयात्॥ ४॥

स आस्कन्दो नाम44॥ ५॥

सविधिरास्कन्दो नाम तस्येयं संज्ञा आस्कन्द इति॥ ५॥

तन्न कुर्यादिति शाण्डिल्यायनः44॥ ६॥

तमास्कन्दं न कुर्य्यादित्येवं शाण्डिल्यायन आचार्य्योमन्यतेतमिति निर्द्देशः किमर्थमिति चेत् उच्यते, वक्ष्यत्ययम् आस्कन्दन्तु

गौतमश्चत्वारिंशे धानञ्जय दूतरेष्विति तत्रापि शाण्डिल्यायनस्यानिष्ट एवास्कन्दः अत आह तमिति॥ ६॥

** उत्तमायां स्तोत्रोयायामस्तुतायां पादावुपावहरेत् सहनिधनेन भूमौ प्रतिष्ठापयेत्110॥ ७॥**

** **ब्राह्मणं, एकस्यां स्तोत्रीयायां स्तुतायां पादावुपावहरति सहनिधनेन प्रतिष्ठामुपयन्त्येष्वेव लोकेषु प्रतितिष्ठन्तीति तदुच्यते,समाप्ते स्तोत्रे आत्मन एकस्यांस्तोत्रीयायामवशिष्टायां उद्गाताआसन्द्याःपादावुपावहरेत् सह निधनेन भूमाै प्रतिष्ठापयेत् निधनंब्रुवन् भूमौ प्रतिष्ठापयेत्॥ ७॥

** आह्रियमाणे भक्षेप्रतिलोमैरारोहणीयैरवरुह्य जपेन्महो द्यौः पृथिवी च न इमं यज्ञम्मिभिक्षतां पिपृतान्नोभरीमभिरिति46॥ ८॥**

** **आह्रियमाणे भक्षे यैर्मन्त्रैः आसन्दीमारूढ़ः तैः प्रतिलोमैः अवरुह्य अवतीर्थ जपेत् मही द्यौः पृथिवी च न इत्येतदादि मन्त्रं यथासूत्रितं प्रातिलोम्येन विश्वे त्वा देवा आनुष्टुभेन छन्दसावरोहन्तुतानन्ववरोहामि साम्राज्याय आदित्यास्त्वा जागतेन छन्दसावरोहन्तुतानन्यवराेहामि स्वाराजाय रुद्रास्त्वात्रैष्टुमेन छन्दसावरोहन्तु

तानन्ववरेहामि वैराज्याय वसवस्त्वा गायत्रेण छन्दसावरोहन्तु तानन्यवराेहामि राज्यायेत्येवं प्रातिलोम्यं अथ यद्युद्धृतदेवताराज्यशब्दैः आरोहेत् तत्राप्येवमेव प्रातिलोम्यम् आरोहणे॥ ८॥

अध आसीनाः शेषेण स्तुवीरन्111॥ ९॥

अवरुह्य आमन्दीकूर्चेभ्यो यानि स्तोत्राणि अवशिष्टानि तैः स्तुवीरन्॥ ९॥

उदयनीयेऽतिरात्रं सस्थितेऽवमृथमभ्यवेयुरनुपमज्जन्तः112॥ १०॥

महाव्रतस्य विधिरुक्तः अनन्तरम् उदयनीयेऽतिरात्रे उदयत्येतस्मिन्नित्युदयनीयः अस्मिन्नुदयनीयेऽतिराचे संस्थिते समाप्ते अवभृथंगच्छेयुःउक्तं प्रागुदयनीयादतिराजादप्सुषोमान्तमहःसत्रेषु दधिभक्षान्तमहीनेष्विति तत् उदयनीयेऽतिरात्रेसमाप्ते अवभृथमभ्यवेयुरनुपमज्जन्तः तस्मिन्नुदकेन मज्जेयुः॥ १०॥

पाणिभिस्तु सन्धावेरन्112॥ ११॥

पाणिभिस्तूदकं गृहीत्वा उङ्घर्षणं कुर्युः॥ ११॥

यस्यात्र पत्नीस्यात् पृष्ठन्तया व्युद्धावयेत्46॥ १२॥

यस्यास्मिन्नवभृथे पत्नी स्यात् पृष्ठन्तया व्युद्धावयेत् उद्घर्षयेत् यस्यात्र पत्नी स्यादित्यपत्नीका अपि भवन्त्येतद्दर्शयति यस्यात्रेति किम् उच्यते, विद्यमानास्वपि पत्नीषु कस्यचिदस्मिन्नेवावभृथे पत्नी सन्निहिता न स्यात् रजतादिस्रीधर्मात् सोऽन्यस्याःसकाशात्पृष्ठं व्युद्धावयेत् अत आह यस्यात्रेति॥ १२॥

तानुन्नेतोदानयेत्46॥ १३॥

तान् सत्रिणः तस्मादवभृथात् उन्नेता उदानयेत् उत्थाप्यानयेत्॥ १३॥

उदेत्य गृहपतिः सोमोपनहनं परिधीत46॥ १४॥

उदेत्य तस्मादवभृथात् गृहपतिः सोमोपनहनं वासः परिदधीत॥ १४॥

वस्त्राणीतरे46॥ १५॥

उदेत्यावभृथात् इतरे सत्रिणः अन्यानि वस्त्राणि अहतानि परिदधीरन्॥ १५॥

अभ्युक्षणप्रभृति समापयेयुः46॥ १६॥

परिधीय वस्त्राण्यप उपस्पृश्यअभ्युक्षणादारभ्य शेषं कर्म समापयेयुः यावदाहवनीयोपस्थानमिति॥ १६॥

येनेतोगच्छेयुरन्येन प्रत्याव्रजेयुः*॥ १७॥

येन मार्गेन इतो देवयजनादवभृथं गच्छेयुः तेनैव न प्रत्याव्रजेयुः अन्येन प्रत्याव्रजेयुः॥ १०॥

अनूबन्ध्य वपायां हुतायां दक्षिणे वेद्यन्ते केशश्मश्रूणि वापयेरन् *॥ १८॥

अनूबन्ध्य पशोःवपायां हुतायां दक्षिणे प्रदेशे केशांश्च श्मश्रूणि च वापयेरन्॥ १८॥

तस्मिन् सस्थिते प्राच्च उदञ्चोवा गत्वा पृथगुदवसानीयाभिरिष्टिभिराहिताग्नयो यजेरन्*॥ १९॥

तस्मिन्ननूबन्ध्ये संस्थिते समाप्ते अरणीध्वग्निंसमारोप्य प्राञ्च उदञ्चो वा गत्वा पृथक् नानेत्यर्थः उदवसानीयाभिरिष्टिभिराहिताग्नयो यजेरन् इष्टिग्रहणमतिरिक्तमिति चेत् उच्यते इयमिष्टिः प्रकृतौ यथा गृहीता विकल्पते तदिहेष्टिग्रहणं नियमार्थं क्रियते विकल्पो न स्यादिति आहिताग्नयो यजेरन्निति अनाहिताग्नीनामपि सत्रासनं दर्शयति॥ १९॥

__________________________________________________________

*द्राह्यायणोऽप्येवम्।
__________________________________________________________

गृहपति यजमानमनाहिताग्नय उपासीरन् *॥ २०॥

ये अनाहिताग्नयः ते गृहपतिं यजमानं उदवसानीययेष्ट्या उपासीरन् यजमानग्रहणं तदिष्टिप्रतिषेधार्थं गृहपतिमेव यजमानं न इष्टिनम्॥ २०॥

तद्देवत्यैः स्थालीपाकैर्यजेरन्निति धानञ्जयः*॥ २१॥

ये आहिताग्नयस्ते यद्देवत्या उदवसानीयेष्टिस्तद्देवत्यैः स्थालीपाकैर्यजेरनिति धानञ्जय आचार्य्य आह॥ २१॥

संवत्सरसंवसेयुः*॥ २२॥

उदेत्य सत्रात् संवत्सरं एकस्मिन् एकत्र नयेयुः॥ २२॥

द्वादशरात्रमहोरात्रौ वा *॥ २३॥

द्वादशरात्रंवा संवत्सरं संवसेयुः अहोरात्रौवा अहश्च रात्रिश्च अहोरात्रौअहोरात्रमित्यर्थः॥ २३॥

यावद्वासुनुयुर्यावद्वासुनुयुः*॥ २४॥

यावदेव वा सुनुयुः तावदेव संवासः ऊर्द्धंसत्रात् याथाकाम्य-

__________________________________________________________

* द्राह्यायणोऽप्येवम्।
__________________________________________________________

मित्यपरे ब्रुवते उक्तं सत्रं सार्वक्रतुकमिदं तद्गवामयने संवत्सरे संवसेयुः द्वादशरात्रमहोरात्रौवा अन्येषु सत्रेषु यावन्तमेव कालं सोमं सुनुयुः तावन्तमेव कालं संवसेयुरिति॥ २४॥

इति चतुर्थस्य चतुर्थी कण्डिका \।

_____________________

अथ पञ्चमी कण्डिका।

अथातो गवामयनविकल्पाः*॥ १॥

उक्तङ्गवामयनम् अनन्तरं विकल्पा वक्ष्यन्ते अथ अतः गवामयनविकल्पाः अथ इत्ययं निपातः आनन्तर्य्येउक्तङ्गवामयनम् अथानन्तरं तस्यैव विकल्पाः वक्ष्यन्ते इति वाक्यशेषः॥ १॥

सर्वं ज्योतिष्टोमेनैके*॥ २॥

सर्वङ्गवामयनं प्रायणीयादतिरात्रादारभ्य यावदुदयनीया इति ज्योतिष्टोमेन पक्षे आचार्य्याःकल्पयन्ति सर्वग्रहणं किमर्थमिति चेत् उच्यते, यावन्त्यः संस्था गवामयने स्युस्तावत्सु विकृतो ज्योतिष्टोमः स्यादिति संस्थायाः स्थाने तत्संस्था ज्योतिष्टोमः स्यादिति॥ २॥

अतिरात्रचतुविंशनवाहव्रतातिरात्रावा यथास्थान स्युः शेषो ज्योतिष्टोमेन*॥ ३॥

————————————————————————————————————————

* द्राह्यायणोऽप्येवम्।
__________________________________________________________ प्रायणीयातिरात्रचतुर्विंशमहःप्रायणीयमेव अभिजित्त्रयः स्वरसामानो विषुवान् आवृत्तास्त्रयः स्वरसामानो विश्वजिदित्येष नवाहः महाव्रतमुदयनीयोऽतिरात्र इत्येतान्यहानि यथास्थानं स्युःयस्य यत स्थानं यथास्थानं शेषो ज्योतिष्टोमेन अन्यः सत्रे ह्यहःशेषः सर्वो ज्योतिष्टोमेन भवेत् पुनः ज्योतिष्टोमग्रहणं किमर्थमिति चेत् उच्यते, पूर्वस्मिन्नुक्तं गवामयनसंस्थानं विकृतो ज्योतिष्टोमः सर्वत्र स्यादिति तदिह पुनः ज्योतिष्टोमग्रहणं क्रियते अतिरात्रादिभ्यो यथास्थानक्लृप्तेभ्यः योऽन्यः सत्रे शेषः सोऽग्निष्टोमसंस्थेन ज्योतिष्टोमः स्यादिति॥ ३॥

** अत्र वा गोआयुषी पृष्ठ्याभिप्लवाै दशरात्रमित्युपाहरेत् स संवत्सरप्रवर्हः*॥ ४॥**

अत्र वास्मिन् कल्पेयोऽयमुक्तस्तस्मिन् तस्मिन् स्थाने गोआयुषीपृष्ठ्यभिप्लवो दशरात्रमित्येतत् कुर्य्यात् संकल्पः सम्वत्सरः प्रवर्हइतिसंवत्सरोत्पादितः संवत्सरः प्रवर्हः बृह उद्यमे॥ ४॥

शङ्खाहतञ्च *॥ ५॥

शंखाहतमिति चैतद्विधानमुच्यते॥ ५॥

नाना होभिर्वयं कल्पयामो यथैतद्ब्राह्मणम्8॥ ६॥

————————————————————————————————

* द्राह्यायणेन सूत्रद्वयेनैकसूत्रं कृतम्।
__________________________________________________________

नाना पृथगित्यर्थः यदेतद्गवामयनस्य संखा ब्राह्मणं अतिरात्रचतुर्विंशं प्रायणीयमह इत्यत आरभ्यते एतेषामह्नांप्रत्यहमेकैकस्य विकल्पं करिष्यामः॥ ६॥

** अतिरात्रमुभयसामानं कुर्वन्नान्धीगवादुत्तरे उदलवृहती षोड़शिमाश्चेदाैदलस्थाने नानदम्96*॥ ७॥**

यदि प्रायणीयमतिरात्रमुभयसामानं कुर्य्यात् तदा आन्धीगवस्योत्तरयोः स्तोत्रीययोः उदलवृहती कुर्य्यात् उदलञ्च बृहच्चउदलबृहती यदि षोड़श्यन्तमतिरात्रं कुर्यात् तत उदलस्य स्थाने नानदंकुर्य्यात् उक्तं योऽनुष्टुभि नानन्दं कुर्य्यात् गौरीवितेन षोड़शिना स्रुवतेजमा श्रियमुपैति न श्रिया अवपद्यते इति॥ ७॥

पूर्वो बृहतः सामतृचः8॥ ८॥

बृहतः पूर्वः सामतृचः स्यात् बृहत्तृचस्थम्॥ ८॥

चतुर्विंशमरथन्तरमेके8॥ ९॥

चतुर्विंशमहः प्रायणीयं अरथन्तरमेके आचार्य्याइच्छन्ति नात्र रथन्तरं स्यादिति॥ ८॥

रथन्तरपृष्ठं वा बृहदनुष्टुप्कम्73॥ १०॥

रथन्तरं वा पृष्ठं कृत्वा बृहदनुष्टुभि कर्त्तव्यमिति अथ रथन्तरंवा स्यादेतदिति॥ १०॥

अग्निष्टोमस स्थञ्चेत्त्रिशान्याज्यानि षट्त्रिशानि पृष्ठानि73॥ ११॥

ब्राह्मणम् अथोखल्लाहुरग्निष्टोममेव कार्य्यमिति अथ तद्यद्यग्निष्टोममंस्थंस्यात् त्रिंशस्तोमान्याज्यानि स्युः षट्त्रिंशस्तोमानि पृष्ठानि॥ ११॥

षटत्रिशानि वा होतृकसामानि73॥ १२॥

मैत्रावरुणादीनां होतृकाणां सामानि षट्त्रिंशानि स्युः हेतुराज्यपृष्ठञ्च चतुविंशमेव स्थादिति वा॥ १२॥

पृष्ठानां वाष्टाचत्वारि73शानि73॥ १३॥

पृष्ठानां वाष्टाचत्वारिंशानि स्युः होटकसामानीति प्रकृतं हेातुःपृष्ठञ्चतुर्विंशमेव एवं वा स्यात्॥ १३॥

सर्वाणि वा त्रिशानि स्तोत्राणि73॥ १४॥

अथवा द्वादशस्तोत्राणि त्रिंशस्तोमेन स्युः॥ १४॥

व्यत्यासं वा त्रिणवत्रयस्त्रिशौ*॥ १५॥

व्यत्यस्य व्यत्यस्य व्यत्यासं त्रिणवत्रयस्त्रिंशौस्तोमाै व्यत्यासं स्यातां त्रिएवं बहिष्पवमानं त्रयस्त्रिंशंहोतुराज्यं एवमुत्तराणि सर्वाणि व्यत्यासेन एवं वा स्यात्॥ १५॥

एतदन्तरुक्थ्यम् *॥ १६॥

एतत्प्रायणीयं अन्तरुक्थ्यं या स्तोत्रीया सम्पत् प्रायणीये उक्तं यावत्यश्चतुर्विंशस्योक्थ्यस्य स्तोत्रीयास्तावत्यः संवत्सरस्य रात्रय इति तां सम्पदं प्रायणीये अग्निष्टोमसंस्थे स्तोमव्यत्यासेन उक्थ्यसंस्था सम्पद्यते अत आहैतदन्तरुक्थ्यमिति॥ १६॥

अभिप्लवस्वरसाम्नश्चज्योतिष्टोमतन्त्र एके कल्पयन्ति*॥ १७॥

अभिप्लवं स्वरसाम्नश्चेति कर्मणि द्वितीया अभिप्लवं षड़हं स्वरसाम्नश्चएके आचार्या ज्योतिष्टाेमस्य तन्त्रे कल्पयन्ति उक्तं भूयिष्ठं तन्त्रलक्षणमुत्तरयोः सवनमुखीये गायत्र्याविति शौचिवृक्षिर्माध्यन्दिनीयाचार्य्याणमिति इह तु भूयिष्ठं तन्त्रलक्षणमित्येतदेव

__________________________________________________________

* द्राह्यायणोऽप्येवम।
__________________________________________________________

अस्मिन् ज्योतिष्टोमे एव कृत्स्नं भवति अभिप्लवस्वरसामसु स्तोमंतन्त्रविशेषः स एतान् स्तोमानपश्यत् ज्योतिर्गौरायुरित्यभिप्लवे सप्तदशा भवन्तीति स्वरमामसु अभीवर्त्तसुज्ञानगाैरीवितानि श्रुतत्वात्तत्र द्वितोयेऽहनि पञ्चदशं बहिष्पवमानन्तृवृन्त्याज्यानि सप्तदशम्माध्यन्दिनं सवनं एकविंशं तृतीयसवनं सोक्थं तत्र बहिष्यवमाने आवापःएते असृग्रमिन्दवः राजा मेधाभिरीयत इति सुत्रक्लृप्तिषु दृष्टत्वात्रथन्तरपृष्ठे साम्नः पुनानः सोमधारयेति द्विहिङ्कारन्तिसृषु मेधातिथमेकस्यां रौरवं113विष्टारपङ्कौयौधाजयन्तिसृषु एष व्यत्यासन्यायः उष्णिक्ककुभौ तृचस्य ज्योतिषाण्येवोक्थानि एतदेव तृतीयमहः बहिष्यवमानन्त्वविकृतन्त्रिवृत्स्तोमत्वात् चतुर्थं तृतीयेनैवव्याख्यातं पञ्चमं द्वितीयेनैव षष्ठं प्रथमेनैव व्याख्यातं स्वरसामसुज्योतिष्टोमतन्त्रे उपास्मै गायता नर उपोषु जातमप्तुरन्तन्त्वानृप्तानि बिभ्रतं पवमानस्य ते वयं पवमानस्य ते कवे अग्न आयाहिवीतय इत्याज्यानि प्रसोमासो विपश्चित इति गायत्रञ्चाश्वञ्चाभिसोमास आयव इति पौरुहन्मनञ्चद्वैगतञ्च गौगवञ्च योधाजयञ्चौशनमत्यं यज्जा यथा अपूर्व्येति रथन्तरं स्वासु वामदेव्य तं वोदस्ममृतोषहमित्यभीवर्त्तः स्वासु कालेयं स्वादिष्टया मदिष्टयेति गायत्रं चक्षुल्लकवैष्टम्भञ्च या पवस्व देवयुः पवते हर्यतोऽहरिति सफसुज्ञानेकाशीतम्बा प्रसुन्वानायान्धम इति गौरीवितन्तिसृषु गौरीवितमेकस्यां गौतममेकस्यामौदलमेकस्यामिति वा स्वरन्तिसृषु यत्पयोनिधनमभिप्रियाणोत्यैड़ं कावमन्त्यंस्वरं यदि विकल्पयेद्यज्ञायज्ञोयमग्निष्टोमसामएतावेव द्वितीयतृतीयौ स्वरसामानौ स्वरन्तुबृहन्निधनवार्यत्पूर्वं तत् स्यादुत्तरमावृते तृतीये प्रथमस्वरं ज्योतिषाण्युक्थानि यद्युक्थ्याः अग्निष्टोममस्त्वेव॥ १७॥

तथा सता शाट्यायनिनः षड़हविभक्तीरनु[कल्पयन्ति](# 3 “द्राह्यायणोऽप्येवम् ।”)*॥ १८॥

तथा सतान्तेषां अभिप्लवस्वरसाम्नां ज्योतिष्टोमतन्त्रे कल्पमानानां संयोगाय शाट्यायनकं ब्राह्मणं अधीयते ये ते दशरात्रप्रकरणेयाः षड़हस्य देवताविभक्तयः सामान्तविभक्तयश्च पठिताः ता अनुकल्पयन्ति अग्न आयाहि वीतयेऽग्निं दूतं वृणीमहेऽग्निनाग्निःसमिध्यतेऽग्निर्वृत्राणि जङ्घनदग्ने स्तोमं मनामहे यमग्ने पृत्सु मर्त्यमित्येताअग्निविभक्तयः एकैकं प्रत्यहं होतुराज्यानि आयाहि सुषमाहितइन्द्रमिङ्गाथिनो बृहदिन्द्रेण सन्दिदृक्षम इन्द्रो दधीचोअस्थभिरुत्तिष्ठन्नोजसा सह भिन्दि विश्वा अपद्विष इत्येता इन्द्रविभक्तयःब्राह्मणछंसिन आज्यानि प्रत्येकमेव अथ सामान्तविभक्तयः उशनंप्रथमे वासिष्ठं द्वितीये उभयतस्तोभं गौतमं तृतीये आभीशवञ्चतुर्थे आनूपं पञ्चमेइहद्वामदेव्यं षष्ठे एताः स्वरविभक्तयः नौधसम्प्रथमे श्यैतं द्वितीये महावैष्टम्भं तृतीये आथर्वणं चतुर्थे बार्हद्गिर पञ्चमेगोष्ठः षष्ठे एता निधनविभक्तयः कालेयं प्रथमे माधुछन्दसं द्वितीये

रौरवं तृतीये पृश्निश्चतुर्थे रायोवाजीयं पञ्चमे गोष्ठ एव षठे एताइडाविभक्तयः तासां कल्पना उशनन्तावत्प्रथमेऽहनि माध्यन्दिनान्त्यमेव स्थितं द्वितीयेऽहनि इह वद्वासिष्टं गौतमं माध्यन्दिने तृतीयेऽहनि पुनानः सोमधारयेति कालेयन्तिसृषु विष्टारपङ्क्तौरौरवं गौतमं प्रथमायां यौधाजयन्तिसृषु चतुर्थेहनि पुनानः सोमधारयेति कालेयमेकस्यां आथर्वणन्तिसृषु आभीशवं प्रथमायां यौधाजयन्तिसृषुप्रथमेऽहनि पुनानः सोमधारयेति कालेयन्तिसृषु आनूपमेकस्यां रौरवं विष्टारपङ्कौयौधाजयन्तिसृषु षष्ठेऽहनि उच्चातेजातमन्धसइति गायत्रन्तिसृष्वामहोयवमेकस्याञ्जराबोधीयमेकस्यां इह वद्वामदेव्यमेकस्याम् एताः सामान्तविभक्तयः अथ निधनविभक्तयः नौधसम्प्रथमेऽहनि ब्रह्मसामसिद्धं श्यैतं द्वितीये महावैष्टम्भं तृतीयेचतुर्थहन्याथर्वणम् अन्यत्र विकल्पितं विभक्त्यर्थेन बार्हद्गिरं पञ्चमेब्रह्मसाम षष्ठेऽहनि पुनानः सोमधारयेति कालेयमेकस्यान्दैर्घश्रवसमेकस्यां रौरवमेकस्यां पुनस्त्रिभिर्निवृत्यान्य उद्वत्प्राजाप्रत्यमेकस्यां गोष्ठ एकस्यां स्तोमवशेन जाम्यर्थेन च सामान्तकल्पना अथ इड़ाविभक्तयः कालेयं प्रथमे सिद्धमच्छावाकसाम माधुछन्दसं द्वितीयेकालेयस्य च उतानुग्रहो बृहत्या पुनानः सोमधारयेति कालेयन्तिसृषु मेधातिथमेकस्यां रौरवं विष्टारपङ्कौयौधाजयन्तिसृषु रौरवं तृतीयेऽच्छावाकसामपृश्निः चतुर्थे रायोवाजीयं पञ्चमे षष्ठेऽहनि गोष्ठउभयथा क्लृप्तः स्वरसामानः आभिप्लविके गैरवाद्यैस्त्रिभिः सिद्धाः एषां ज्योतिष्टोमतन्त्रे क्ऌप्तानामभिप्लवस्वरसाम्नां षड़हिकानां विभक्तीनामनुकल्पना शाट्यायनिकानाम्॥१८॥

** द्विविधमभिप्लवमेक उपवत्यग्रियवती च व्यत्यासम्प्रतिपदाै राथन्तरबार्हतानि चाज्यानि21॥ १९॥**
द्विविधमभिप्लवमेके आचार्य्याःकल्पयन्ति द्विः प्रकारं द्विविधंकिं द्विविधं उपवती अग्रीयवती च व्यत्यासम्प्रतिपदाै व्यत्यस्य व्यत्यस्यरथन्तरवार्हतानि चाज्यानि व्यत्यासमेवेति प्रकृतम् राथन्तरेषुतस्योपास्मै गायतानर इति प्रतिपत् अग्न आयाहि वीतय इत्येतदादीनि राथन्तराण्याज्यानि बार्हतेषु पवस्ववाचो अग्निय इति प्रतिपत्अग्निं दूतं वृणीमह इत्येतदादीनि बार्हतान्याज्यानि एतद्द्वैविध्यम्॥ १९॥

** आज्यप्रतिपदावौशनकावे अन्त्ये पार्थयामे वा बार्हतानांस्वयोन्यभीबर्त्तोरथन्तरपृष्ठेषु श्यैतर्क्षुबृहत्पृष्ठेषु114॥ २०॥**

एवं वा द्वैविध्यं स्यात् आज्यप्रतिपदौआज्यञ्च प्रतिपच्चाज्यप्रतिपदाै उपवतीति प्रतिपत् अग्न आयाहि वीतय इति होतुराज्यंमाध्यन्दिनार्भवयोरौशनकावे अन्त्येस्वयोन्यभीवर्त्तः एष प्रथमतृतीयपञ्चमेष्वहःसु आभिप्लविकेषु अन्यत्प्रकृतिवत् अग्नियवती प्रतिपत्अग्निं दूतं वृणीमह इति हेातुराज्यं माध्यन्दिनार्भवयोः पवमानयोःपार्थयामे अन्त्येश्यैतर्क्षु अभीवर्त्तः एष द्वितीयचतुर्थषष्ठेषु द्रव्यविशेषःअन्यद्यथा प्रकृति पूर्वं वा यथोक्तं द्वैविध्यं एतद्वा॥ २०॥

व्यूढ़ंपृष्यमेके8॥ २१॥

उक्तंमशकेन पृष्ठ्यः षड़हः मूढ़ो वा व्यूढ़ो वेति तमिह पृष्ठ्यमेकेआचार्य्या व्यूढ़मिच्छन्ति॥ २२॥

तस्य समूढ़ात्प्रथमस्यान्हो बहिष्पवमानम्8॥ २२॥

तस्य समूढ़स्य सतः पृष्ठ्यस्य षड़हस्यैव समूढ़ात् प्रथमस्याह्नोबहिष्पवमानं स्यात् समूढ़ादित्यपादानलक्षणा पञ्चमीननु च समूढ़ेव्यूढ़े चावच्छिन्ने समूढ़ादेव बहिष्पवमानमेकमेव पठितमधिकृतं तत्किमिदं तस्य समूढ़ात् प्रथमस्याह्नोबहिष्पवमानमिति उच्यते,दाशरात्रिकं पृष्ठं प्रकृतित्वेनाभिप्रेत्यैवमुच्यते अनादेशे प्रकृतिःप्रत्ययो भवति तत्प्रकृतित्वेन बहिष्पवमानम्॥ २२॥

समूढ़मेके रथन्तरबृहत्पृष्ठम्8॥ २३॥

एके आचार्य्याः समूढ़मेवेच्छन्ति पृष्ठ्यं अयन्तु विशेषः रथतरहत्पृष्ठं भवति॥ २३॥

** नाना पृष्ठेचोत्तरे चतुरहे रथन्तरबृहती व्यत्यासम्पवमानेषु बृहतीषु रथन्तरमनुष्टुप्सु बृहते द्वितीये115॥ २४॥**

बृहद्रथन्तरमिति प्रकृतं अत आह नाना पृष्ठ इति नाना पृष्ठे

चास्मिन् पृष्ठ्ये षड़हे उत्तरे चतुरहे पवमानेषु रथन्तरबृहतीव्यत्यासं कुर्य्यात् व्यत्यस्य व्यत्यस्य व्यत्यासं बृहतीषु रथन्तरं कुर्य्यात्अनुष्टुप्सु, बृहत् तृतीयपञ्चमयोः रथन्तरं बृहतीषु कुर्य्यात् चतुर्थषष्ठयोर्बृहदनुष्टुप्सु बृहती अनुष्टुप् रथन्तरं बृहतीषु षष्ठयोः बृहत्सुइति बहुवचनस्य विषयस्ते द्वितीये रथन्तरबृहतो द्वितीये स्यातांरथन्तरं बृहत्यां द्वितीयम् अनुष्टुभि बृहद्द्वितीयम्॥ २४॥

बृहदुत्तमसमूढ़े॥ २५॥

यदि समूढ़ः स्यात् अनुष्टुभि बृहदुत्तमं स्यात् चतुर्थषष्ठयोरह्नोरजाम्यर्थेन अर्थादापन्नं द्वितीयं व्यूढ़ इति॥ २५॥

आष्कारणिधनात् पूर्वं कौल्मलबर्हिषम्8॥ २६॥

तृतीयेऽहन्याष्कारणिधनादर्वाक् कोल्मलबर्हिषं स्यात् रथन्तरागमे अजाम्यर्थेन॥ २६॥

आन्धीगवाच्छ्यावाश्वम्8॥ २७॥

चतुर्थेऽहन्यान्धीगवात्पूर्वं श्यावाश्वं स्यात् बृहदागमे स्तोमवशेन॥ २७॥

उपोत्तम समूढे8॥ २८॥

यदि समूढ़ः स्यात् अनुष्टुभि उपोत्तमं स्यात् नानदश्यावाश्वस्यअजाम्यर्थेन॥ २८॥

इति चतुर्थस्य पञ्चमी कण्डिका।

—————————

अथ षष्ठी कण्डिका।

आनूपोपक्रमा बृहतो पच्चमे116॥ १॥

आनूपारम्भणाबृहती स्थात् पञ्चमेऽहनि रथन्तरागमे अजाम्यथन॥ १॥

मानवात्पूर्वहारायणम्116॥ २॥

पञ्चमेऽहनि मानवात्पूर्वं हारायणं स्यात् स्तोमवशेन॥ २॥

मधुश्च्युन्निधनादाकूपारम्116॥ ३॥

षष्ठेऽहनि बृहदागमे मधुश्च्युन्निधनात्पूर्वं आकूपारं स्यात्॥ ३॥

उपोत्तमसमूढ़े116॥ ४॥

यदि समूढ़ः स्यात् तदा उपोत्तमं आकूपारं स्यात्॥ ४॥

बृहतः पूर्वे त्रय एकर्चाः117॥ ५॥

बृहतः पूर्वे त्रय एकर्च्चाःस्युः स्तोमवशेन॥ ५॥

रथन्तरादुत्तरे117॥ ६॥

रथन्तरादुत्तरे त्रय एकर्चाः स्युरिति रथन्तरं प्रकृतं तृतीयपञ्चमयोरह्नोः॥ ६॥

षष्ठे च बृहतो व्यूढे117॥ ७॥

यदि व्यूढ़ः स्यात् ततः षष्ठेऽहनि बृहतः उत्तरे त्रय एकर्चाः स्युःसमूढेतु पूर्वं एवं चतुर्थे व्यूढ़े च समूढ़े च पूर्व एव॥ ७॥

नित्यौ च शशकणा तृतीये पृष्ठ्ये117॥ ८॥

तृतीयेऽहनि रथन्तरादुत्तरे त्रय एकर्च्चाःस्युः नित्यौ च शशकर्णौपौरुमद्गाष्कारणिधने, अथ किमर्थमिदमारभ्यते नित्याै च शशकर्णाविति स्थितयोः उच्यते नियमिते रथन्तरादुत्तरे त्रय एकर्च्चा इतितद्यदि नारभेत सञ्चारदोषः स्यात् तयोः रथन्तरबृहताेः वृत्यामनुष्टुप्सुकल्पना तृतीयेऽहन्यभिसोमास आयव इति पाैरुमद्गंप्रथमायांरथन्तरन्तिसृषु गौतमान्तरिक्षकाैल्मलबर्हिषाणि सामतृचः आष्कारणिधनमध्यास्यायां चतुर्थोऽहनि पुरोजिती वो अन्धस इति नानदमेकस्यां वृहच्छ्यावाश्वान्धीगवानि तृचेषु उष्णिक्ककुभौतृचस्थे पञ्चमेऽहनि सेामउष्वाणः स्तोतृभिरिति आनूपरथन्तरे तृचयोः हारायणमानववाम्राणि सामतृचः सामतृचाग्नेस्त्रिणिधनन्तृचे षष्ठे सोमाःपवन्त इन्दव इति गौरीवितबृहतीतृचयोः आकूपारमधुश्च्युन्निधनक्रौञ्चानि सामतृचः मध्ये निधनमैड़ं क्रौञ्चे चतुर्थे पुरोजितो वोअन्धस इति नानदान्धीगवश्यावाश्वानि सामतृचः बृहत्तृचे एते एषव्यूढ़कल्पः समूहकल्पे सोमाः पवन्त इन्दवः इति गौरीवितमधुश्च्युन्निधने तृचयोः क्रौञ्चे द्वे आकूपारञ्च सामतृचः बृहति समूढे पृष्ठ्ये॥ ८॥

अभोवर्त्तकालेये वृहतीष्वनुकल्पयेदिति गौतमः8॥ ९॥

अभीवर्त्तकालेये बृहतीष्वनुकल्पयेदित्येवं गौतम आचार्य्य आहनित्यं सांवत्सरिकं कल्पमनुवदति॥ ९॥

नेति धानञ्जप्यः8॥ १०॥

धानञ्जप्योऽभीवर्त्तकालेये न कल्पयितव्ये इत्येवमाह॥ १०॥

व्यूढं नानुकल्पयेदिति शाण्डिल्यायनः8॥ ११॥

व्यूढ़ं पृष्ठं प्रति अभीवर्त्तकालेये नानुकल्पयेदित्येवं शाण्डिल्यायन आचार्य्य आह समूढ़मनुकल्पयेदिति॥ ११॥

** एकविशत्यहकारिण उपरिष्टादभिजितः पृष्ठ्यमुपयन्ति प्राक् च विश्वजितः स्वरसाम्नश्चोक्थ्यान्8॥ १२॥**

योऽयं संवत्सरस्य मध्ये नवाहः पठितः अभिजित्त्रयः स्वरसामानोदिवाकोर्त्त्यमहस्त्रयः स्वरसामानो विश्वजिदिति एतस्य स्थानेअपरे एकविंशत्यहंकुर्वन्ति उपरिष्टादभिजितः प्राक् स्वरसामभ्यःपृष्ठ्यमुपयन्ति प्राग्विश्वजितः स्वरसाम्नः कृत्वा पृष्ठ्यमुपयन्ति स्वरसामानश्चोक्थ्यान् कुर्वन्ति, विचारितमिदं ब्राह्मणेन तानाहुरुक्थ्याःकार्य्या३ अग्निष्टोमा३ इत्येवमुक्त्वाह तदाहर्विवीवधमिव वा एतद्यदग्निष्टोमो विषुवानग्निष्टोमौविश्वजिदभिजितावथेतरउक्थ्याः स्युरित्यग्निष्टोमा एव सर्वे कार्य्याइति यदग्निष्टोमन्तमेव शब्देन नियमितमेवं नियमिते सति किमुक्थ्यत्वं स्वरसाम्नां प्रत्याम्नातमेव अथविकल्प इति उच्यते, न प्रत्याम्नायते न च विकल्प्यते ये एकविंशत्यहकारिणः ते उक्थ्यान् कुर्वन्ति ये नवाहकारिणः ते अग्निष्टोमानेव एवञ्च कृत्वा निदानकारोऽप्याह अथैते स्वरसामानस्तानग्निष्टोमान्नवाहकारिणः कुर्युरुक्थ्यानेकविंशत्यहकारिणो योऽन्यथा कुर्य्यादकुशलः पुरुष इति विद्यादिति॥ १२॥

अभिजिद्दिश्वजतौ व्यतिहरन्त्येके8॥ १३॥

अभिजिच्च विश्वजिच्चाभिजिद्विश्वजिताै तावेके आचार्य्याव्यतिहरन्ति व्यतिहारो नामान्योऽन्यस्य स्थानापत्तिः अभिजितः स्थानेविश्वजित् विश्वजितः स्थाने अभिजित्॥ १३॥

** अभिजितो रथन्तरपृष्ठस्य राथन्तरी प्रतिपद्धोतुराज्यञ्चाभिवायुमित्यौशनं ज्योतिष्टोमं पर सुज्ञानमुष्णिहि श्यावाश्वात् पूर्वे गौरीवितबृहतो118॥ १४॥**

एके अभिजितं रथन्तरपृष्ठं कुर्वन्ति तस्याभिजितोरथन्तरपृष्ठस्य राथन्तरी प्रतिपत् स्यात् उपास्मै गायता नर इति हेातुराज्यञ्च राथन्तरमेव अग्न आयाहि वीतय इति अभिवायुमित्यौशनं माध्यन्दिनान्त्यंस्यात् ज्योतिष्टोमं परं ऊशनाद्यत् परं तत् सर्वं द्रव्यं ज्योतिष्टोमंपोष्कलस्य तु स्थाने सुज्ञानं श्यावाश्चात्पूर्वी गौरीवितबृहती स्तोमकल्पनाय गौरीवितसत्रत्वात् बृहदुभयसामत्वात्॥ १४॥

स्वयोनिनीरथन्तरवृहती स्वरसामस्वेके8॥ १५॥

एके आचार्य्याः स्वरसामिकान् पृष्ठस्तोत्रीयान् व्यावर्त्य स्वयोनिनी रथन्तरवृहती कुर्वन्ति॥ १५॥

** स्वरपृष्ठाश्चेत्स्वारसामिकेषु पृष्ठस्तोत्रीयेषु यथास्वस्वराणि चार्भवान्त्यानि द्वैगतगौतमयोः स्थाने रथन्तरमन्तरिक्षस्य गौतमस्वरस्य वृहत्द्वितीये नित्यश्च सामतृचः119॥ १६॥**

यदि स्वरपृष्ठाः स्वरसामानः चिकोर्षिताः स्युः स्वरसामान एतेभवन्तीति सामशब्दस्य प्रकृतस्य पृष्ठगामित्वात् ततः स्वरसामिकेषुपृष्ठस्तोत्रीयेषु मशकाम्नातेषु यथा स्वरसामानि स्युः पयोनिधनंप्रथमे बृहन्निधनं पूर्वं द्वितीये प्रथमं तृतीये स्वाराणि चार्भवान्त्यानि स्युः नेतराणि द्वैगतगौतमयोः स्थाने रथन्तरं स्यात् द्वैगतस्य प्रथमेगौतमस्य तृतीये अन्तरिक्षस्य स्थाने गौतमं स्यात् तृतीयस्यस्वरस्यस्थानेऽनुष्टुभि बृहत् स्यात् द्वितीये नित्यश्च सामतृचः गौरीवितमेकस्यां क्रौञ्चमेकस्यामासितमेकस्यां बृहदनुष्टुभि द्वितीये प्रथमतृतीययोरह्नोरनुष्टुभः॥ १६॥

ऊदलत्वाष्ट्रीसाम्नारुद्वारः44॥ १७॥

गौरीवितमेव तृचस्थमनुष्टुभि प्रथमतृतीययोह्नोःऊदलत्वाष्ट्रीसाम्नोरुद्धारः कुर्य्यात्॥ १७॥

विषुवतोदिवैके प्रातरनुवाकमुपाकुर्वन्ति44॥ १८॥

विषुवतः दिवा एव एके आचार्य्याःप्रातरनुवाकस्योपाकरणमिच्छन्ति॥ १८॥

बहिरस्यैके बहिष्यवमानेन स्तुवते44॥ १९॥

सदसि स्तवनं प्रकृतं तदस्य विषुवत एके आचार्य्याबहिरिच्छन्ति

अध्वर्योरुद्गातुश्चायंप्रातरनुवाकवहिष्पवमानयोरेष विधिर्दृष्टः दिवाकोर्त्त्यत्वादह्नः॥ १९॥

अग्निरिन्द्रायोपास्मै पवस्ववाच इति स्तोत्रीय शुङ्गाः8॥ २०॥

अग्निरिन्द्राय पवते उपास्मै गायता नरः पवस्व वाचो अग्नियइत्येतास्तिस्र ऋचः सम्भार्यतृचं कृत्वा एतत् स्तोत्रीयं शुङ्गा आचार्य्यामन्यन्ते॥ २०॥

वात आवात्विति माषशरावयः8॥ २१॥

माषशरावय आचार्य्यावात आवात्वित्येवं स्तोत्रीयं कुर्वन्तिस्तोत्रीयो बहिष्पवमानाद्यस्तृचः॥२१॥

यज्ञायज्ञीयभासे व्यतिहरन्त्येके8॥ २२॥

एके आचार्य्यायज्ञायज्ञीयभासयोः व्यतिहारं कुर्वन्ति अन्योऽन्यस्थानापत्तिर्व्यतिहारः यज्ञायज्ञीयमग्निष्टोससाम कुर्वन्ति भासमनुष्टुभि॥ २२॥

** बण्महांअसि सूर्येन्द्रमिद्देवतातये श्रायन्तइव सूर्यमितिमहादिवाकीर्त्यस्तोत्रीया विकल्पते8॥२३॥**

महादिवाकीर्त्त्यस्य नित्यस्तोत्रीयस्यस्थाने एतेषां यथोद्दिष्टानांएकः स्वाद्विकल्पेन विकल्पो नाम तुल्यार्थप्राप्ताविष्टताध्यवसायः॥ २३॥

इति चतुर्थस्य षष्ठी कण्डिका।

——————

अथ सप्तमी कण्डिका।

** बृहत्पृष्ठश्चेदग्रियवती प्रतिपत्तृतीयात् साहस्रादाज्यानिनित्यैर्विकल्पन्त उत्सेधस्थाने रथन्तरं तस्य महादिवाकीर्त्यमय सोम इति पार्थमाभिजितानि पृष्ठानीन्द्रक्रताै श्यैतङ्गाेःककुबुष्णिहावुद्धरति पिपीलिकमध्या श्यावाश्वविकर्णगौरी-वितान्धीगवाैदलभासान्यनुष्ठुभ्यौदलस्थाने वा वाङ्निधनंक्रौञ्चमरण्ये गेये तृचयोर्व्रतात्परे120॥ १॥**

यदि बृहत्पृष्ठो विषुवां स्यात् ततस्तस्मिन्नग्रियवतो प्रतिपद्भवेतीतृतीयात्साहस्रादाज्यानि च स्युः अग्निं दूतं वृणीमह इत्येतदादीनिनित्यानि वा यानि विषुवति तानि स्युः नित्यैर्विकल्पन्त इत्येतदुक्तं उत्सेधस्थाने रथन्तरं बृहत्यान्तस्य महादिवाकीर्त्यान्तस्य रथन्तरस्यस्थाने महादिवाकीर्त्यं भवेत् अयं सोम इति पार्थं स्यात् शिशुंजज्ञानायाः स्थाने आभिजितानि पृष्ठानि, आभिजितानीति किमर्थमारभ्यते यदा बृहत् पृष्ठश्चेदिति बृहत्पृष्ठत्वात् सिद्धम् इन्द्रक्रतौश्यैतमिति च वक्ष्यति अनेनैव श्यैतेन सिद्धिर्भवति उच्यते, आभिजितानि पृष्ठानीत्यनेन सिद्धस्यैव स्तोत्रीयाविशेषणार्थम् अभिजितस्यग्रहणम् इन्द्रक्रताै श्यैतम् इन्द्रक्रतुं न आभरेत्येतस्मिन् प्रगाथे श्यैतंस्यात् गोः ककुबुष्णिहौ गोरित्यपादानलक्षणा पञ्चमी विषुवतौककुबुष्णिहौअपोह्य गोः आहरेत् तदेतदवाच्यमविशेषादुष्णिहं कथन्तर्हि वाच्यमेव गोः ककुबुष्णिहाविति उच्यते, बृहत्पृष्ठ- श्चेदधिकृत्य कथं ज्योतिष्टोमेन बृहत् पृष्ठे गोरेवककुबुष्णिाहौ स्याताम्उद्धरति पिपीलिकमध्यां पर्य्युष्वित्येतामनुष्टुभं पिपीलिकमध्यामुद्धरति साम पुरोजित्यां कल्पयत्यतस्तामुद्धरति श्यावाश्वविकर्णं गोरीवितान्धीगवौदलभासान्यनुष्टुभि एतानि यथासूत्रितान्यनुष्टुभि भवन्त्युदलस्थाने वाङ्गिधनं क्रौञ्चं भवेद्वान वा अरण्ये गेये विकर्णभासेतृचयोः स्याताम् अन्यानि सर्वाण्येकर्चानि स्युः अनुष्टुभि व्रतात्परे येसामनी ते व्रतादाहरेत् सूर्यवतीषु कावं कुर्य्यात् यज्ञायज्ञीयमग्निष्टोमसाम्नः॥ १॥

विश्वजिति यज्ञायज्ञीयबृहती व्यतिहरन्त्येके8॥ २॥

एके आचार्य्याःविश्वजिति यज्ञायज्ञीयबृहताे व्यतिहारं कुर्वन्ति यज्ञायज्ञीयमग्निष्टोमसाम तस्य स्थाने बृहदनुष्टुभि॥ २॥

बृहत्पृष्ठश्चेत्तृतीयात् साहस्रात् प्रातःसवनं कालेयस्थाने

समन्तमाभिजितानि पृष्ठानीन्द्रक्रतौ श्यैतङ्गोःककुबुष्णिहावुद्धरति पिपीलिकमध्या अनुष्टुप्प्रभृति व्रतात्121॥ ३॥

यदि विश्वजित् बृहत्पृष्ठःस्यात् ततस्तृतीयात् साहस्रात् प्रातःसवनं भवति पवस्ववाचो अग्निय इत्येवमादि कालेयस्य स्थानेसम्मतं भवति बृहत्यां आभिजितानि पृष्ठानि अत्र न भवन्ति बृहदादीनि इन्द्रक्रतौश्यैतं भवति गोः ककुबुष्णिहौ भवतः पर्य्युष्वित्येतदाद्या उद्धरति अनुष्टुप्प्रभृति व्रतात् अनुष्टुभमारभ्य योऽन्यो द्रव्यविशेषः सांवत्सरिकाद्भवति॥ ३॥

उत्तरे पक्षस्ययनविकल्पाः117॥ ४॥

यदुक्तं नानाहोभिर्वयं कल्पयामो यथैतद्ब्राह्मणमिति साविकल्पना समाप्ता साम्प्रतमुत्तरे पक्षस्ययनविकल्पा वक्ष्यन्त इतिवाक्यशेषः अयनविकल्या गतिविकल्पाइत्यर्थः अयनङ्गतिः॥ ४॥

अभिप्लवपृष्द्यान् प्रतिलोमानुपयन्त्यहरावर्त्तकारिणः117॥ ५॥

अभिप्लवाश्च पृष्ठ्याश्च अभिप्लवपृष्ठ्याः तानभिप्लवपृष्ठ्यान् प्रतिलोमान् कुर्वन्ति ये अहरावर्त्तकारिण आचार्य्याःअभिप्लवपृष्ठ्यानहःप्रतिलोमान् कुर्वन्ति॥ ५॥

पृष्ठ्यभिप्लवाननुलोमान् मासावर्त्तकारिणः8॥ ६॥

ये मासावर्त्तकारिण आचार्य्याः ते पृष्ठ्‌योपक्रमान् अभिप्लवावसानान् कुर्वन्ति अहः आनुलोम्यम्॥ ६॥

गो आयुषी च विपरिहरन्ति8॥ ७॥

ये मासावर्त्तकारिणः ते गो आयुषोर्व्यतिहारं कुर्वन्ति॥ ७॥

** उत्तमं सम्भार्य्यंकुर्वन् सप्तमान्मासान् पृष्ठ्यभिप्लवानुद्धरेत् पञ्चायनमासान् कृत्वा दशरात्रमिश्रादभिप्लवमुद्धरेत्21॥ ८॥**

यद्युत्तमं मासंसम्भार्य्यंकुर्य्यात् ततः सप्तमान्मासान् पृष्ठ्यं त्रींश्चाभिप्लवानुद्धरेत् स्वरसामानो विश्वजितञ्च कृत्वा अन्यान् अयनमासान्कुर्य्यात् पृष्ठ्यञ्चत्वारश्चाभिप्लवाः षड़हाः एषोऽयनमासः पञ्चायनमामान्कृत्वा दशरात्रमिश्रान् मासान् अभिप्लवमुद्धरेत् त्रयः स्वरसामानो विश्वजित् अभिप्लवौषड़हौ आयुश्च गौश्च द्वे अहनी द्वादशाहस्यदशाहानि महाव्रतञ्चातिरात्रञ्चेत्येतत्परिसंख्यं सम्मार्य्यं मासस्योत्तमस्य॥ ८॥

तथा सति पूर्वे पक्षसि विकल्प्यः॥ ९॥

तथा सति विकल्पे उत्तमे सम्भार्य्ये क्रियमाणे पूर्वे पक्षसि विकल्पोभवति पक्षः सामान्यात्॥ ९॥

** षष्ठादभिप्लवपृष्ठानुद्धृत्य चतुर्विंशादुत्तरान् कुर्यात्67॥ १०॥**

षष्ठात्त्रोनभिप्लवान् पृष्ठ्यञ्चोद्धृत्य चतुर्विंशात् प्रायणीयादह्नउत्तरान् कुर्य्यात् अतिरात्रं कृत्वा तत्र चतुर्विंशं प्रायणीयमहः तत्रत्रीनभिप्लवान् पृष्ठ्यञ्च कृत्वाभिजितं त्रयः स्वरसामानः॥१०॥

** समौपक्षौ चिकीर्षन् पञ्चायनमासान् कृत्वा दशरात्रमिश्रं मासमुद्धरेत् पञ्चदशौ पक्षौ व्रतस्यापरिमात्कं बृहत् पृष्ठंविश्वजितम्115॥ ११॥**

समाै पक्षाै कर्त्तुमिच्छन् उत्तरस्यपक्षस्य प्रथमे मासि त्रयःस्वरसामानो विश्वजित्‌पृष्ठ्यस्त्रोनभिप्लवान् कृत्वा ततः परं पञ्चायनमासान् कुर्य्यात् पञ्च कृत्वा दशरात्रमिश्रं मासमुद्धरेत् पञ्चदशौ पक्षौ व्रतस्य कुर्य्यात् परिमादश्च तस्मिन्न कुर्य्यात् एवं पञ्चविंशाद्व्रतात्पञ्चदशस्तोत्रीयाः ह्रसन्ते ततस्ते पञ्चदशचतुर्विंशाः सम्पद्यन्ते एवंप्रायणीयेन चतुर्विंशेन समत्वं भवति बृहत्पृष्ठं विश्वजितं करोतिएवं यावन्तः पूर्वस्मिन् पक्षसि पृष्ठोपायास्तावन्त एवोत्तरस्मिन् भवन्तिएतत्पक्षसामत्वमुक्तम्॥ १९॥

विश्वजित उपरिष्टादायुषमेक उपयन्ति117॥ १२॥

एके आचार्य्या विश्वजित उपरिष्टादायुषं कुर्वन्ति॥ १२॥

तथा सति गो आयुषोरैकाहिके बृहत्यौ117॥ १३॥

तथा सति विकल्पे गो आयुषाेरैकाहिके बृहत्याै भवेतां॥ १३॥

दशरात्रमेक आवर्त्तयन्ति117॥ १४॥

एके आचार्य्यादशरात्रमप्यावर्त्तयन्ति आवर्त्तं सर्वमुत्तरं पक्षं कुर्वन्ति॥ १४॥

** तस्माद्व्रतं यदा परं व्रतान्ते मानसं सांवर्ग्यजिता गोतमाः॥ १५॥**

तस्मादावृत्ताद्दशरात्रात्परं यदा व्रतं भवति तदा तस्य परस्तान्मानसम्भवति एवं सांवर्ग्यजिता गोतमा आचार्य्या मन्यन्ते नतु तेनसमयमिति॥ १५॥

इति चतुर्थस्य सप्तमी कण्डिका।

—————

अथ अष्टमी कण्डिका।

ज्योतिषामयनविकल्पाः8॥ १॥

इह गवामयनस्य षष्ठ्यधिकं त्रिंशतं पठितान्यहानि ब्राह्मणेनसंवत्सरविकल्पाश्चानेके श्रूयन्ते ज्योतिर्नक्षत्रादयस्तेषां कल्पना चिकीर्षिता पुरा तदारभते ज्योतिषामयनविकल्पाइति ज्योतींषि नक्षत्रादीनि तेषाङ्गतिविकल्पा वक्ष्यन्त इति वाक्यशेषः॥ १॥

तत्र यदादितोऽन्ततस्तदूर्द्ध्वंविषुवतः8॥ २॥

तत्र तेषु ज्योतिषाङ्गतिविकल्पेषु पूर्वस्मिन् पक्षसि यद्यदादितोवक्ष्यन्ते तदूर्द्धं विषुवतः अन्ततः प्रत्येतव्यम्॥ २॥

मासि मास्याद्यस्याभिप्लवस्य स्थाने त्रिकद्रुकाः8॥ ३॥

ये ते सावना मासाःत्रिंशिनः कल्पिताः तेष्वेकैकस्मिन्मासिआद्यस्याभिप्लवस्य स्थाने त्रिकद्रुकाःव्यहो भवन्ति आभिप्लव एवेत्यर्थःउत्तरे पक्षस्यान्त्यस्य॥ ३॥

स षट्त्रिंशदूनो नाक्षत्रः सप्तविंशिनो हि मासाः122॥ ४॥

स एवं क्रियमाणः संवत्सरः सावनात् संवत्सरात् षट्त्रिंशताहोभिः ऊनो भवति नाक्षत्रः नक्षत्रसम्मितः सप्तविंशिनो मासा भवन्तितत्र सप्तविंशतिर्नक्षत्राणीति॥ ४॥

** षष्ठाद्यस्याभिप्लवस्य स्थाने ज्योतिर्गाेश्च ज्योतिरेवावृत्ते स नवोनो नाक्षत्र एव त्रयोदशी123॥ ५॥**

षष्ठस्य मासस्य य आद्योऽभिप्लवः तस्य स्थाने ज्योतिर्गौश्च स्यातांज्योतिरेवावृत्तः स्यात् न गौः उक्तं तत्र यदादितोऽन्ततस्तदुर्द्ध्वंविषुवत इति स सावनात् संवत्सरान्नवभिरहोभिरूनः चत्वार्यहानि पूर्वस्मिन् पक्षसि लुप्तानि पञ्चोत्तरस्मिन् स नाक्षत्र एव संवत्सरो भवति त्रयोदशी तत्रापि सप्तविंशिन एव मासाः त्रयोदश भवन्ति॥ ५॥

** युग्ममासेष्वाद्यस्याभिप्लवस्य स्थाने तत्पञ्चाहः स षडूनश्चान्द्रमसः123॥ ६॥**

युग्ममासेषु द्वितीयचतुर्थषष्ठेषु प्रथमस्याभिप्लवस्य स्थाने तत्पञ्चाहः अभिप्लवपञ्चाहः तत्र यदादितोऽन्ततस्तदूर्द्ध्वंविषुवतइत्येतदनुवर्त्तते एवं सावनात् संवत्सरात् षड्भिरहोभिरूनश्चान्द्रमसः एषाचान्द्रमसी गतिः॥ ६॥

** षष्ठादौ त्रिकद्रुकानभिप्लवञ्चोपदध्यात् सोऽष्टादशाधिकःपौर्णमासी प्रसवस्तैर्य्यगयनिक आदित्यस्य123॥ ७॥**

षष्ठस्य मामस्यादौ त्रिकद्रुकानभिप्लवञ्चोपदध्यात् उपधानंकुर्य्यात् ज्योतिषं दर्शावधि मासमुशन्ति चान्द्रं साैरं तथा भास्करराशिचारात्। त्रिंशद्दिनं सावनसंज्ञमार्य्यानाक्षत्रमिन्दोर्भगणभ्रमाच्च। बृहस्पतिः अभ्युदये रवेर्मासञ्चान्द्रञ्च पितृकर्मणि। यज्ञे सावनमित्याहुरार्क्षं सर्वव्रतादिषु। पूर्वस्मिन् पक्षसि यदादितोऽन्ततस्तदूर्द्ध्वमित्यनुवर्त्तते एवं सावनात् संवत्सरादष्टादशभिरहोभिरधिकः पूर्वस्मिन् पक्षसि अतिरिच्यते नवोत्तरस्मिन् एवमष्टादशाधिकः पौर्णमास्यांचास्य प्रसवः स्यात् स आदित्यः संवत्सरः तैर्यगयनिकः कदाचिदादित्यस्यैषा गतिर्भवति तिर्यग्गतिः आन्तरिक्षी गतिः तिरञ्ची॥ ७॥

उत्सर्जनानि मासि मासि8॥ ८॥

ब्राह्मणं आ वा एते संवत्सरं प्याययन्ति य उत्सृजन्ति यथा वै दुतिराध्मात एवं संवत्सरोऽनुत्सृष्ट इत्येतान्युत्सर्जनान्यादर्शयतिततस्तदुत्सर्जनानि उच्यन्ते, उत्सर्जनानि मासि मासि भवन्ति॥८॥

यथान्त एवमावृत्तानामादिः8॥ ९॥

यथा अन्तः वक्ष्यते पूर्वस्मिन् पक्षसिएवमावृत्तानामादिः उत्तरस्मिन् पक्षसि स्यात्॥ ९॥

** पूर्वेष्वभिप्लवेषु षष्ठमहरुक्थ्यं कृत्वाग्निष्टोममुत्तमे8॥ १०॥**

मासि मासि पूर्वेष्वभिप्लवेषु षष्ठमहरुक्थ्यं कृत्वा उत्तमेऽभिप्लवेचतुर्थे षष्ठमहरग्निष्टोमं कुर्य्यात् उक्तं यद्युत्सृजेयुरुक्थ्यान्युत्सृजेयुरिति उत्सर्गिणमेष विधिः यथान्त एवमावृत्तानामादिरित्युत्तरपाक्षिको विधिरुक्तः॥ १०॥

तद्वैकत्रिकस्तोमम्124॥ ११॥

तद्वाअहः उत्तमस्याभिप्लवस्य षष्ठं यदग्निष्टोमसंस्थमुक्तंतदेकत्रिकस्तोमं स्यात् उक्तं अथ खल्वाहुरेकत्रिकं कार्य्यन्तदेव साक्षादुत्सृष्टमिति तस्यैकत्रिकस्तोमस्य द्रव्यमुच्यते॥ ११॥

** असृक्षतेति बहिष्पवमानं गायत्रं गायत्य्रामश्वमैड़ं बृहत्यां गोष्ठो वायारुचेति गायत्रपार्श्वमार्भवः125॥ १२॥**

असृक्षतेत्यस्यां बहिष्पवमानेऽवस्थितायां गायत्र्यां यथा गायत्रंस्यात् आश्वमैड़ं बृहत्याम् अवस्थितायामेव गोष्ठो वा अयारुचेत्यस्यामृचि गायत्रपार्श्वमार्भवः अन्यत् समानमेव॥ १२॥

** सवनविधं पशुं कुर्वन्नुत्तममभिप्लवपञ्चाहंकृत्वा षष्ठस्थाने सवनविधः पशुः124॥ १३॥**

उक्तम् अभ्युरु षुण्यन्ति छिद्रो वा एतेषां संवत्सर इत्याहुर्य्ये

सोममुत्सृजन्तीति परशुमालभन्तइति प्रातः पशुमालभन्ते तस्यवपया प्रचरन्तोत्येतदादिविधिरुक्तःसवनविधस्यपशोःतं सवनविधंपशुंकुर्वन्नुत्तममभिप्लवपञ्चाहं कृत्वा षष्ठस्याः स्थाने सवनविधंपशुं कुर्य्यात् उत्तरपाक्षिको विधिरुक्तः॥ १३॥

प्रथमञ्चाभिप्लवं पञ्चाहंकृत्वा मासान्ते सवनविधःपशुः8॥ १४॥

षष्ठमासस्याद्याभिप्लवस्य स्थाने तत्पञ्चाहंकृत्वा मासान्ते सवनविधं पशुंकुर्य्यात्॥ १४॥

सर्वानूनानेके प्रथममभिप्लवपञ्चाहंकुर्युः110॥ १५॥

एके आचार्य्यः सर्वान्मासानूनानिच्छन्ति केन न्यायेनेत्युच्यतेप्रथममभिप्लवपञ्चाहंकुर्युः मासि मास्याद्यस्याभिप्लवस्य स्थाने तत्पञ्चाहं कुर्युः॥ १५॥

अहनीवा समस्येयुरभिप्लवपृष्ठ्ययोःसान्निपातिके8॥१६॥

अह्नोर्वासमासं कुर्युः मासि मास्यभिप्लवपृष्ठ्ययोः आभिप्लविकञ्च षष्ठिमहः षाष्ठिकञ्च प्रथमन्ते एकस्मिन्नहनि कुर्युः॥ १६॥

अभिप्लवयोरुत्तमे8॥ १७॥

उत्तमे गवामयनस्य मासिअभिप्लवयोः सान्निपातिके अहनीसमस्येयुःतत्र ह्यनन्तरं पृष्ठ्यो नास्ति॥ १७॥

तथा सत्येकादश्यां पूर्वपक्षस्य दीक्षित्वा त्रयोदशदीक्षाःकुर्वीरन्8॥ १८॥

तथा सति विकल्पे एकादश्यां पूर्वपक्षस्य दीक्षित्वा सत्रिणः त्रयोदशदीक्षां कुर्व्वीरन्॥ १८॥

सप्तदश वा8॥ १९॥

ऋज्वर्थः॥ १९॥

व्यत्यासं वा पूर्णोनानूनपूर्णा नावृत्ताच्छालङ्कायनिनः21॥ २०॥

व्यत्यासंवा व्यत्यस्य वा पूर्णम् न ऊनं पूर्णमिति एवं पूर्वस्मिन्पक्षसि मासानां क्रिया मन्यन्ते एवम् ऊनं पूर्णम् ऊनं पूर्णमित्युत्तरस्मिन् पक्षसि शालङ्कायनिनो मन्यन्ते॥ २०॥

एकाष्टकादीक्षिण उपसर्गिणस्ते तूष्णीमेकत्रिशमहरासीरन्21॥ २१॥

उपसर्गविधानमुक्तम् अन्ये उपसर्गिणो भवन्ति ये उपसर्गिणस्ते

एकाष्टकायान्दीक्षितेते किं कुर्युरित्युच्यते एकाष्टकादीक्षिण उपसर्गिणः मासि मासितूष्णी- मेकत्रिंशमहरासीरन्॥ २१॥

सवनविधेन वा पशुना यजेरन्8॥ २२॥

तस्मिन् मासि मास्येकत्रिंशेऽहनि सवनविधेन वा पशुना यजेरन्सवनविधस्य पशोर्विधानमुक्तम्॥ २२॥

अध्वर्युबह्वृचैः समयं कृत्वा दीक्षेरन्नेवमविलाेपो भवतीतिभवतीति8॥ २३॥

अध्वर्युभिर्बह्वृचैश्च सह समयं कृत्वा विधिं प्रति ये विकल्पाः तेषाम्एकङ्कल्पं सर्वेऽङ्गीकृत्य दीक्षेरन् एवं क्रियमाणे न विवादो भवतिकर्मणः हेतूपादानं किमर्थमिति चेत् उच्यते, एतत्प्रकरणविषयमेवकेवलं विधानं माभूदिति कथं सर्वकर्म्मस्वध्वर्युबह्वृचैः सह समयं कृत्वादीक्षेरन् अलोपहेतुत्वादिति॥ २३॥

इति चतुर्थस्य अष्टमी कण्डिका।

————————
अथ नवमी कण्डिका।

सर्वत्र ब्रह्मा दक्षिणत उदङ्मुखः कुर्याद्धोमेभ्योऽन्यत्21॥ १॥

उक्तं गवामयनं सविकल्पं साम्प्रतं ब्रह्मत्वं विवक्षितं इन्द्रोह वै विश्वामित्रायोक्थमुवाच वसिष्ठाय ब्रह्मवागुक्थमित्येवं विश्वामित्राय मनो ब्रह्म वसिष्ठाय तद्वाएतद्वासिष्ठं ब्रह्मापि हैवंविदंवा वासिष्ठं वा ब्राह्मणं कुर्वीतेति एवं ब्राह्मणपरामर्शः क्रियतेउद्गात्रे तस्य ब्रह्मणः कर्मोच्यते तद्विवक्षुराह सर्वत्र ब्रह्मा दक्षिणतः उदङ्मुखः कुर्य्यादिति सर्वत्र सर्वकर्म्मस्वित्यर्थः सर्वशब्दो निरवशेषवाची ब्रह्मेति कर्त्ता निर्द्दिश्यते दक्षिणत इति दिक्परिग्रहःक्रियते कस्य दक्षिणतः उच्यते, कर्मणः क्रियमाणस्य दक्षिणे प्रदेशेस्यात् उक्तं तस्माद्ब्राह्मणं दक्षिणत आसयतीति उदङ्मुख इति कर्मसूदङ्मुखता निर्द्दिश्यते ब्राह्मणः कुर्य्यादिति क्रियोपदेशः सर्वेषांकर्मणां क्रियमाणानां दक्षिणतोब्रह्मा स्यादिति एष सूत्रार्थः होमेभ्योऽन्यत्कर्म उदङ्मुखः कुर्य्यात् होमस्तु प्राङ्मुख एव प्राङ्मुखकरणञ्चानादेश इति अत्रोच्यते, सर्वग्रहणन्तावन्नकर्त्तव्यं किं कारणम्अधिकृतत्वात् सर्वकर्मणां विध्यव्यपदेशे सर्वक्रत्वधिकार इति सोऽयंविधिरव्यपदेशे आदिश्यमानः सार्वक्रतुको भविष्यत्येव तस्मात् सर्वग्रहणंशक्यमवक्तुम् अथ पुनः क्रियते कारणं वक्तव्यम् उच्यते, अत्र तावदयं सर्वशब्दोऽधिकारनिवृत्त्यर्थः सत्रेषु सर्वानध्वर्युर्दीक्षयेदित्येषोऽधिकारः प्रवृत्तः तस्मात् सर्वशब्दो युक्तो ब्रह्मणः कर्मादौ उच्यते,यद्येवं तथापि न कर्त्तव्यः सर्वशब्दः कस्मात् अर्थसमाप्तेः योऽसाै सत्राधिकारः प्रवृत्तः तस्यार्थः समाप्तः किञ्चान्यत् न प्रकृतमतिदेशा बाधन्तइति च न्यायोपदेशात् न ह्यातिदेशिको विधिः सामान्यस्याधिकारस्य प्रवृत्तस्य बाधको भवति तस्मात् सर्वशब्दस्तदवस्थ एव

उच्यते, एवं तावदयं सर्वशब्दः शेषविध्युपसंग्रहार्थोऽस्तु उद्गात्रं सोममधिकृत्योत्पन्नं सर्वक्रत्वधिकार इति सोऽयमाचार्य्यःसर्वशब्दं करोति कथं एतद्ब्रह्मत्वं पाकहविः सोमेषु सर्वेषु स्यादिति उच्यते,यद्येवमर्थं सर्वग्रहणं तथापि न कर्त्तव्यमेव अक्रियमाणेऽप्येतस्मिन् नगम्यत एवैतत् यथा सर्वत्रेति कथं पाकयज्ञादीन् वक्ष्यति एकाग्नौयज्ञास्तेषां हाेव्यत्सु तूष्णीमुपविशेत् अग्न्याधेये दक्षिणया द्वारा प्रपद्यचातुष्पाश्यन्निर्वप्स्यत्सु तूष्णीमुपविशेत् इष्ट्यादिषु सर्वेषु यजुषोपविशेत् मिथुनौ दक्षिणान्वारम्भणीयायामिष्टाै अमावास्यायान्दोहनपवित्रे मार्जयेरन्नापोहिष्ठीयाभिः चातुर्मास्येषु वरुणप्रघासानां स्तम्बयजुर्हरिष्यत्सुयजुषोपविशेत् पशूनां यूपाहुतिं होष्यत्सु तूष्णीमुपविशेत् सौत्रामण्यां सुराकर्मस्वाव्राजमासीतेति एवमेकविंशतिसंस्थापि यज्ञे सिद्धे ब्रह्मत्वे सर्वग्रहणं न तदवस्थमेव तस्मान्न कर्त्तव्यमिति उच्यते, कर्त्तव्यमेव अक्रियमाणे एतस्मिन् ये सोमाङ्गभृताःपाकहविर्यज्ञास्तास्तेषु न प्रतीयेत यद्वार्षद्व्रतमधिकृत्य ब्रवीति नैतन्धवानामार्माः सरस्वत्यान्तेषामेकोऽध्वर्युस्तस्मिन् संवत्सरमग्निमिन्धीत तयैकाग्नेः परिचर्य्यातयेति संवत्सरादूर्द्ध्वं परिणमनस्थालीकुरुक्षेत्रे तस्यामग्नीनाधाय यथाकालमन्वारम्भणीययेष्ट्वाप्रसज्येतेति तथा कौण्डपायिनो मामन्दीक्षिता भवन्ति ते मासि मासि सोमं क्रीण्वन्ति तेषांद्वादशोपसदमुपसद्भिश्चरित्वा सोममुपनह्य मासमग्निहोत्रं जुह्वति मासन्दर्शपूर्णमासाभ्यां यजते मासं वैश्वदेवेन मासग्वरुणप्रघासैःमासंसाकमेधैर्मासं शुनाशी

र्येणेति एवमेते पाकहविर्यज्ञाः सोमाङ्गभूता इष्टाः तदक्रियमाणे सर्वशब्दे एतेष्वेवैतद्ब्रह्मत्वं न प्रतीयेत

तन्माभूदित्यत आह सर्वत्रेति उच्यते, यद्येवमर्थं तथापि न कर्त्तव्यम्अस्मिन्नेव पाकहविर्यज्ञप्रकरणज्ञापकानि वक्ष्यन्ते यथा शूलगवे चबलीन् क्रियमाणाननुगच्छेत् इष्ट्यादिषु सर्वेषु यजुषोपविशेत् एतत्सर्वेष्टीनां ब्रह्मत्वम् अङ्गभूतानां वेत्येतदुक्तं भवति पशूनां यूपाहुतिं हाेय्यत्सु यजुषोपविशेत् वपायां हुतायामिदमाप इति चात्वालेमार्जयित्वा सर्वपशूनां यथार्थं स्यात् अङ्गभूतानां चानङ्गभृतानाञ्चेति सिद्धे एकविंशतिसंस्थे यज्ञे ब्रह्मत्वे सर्वत्र ग्रहणं तदवस्थमेवतस्माच्छस्यमकर्त्तुम् उच्यते, न कर्त्तव्यं कर्त्तव्यमेव अस्य तावत्सर्वशब्दस्य ब्रह्मणैव समानाधिकरणमस्तु सर्वत्र ब्रह्मा सर्वे त्रायत इतिसर्वत्रं सर्वत्र चासैब्रह्मा च सर्वत्र ब्रह्मा कथं सर्वं त्रायते एवंविदंह वा एष ब्रह्माणमनुगाष्येत्येवमधिकृत्याह ब्राह्मे वैकर्त्विक्कुरुतश्चाभिरक्षति एवंवित् ह वै ब्रह्मा यज्ञं यजमानं सर्वांश्चर्त्विजोऽभिरक्षति तस्मादेवंविदमेव ब्राह्मणं कुर्वीतेति सोऽयं सूत्रकारःएवंलक्षणं ब्रह्माणं दर्शयति सर्वत्र ब्रह्मेति किञ्चान्यत् यत्र च ब्रह्मणःकर्मास्ति सर्वेषां कर्म्मणां क्रियमाणानां सुब्रह्मण्यप्रभृतीनां ब्रह्मा हिदक्षिणतः स्यात् एवञ्च शाखान्तरेऽप्याह वाग्यतः कर्म्माणि स्मर्य्यमाणआसीत तस्याः तस्याः चेष्टाया दक्षिणत एव स्यात् दक्षिणायाश्चदिशाे न व्यवेतेति तस्मात् सर्वत्र ब्रह्मा दक्षिणतः आवसथोऽपि ब्रह्मणोदेवयजनस्य दक्षिणत एव स्यात् तस्माद्युक्तं सर्वग्रहणम्॥ १॥

पाकयज्ञा इत्याचक्षत एकाग्नौयज्ञान्8॥ २॥

पाकयज्ञा इत्येवमाचक्षते य एकाग्नौ यज्ञाः पाकयज्ञा इति संव्यवहारार्थासंज्ञा वक्ष्यति तूष्णींपाकयज्ञे दक्षिणामोमिति वा प्रतिगृहीयादिति अथ यज्ञग्रहणं किमर्थमिति चेत् उच्यते ये एवाङ्गीभूताः पाकयज्ञास्तेषामेतद्विधानमुपदिश्यते अन्येषां गृह्योक्तमेव॥ २॥

तेषा॑ होष्यत्सु तूष्णीमुपविशेद्धुते यथार्थ स्यात्21॥ ३॥

तेषां पाकयज्ञानां हेाष्यत्सु हाेमकालात्पूर्वं तूष्णीमुपविशेत् हुते यथार्थं स्यात् यथार्थं स्यादित्यपवर्गं कर्मणो दर्शयति॥ ३॥

** शूलगवे च बलीन् हृयमाणाननुगच्छेन्निधीयमानानां दक्षिणतः स्थित्वा निहितेष्वप उपस्पृश्यानपेक्षं प्रत्याव्रजेत्21॥ ४॥**

शूलगवानामपशूर्भवत्यध्वर्यूणामेकाग्नौतत्र यथाविधानमासित्वा बलीनरण्यं हृयमाणननुगच्छेत् तेषां बलीनां निधीयमानानांदक्षिणतः स्थित्वा निहितेषु तेषु बलिषु अप उपस्पृस्य अनपेक्ष्यप्रत्याव्रजेत् ननु दक्षिणतः स्थित्वा इति किमर्थम् उच्यते, आचार्य्यस्यप्रवृत्तिरियं यत्र यत्रानुगमनं तत्र तत्र वक्ष्यति। अथ शूलगवे चेतिचशब्दः किमर्थं उच्यते, तत्र केचिद्बलीन् हरति केचिन्न तद्येषां हृयते तेषामनुगच्छेत्॥ ४॥

तृष्णीं पाकयज्ञे दक्षिणामोमिति वा प्रतिगृह्णीयात्8॥ ५॥

पाकयज्ञे दक्षिण दीयमानाः तूष्णीं प्रतिगृह्णीयात् ओमितिवा, शूलगवः प्रकृतः अतः पुनः पाकयज्ञग्रहणं करोति कथं, सर्वेषुपाकयज्ञेषु तूष्णीमोमिति वा प्रतिगृह्णीयादिति॥ ५॥

पशुरेव पशोर्दक्षिणा पूर्णपात्रं स्थालीपाकस्य21॥ ६॥

एकाग्नौ यः पशुःतस्य पशुरेव दक्षिणा, पूर्णपात्रं स्थालीपाकस्यदक्षिणा, पूर्णपात्रस्य लक्षणमुक्तं गृह्ये पशुरेवेत्येवशब्दः क्रियते दक्षिणत्वेअनादेशे पशुर्दृष्टः स एव स्यात् न यज्जातीय आलभ्यतइति॥ ६॥

उभयोर्वायथोत्साहम्8॥ ७॥

उभयोर्वा पशुस्थालीपाकयोर्यथोत्साहं दक्षिणांदद्याद् यजमानः येषां होय्यत्सु तूष्णीमुपविशेत् हुते यथार्थं स्यात् तेषामेतद्विधानमुपदिश्यते अन्येषां गृह्योक्तमेव॥ ७॥

कर्मादिषु सर्वेषु अध्वर्युसंप्रैषमागमयेत8्॥ ८॥

कर्मणामादिषु सर्वेषु अध्वर्युसंप्रेषमागमयेत् कः कस्मिन् कर्म्मणिसम्प्रैष इति सर्वग्रहणम् इति पाकयज्ञाः प्रकृताः॥ ८॥

पूर्वया च द्वारानादेशे प्रविशेत्8॥ ९॥

आनादेशे पूर्वया द्वारा प्रविशेत् कर्म्मशालायां चशब्दः सर्वकर्मस्विति प्रकृतानुकर्षणार्थःअनादेश इति वक्ष्यत्यग्न्याधेये दक्षिणयाद्वारा प्रतिपद्यते॥ ९॥

** अग्न्याधेये दक्षिणया द्वारा प्रपद्य चातुष्प्रश्यं निर्वप्स्यत्सुतूष्णीमुपविशेत्8॥ १०॥**

पाकयज्ञेषु ब्रह्मत्वमुक्तं साम्प्रतं हविर्यज्ञेषूच्यते, अग्न्याधेयन्नामप्रथमं हविर्यज्ञिकं कर्म तस्मिन्नग्न्याधेये दक्षिणया द्वारा प्रपद्य कर्मशालाया चतुष्प्राश्यंनाम हविः चत्वारः प्राश्नन्ति तमिति चातुष्प्राश्यन्तदर्थं द्रव्यनिर्वपणं करिष्यत्सु तूष्णीमुपविशेत्॥ १०॥

निरुप्ते यथार्थ स्यात्8॥ ११॥

निरुप्तेतस्मिंश्चातुष्प्राश्ये हविषि यथार्थं स्यात् यथार्थंस्यादिति गच्छेदित्येतदुक्तं भवति॥ ११॥

तदुद्धरिष्यत्स्वेवमेव8॥ १२॥

तच्चातुष्प्राश्यंहविःसृतमुद्धरिय्यत्सु एवमेव दक्षिणया द्वाराप्रपद्य तूष्णीमुपविशेदिति। उद्धरिष्यत्वतन्त्रं बहुवचनम्॥ १२॥

** तच्चेदृत्विग्भिः प्राशयेयुस्तन्दुलानादायापविध्येयुर्नेष्टाविद्धंकृतानीति8॥ १३॥**

तच्चातुष्प्राश्यंकेचिदृत्विग्भिः प्राशयेयुः, केचिदन्यैर्ब्राह्मणैस्तस्यादि तदृत्विग्भिः प्राशयेयुः तत्तस्मात्तन्दुलानाहीत्वा अपविध्येयुःनेष्टाविद्धंकृतानीत्यनेन मन्त्रेण अपवेधः अधःप्रक्षेपः, तन्दुलशब्दःखिन्नेषु च भूतपूर्व्वगत्या प्रवर्त्तते॥ १३॥

अथान्यान् हुतास्वाश्वत्थोष्वनुदधीरन्8॥ १४॥

अथान्यान् तन्दुलान् हुतास्वाश्वत्थोषु समित्सु प्राश्नीयुः अपरेब्रुवते तस्मिन्नेवाग्नाै प्रक्षिपेयुरिति॥ १४॥

आधास्यमानस्यारण्योः प्रत्तयो यथार्थस्यात्8॥ १५॥

योऽग्नीनाधाययिता स आधास्यमानः तस्याधास्यमानस्य अरण्योरर्पितयोर्यथार्थं स्यात् यो यस्यार्थः यथार्थः॥ १५॥

** पूर्वाह्णे दक्षिणेनाग्न्यायतनानि गत्वा यत्राग्निं मन्थिष्यन्तःस्यस्तद्दक्षिणतो निरस्तः प्ररावसुरिति दक्षिणा तृणं निरस्येदावसोः सदने सीदामीत्युपविशेत् भूभुवःस्वर्बृहस्पतिर्ब्रह्माहं मानुषओमित्येतेनापविशेत् यजुषेति यत्र स्यात्21॥ १६॥**

इदमपरेद्युः कर्मोपदिश्यते पूर्वाह्ने अह्नःपूर्वी भागः पूर्वाह्नः तस्मित् पूर्वाह्ने दक्षिणेनाग्न्यायतनानि गत्वा अग्नीनां स्थानानि अग्न्यायतनानि न तावदद्यापि अग्नयो भवन्ति स्थानानि तावत् कृतानिभवन्ति तान्यग्न्यायतनानि दक्षिणेन गत्वा यस्मिन् देशे अग्निमन्थनंकरिष्यन्तः स्युः तस्य दक्षिणात्प्रदेशात्तृणं गृहीत्वा निरस्तः परावसुरित्यनेन दक्षिणतः तृणं निरस्यति निरसनं प्रक्षेपः आवसोः सदने सीदामनेनोपविशेत् यस्माद्देशात् तृणं गृहीत्वानिरस्तम् एतदुपवेशनस्थानं ततः भूर्भुवःस्वर्बृहस्पतिर्ब्रह्माहं मानुष इत्येवं जपेत् एतेनोपविशेद्यजुषेति यत्र स्यात् अयमुपवेशनं चतुष्प्रकारं वक्ष्यति एकत्रतावद्यजुषोपविशेदिति वक्ष्यति अन्यत्र उपविशेदिति वक्ष्यति अन्यत्रतूष्णीमुपविशेदिति वक्ष्यति आसीनेत्यन्यत्र यत्र तावद्यजुषेति ब्रूयात् तत्र कृत्स्नंस्यात् मन्त्रवत् तृणनिरसनम् उपवेशनं मन्त्रवदेवउपरिष्टाज्जप इति यत्रोपविशेदिति ब्रूयात् तत्र तृणनिरसनोपवेशने मन्त्राभ्यासेव उपरिष्टाज्जपो न स्यात् यत्र तृष्णीमुपविशेदितिब्रूयात् तत्र तृणनिरसनं मन्त्रवत् तूष्णीमुपवेशनं न चोपरिष्टाज्जपः यत्रासीनेति ब्रूयात् तत्र तृणनिरसनादि सर्वमेव निवर्त्तेत केवलमासनमेव॥ १६॥

अग्निं प्रणीयमानं यथेतमनुगच्छेत्8॥ १७॥

मन्थनविधिमतिक्रम्य अग्निप्रणयनविधिस्तावदुच्यते अग्निं प्रणीयमानं यथागतमनुगच्छेत् उत्तरेणाग्न्यायनानामग्निंप्रणीयते अयन्तु दक्षिणेनाग्न्यायतनानाङ्गतः तत्तेनैवानुगच्छेत् पञ्चाङ्गच्छेत्तमनुगच्छेत्॥ १७॥

निधीयमानस्य दक्षिणतः स्थित्वा निहिते यजुषोपविशेत्8॥ १८॥

निधीयमानस्याग्नेर्दक्षिणतः स्थित्वा निहिते यजुषोपविशेदितिउक्तं यजुषोपवेशनं नित्ये॥ १८॥

अत्र प्रथममिति शाण्डिल्यः8॥ १९॥

अस्मिन् देशे प्रथमं युजुषोपविशेदिति शाण्डिल्य आचार्य्योमन्यते यत्तु पूर्वमुक्तं यजुषोपवेशनम् अग्निमन्थनप्रदेशे तच्छाण्डिल्यस्यनेष्टम्॥ १९॥

द्वितीयमिति धानञ्जप्यः8॥ २०॥

द्वितीयमेतद् यजुषोपवेशनमित्येवं धानञ्जप्य आचार्य्योमन्यतेयच्च पूर्वोक्तं यथेदमुभे यजुषा स्यातामिति॥ २०॥

** जाते रथन्तरं गायेद्वामदेव्य‍ ह्रियमाणे बृहन्निहितेसर्वाणि तृचेषु मनसा21॥ २१॥**

जातेऽग्नौरथन्तरं साम गायेत् वामदेव्यं ह्रियमाणे प्रणीयमाणेबृहन्निहिते आहवनीये स्थापितेऽग्नौबृहत्साम गायेत् सर्वाणि तृचेषुमनसा सर्वाण्येतानि तृचेषु गायेत् मनसा न वाचा सर्वग्रहणं किमर्थमिति चेत् उच्यते वक्ष्यति प्रथमोत्तमयोः स्थाने वारवन्तीयज्ञायज्ञीय इति अतः सर्वग्रहणं करोति कथं वामदेव्ये यज्ञायज्ञीये चक्रियमाणे तृचस्थे भवत इति॥ २१॥

प्रथमोत्तमयोः स्थाने वारवन्तीययज्ञायज्ञीय इति लामकायनः8॥ २२॥

प्रथमोत्तमयोः रथन्तरबृहतोःस्थाने वारवन्तीययज्ञायज्ञीयेगायेदित्येवं लामकायन आचार्य्योमन्यते अरण्येगेयत्वात्पूर्वयोः॥ २२॥

पूर्वे कल्पे भूयासीति धानञ्जयः8॥ २३॥

यानि भूयांसि वक्ष्यन्ते तानि पूर्वस्मिन् कल्पे स्युः रथन्तरबृहत्कल्पेनोत्तरस्मिन् वारवन्तीययज्ञायज्ञीयकल्पे॥ २३॥

इति चतुर्थस्य नवमी कण्डिका।

______________

अथ दशमी कण्डिका।

मन्थिष्यत्स्वरणी आलभ्यारण्योरिति गायेत्8॥ १॥

उक्तं पूर्वे कल्पे भूयांसीति यत्र रथन्तरवृहताेःक्रिया तत्रैतानि भवन्ति अग्निमन्थिष्यत्सु अरणीआलभ्य स्मृष्ट्वाअरण्याेरित्येतत् साम गायेत्॥ १॥

मथ्यमानेऽग्निं नर इत्येतयाेरन्यतरत्8॥ २॥

मथ्यमान इति वर्त्तमानकालोपदेशः मथ्यमानेऽग्नौअग्निन्नरइत्येतयोः साम्नोःअन्यतरत् एकं साम गायेत्॥ २॥

धूम उदिते त्वेषस्ते धूम ऋण्वतीति8॥ ३॥

मथ्यमानेऽग्नौ धूमे उत्थिते त्वेषस्ते धूमः ऋण्वतीति एतत् सामगायेत् ततः जाते रथन्तरं गायेदित्येतत् प्रागेवोक्तम्॥ ३॥

प्रज्वलितेऽदर्शिगात्विति8॥ ४॥

प्रज्वलितेऽग्नौअदर्शिगातुवित्तम इत्येतत् साम गायेत्॥ ४॥

निधीयमाने गवां व्रतं यदग्निमीड़ इति8॥ ५॥

गार्हपत्ये निधीयमानेऽग्नौ गवां व्रतं साम गायेत्, यदग्निमीड़इत्येतस्यामृच्युत्पन्नं ततः प्रणीयमाने वामदेव्यं गायेत्, तत्प्रागुक्तं वामदेव्यं ह्रियमाण इति आहवनीये निहिते बृहद्गायेदित्येतदपिप्रागुक्तमेव॥ ५॥

यानि वैनमध्वर्युर्ब्रूयात् तानि गायेत्8॥ ६॥

एतानि वा यथोक्तानि गायेत् यानि वा एनं ब्रह्माणं अध्वर्युःसम्प्रेष्यति तानि गायेत्॥ ६॥

तान्युद्गातृकर्मैक उद्गाता सामवेदेनेति श्रुतेः21॥ ७॥

तानि सामानि यथोद्दिष्टानि यानि वा अध्वर्युः सम्प्रेष्यतितान्येऽके आचार्य्याउद्गातृकर्म मन्यन्ते यस्मादियं श्रुतिः यानि सामवेदेन कर्माणि तान्युद्गाता करोति ऋग्वेदेन होता करोति यजुर्वेदेनाध्वर्युःउद्गाता सामवेदेनेति इयं श्रुतिस्तत्रैव स्यात्। ब्रह्मणःप्रकरणे श्रूयमाणानि कथमुद्गातुर्भवन्तीति चेत् तद्ब्रवीति॥ ७॥

यथा विहव्यसजनीयकयाशुभीयानि होतुः8॥ ८॥

यथा उद्गातृप्रकरणे श्रूयमाणानि विहव्यादीनि विहव्यं शस्यंसजनीयं शस्यं अगस्त्यस्य कयाशुभीयं शस्यमिति हाेतुरेव भवन्त्यसामर्थ्यादुद्गातुः एवमेतानि सामानि ब्रह्मत्वेऽपि श्रूयमाणानिउद्गातुरेव भवन्ति किञ्च॥ ८॥

प्रस्तोतुश्च वैराजशक्करीप्रस्तावाः8॥ ९॥

वैराजशक्करीषु चैवं श्रुतिः प्रस्तावं प्रस्तुत्य विष्टभ्नातीति विष्टस्नातोति यः आभिः क्षिप्रं प्रस्तुत्य क्षिप्रमुद्गायति इति च समानकर्त्तृकेऽपि सति आदेशे प्रस्तावमात्रमेव भवति प्रस्तोतुः उद्गीथमुद्गातुरेव भवति। किञ्चान्यत्॥ ९॥

सर्वैश्चाविधानाद् ब्रह्मत्वकारिभिः8॥ १०॥

न च सर्वैर्ब्रह्मत्वकारिभिरग्न्याधेये सामगानं ब्रह्मणोविहितंतस्मादुद्गातुरेव स्यात्॥ १०॥

कर्मयोगाच्चोद्गातुश्चत्वारो महर्त्विजः प्राश्नन्तीति हचातुष्प्राश्यप्राशनम्8॥ ११॥

यस्माच्चोद्गातुस्तेन कर्मणा सह संयोगः श्रूयते चत्वारो महर्त्विजःप्राश्नन्तीत्येषा श्रुतिः एभिः कारणैरुद्गातुरेव सामगानं स्यात्॥ ११॥

अधिकारात्तु ब्रह्मणः8॥ १२॥

अत्र व्यावृत्तः पक्षः सर्वत्र ब्रह्मा दक्षिणतः उदङ्मुखः कुर्य्यादितिब्रह्माधिकृतः तस्मात्तस्यैवेदं सामगानं स्यादधिकारात् ब्रह्मणे ह्यधिकारः सामवेदेन ऋग्वेदेन होता करोति यजुर्वेदेन चाध्वर्युरुद्गातासामवेदेन अथ पुनर्ब्रह्मा126 अनयैव त्रय्येति अतस्तस्यैवाधिकारः अधिकृतो ब्रह्मा भवति सामवेदेन तस्मादधिकाराद्ब्रह्मणः स्यात्॥ १२॥

उद्गाचे चाविधानात्46॥ १३॥

किञ्चान्यत् यदि चेदमग्न्याधेये सामगानमुद्गातृकर्माभविष्यत्तदा उद्गातृप्रकरणे एवं विधास्यदाचार्य्यःसार्वक्रतुके तस्मादेतद्ब्रह्मण एव स्यात्॥ १३॥

दृष्टञ्चानेन सामगानं वाजपेयसौत्रामण्योः46॥ १४॥

दृष्टञ्चानेन ब्रह्मणः सामगानं वाजपेयसौत्रामण्योः केन दृष्टम्ऋषिणा ऋषिशब्देन ब्राह्मण उच्यते वाजिनां साम ब्रह्मा रथचक्रेऽभिगायतीति वाजपेये ऐण्ड्यं साम बृहत्यां सामानि गायतीति सौत्रामण्यम्॥ १४॥

उद्गातेति यथाभूयसो वादः46॥ १५॥

यदुक्तं उद्गातृकर्म्मैक उद्गाता सामवेदेनेति श्रुतेरिति अत्र ब्रूमःयथा भूयसो वादः भूयस्त्वं गृहीत्वा प्रवृत्तः उद्गाता सामवेदेनेति॥ १५॥

हाोत्रे विधेर्विहव्यादीनि46॥ १६॥

यदुक्तमुद्गातृप्रकरणे श्रूयमाणानि विहव्यादीनि हेातुर्भवन्तीतिअत्र ब्रूमः होत्रे विधिरस्ति अतस्तानि होतुर्भवन्ति होतुरेव सामर्थ्यात्तत्र उद्गातुरसामर्थ्यादेव न भवन्ति ब्रह्मणस्तु पुनस्तत्र त्रयीकर्त्तृकत्वासामर्थ्यमस्ति सामगाने॥ १६॥

स्तोत्रवत् प्रस्तावाः56॥ १७॥

अथ यदुक्तं प्रस्तोतुश्च वैराजशक्करीप्रस्तावा इत्यत्र ब्रूमः प्रस्तोतुर्यथैवान्येषु स्तोत्रेषु प्रस्तावा भवन्ति तथैवेहापि समाख्यानविनियुक्ता एव योऽपि समानकर्त्तृक आदेशःसोऽप्यन्यार्थः वादसम्बन्धेनप्रवृत्तः॥ १७॥

विराट्सु स्रुवन्ति पुरीषेण स्रुवत इति बहुश्रुतेः56॥ १८॥

इयञ्च तयोरेव स्तोत्रयोः श्रुतिः विराट्सु स्रुवन्ति वैराजाविष्टम्भाः शक्वरीभिः त्वा पुरीषेण स्रुवत इति च तयोस्तोत्रयोस्त्रिकर्त्तृकत्वमेवाभिवदति॥ १८॥

अविधानं विधिद्वैधात्46॥ १९॥

अथ यदुक्तं सर्वैश्चाविधानात् ब्रह्मत्वकारिभिरित्यत्र ब्रूमः अत्राविधानं विधिद्वैधात् केषाञ्चिदिष्टं केषाचिन्नेष्टं सामगानं एभिरेतैर्व्विहितं येषामिष्टन्तैर्विहितम्॥ १९॥

यावद्वचनं कर्मयोगः46॥ २०॥

अथ यदुक्तं कर्मयोगाच्चोद्गातुरित्यत्र ब्रूमः यावदेव कर्म श्रूयते

तावदेवास्तु चातुष्प्राश्यप्राशनं श्रूयते न सामगानं तस्माच्चातुष्प्राश्यप्राशनमस्तु सामगानं माभूदश्रुतत्वाद्गातुः अथ वा अत्र ब्राह्मणेनोद्गातुः कल्पितं सूत्रेण विचारितम् एकपक्षेण तस्माद्विकल्प एवस्यात्॥ २०॥

हुतायां पूर्णाहुतौ यथार्थ स्यात्8॥ २१॥

सामगानं विचारितं अतोऽनन्तरं ब्रह्मा पूर्णाहुतौहुतायांयथार्थं स्यात् यथार्थमिति गतार्थम्॥ २१॥

अक्षाश्चेदभिजुयुस्तत्र गत्वा तूष्णीमुपविशेत्8॥ २२॥

क्वचिदध्वर्यवः अक्षाभिर्होमं कुर्वन्ति अक्षानामविभीतकफलानितद्यद्यक्षानभिजुहुयुः तत्र तस्मिन् गत्वा तूष्णीमुपविशेत् सिद्धमिदंसर्वत्र ब्रह्मेत्यत्र उपवेशनविधिविशेषणार्थमारभ्यते तृष्णीमिति तदुक्तम्॥ २२॥

तैर्द्यूते यथार्थस्यात्8॥ २३॥

तैरक्षाभिर्हुते द्यूते प्रवृत्ते यथार्थं स्यात्॥ २३॥

इष्ट्यादिषु सर्वेषु यजुषोपविशेत्127॥ २४॥

पूर्णाहुत्यनन्तरमग्न्याधेयेष्टयो भवन्ति तास्विष्टिषु ब्रह्मत्वमुच्यतेइष्टीनामादिषु सर्वेषु यजुषोपवेशयेत् स प्रकार उक्तः अथ सर्वग्रहणंकिमर्थमिति चेत् बहुवचनसामर्थ्यात्सिद्धमिदं दृष्टिष्विति उच्यते,अग्न्याधेयेष्टिष्वितीदं बहुवचनं कृतार्थम् अग्न्याधेयेष्टिष्वत्र वर्त्ततेसोऽयमाचार्य्यः सर्वग्रहणं करोति कथं सर्वेष्टिष्विदं स्यादिति॥ २४॥

पूर्वे यजमानात्127॥ २५॥

अथ कस्मिन् प्रदेशे इत्युच्यते यजमानासनस्य पूर्वे प्रदेशे॥ २५॥

आहवनीयं प्रति127॥ २६॥

आहवनीयस्याभिमुख्येन प्रतिशब्द आभिमुख्ये वर्त्तते ननु सिद्धमाभिमुख्यम् उदङ्मुखव्यावृत्तीचेति उच्यते, विकल्पार्थमारभ्यते॥ २६॥

परिध्योर्वा सन्धि स्रुचांवाग्राण्युत्करं वा128२७॥

परिध्योर्वा सन्धिं प्रत्याभिमुख्यं स्यात् स्रुचां वाग्राण्युत्करं वाप्रतिशब्दः प्रत्येकं परिसमाप्यते॥ २७॥

तमन्तरेणाहवनीयञ्च यजमानसञ्चरोनान्येषाम्8॥ २८॥

तं ब्रह्माणमन्तरेणाहवनीयञ्च यजमानस्य सञ्चरः स्यात् नान्येषामिति नियमार्थम् अन्तरेण युक्त इति द्वितीया॥ २८॥

** तं यदाध्वर्य्युर्ब्रूयाद् ब्रह्मन्निदं करिष्यामीति सवितृप्रसूतोऽदः कुरु भूर्भुवःस्वर्बृहस्पतिर्ब्रह्माहं मानुष ओमित्येतेनानुमन्त्रयेत44॥ २९॥**

तं ब्रह्माणं यदा यस्मिन् कालेऽध्वर्युर्ब्रूयात् ब्रह्मन्निदं करिष्यामीति तस्मिन् काले ब्रह्मा ब्रूयात् सवितृप्रसूतोऽदः कुरु अदइति सर्वनामस्थाने यत्कर्म करिष्यन् भवति तस्य नाम गृहीत्वा यथाब्रह्मन्नपः प्रणेष्यामि सवितृप्रसूतोऽपः प्रणीय एष प्रकारः सर्वानुज्ञासुभूर्भुवःस्वर्बृहस्पतिर्ब्रह्माहं मानुष ओमित्येतेनानुमन्त्रयेतेति अनुज्ञानस्योपरिष्टादेतं मन्त्रं जपेत्॥ २९॥

इति चतुर्थस्य दशमी कण्डिका।

____________________

अथ एकादशी कण्डिका।

प्रणीतासु प्रणीयमानासु वाचं यच्छेदातासां विमोचनात्44॥ १॥

उक्तम् इष्ट्यादिषु सर्वेषु यजुषोपविशेदिति ततोपविष्टस्य ब्रह्मणइष्टिष्विदं प्रथमं कर्मोपदिश्यते प्रणीता इति संज्ञा वक्ष्यति विमुक्तासु प्रणीयमाणासु समिध आदध्यादिति पात्रस्था आपः प्रणीयन्तेअप्सु बहुवचनं प्रणीता इति न पात्रे प्रणीयमानास्विति वर्त्तमानकालनिर्द्देशः वाचं यच्छेत् आकुतः कालात् उच्यते आतासां विमोचनात् यावत्तासां विमोचनं कृतमिति सौमारौद्रार्थं तस्य हिघृतेनोदकार्थाः क्रियन्ते घृतं प्रणीतार्थेन प्रणीयते तत्राप्यातासांविमोचनात्॥ १॥

** तास्वेव प्रणीयमानास्वाहविष्कृतस्तम्बयजुषश्चाध्यासमिधः प्रस्थानीयाया इति वा8॥ ३॥**

वाग्यमनस्य कालविकल्प आरभ्यते तास्वेव प्रणीतासु प्रणीयमानासु वाचं यच्छेत् आकुतः कालात् आहविष्कृतः यावद्धविष्कृदेहीत्येतद्यजुः प्रयुक्तमिति तत ऊर्ध्वं वाग्विसर्गः आकस्मात् कालात् आस्तम्बयजुर्हरणात् स्तम्बयजुर्हरणं यद्वेदि पांशूनुत्कीर्य्य उत्कर उत्किरतिततस्तग्वयजुषः अधि उपरिष्टात्तावद्वाग्यमनं यावत्समित्प्रस्थानीयेतिसमिधः प्रस्थानीयाया ऊर्ध्वं वाग्विसर्गः॥ २॥

** यत्र वाध्वर्य्युबह्वृचौचेष्टेतां यत्र वा न चेष्टेतां वाग्यतःप्रायस्त्वेव स्यात्129।॥ ३॥**

उक्तं यावद्वा ऋचा होता करोति होतृष्वेव तावद्यज्ञो यावद्यजुषाध्वर्युरध्वर्युष्वेव तावद्यावत्साम्नोद्गातोद्गातृष्वेव तावत् ब्रह्मण्येव तावद्यज्ञो यत्रोपरतस्तस्मात् तस्मिन्नन्तर्द्धौ ब्रह्मा वाचंयमो बभूवेतिसोऽयमाचार्य्यआह यत्र वाध्वर्युबह्वृचौ कर्म कुर्य्यातां यत्र वा नकुर्य्यातां वाग्यतः प्रायस्त्वेव ब्रह्मा स्यादिति प्रायोवचनात्कुर्य्यादिति कदाचित् किञ्चिदिति॥ ३॥

प्रायश्चित्तञ्चेत्कर्त्तव्यस्याद् भूःस्वाहेति गार्हपत्येजुहुयात् भुवः स्वाहेति दक्षिणाग्नावाग्नीध्रीये सुत्याचेत् स्वःस्वाहेत्याहवनीये भूर्भुवःस्वः स्वाहेति तत्रैव130॥ ४॥

इह प्रायश्चित्तेषु ब्रह्माधिकृत अतस्तत्प्रकरण आह यज्ञोऽहमित्यस्य कर्मठोंऽशूनादाय वृक्षमापुपुवे सहारुणिराहुतिमुद्यत्योवाचपुनर्वैनान्निर्वप्स्वस्यतो वावमृथोवप्स्यस इति स होवाच किं होष्यसीति प्रायश्चित्तमिति किं प्रायश्चित्तमिति सर्वप्रायश्चित्तमिति किंसर्वप्रायश्चित्तमिति महाव्याहृतीरेव मघवन्निति यदि प्रायश्चित्तंनाम कर्मदोषनिधानार्थं क्रियते दोषे उत्पन्ने प्रायश्चित्तं भवतितद्यदि प्रायश्चित्तं कर्त्तव्यं स्यात् भूः स्वाहेति गार्हपत्येजुहुयात्भुवः स्वाहेति दक्षिणाग्नौ यदि सुत्या स्यादाग्नीध्रीये स्वः स्वाहेत्याहवनीये भूर्भुवःस्वः स्वाहेति तत्रैव तत्रैवेति प्रकृतावधारणंक्रियते। ननु यदि प्रकृतावधारणं भूर्भुवः स्वः स्वाहेत्येवमेवकर्त्तव्यं स्यात् अत्रोच्यते तत्केचिद्वर्णयन्ति एवं क्रियमाणे भूर्भुवःस्वः स्वाहेत्येतमेव केवलामाहुतिं स्यात् या अन्या व्याहृती

गार्हपत्यादिषु इष्टाः ता न स्युरिति एवञ्चाह यदाहुतिमनूचिषे तस्मादेतामेव जुहुयादिति च, ननु चेच्छब्देन यद्यर्थसिद्धेःकर्त्तव्यं स्यादितीदं किमर्थमुच्यते उच्यते, एष वै ब्रह्म चाप्नोति य एतदनोयुक्तं सुब्रह्मण्याय ददाति ब्रह्मणा चैवास्यश्रिया च यज्ञं समर्द्धयति य एवं वेदाथो खल्वाहुर्यच्चावगतं यच्चानवगतं सर्वस्यैषैव प्रायश्चित्तिरिति तद्यदि तावदनेनैव प्रायश्चित्तार्थं कृतं मन्येत नैव कुर्य्यात् अथ पुनः प्रायश्चित्तार्थमकृतंमन्येत ततः कर्त्तव्यमिदम् अथ स्याच्छन्दः किमर्थमिति चेत् उच्यते,नियमार्थं स्याच्छन्दः क्रियते अथ कृते चाकृते च प्रायश्चित्तार्थंस्यादेवेदम् सर्वत्रेति॥ ४॥

हुत्वा ब्रूयाच्चेष्टताकार्ष्मप्रायश्चित्तमिति8॥ ५॥

हुत्वा यद्येकामाहुतिं यदि बह्वीः ब्रूयात् चेष्टताकार्म्मप्रायश्चित्तमित्येवं मन्त्रम्॥ ५॥

** अवेलायां चेद्व्याहरेदयज्ञियं वापद्येतैता एव व्याहृतीरनुप्रेक्षेतेदंं विष्णुरिति वर्चम्21॥ ६॥**

उक्तं यस्मात् तस्मिन्नन्तर्द्धौब्रह्मा वाचंयमोबुभूषेदिति स यदिप्रयत्नो व्याहरेदेता व्याहृतीर्मनसानुद्रवेत् भूर्भुवःस्वरिति वैष्णवीं

वर्षमिदं विष्णुर्व्विचक्रमे हूति वाग्यमनस्य कालःसूत्रकारेण नियमितः तद्यद्यवेलायां किञ्चिद्व्याहरेदयज्ञियं वा किञ्चित्कर्मापद्येतयज्ञमर्हति यज्ञियं न यज्ञियमयज्ञियन्तद्यदि बहिस्तन्त्रिकं वाचं वदेत्अनैष्टिकमयज्ञियं वाङ्मनसा आपद्येत एता एव व्याहृतीरनुप्रेक्षेत याभिः प्रायश्चित्तं हुतम् अनुप्रेक्षेत मनसानुद्रवेत् वैष्णवींवारुचं मनसा ध्यायेत् विष्णुर्देवता अस्येति वैष्णवी उक्तमिदं विष्णुरिति॥ ६॥

अमावास्यायां दोहनपवित्रे मार्जयेरन्नापोहिष्ठीयाभिः44॥ ७॥

दर्शपैार्णमासिकं विधानं प्रवृत्तं तत्रामावास्यायां विशेष उच्यते,अमावास्यायामिति दर्शमुपचरन्ति अमावास्यायामिष्टौदोहनपवित्रेऽधिकरणे मार्जयेरन् आपोहिष्ठीयाभिर्ऋग्भिः अभ्युक्षेरन् मार्जनमभ्युक्षणम्॥ ७॥

तदभावे दार्भे44॥ ८॥

तस्याभावस्तदभावः तस्य दोहनपवित्रस्याभावे दार्भे दर्भमये पवित्रेऽधिकरणे मार्जयेरन् यस्य सान्नाय्यं न पवित्रं131 तस्य दोहनपवित्रं नास्ति॥ ८॥

सर्वेष्टिष्विति शाण्डिल्यायनः8॥ ९॥

सर्वेष्टिष्वेव मार्जनं शाण्डिल्यायन आचार्य्योमन्यते न केवलममावास्यायामिति॥ ९॥

** प्राशित्रमाह्रियमाणं प्रतिमन्त्रयेत मित्रस्य त्वा चक्षुषाप्रतिपश्यामीति8॥ १०॥**

प्राश्नन्ति तदिति प्राशित्रं तत्प्राशित्रमाह्रियमाणं प्रतिमन्त्रयेतब्रह्मा मित्रस्य चक्षुषा प्रतिपश्यामीत्यनेन यजुषा॥ १०॥

अप आचम्य प्रतिगृह्णीयाद्देवस्य त्वेति8॥ ११॥

अप आचम्येति कृत्स्नमाचमनविधिं दर्शयति अप आचम्य तत्प्रतिगृह्णीयात् प्राशित्रं देवस्य त्वेति प्रतिगृह्णन्मन्त्रं पुरस्ताज्जपेत्॥ ११॥

** व्यूह्य तृणानि पुरस्ताद्दण्डं सादयेत् पृथिव्यास्त्वा नाभौसादयामीति8॥ १२॥**

बर्हिषस्तृतस्य इतच्चेतश्च व्यूह्व्यतृणानि पुरस्ताद्दण्डं सादयेत्

तत् प्राशित्रहरणं पात्रं भूमौ स्थापयेत् पृथिव्यास्त्वा नाभौसादयामीत्यनेन मन्त्रेण॥ १२॥

** अङ्गुष्ठेनानामिकया चादायाग्नेष्ट्वास्येन प्राश्नामीति प्राश्नीयादसंखादन्निगिरेत्21॥ १३॥**

अङ्गुष्ठेन अनामिकया वाङ्गुल्या आदाय गृहीत्वा अग्नेष्ट्वास्येनप्राश्रामीत्यनेन मन्त्रेण प्राश्नीयात् असंखादन्दन्तैरभिमर्द्दन्निगिरेत्॥ १३॥

** अप आचम्योरसि पाणिं निदधीतेन्द्रस्य त्वा जठरे सादयामीति8।॥ १४॥**

अप आचम्योरसि पाणिं स्थापयेत् इन्द्रस्य त्वा जठरे मादयामीत्यनेन मन्त्रेण॥ १४॥

प्रक्षाल्य प्राशित्रहरणं तत्र निदध्यात्8॥ १५॥

प्रक्षाल्य प्राशित्रहरणं यस्मिन्नेव देशे प्रथमं प्रति व्यूह्य तृणानिस्थापितं तस्मिन्नेव देशे निदध्यात् स्थापयेत्॥ १५॥

यथाहृतं वा प्रतिहारयेत्10॥ १६॥

येनैव वा यथा वाहृतन्तेनैव पुनराहारयेत्॥ १६॥

ब्रह्मभागमाहृतंतत्रोपनिदधीत10॥ १७॥

यदि तस्मिन् देशे स्थापितं ततो ब्रह्मभागमाहृतं तत्रोपनिदधीत॥ १७॥

तमिष्टौ। सस्थितायां प्राश्नीयात्10॥ १८॥

तं ब्रह्मभागं इष्टौसंस्थितायां प्राश्नीयात् तमिष्टयजुष ऊर्ध्वम्॥ १८॥

अन्वाहार्य्यमाहृतं तृष्णीमालभेत10॥ १९॥

दर्शपौर्णमासवत् अन्वाहार्यं दक्षिणा तमाहृतं ब्रह्मा तृष्णीमालभेत॥ १९॥

प्रजापतेर्भागोऽसीति वा10॥ २०॥

ब्रह्मा आलभेतेति प्रकृतम्॥ २०॥

अथापरं प्रजापतेर्भागोऽस्यूर्जस्वान्ययस्वानक्षितोऽस्यक्षित्यै

त्वा प्राणापानौ मे पाहि समानव्यानौमे पाह्युदानरूपेमे पाह्यूर्गस्यूर्जं मयि धेहीति10॥ २१॥

अथापरमन्वारम्भणम्। इदमन्यदिदमपरं, प्रजापतेर्भागोऽसीत्येतदादिना यथासूत्रितेन मन्त्रेण एतेषां त्रयाणां विकल्पः॥ २१॥

** तत्रैव यजमानं वाचयेत् प्रजापतिं त्वया समक्षादध्यासमागम्या अन्वाहार्य्यंददानि ब्रह्मन् ब्रह्मासि ब्रह्मणे त्वाहुतादध्या मा मा हिसीरहुतो मह्यशिवा भवेति10।२२।**

तस्मिन्नन्वाहार्य्येऽधिकरणे यजमानं वाचयेत् प्रजापतिं त्वयासमक्षादध्यासमित्येतदादि मन्त्रम्॥ २२॥

इति चतुर्थस्यैकादशी कण्डिका।

__________________

अथ द्वादशी कण्डिका।

** समिधं प्रस्थानीयामनुमन्त्रयेत देव सवितरेतत्ते यज्ञं प्राहुर्बृहस्पतये ब्रह्मणे तेन यज्ञमव तेन यज्ञपतिं तेन मामवमनो जूतिर्जुषतामाज्यस्य बृहस्पतिर्यज्ञमिमं तनोत्वरिष्टं**

यज्ञसमिमं दधातु विश्वे देवा स इह मादयन्तामित्यपाशु प्रतिष्ठेत्युच्चैः8॥ १॥

प्रतिष्ठन्त्यनयेति प्रस्थानीया ब्रह्मन् प्रस्थास्यामीति तां समिधंप्रस्थानीयामनुमन्त्रयेत देव सवितरित्येतदादिना यथासूत्रितेन मन्त्रेणउपांशु प्रतिष्ठेत्युच्चैर्ब्रूयात् भूर्भुवःस्वर्बृहस्पतिर्ब्रह्माहं मानुष इत्युपांश्वोमित्युच्चैः भूर्भुवःस्वरित्येतदादि यजुरुपांशूद्गातुमित्युच्चैः ब्रूयात्एष उपरिष्टाज्जपः॥ १॥

सर्वानुमन्त्रणेन वा8॥ २॥

समिधं प्रस्थानीयामनुमन्त्रयेत तत्सर्वेषां कर्मणामनुमन्त्रणंसवितृप्रसूतः प्रतिष्ठ भूर्भुवः स्वरित्येतदादिना उपरिष्टाज्जपः॥ २॥

विमुक्तासु प्रणीतासु समिध आदध्यात् यथावभृथादुदेत्य8॥ ३॥

प्रणीताविमोचने कृते आहवनीये तिस्रः समिध आदध्यात्यथावभृथादुदेत्य समिदाधानमुक्तम् एधोस्येऽधिषीमहीत्यत आरभ्ययावदाहवनीयोपस्थानमिति॥ ३॥

एतत्सर्वेष्टीनां ब्रह्मत्वम्8॥ ४॥

यदेतदुक्तमिष्ट्यादिषु सर्वेषु यजुषोपविशेदित्यत आरभ्य दर्शपौर्णमासिकविधानम् एतत्सर्वेष्टीनां ब्रह्मत्वं यथेष्टीनामिति बहुवचनात् सिद्धेःसर्वेष्टिषु किमर्थं सर्व्वेष्टीनामिति सर्वग्रहणम् उच्यतेहविर्यज्ञाधिकारः प्रवृत्तः सोऽयमाचार्य्यःसर्वशब्दं करोति कथं साीमाङ्गभूतानामपीष्टीनामेतदेव ब्रह्मत्वं स्यादिति॥ ४॥

समानाहन्येकासने न पुनर्यजुषोपविशेदति शाण्डिल्यः8॥ ५॥

एकस्मिन्नहनि यद्येकहविष्का बह्व्य इष्टयो भवन्ति तस्मिन्नेकासने न पुनर्यजुषोपविशेत् एवं शाण्डिल्य आचार्य्योमन्यते एकासनमिति यत्प्रथमायामिष्टौआसनं कल्पितं तदेवोत्तरासु भवतिपृथगेकासनम् अथ पुनः पृथगिष्टिष्वासनं कल्पते न तदेकासनम्॥ ५॥

** अग्न्याधेयेष्विष्टिषु प्रथमायां यजुषोपविशेत उत्तमायासमिध आदध्यादिति गौतमः8॥ ६॥**

एवं गौतम आचार्य्योमन्यते॥ ६॥

पृथगिष्टिष्विति धानञ्जप्यः8॥ ७॥

पृथगेकस्यामेकस्यां यजुषोपविशेत् समिधश्चादध्यात् एवं धानञ्जप्य आचार्य्य आह॥ ७॥

** चातुष्प्राश्यञ्च प्राश्नत्सु धेनुं दद्याद् ब्रह्मणेऽध्वर्यवेचाग्निपदं धेनूर्होत्रे वत्सतरी ब्रह्मणेऽनडुहोऽध्वर्यवे तथोद्गात्रे सर्वे त्रिवर्गाःषष्ठौहीमग्नीध्राय सर्वेभ्योऽश्वरथं कुण्डलेचेति132॥८॥**

चातुष्प्राश्यञ्च प्राश्नत्सु धेनुं दद्याद्ब्रह्मणे चशब्दो धानञ्जप्यमतानुकर्षणार्थः अध्वर्यवे चाग्निपदं दद्यात् अग्निपदोऽश्वः धेनूर्होत्रे दद्याद्वत्सतरी ब्रह्मणे दद्यात् अनडुहोऽध्वर्यवे दद्यात् तथोद्गात्रे अनडुहोदद्यात् सर्वे त्रिवर्गाः यदेतद्धेनूर्होत्रे दद्यात् इत्यत आरभ्यबहुवचनम् तस्मिन् परिमाणं सर्वे त्रिवर्गा इति सर्वग्रहणं किमर्थमितिचेत् अत्रोच्यते अन्यत्राप्येवंप्रकारत्रिवर्गा इति यथा विश्वजिच्छिल्पेवक्ष्यति धेनूरिति पष्ठौहीमाग्नीध्राय दद्यात् षष्ठौहीशब्दो वयसिसर्वेभ्योऽश्वरथं कुण्डले च दद्यात् यजमानः कर्णयोराभरणं लोकप्रसिद्धेः॥ ८॥

एवमेव धेनुमग्निपदञ्चेति शाण्डिल्यः44॥ ९॥

यदुक्तं धेनुं दद्याद्ब्रह्मणेऽध्वर्यवे चाग्निपदमिति एतद्धेनुमग्निपदं वा133

सर्वेभ्य एव दद्यात् तयोर्दक्षिणान्तरविधानात् एवं शाण्डिल्य आचार्य्योमन्यते॥ ९॥

धेनुमनड्वाहं वत्सतरीं वत्सतरमजं पूर्णपात्रं तत्प्रथमायामिष्टौदद्यात्10॥ १०॥

यदेतद्धेन्वाद्युक्तं एतत्प्रथमायामिष्टौदद्यात्॥ १०॥

तथोत्तरयोरन्यत्राजपूर्णपात्राभ्यामिति10॥ ११॥

तथोत्तरयोरिष्ट्योःप्रथमायामिष्टौयदुक्तं दक्षिणाजातिउत्तरयोरपीष्ट्योः एवंप्रकारमेव दद्यात् अन्यत्राजपूर्णपात्राभ्यामिति॥ ११॥

वरः सप्तमो दक्षिणानां त्रयोदशो वा पञ्चविशोवैतद्वाजसनेयकम्10॥ १२॥

षड्गावोदक्षिणाः तामां सप्तमो वरः स्यात् त्रयोदशी वा अथवाद्वादश गावः त्रयोदशी वरः स्यात् पञ्चविंशी वा अथवा चतुर्विंशगावःवरः पञ्चविंशः एतद्वाजसनेयकं विधानमग्न्याधेये दक्षिणानांवरः प्रज्ञातः॥ १२॥

अग्न्याधेयान्तान् कुर्वते पूर्णाहुतिमक्षाभिदोममिष्टीरिति10॥ १३॥

अग्न्याधेयस्य अन्तान् कुर्वते अध्वर्यवे पूर्णाहुत्यादि केषाञ्चित्पूर्णाहुत्यन्तं केषाञ्चिदक्षाभिहाेमान्तं केषाञ्चिदिष्ट्यन्तम्॥ १३॥

मिथुनौ दक्षिणान्वारम्भणीयायामिष्टाै10॥ १४॥

मिथुनौ गावाै दक्षिणा स्त्रीपुमांश्च गौरेव॥ १४॥

** वाजिनाश्विनघर्माणामृत्विक्षपहवमिष्ट्वा प्राणभक्षं भक्षयेत् प्रत्यक्षभक्षस्वे यज्ञे134॥१५॥**

अग्न्याधेये दर्शपूर्णमामयोऽश्व ब्रह्मत्वमुक्तं साम्प्रतं चातुर्मास्येषुविवक्षितं तद्विवक्षुरिदं सूत्रमारभते वाजिनाश्विनघर्माणामितिवाजिनश्च आश्विनश्च घर्मश्च वाजिनाश्विनघर्माः तेषां वाजिनाश्विनघर्माणां ऋत्विक्षूपहवमिष्ट्वा प्राणभक्षं भक्षयेत् प्रत्यक्षभक्षं भक्षयेत्मुखेन स्वे तु यज्ञे प्रत्यक्षभक्षं भक्षयेत् स्वे यज्ञे इति सत्रे वाजिनश्चातुर्मास्येषु आश्विनः सौत्रामण्यां धर्मः सोमे अत्र तु लाघवार्थमाचार्य्योवाजिनप्रकरणे सामान्यविधानमारभते सर्वेषां किं पुनः सामान्यम् ऋत्विक्षूपहवमिष्ट्वा प्राणभक्षं भक्षयेत् प्रत्यक्षभक्षं स्वे यज्ञे इति तत्रैवाश्विनघर्मयोः स्वस्मिन् प्रकरणे भक्षणमन्त्रौ वक्ष्यतिसाम्प्रतं वाजिनस्यैवाेच्यते॥ १५॥

** यन्मे रेतः प्रसिच्यते यद्वामेऽपि गच्छति यद्वा जायते**

पुनस्तेन माशिवमाविश तेन मा वाजिनं कुरु तस्य तेवाजपीतस्योपहत उपहुतस्य भक्षयामीति वाजिनस्य135॥ १६॥

ययो रेतः प्रसिच्यत इत्येतदादिना मन्त्रेण यथापठितेन वाजिनस्य भक्षणं कार्य्यम्॥ १६॥

ऋतूनान्त्वा वाक्षिनां वाजिनं भक्षयामीति वा135॥ १७॥

अनेन वा मन्त्रेण भक्षयेत्॥ १७॥

उभाभ्यां वोभाभ्यां वा135॥ १८॥

उभाभ्यां वा मन्त्राभ्यां भक्षयेदिति शेषः॥ १८॥

इति चतुर्थस्य द्वादशी कण्डिका।

इति चतुर्थः प्रपाठकः समाप्तः।

——————

पञ्चमः प्रपाठकः।

अथ प्रथमा कण्डिका।

** चातुर्मास्येषु वरुणप्रघासानास्तम्बयजुर्हरिष्यत्सुयजुषोपविशेत्8॥ १॥**

चातुर्मास्यान्यधिकृतानि वाजिनाधिकारात् चातुर्मासिके प्रथमेपर्वणि वाजिनं भवति तस्य भक्षणविधानमुक्तम् अन्यदैष्टिकं सामान्यविधानं सिद्धं वैश्वदेवे साम्प्रतं वरुणप्रघासिकं ब्रह्मत्वमुच्यते चातुर्मास्येष्वित्येवमादि चतुर्षु चतुर्षु मासेषु पर्वाणि क्रियन्त इतिचातुर्मास्यानि चातुर्मास्येष्वित्यधिकारसप्तमो वरुणप्रघासानां वरुणप्रघासा इति पर्व्वणः संज्ञा सांव्यवहारिकीवक्ष्यति वरुणप्रघासैर्व्याख्यातंब्रह्मत्वं हविर्यज्ञेष्विति वरुणप्रसाघानामिति सम्बन्धलक्षणा षष्ठीस्तम्बयजुर्हरिष्यत्सु स्तम्बयजुरिति कर्मणःसंज्ञा तदुक्तं दर्शपूर्णमासप्रकरणएव वेदेःपांशूनुत्कीर्य्य उत्करमुत्किरतीति यजुषोपविशेदिति प्रागुक्तमेव, ननु चातुर्मास्यग्रहणं किमर्थं क्रियते वैश्वदेविकं विधानमुक्तं वाजिनस्य भक्षयेदिति, ननु चातुर्मास्येभ्योऽन्यत्र वरुणप्रघासानां प्रयोगोऽस्ति तदेवं सिद्धेः चातुर्मास्यत्वे किं पुनश्चातुर्मास्यग्रहणम् क्रियते इति उच्यते, संवत्सरप्रभृतीनि चातुर्म्मास्यानि

चतुर्षु चतुर्षु मासेषु पर्वाणि क्रियन्त इत्युक्तं तेषाञ्च बहवोविकल्पा दृष्टाःसद्य आदि पञ्चाहः क्लृप्तानि पञ्च पञ्च सांवत्सरिकाणीति सोऽयमाचार्य्यःचातुर्मास्यशब्दं करोति चातुर्मास्येष्वप्येतेष्वेष विधिः स्यादिति॥ १॥

विलिखिते चात्वालेऽध्वर्युणा सह प्रत्याव्रज्याहवनीयउपविशेत्8॥ २॥

दक्षिणे प्रदेशे वेदेराहवनीयमुखमभिमुखम् उपविशेत् योऽध्वर्योःस एव सञ्चरः एतदौपवसथिकं कर्म॥ २॥

अग्नीप्रणीयमाणौयथेतमनुगच्छेत्8॥ ३॥

अपरेद्युरग्निप्रणयनं तत्र द्वावग्नी अति प्रणयन्ति तावग्नी प्रणीयमानौ यथागतमनुगच्छेत् अनुगच्छेदिति प्रणयनमार्गेणैवानुगमनंप्राप्तं तन्माभूदित्यत आह यथेतमिति दक्षिणेनैव देशेन वेद्योरनुगच्छेत्॥ ३॥

** अध्वर्युश्चेद् ब्रूयाद् ब्रह्मन्नेकस्प्ययोपसम्भिन्धीति स्फ्येनाहवनीयात् पाशूनुप-हत्योत्तरस्या वेदेर्द्दक्षिणादन्तात् कर्षन्नियादावेदि8॥ ४॥**

यद्येतस्मिन् काले अध्वर्युः ब्रूयाद् ब्रह्मन्नेकस्फ्ययोपसम्भिन्धीति

स्फ्येनाहवनीयात्पांशून् प्रक्षिप्य योत्तरा वेदिः तस्या दक्षिणादन्तात्कर्षन्नियादावेदि यावदैष्टिकी वेदिरिति एवमसम्भेदनं कृतं भवतीतिकृष विलेखने॥ ४॥

मध्यादेका चेत्16॥ ५॥

यद्येका वेदिर्भवति तस्या मध्यात्कर्षन्नियात् यावदैष्टिकी वेदिरिति॥ ५॥

प्रोह्य स्फ्यंपश्चिमेन वेदीं गत्वा निधीयमानयोरग्न्योस्तूष्णीमुपविशेत्8॥ ६॥

प्रोह्य स्फ्यंयस्माद्देशात् गृहीतः तस्मिन्नेव स्थापयित्वा पश्चिमेनवेद्योर्गत्वा एनया द्वितीयया अग्न्योर्निधीयमानयोर्निधानकालमेवतूष्णीमुपविशेत् तृष्णीमित्यस्य प्रकार उक्तः॥ ६॥

एतत् कर्माग्रिप्रणयनेषु सर्वेषु8॥ ७॥

यदेतदुक्तमग्निप्रणयनं कर्म एतत्सर्वेष्वग्निप्रणयन एष स्यात् न केवलंवरुणप्रघासेषु ननु सर्वग्रहणं किमर्थमग्निप्रणयनेष्विति बहुवचनात् सिद्धमेतदुच्यते हविर्यज्ञाधिकारी वर्त्तते अतः सर्वग्रहणं कृतं कथं अन्येष्वप्यग्निप्रणयनेषु साेमाङ्गभूतेषु एतत्कर्म स्यादिति॥ ७॥

** अवभृथन्यङ्गं गच्छत्सु पूर्वेणाग्नी चात्वालञ्च गच्छेत्पश्चिमेन वेदी चालात्वञ्च स्वे यज्ञे हविर्यज्ञेष्वेष सञ्चर उत्तरेण विहारं कर्मभ्यः136॥ ८॥**

अवभृथन्यङ्गं गच्छत्सु अवभृथ एवावभृथन्यङ्गः अथवा अवभृथैकदेशः अकृत्स्नोऽवभृथः तत्र तमवभृथन्यङ्गं गच्छत्सु सहकर्तृषुपूर्वेणाग्नी चात्वालञ्च गच्छेत्अग्न्योश्चात्वालस्य च पूर्वेण प्रदेशेनगच्छेत् पश्चिमेन वेद्योश्चात्वालस्य च गच्छेत् स्वे यज्ञे कौण्डपायिनेविषयहविर्यज्ञेष्वेष सञ्चरः उत्तरे प्रदेशे विहारस्य यानि कर्माणियथा इड़ाप्राशनमुत्तरेण दक्षिणा प्रतिग्रहः केषाञ्चित्, अथ हविर्यज्ञग्रहणं किमर्थं सिद्धम् एष सञ्चर उत्तरेण विहारं कर्मभ्य इति यावतावक्ष्यति वरुणप्रघासैर्व्याख्यातं ब्रह्मत्वं हविर्यज्ञेष्विति उच्यते एतेहविर्यज्ञाः कौण्डपायिनेऽपि भवन्ति सोऽयमाचार्य्योहविर्यज्ञेष्वित्याहकथं कौण्डपायिने दीक्षितसञ्चर एवेति॥ ८॥

यथा चात्वाले तथा यूपे शामित्रे च पशौ8॥ ९॥

एतानि चातुर्मास्यपर्वाणि पशुमन्त्यपि भवन्ति तद्यदा वरुणप्रघासेषु पशुः स्यात् तदा यथाचात्वालस्य पूर्वेण सञ्चरः तथायपस्य च शमित्रस्य च स्यात् अथ पशुग्रहणं किमर्थमिति चेत्

नह्यते पशोर्यूपशामित्रौ भवतः तस्मात्पशुग्रहणमतिरिच्यतेउच्यतेपशुग्रहणमेतदर्थं न केवलं वरुणप्रघासेषु सर्वेषु पर्वस्विति॥ ९॥

अवभृथन्यङ्गं प्राप्याभ्युक्षणप्रभृति सौत्यं कर्म समापयेयः8॥ १०॥

उक्तमवभृथन्यङ्गं गच्छत्सु साम्प्रतं तस्मिन्नवभृथन्यङ्गे कर्मोच्यते अवभृथन्यङ्गं प्राप्याध्वर्यवे कर्मणि समाप्ते सौत्यादभ्युक्षणादारभ्य समिदाधानाहवनीयोपस्थानान्तं कर्म सर्वं कुर्युःअथ किंकर्मग्रहणम् अभ्युक्षणप्रभृति सौत्यं कर्म समापयेयुरिति सिद्धेः उच्यते,कर्मग्रहणं नियमार्थं वक्ष्यत्यग्निहोत्रोपस्थानं विष्णुक्रमाः समिष्टयजूंषीति न क्रियेरन्नवभृथन्यङ्गश्चेति शाण्डिल्य इति एतद्दर्शयतिसूत्रकारो धानञ्जप्यपक्षोऽत्रेष्ट इति सर्वं क्रियतेति धानञ्जप्यइति॥ १०॥

साकमेधेषु क्षीरौदनस्य यथार्थं प्राश्नीयात्8॥ ११॥

उक्तं वरुणप्रघासेषु ब्रह्मत्वं साम्प्रतं साकमेधेषूच्यते साकमेधा नाम तृतीयं पर्व साकमेधेष्वित्यधिकरणलक्षणा सप्तमी क्षीरेणसंस्कृत ओदनः क्षीरौदनः तस्य यथार्थं प्राश्नीयात् यावतार्थी स्यात्तावत्प्राश्नीयात् परिमाणे अनियमःयदि साैहित्येच्छुः साैहित्यंकुर्य्यात् एतद्गृहमेधीये कर्मणि भवति पूर्वेद्युः॥ २१॥

** यजमानं ब्रूयात् प्रभूतमन्नं कारय सुहिता अलङ्कृताभवतेत्यमात्यान् ब्रूहि वत्साश्चमातृभिः सह वासयेत22॥ १२॥**

यजमानं ब्रूयाद्ब्रह्मा प्रभूतमन्नं कारय प्रभूतं बहु सुहिताञ्चालङ्कृताश्च भवतेति अमात्यान् ब्रूहि सुहितास्तृप्ता आशित्वा भवतअलङ्कृताश्च गन्धमाल्यादिभिरलङ्कारैर्भूषयध्वमात्मानम् अमात्याःपुत्रपौत्रादयः भृत्याश्च वत्सांश्च मातृभिः सह वासयेतेत्येवं यजमानोवक्तव्यो ब्रह्मणा॥ १२॥

** पूर्वाह्णेऽध्वर्युः क्षीराैदनमृषभस्यरवथे जुहोति ब्रह्माणमुपवेश्य22॥ १३॥**

अस्मिन्नहनि पूर्वाह्णेऽध्वर्युःक्षीरौदनमृषभस्य रवथे जुहोतिरवथशब्दो रभसि वर्त्तते क्षीरौदनमग्नौ जुहोति ब्रह्माणं तस्याग्नेःसमीपे उपवेश्य ननु उक्तं सर्वत्र ब्रह्मेति अधिकृत एव ब्रह्मा तत्किमिदमुच्यते ब्रह्माणमुपवेश्य जुहोतीति उच्यते अरुवत्यृषभे ब्रह्मैवऋषभतां कुर्य्यात् अतः पुनर्ग्रहणम्॥ १३॥

ऋषभेऽरुवति ब्रह्मैव ब्रूयाज्जुहुधोति22॥ १४॥

अरुवति च रुवति च ब्रह्मा ब्रूयाज्जुहुधीति॥ १४॥

तूष्णीं पैतृयज्ञिकायासर्वं कुर्य्यादोमित्येवानुमन्त्रयेत्21॥ १५५

पैतृयज्ञिकायामिष्टाै तूष्णीं सर्वं ब्रह्मा कुर्य्यात् ओमित्येवानुमन्त्रयेत् ओमिति प्रणवमात्रं स्यात् अनुमन्त्रणम्॥ १५॥

इति पञ्चमस्य प्रथमा कण्डिका।

_____________

अथ द्वितीया कण्डिका।

यज्ञोपवीतप्राचीनावीतयोरध्वर्युमनु विदधीत8 \।॥ १॥

पैतृयज्ञिकायामिष्टाै कानिचित्कर्माण्यध्वर्युर्यज्ञोपवीती करोतिकानिचित्प्राचीनावीती तद्यत्राध्वर्युर्यज्ञोपवीती स्यात् तत्र ब्रह्मापियज्ञोपवीती भवेत् यत्र प्राचीनावीतीस्याद् ब्रह्मापि तथैव स्यात्यज्ञोपवीतप्राचीनावीतयोरध्वर्युप्रत्तयः॥ १॥

** तस्या हवीषि निर्वप्स्यत्सु दक्षिणया द्वारा प्रपद्य पश्चात्प्राङ्मुख उपविशेत्8॥ २॥**

तस्या पैतृयज्ञिकायाःइविषान्निर्वपनं करिष्यत्सु वेदेः पश्चिमेप्रदेशे प्राङ्मुख उपविशेत् निर्वप्स्यत्स्वित्यतन्त्रं बहुवचनम्॥ २॥

एवमेव वेदिं गत्वा स्तम्बयजुर्हरिष्यत्सु8॥ ३॥

एवमेव यथा निर्वप्स्यत्सु उपविष्टः तथा वेदिं गत्वा पैतृयज्ञिकार्थं स्तम्बयजुः तत् हरिष्यत्सु तस्याः पश्चिमे प्रदेशे प्राङ्मुख उपविशेदित्येतदुक्तं भवति॥ ३॥

** आज्यभागयोर्हुतयोर्दक्षिणेनाग्निं गत्वा पुरस्तात् प्रत्यङ्मुख उपविशेद्यजमानश्च8॥ ४॥**

आज्यभागयोर्हुतयाेरग्नेर्द्दक्षिणेन प्रदेशेन गत्वा वेदेः पूर्वप्रदेशेप्रत्यङ्मुख उपविशेत् यजमानश्च प्रत्यङ्मुख एव उपविशेत्॥ ४॥

हुते ष्विष्टकृते यथेतं प्रत्याब्रज्योपविशेताम्8॥ ५॥

हुते ष्विष्टकृते यथागतं प्रत्याब्रज्य तस्मिन्नेव वेदेः पश्चिमे प्रदेशेउभाै ब्रह्मयजमानौ उपविशेताम्॥ ५॥

प्राशित्रमाहृतमुपघ्रायापविध्येत्8॥ ६॥

प्राशित्रमाहृतमुपघ्रायापविध्येत् स्थापयेत् ततः प्राश्नीयात्॥ ६॥

आज्यञ्चेत्प्राशित्रभागादवद्येयुस्तदुपघ्रायाप उपस्पृशेत्8॥ ७॥

यद्याज्यं प्राशित्रं प्रतिनिधिमवद्येयुः तदाज्यमुपघ्रायाप उपस्पृशेत्॥ ७॥

इड़ाञ्च प्रतिगृह्य प्रतिप्रयच्छेत8॥ ८॥

इड़ान्दीयमानां प्रतिगृह्य प्रति प्रयच्छेत् तस्मा एव॥ ८॥

** परिषिक्तेऽध्वर्युणाहवनीयमुपतिष्ठेरन् दक्षिणेनाग्निं गवोऽत्तरेण दक्षिणाग्निस्वे यज्ञे14॥ ९॥**

अध्वर्युणा परिषेचने कृते आहवनीयमुपतिष्ठेरन् सर्वे यस्मिन्नग्नौ कर्म प्रवृत्तं तस्य दक्षिणेन गत्वा दक्षिणाग्नेरुत्तरेण गत्वा स्वे यज्ञे कौण्डपायिने॥ ९॥

** अक्षन्नमीमदन्त हीति प्रथमासु सदृशं त्वा वयं मघवन्मन्दिषीमहि प्रनूनं पूर्णबन्धुरःस्रुतो यासि वशाअनुयोजान्विन्द्र ते हरी इति द्वितीयोपोशु शृणुहीगिर इतितृतीया8॥ १०॥**

एताभिर्यथोद्दिष्टाभिर्ऋग्भिः आहवनीयमुपतिष्ठेरन् उक्तं ऋचआदिग्रहणेनेति॥ १०॥

तत एवेक्षमाणा गार्हपत्यं मनोन्वाहुवामहे नाराशं

सेन सोमेन पितृृणाञ्च मन्मभिः पुनर्नः पितरो मनो ददातुदैवो जनो जीवं ब्रात

सचे मह्या न एतु मनः पुनः क्रत्वेदक्षाय जीवसे ज्योक्च सूर्यं दृशे यमिति8॥ ११॥

तस्मिन्नेव देशेऽवस्थिता गार्हपत्यमीक्षमाण उपतिष्ठेरन् मनोन्वाहुवामह इत्येतदादिभिर्ऋग्भिर्यथासूत्रिताभिः॥ ११॥

कयानश्चित्र आभुवदित्येकया दक्षिणाग्निम्8॥ १२॥

कयानश्चित्र आभुवदित्येकयर्च्चादक्षिणाग्निमुपतिष्ठेरन् ततएवेक्षमाणा इति प्रकृतं नन्वेकयेति किमर्थम् एकैवादिष्टा उच्चते,तिसृभिस्तिसृभिराहवनीयगार्हपत्ययोरुपस्थानं कृतं तदिहापि तृचेनावगम्यते प्रवृत्तत्वात् तथा माभूदित्याहैकयेति॥ १२॥

इति पञ्चमस्य द्वितीया कण्डिका।

__________________

अथ तृतीया कण्डिका।

त्रैयम्बका नामापूपा भवन्त्येककपालाः56॥ १॥

त्र्यम्बको देवता येषान्ते इमे त्रैयम्बका नामापूपा भवन्तिअपूपा इति द्रव्यसंज्ञा एकस्मिन् कपाले संस्कृता एककपालाः॥ १॥

** तेषां यमध्वर्युराखत्कर उपोपेत् तत्राप उपस्पृशेयुःशिवा नः शन्त मा भव सुमृड़ीका सरस्वति मा ते व्योमसन्दश इति137॥ २॥**

तेषामपूपानां यमध्वर्युराखूत्कर उपोपेत् आखुर्मूषिकः उत्कीर्य्यत इत्युत्करः उद्वापः भूषिकाेद्वापे उपवपेत् तस्मिंस्तस्यपांशुभिरवछादयेत् तस्मिन्नधिकरणे अप उपस्पृशेयुः शिवा नः शन्तमा भवेत्येतदादिना मन्त्रेण॥ २॥

आसीतेतरेषाहूयमान इति धानञ्जप्यः59॥ ३॥

इतरेषामपूपानामवयवेषु हूयमानेषु आसीतेत्येवं धानञ्जप्य आचार्य्योमन्यते॥ ३॥

तिष्ठेदिति शाण्डिल्यः59॥ ४॥

तिष्ठेदिति स्थानं विधीयते नोर्द्धताम्॥ ४॥

** हुते तिष्ठन्तो जपेयुरवां वरुद्रमयक्ष्मह्यवदेवं त्र्यम्बकयथा नः श्रेयसस्करद्यथा नो वसीयसस्करद्यथा नः पशुमतस्करद्यथा नो व्यवसाययाद्भेषजमसि भेषजङ्गवेऽश्वाय पुरुषायभेषजसुगं मेषाय मेष्यैसु भेषजं यथा सदिति59॥ ५॥**

हुते तेषामपूपानां सर्वे तिष्ठन्तो जपेयुः अवां वरुद्रमित्येतदादि मन्त्रं यथापठितम्॥ ५॥

यजमानस्यामात्या एकैकमपूपमादाय त्रिः प्रदक्षिणमग्निंपरियुः8॥ ६॥

यजमानस्य ये अमात्याः पुत्रपाैत्रादयो भृत्याः एकैकमपूपं गृहीत्वा त्रिरग्निं परियुः प्रदक्षिणम्॥ ६॥

** तत्र ब्रह्मा परियञ्जपेदिति धानञ्जप्यस्तिष्ठन्नितिशाण्डिल्यत्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्द्धनमुर्वारुकमिवबन्धनान् मृत्योर्मुक्षीयमामृतादिति115॥ ७॥**

तत्र तस्मिन् कर्म्मणि ब्रह्मा परियञ्जपेदिति धानञ्जप्य आचार्य्योमन्यते तिष्ठन्निति शाण्डिल्यः अमात्या अधिकृताः अतो ब्रह्माग्रहणंकरोति त्र्यम्बकं यजामहे इत्येतदादि मन्त्रं जपेत् ब्रह्मा परियन्तिष्ठन्वा॥ ७॥

एवं परीत्योदस्येयुः8॥ ८॥

एवमनेन प्रकारेण परीत्य सर्वे येऽपूपा गृहीतास्तानुदस्येयुःऊर्ध्वंक्षिपेयुः॥ ८॥

तेषां ब्रह्मैकं लिप्सित्वा यस्य स स्यात्तस्मै प्रयच्छेत्46॥ ९॥

तेषामपूपानां ब्रह्मा लिप्सित्वा लब्धुमिच्छा लिप्सायस्य सकाशाल्लब्धः स्यात् तस्मा एव पुनर्द्दद्यात्॥ ९॥

तस्य वैव सन्तं पाणावालभेत46॥ १०॥

तस्यैव वा पाणौ अवस्थितं तमपूपमालभेत॥ १०॥

तथैव प्रतिपरीयुः46॥ ११॥

यथैव प्रदक्षिणं परिगमनं कृतं तथैव प्रसव्यं परीयुः तथैवेति त्रिरित्युक्तं भवति॥ ११॥

** यत्रैनानध्वर्युरासजेत्तत्रोपतिष्ठेरन्नेष ते रुद्र भागस्तेनावसेन परोमूजवतीतीहि कृत्तिवासाः पिनाकहस्तोऽवततधन्वाेमित्यातमितोरुपेयुः21॥ १२॥**

यत्र यस्मिन् देशे एनानपूपान् कलापीकृत्वा वृक्षे वा स्थानाै वाध्वर्य्युरासजेत् आबध्नीयात् तत्रोपस्थानं कुर्युः एष ते रुद्र भागइत्येतदादिना मन्त्रेण यथासूत्रितेन मन्त्रान्ते यः ओङ्कारः तम् आतमितोरुपेयुः तावद्ब्रूयुर्यावन्नातमितः॥ १२॥

शन्नो देवीरित्यप उपस्पृश्यानपेक्षं प्रत्याव्रजेयु138:॥ १३॥

शन्नो देवीरित्येतयर्च्चाअपउपस्पृष्ट्वा येन पथा गताः तं पन्थानमनपेक्षं प्रत्याव्रजेयुः॥ १३॥

वरुणप्रघासैर्व्याख्यातं ब्रह्मत्वं हविर्यज्ञेषु138॥ १४॥

वरुणप्रघासैर्व्याख्यातम् उक्त ब्रह्मत्वं हविर्यज्ञेषु यद्ब्रह्मत्वं हविर्यज्ञे कस्मिंश्चिन्नोच्यते तत् सर्वं वरुणप्रघासेषु सिद्धं द्रष्टव्यम्॥ १४॥

पशूनां यूपाहुतिं होष्यत्सु तृष्णीमुपविशेत्138॥ १५॥

चातुर्मास्यानि समाप्तानि साम्प्रतं पाशुकं ब्रह्मत्वमुच्यते तत्रसर्वं वरुणप्रघासैः सिद्धं विशेष उच्यते, यूपाहुतिं होष्यत्सु होतुमिच्छत्सु तृष्णीमुपविशेत्॥ १५॥

हुतायां यथार्थस्यात्138॥ १६॥

हुतायां यूपाहुताै यथार्थं स्यात् स्यादिति कर्मणः समाप्तिं दर्शयति॥ १६॥

**
वपायाहुतायामिदमाप इति चात्वाले मार्जयित्वासर्वपशूनां यथार्थस्यात्138॥ १७॥**

पशोर्वपायां हुतायामिदमाप इत्यनेन मन्त्रेण चात्वाले मार्जयित्वा सर्वपशूनां यथार्थं स्यात् सर्वग्रहणं क्रियते न केवलं पशौसौत्रामण्यामपि तथा चातुर्मास्येषु सर्वेषु॥ १७॥

इति पञ्चमस्य तृतीया कण्डिका।

_______________

अथ चतुर्थीकण्डिका।

पुरोड़ाशेन चरिष्यत्सु तृष्णीमुपविशेत्138॥ १॥

अनन्तरं पशुपुरोडाशः, पुरोड़ाशेनेति करणे तृतीया चरिष्यत्स्विति पुरोडाशेन कर्म चरिष्यत्सु, तृष्णीमुपविशेत्॥ १॥

आहृतं पुरोड़ाशमालभ्य ब्रूयात् प्राश्नन्तु ये प्राशिष्यन्तइति138॥ २॥

यदि पुरोडाशमाहरेयुः प्राशनकाले तमालभ्य ब्रूयात् प्राश्नन्तुये प्राशिष्यन्त इति येषां प्राशनं विहितं ते प्राश्नन्तु यथा होताध्वर्युर्ब्रह्माग्निः स्वामी चेति प्रकृतौविहितमेतेषां प्राशनम्॥ २॥

अनुव्रजेत् सर्वपशूनां पत्नीसंयाजानिति धानञ्जप्यः138॥३॥

अनुव्रजेद् यस्मिन् देशे पत्नीसंयाजा हूयन्ते तं देशं व्रजन् सर्वपशूनां पत्नीसंयाजेषु॥ ३॥

सवनीयस्यैवेति गौतमः33॥ ४॥

सवनीयस्यैव वशोर्ब्रजेत् नान्येषां पशूनामित्येवं गौतम आचार्य्योमन्यते॥ ४॥

न सवनीयस्य च नेति शाण्डिल्यः33॥ ५॥

सवनोयस्यापि नानुव्रजेदित्येवं शाण्डिल्य आचार्य्योमन्यते नचान्यत्र प्रतिषेधः॥ ५॥

** हृदयशूलोऽत्रावभृथन्यङ्गस्थाने भवति तस्मिन्नप उपस्पृशेयुर्द्धम्नो धाम्नो राजस्ततो वरुण नोमुञ्च यदापोअघ्न्या वरुणेऽतिषयामहे ततो वरुण नोमुञ्च सुमित्रियानआप उषधयः सन्तु दुर्मित्रियास्तस्मै सन्तु योऽस्मान् द्वेष्टि यञ्च वयन्द्विष्म इति॥ ९॥**

अस्मिन् हविर्यज्ञिके पशौअवभृथन्यङ्गस्थाने हृदयशूलो भवतियस्मिन् शूले हृदयं प्रोह्य पठ्यते स हृदयशूलः सोऽस्मिन्नधिकरणभृतः तस्मिन्नप उपस्पृशेयुः धाम्नो धाम्नइत्येतदादिना यथासूत्रितेन मन्त्रेण॥ ९॥

अभ्युक्षणप्रभृत्यत ऊर्ध्वम्33॥ ७॥

अभ्युक्षणादारभ्य अत ऊर्ध्वं सौत्यं कर्म्म स्यात् यावदाहवनीयोपस्थानमिति एवं सर्वस्मिन् प्रसक्त आह॥ ७॥

नादित्यमुपतिष्ठेरन्8॥ ८॥

ऋज्वर्थम्॥ ८॥

पूर्णाहुताै हूयमानायामासित्वा हुतायां यथार्थस्यात्8॥ ९॥

समाप्ते पशौ पूर्णाहुतिं जुह्वत्यध्वर्यवः तस्यां हूयमानायामासित्वा हुतायां यथार्थं स्यादित्युक्तार्थम्॥ ९॥

सक्तुहोमाश्चेज्जुहुयुरासीता तेषाहोमात्8॥ १०॥

यदि सक्तुहोमान् जुहुयुरध्वर्यवस्ततस्तत्रासीत आ तेषां होमात्॥ १०॥

सौत्रामण्यासुराकर्मस्वाव्राजमासीत्8॥ ११॥

पशाै ब्रह्मत्वमुक्तं साम्प्रतं सौत्रामण्यामुच्यते सौत्रामणीति हविर्यज्ञेषु षष्ठी संस्था तस्यां सौत्रामण्यां सुराकर्म्मसु क्रियमाणेषु आव्रजमासीत् अव्रज्याव्रज्य सुराकर्म्मणि अभिषवः॥ ११॥

तत्र द्वावग्नी अतिप्रणयन्ति॥१२॥

तस्यां सौत्रामण्यां द्वावग्नी अतिप्रणयन्ति8॥१२॥

तयोर्द्दक्षिणत आसीत्8॥१३॥

तयाेरग्न्याेर्द्दक्षिणे प्रदेशे आसीत् वरुणप्रघासेषु सिद्धमग्निप्रणयनं तत्किमिदं पुनरारभ्यत इति चेत् उच्यते तत्र युगपद्द्वयोरग्न्योःप्रणयनम् इह पुनरेकः प्रथमः प्रणीयते अपरः अन्यस्मिन् काले अतोवैकृतत्वात् पुनरारभ्यते॥१३॥

** दक्षिणमध्यधिकुम्भ्यामासक्तायासुराशेषेष्वासिच्यमानेषूपतिष्ठेरन्यत्ते पवित्रमर्च्चिष्यग्ने विततमन्तरं ब्रह्म तेनपुनीहि मेति8॥१४॥**

अति प्रणीतयोरग्न्योर्यो दक्षिणः तस्योपरिष्टात् समीपे शततृणायांकुम्भ्यामासक्तायां सुराशेषेष्वासिच्यमानेषु सुरायां हुतायां येशेषाः तेष्वासिच्यमानेषु उपतिष्ठेरन् यत्ते पवित्रमर्च्चिषीत्येतदादिनामन्त्रेण यथासूत्रितेन उपर्य्यधस्ताच्च समीपे द्वे कुम्भ्यौ भवतः॥१४॥

** अश्विनोर्ग्रहस्य भक्षयेद्यमश्विना नमुचेरासुरादधि सरस्वत्यसुनोदिन्द्रियेणेमन्तशुक्रं मधुमन्तमिन्दसोमराजानमिह भक्षयामीति भक्षयेत्8॥१५॥**

उक्तं वाजिनप्रकरणे ऋत्विक्षूपहवमिष्ट्वा प्राणभक्षं भक्षयेदिति तस्याश्विनग्रहणस्य भक्षयेत् यमश्विनेत्येतदादिना यथासूत्रितेन मन्त्रेण॥ १५॥

** यजमानञ्चेद्वसातिशेषेणाभिषिञ्चेयुरुपोत्थायान्तरेणाग्नीगत्वाध्वर्युणोक्तः सशानानि गायेत् पदाय पदाय [स्तोभेत](# द्राह्मायणेनैतेनसूत्रद्वयंकृतम्। “द्राह्मायणेनैतेन सूत्रद्वयं कृतम् ।")्॥१६॥**

यदि यजमानं वसातिशेषेणाभिषिञ्चेयुरुपोत्थाय अतिप्रणीतावग्नीअन्तरेण गत्वा अध्वर्य्युणा उक्तः सम्प्रेषितः संशानानि सामानिगायेत् पदाय पदाय स्तोभेत् तादर्थ्येचतुर्थीअथ सिद्धे स्तोभानुसंहारेऽर्थयोगे किमिदं पुनरारभ्यते पदाय पदाय स्तोभेदिति उच्यते,एतानि चत्वारि सामान्याम्नातानि तेषां त्रीणि स्तौभिकान्येकमेकस्यामृचि गीतं सोऽयमाचार्य्य आरभते पदाय पदाय स्तोभेदितिकथमेषां प्रयोगे सर्वेषामृचि गानं स्यादिति॥१६॥

निधनान्यपयन्तो यजमानस्य [मूर्धानमालभेरन्](# द्राह्मायणटप्येवम्। “द्राह्मायणटप्येवम् ।")॥१७॥

सर्वे ऋत्विजो निधनान्युपयन्तः संशानानां यजमानस्य मूर्द्धानमालभेरन् निधनोपेतैश्च सर्वेषाञ्चोद्यते यजमानस्य च मूर्द्धालम्भनम्॥१७॥

** सन्त्वाहिन्वन्तीत्येतेषां पूर्वः पूर्वः स्तोभ [उत्तरन्निधनम्](# ब्राह्मायणोटप्येवम्। “ब्राह्मायणोट प्येवम् ।")॥१८॥**

उक्तं पदाय पदाय स्तोभेदिति इह च यानि स्ताैभिकानि तेषांसोपायःस्तोभः पठितः ततस्तस्योत्तरं निधनं तत्किमनुसंह्रियमाणेषु स्तोभेषु सोपायोऽनुह्रियतां अथान्य इति अत्राह सन्त्वाहिन्वन्तीत्येतेषां पूर्वः पूर्वः स्तोभोलुप्त आम्नाये सोऽनुसंहर्त्तव्यः अथ यउत्तरस्तमुक्त्वा निधनं ब्रूयात् तस्योत्तरं निधनमाम्नातन्न पादः सन्त्वाहिन्वन्तीत्येवमाद्येकेषामेतदादीनि स्ताैभिकानि अपरेषां सन्त्वाहिन्वन्तीत्येतत् इति गीतम् अन्यान्युत्तराणि स्तौभिकानि यथा-
राणायनीयानां सन्त्वाहिन्वन्तीत्येतस्यामृचि पक्षेणाम्नातमेवम्॥१८॥

** श्रवसः स्थाने सञ्जित्यै विजित्यै सत्यजित्यै जित्या इतिक्षत्त्रियस्य सम्पुष्ट्यै विपुष्ट्यै सत्यपुष्ट्यै पुष्ट्या इति[वैश्यस्य](# ब्राह्मायणोटप्येवम्। “ब्राह्मायणोट प्येवम् ।")॥१९॥**

ब्राह्मणस्य तावद्यथापठित एव निधनोपायः कर्त्तव्यो मूर्द्धालम्भने क्षत्रियस्य सञ्चित्यै इत्येतदादीनि यथोद्दिष्टानि वैश्यस्यसम्पुष्ट्याइत्येतदादीनि यथोद्दिष्टानि॥१९॥

** द्वे सौत्रामण्याै कौकिली चरकसौत्राणी [च](# ब्राह्मायणोटप्येवम्। “ब्राह्मायणोट प्येवम् ।")॥२०॥**

द्वे इति संख्या कौकिली चरकसौत्रामणी चेति संज्ञा अथ द्विग्रहणं किमर्थं निर्द्देशतः सिद्धेः उच्यते द्वे एवैते कर्मणी द्रष्टव्ये नैतयोरग्निहोत्रदर्शपूर्णमासवत् क्रिया द्रष्टव्या यथाग्निहोत्रे उभे सायम्प्रातराहुती एकं कर्म तथा दर्शपूर्णमासयोरुभे इष्टी एकं कर्म नतथेह॥ २०॥

कौकिल्यासामगानं नेतरस्याम्139॥ २१॥

कोकिल्यां सौत्राभण्यां सामगानं इतरस्याञ्चरकसौत्रामण्यान्न अथेतरस्यामिति किं उच्यते, यदेतत्संशानानाङ्गानमेतदेतस्यां प्रतिषिध्यते यदैष्टिके विहितमौद्गात्रन्तदप्रतिषिद्धम्॥ २१॥

सप्त हविर्यज्ञसस्थाः सप्त सोममस्थाः8॥ २२॥

एतासां कर्मक्रम उच्यते॥ २२॥

** तासाहविर्यज्ञसस्थानामग्न्याधेयमग्निहोत्रं दर्शपूर्णमासौ चातुर्मास्यानि पशुबन्धः सौत्रामणी पाकयज्ञ इति140॥ २३॥**

तासामिति निर्द्देशः क्रियते तासां हविर्यज्ञसंस्थानामयं क्रमो यथासूत्रितः पाकयज्ञग्रहणं संस्थाग्रहणञ्च अग्निहोत्रं दर्शपूर्णमासौ च एकमेव कर्माभिप्रेत्य ब्रवीति अनेन क्रमेण चैतेषां क्रिया॥ २३॥

** अथ सोमसस्था अग्निष्टोमोऽत्यग्निष्टोम उक्थ्यः षोड़श्यतिरात्रो वाजपेयोऽप्तोर्याम इत्यप्तोर्याम इति8॥ २४॥**

अथशब्द आनन्तर्ये उक्ता हविर्यज्ञसंस्थाः अथानन्तरं सोमसंस्थाःता निर्द्दिष्टाः तासामपि निर्द्दष्टेनैव क्रमेण क्रिया स्यात्॥ २४॥

इति पञ्चमस्य चतुर्थी कण्डिका।

__________________

अथ पञ्चमी कण्डिका।

** सुत्यायां ब्रह्मणः प्राक्सुब्रह्मण्याया उद्गात्रेण समानं कर्म्म8॥ १॥**

उक्तं हविर्यज्ञेषु ब्रह्मत्वं साम्प्रतं सोमसंस्थासु उच्यते, सुत्यायामित्यधिकरणलक्षणा सप्तमी यदितः कर्म वक्ष्यते तत् सुत्यायां प्रत्येतव्यं सुत्याशब्देन सोममुपचरन्ति ब्रह्मण इति सम्बन्धलक्षण षष्ठीकेन सम्बन्धः कर्मणा प्राक् सुब्रह्मण्यायाः यदौद्गात्रन्तेन समानं तुल्यं कर्म्म ब्रह्मणः अथाधिकृतस्य ब्रह्मणः किं पुनर्ग्रहणं ब्रह्मण इति उच्यते,उक्तमाैद्गात्रेण समानं कर्म्मेति तत्र चाेक्तं प्रहिणुयात् प्रस्तोतृसुब्रह्मण्यौपुरस्तात् कर्मभ्य इति तदिहोद्गातृकर्मोपदेशादुद्गातृवत्

पुनः सम्प्रेषणं प्राप्तं ब्रह्मणः सोऽयमाचार्य्योनियमार्थं ब्रह्मणेग्रहणं करोति कथं ब्रह्मणः कर्मैव केवलं विवक्षितमिति॥ १॥

** ईक्षणाक्रमणे वेदेःसञ्चरधिष्ण्योपस्थानदक्षिणाप्रतिग्रहभक्षाः स्तोम- विमोचनाच्चोर्द्धमन्यत् सामगानात्115॥ २॥**

उक्तं प्राक् सुब्रह्मण्याया इति साम्प्रतं यदन्यदूर्द्ध्वंसुब्रह्मण्याया औद्गात्रेण समानं कर्म तदुच्यते ईक्षणञ्चाक्रमणञ्च वेदेः उत्तरं वेद्यन्तमाक्रम्य दक्षिणमीक्षमाणः पितरो भूरिति एते ईक्षणाक्रमणे कदाचिदूर्द्ध्वंकदाचित् प्राक् अत इदमारभते उक्तं स्वयं व्रजेत् क्रय उपवसथ्येवेतिवेदेः सञ्चरः सञ्चरन्ति तेनेति सञ्चरः धिष्ण्यानामुपस्थानं दक्षिणानांप्रतिग्रहः सोमभक्षाः स्तोमविमोचनाच्च यदूर्द्ध्वंयन्निःसर्पणादि तत्सर्वं अन्यत् सामगानात् उक्तम् अयं सहोहाइति त्रिरुद्गाता गायेदित्येतत् सामगानं स्तोमविमोचनादूर्ध्वम्॥ २॥

अनु स्यात्तु दीक्षणीयायाम्8॥ ३॥

उक्तं प्राक् सुब्रह्मण्याया औद्गात्रेण समानं कर्म्मेति न च दीक्षणीयायामुद्गातुः कर्म विद्यते तस्मादादिश्यते अनु स्यात्तु दीक्षणीयायामिति॥ ३॥

तस्यास्थितायामासीतादीक्षणाद्यजमानस्य8॥ ४॥

तस्यां दीक्षणीयायामिष्टौसमाप्तायान्तावदासीत यावद्यजमानोदीक्षित इति मेखलाबन्धनादि कर्म कृतं सर्वमिति॥ ४॥

तं यदाध्वर्युर्वाचं यमयेदथ यथार्थस्यात्8॥ ५॥

तं यजमानं दीक्षितं यस्मिन् कालेऽध्वर्युर्वाचं यमयेदथ यथार्थंस्यात् यदन्यदुत्तरं कर्म तत् कुर्य्यात्॥ ५॥

महावीरान् सम्भरिष्यत्सु तूष्णीमुपविशेत् सम्भृतेषु यथार्थस्यात्21।॥ ६॥

ऋज्वर्थम्॥ ६॥

** प्रायणीयायास्थितायां यथेतन्निष्क्रम्य पूर्वेण पत्नीशालां तिष्ठेदाभिहोमात् पदस्य राजक्रयण्याः8॥ ७॥**

प्रायणीयायामिष्टाै प्रयन्त्यनयेति प्रायणीया तस्यां प्रायणीयायां समाप्तायां यथेतं यथागतं निष्क्रम्य उक्तं पूर्वया च द्वारानादेश इति तेनैव यथागतं निष्क्रम्य पत्नीशालायाः पूर्वे प्रदेशे तिष्ठेत्

आकुतः कालात् यावत् सोमक्रयण्याःगोपदादिभिर्होमः कृत इति॥७॥

अभिहुत उत्तरेण सोमवहनं गत्वा प्राग्वा पदाभिहोमाद्दक्षिणेन यत्र राजानं क्रेष्यन्तः स्युस्तत्र गत्वा तूष्णीमुप[विशेत्](# ब्रह्मायणटप्येवम्। “ब्रह्मायणटप्येवम् ।")॥८॥

अभिहुते तस्मिन् पदे राजक्रयण्याः सोमवहनस्यानसः उत्तरेणसौमवहनं गत्वा अथवा प्राक् पदाभिहाेमात् दक्षिणेन गत्वा यस्मिन्देशे सोमं राजानं क्रेष्यन्तः स्युस्तत्र गत्वा तूष्णीमुपविशेत् क्रेष्यन्तइति भविष्यत्कालोपदेशः॥८॥

क्रीते प्राङुत्क्रामेत् पश्चिमेनैन

हुत्वा राजानमादध्युराहितं पूर्वेण परीत्योह्यमानमनुगच्छेद्दक्षिणेन चेद्गतः [स्यात्](# ब्रह्मायणटप्येवम्। “ब्रह्मायणटप्येवम् ।")॥९॥

क्रीते सोमे तस्माद्देशात् प्राङुत्क्रामेत् पश्चिमेन एनं ब्रह्माणं हुत्वासोमं सोमवहने अनसि आदध्युरध्वर्यवः आहितं पूर्वेण प्रदेशेनसोमवहनस्य प्रक्रम्य ऊह्यमानस्य पश्चाद्गच्छेत् दक्षिणांदिशं प्रति द्वौगतिकल्पावुक्तौ अभिहुते पदे उत्तरेण प्राक्पदाभिहाेमाद्दक्षिणेनगतः स्यात् तत एष क्रमो विधिर्य उक्तः यथोत्तरेण गतः स्याद्यदिदक्षिणेन यो विधिः स उच्यते॥९॥

उत्तरेण चेत्क्रीते [प्रत्यङुत्क्रामेत](# द्राह्मायणेनसूत्रत्रयेनैकसूत्रंकृतम्। “द्राह्मायणेन सूत्रत्रयेनैकसूत्रं कृतम् ।")्॥१०॥

यद्युत्तरेण सोमवहनस्य गतः स्यात् ततः क्रीते सोमे तस्माद्देशात् प्रत्यङुत्क्रामेत्॥ १०॥

पूर्वेणैन

हृत्वा राजानमादध्युः141॥ ११॥

क्रीतं सोमं ब्रह्मणः पूर्वेण प्रदेशेन हृत्वा सोमवहने आदध्युः॥ ११॥

आहितं पश्चिमेन परीत्योह्यमानमनुगच्छेत्141॥ १२॥

आहितम् आरोपितं सोमवहनं पश्चिमेन प्रदेशेन परिगम्य ऊह्यमानस्य पञ्चाद्गच्छेत्॥ १२॥

तामेवात्रेषामन्यावर्त्तेत सा ह्यस्य प्राचि वर्त्तमानस्य दक्षिणेषा [भवतीति](# यतेनसूत्रद्वयंकृतम्। “यतेन सूत्रद्वयं कृतम् ।")॥ १३॥

यामेव एषाम् अनु प्राचि वर्त्तमानस्य गतः आवर्त्तमानस्यापितामेवान्वावर्त्तेत तत्किङ्कारणं साह्यस्य सोमवहनस्य प्राङ्मुखं गतस्य दक्षिणा भवतीति॥ १३॥

** विमुक्ते चान्तरेण सोमवचनं पत्नीशालाञ्च दक्षिणोत्क्रम्य तिष्ठेद्दीक्षितश्चेत्21॥ १४॥**

विमुक्ते तस्मिन् सोमवहने अन्तरेण सोमवहनस्य पत्नीशालायाश्चउत्क्रम्य दक्षिणार्द्धे तिष्ठेत् यदि दीक्षितः स्यात् अथ दीक्षितः तस्यकर्म तत् कुर्य्यात् आकुतः कालात्तिष्ठेत्॥ १४॥

आ राज्ञोऽवहरणात्21॥ १५॥

यावत्साेमोऽवतारित इति चशब्दः किमर्थमिति चेत् विमुक्तेचेति उच्यते, द्वाविमाै गतिकल्पायुक्तौ तत्रोत्तरोऽधिकृतः तत्राधिकृतत्वात् तस्मिन्नेव काले माभूदिति अतश्चशब्दं करोति कथम् उभयोरपि गतिकल्पयोरेष विधिः स्यादिति॥ १५॥

इति पञ्चमस्य पञ्चमी कण्डिका।

__________________

अथ षष्ठी कण्डिका।

** प्रवेश्यमान**

राजानमनुप्रविशेदव्यवय[न्नग्निना](# द्राह्मायणोऽप्येवम्। “द्राह्मायणोटप्येवम् ।")॥ १॥

क्रीतं सन्तं सोमं सोमवहनादवतार्य्यपत्नीशालायां प्रवेश्यमानंअनुप्रविशेत् पश्चात्प्रविशेत्तस्य अव्यवयन्नग्निना सोमस्याग्नेश्चान्तरेणन गच्छेत्॥ १॥

सम्बाधञ्चेत् स्याद्दक्षिणयापि द्वारा प्रविशेत्8॥ २॥

यदि सम्बाधं भवेत् अपि दक्षिणया द्वारा प्रविशेत् न च व्यवायंकुर्य्यात्॥ २॥

उत्तरेणाहवनीयं पश्चिमेन वेदिसञ्चरेत् दीक्षितश्चेत्8॥ ३॥

आहवनीयस्योत्तेरेण गत्वा पश्चिमेन वेदेः गार्हपत्यस्य पूर्वेणदक्षिणाग्नेराहवनीयस्य चान्तरेण गत्वा तस्मिन्नासनउपविशेत् एषब्रह्मणो दीक्षितस्य सञ्चरः॥ ३॥

आतिथ्यामिष्टिं निर्वपन्ते8॥ ४॥

अनन्तरमातिथ्यामिष्टिमारभन्ते, आतिथ्यमनया क्रियतइत्यातिथ्या इष्टिग्रहणमकृत् स्नेयमिष्टिः तस्यामकृत्स्नायामपि कथमैष्टिकोधर्मः स्यादिति॥ ४॥

ताञ्चेदनवहृते राजनि निर्वपेरन् ब्राह्मण राजनि समादिश्य तत्रासीत8॥ ५॥

यदितामातिथ्यामिष्टिमनवताविते सोमे आरभेरन् ततो ब्राह्मणंतत्र तस्मिन् सोमे समादिश्य तस्यामातिथ्यायां क्रियमाणयामासीत्॥ ५॥

** तस्यास्थितायां तानूनप्त्रमाज्यमवमृश्य जपेयुर्हविरसि वैश्वानरमनाधृष्टमनाधृष्यं देवानामोजोऽनभिशस्त्यभिशस्तिपा अनभिशस्तेन्यमञ्जसा सत्यमुपगेषसुवितेमाधाइति44॥ ६॥**

तस्यामिष्टाै समाप्तायां यद्यवहृते राजन्यारब्धा यद्यनवहृते तस्यांसंस्थितायां तानूनप्त्रमाज्यमवमृश्य तानूनप्त्रा देवता अस्येति तानूनप्त्रंकिं पुनस्तानूनप्त्रमिति उच्यते आज्यन्तदवमृश्य अथ जपेयुः अत्र ब्रह्मत्वस्वत्रेषु बहुवचनमुद्गातॄणामपि प्राप्त्यर्थं हविरसि वैश्वानर इत्येतदादि मन्त्रं यथासूचितम्॥ ६॥

** अप उपस्पृश्याध्वर्युणोक्तो राजानं विस्रम्भयेत्44॥ ७॥**

अपः स्पृष्ट्वा यदाध्वर्युणोच्यते राजानं विस्रम्भयेति ततस्तं सोमंवसनेनाेपनद्धं विस्रम्भयेत् मुञ्चेत्॥ ७॥

** तहिरण्येनान्तर्द्धायाभिमृशेयुरशुरशुष्टेदेवसोमाप्यायतामिन्द्रायैकधनविद आ तुभ्यमिन्द्रः प्यायता**

मास्वमिन्द्राय प्यायस्वाप्याययास्मात्सखोसन्यामेधया स्वस्तिते देव सोम सुत्यामुदृचमशीयेति8॥ ८॥

तं विस्रम्भितं सोमं यदि ब्रह्मणा यद्यन्येन हिरण्येनान्तर्द्धायहिरण्यमन्तर्द्धानं कृत्वा अभिमृशेयुः न साक्षात् स्पृशेयुः अंशुरित्येतदादिना यथासूत्रितेन मन्त्रेण॥ ८॥

** काशमये प्रस्तरे निह्नुवीरन्दक्षिणानुत्तानान् पाणीन्कृत्वा सव्यान्नीच एष्टा राय एष्टा वामानिप्रेषे भगायर्त्तमृतवादिभ्यो नमोदिवे नमः पृथिव्या इति8॥ ९॥**

काशमये प्रस्तरे काशीनाम तृणजातिः तन्मयः काशमयः प्रस्तरोमुष्टिः तस्मिन् प्रस्तरे निह्नुवीरन् निह्नवनं नाम कर्म तदुच्यते एवंदक्षिणान् पाणीनुत्तानान् कृत्वा तस्मिन् प्रस्तरे सव्यान् पाणीन्नीचान् कृत्वा एष्टा राय इत्येतदादि मन्त्रं जपेयुः एतन्निह्नवनम्॥ ९॥

** उपसदिष्टिरत ऊर्द्ध्वंतस्यां तथैवाभिमर्शननिह्नवने सव्याअपराह्ण उत्तानाः स्युर्द्दक्षिणान् पञ्चः21॥ १०॥**

अस्मात्कर्मण ऊर्द्ध्वमुपसदिष्टिभवति, उपसदिति संज्ञा इष्टिग्रहणस्य प्रयोजनमुक्तम् आतिथ्यप्रकरण एव तस्यामुपसदिष्टौ यथैवातिथ्यान्ते सोमाभिमर्शनन्निह्नवने उक्ते तथैव एतस्यां भवतः या तुआपराह्निकीतस्यान्ते सव्याः पाण्यः उत्तानाः स्युर्द्दक्षिणान् पञ्चः॥ १०॥

स्रुवेणोपसद्धोमे हुते विद्यात्सस्थितेति8॥ ११॥

अकृत्स्नेयमिष्टिः अतस्तस्याः संस्थानं ज्ञाप्यते यदाध्वर्युणास्रुवेणोपसद्धोमो हुतः स्यात् तदा जानीयात् संस्थितेति॥ ११॥

तस्या घर्मः प्रवर्ग्यवति पूर्वः21॥ १२॥

तस्या उपसदिष्टेः प्रवर्ग्यवति यज्ञे घर्मस्तावत् पूर्वो भवति प्रवर्ग्योऽस्मिन्नस्तीति प्रवर्ग्यवान् तस्मिन् प्रवर्ग्यवति प्रवर्ग्यस्यानित्यतांदर्शयति॥ १२॥

इति पञ्चमस्य षष्ठी कण्डिकाः।

____________

अथ सप्तमी कण्डिका।

** तमभीन्धिष्यत्सु, गार्हपत्यं गत्वा यजुषोपविशेद्दक्षिणेनदक्षिणाग्निमुत्तरेण बहिश्चेत्21॥ १॥**

तङ्घर्मरोचनार्थं अभीन्धिष्यत्सुगार्हपत्यमग्निं गत्वा तस्य दक्षिणेप्रदेशे यजुषोपविशेत् यदि बहिः प्रवर्ग्यः स्यात् उत्तरेणाग्नीध्रीयस्य गच्छेत् तत्र दक्षिणाग्निकर्माणि क्रियन्ते प्रस्तुते॥ १॥

रुचितो घर्म इत्युक्तेऽनुवाकेन तिष्ठन्तोऽवेक्षेरन् यमध्वर्युब्रूयात्8॥ २॥

रुचितोघर्म इत्युक्ते तस्मिन् काले घर्मं सर्वेऽनुवाकेन गर्भोदेवानामित्यादिनावेक्षेरन् यमध्वर्युर्ब्रूयात्, अनूच्यतइत्यनुवाकः॥ २॥

** त ह्रियमाणं यथेतमनुव्रजन् जपेद्विश्वा आशा दक्षिणधक्सर्वान् देवानयाडिहस्वाहाकृतस्य घर्मस्य मधोः पिवतमश्विनेति8॥ ३॥**

तं घर्मं ह्रियमाणमाहवनीये यथागतमनुगच्छन् जपेद्विश्वा आशाइत्येतदादि मन्त्रं यथासूत्रितम्॥ ३॥

** आश्रावित उपविश्य जपेदश्विना घर्मं पातमहर्व्यानमहर्द्दिवाभिरूतिभिस्तन्त्रायणेन मोघा वा पृथिवीद्यामिति8॥ ४॥**

आश्राविते घर्मे उपविश्य जपेत् अश्विना घर्ममित्येतदादिमन्त्रम्॥ ४॥

** हुते यजमानं वाचयेदपातामश्विना घर्ममनु द्यावापृथिवी अमसातामिहैव रातयः सन्त्विति*142॥ ५॥**

हुते तस्मिन् घर्मे यजमानं वाचयेत् अपातामश्विना घर्ममित्येतदादि मन्त्रं यथोद्दिष्टम्॥ ५॥

घर्मशेषस्य भक्षयेन्मधुहुतमिन्द्रतमेऽग्नावश्यामते देव घर्म नमस्तेऽस्तु मा मा हि

सी142

रिति*142॥ ६॥

उक्तं वाजिनाश्विनघर्माणामृत्विनूपहवमिष्ट्वाप्राणभक्षं भक्षयेदिति सामान्यम् अतः तस्य घर्मस्य हुतस्य यः शेषःस्यात् तस्य भक्षयेत् मधुहुतमिन्द्रतम इत्येतदादिना मन्त्रेण॥ ६॥

सत्रञ्चेत्स्याद्यजमाना उपहूयध्वमित्येवोपह्वानम्*142॥७\।\।

यदि सत्रं स्यात्ततः घर्मस्य भक्षणकाले यजमाना उपयध्वम्उपसम्पादयध्वम् इत्येतदुपह्वानं स्यात् अथैवशब्दः किमर्थमिति चेत्उच्यते न केवलमस्मिन् काले सर्वेषूपाह्वानेष्वेवं स्यात्॥ ७॥

एव

सदा प्रवर्ग्योपसदः कुर्य्यात्*142॥ ८॥

एवमेतेन प्रकारेण सर्वस्मिन् काले प्रवर्ग्योपसदः कुर्य्यात् इदं कर्मातिथ्यानन्तरमुक्तंअतो ब्रवीति एवं सदा प्रवर्ग्योपसदः कुर्य्यादिति अथ सदाग्रहणं किमर्थमिति चेत् उच्यते सदा सायञ्च प्रातश्च॥ ८॥

महावेदेःस्तम्बयजुर्हरिष्यत्सुयजुषोपविशेत्142॥ ९॥

महावेदेरित्यपादानलक्षण पञ्चमी स्तम्बयजुरुक्तलक्षणं तत् हरिष्यत्सुबहिर्वेदि यजुषोपविशेत्॥ ९॥

विलिखिते चात्वाले यथार्थ स्यात्142॥ १०॥

हृते स्तग्वयजुषि तावत्तस्मिन्नेव देशे आसीत यावत् चात्वालविलेखनं कृतमिति ततो यथार्थं स्यादित्युक्तार्थम्॥ १०॥

उत्तरवेदिन्निर्वप्स्यन्सु तृष्णीमुपविशेत् न्युप्तायां यथार्थस्यात्142॥ ११॥

उत्तरवेदिश्चात्वाले पांशुभिः क्रियते तस्मिन् मृन्निर्वपने करिष्यमाणे तूष्णीमपविशेद्ब्रह्मा स्थाने कृते मृन्निर्वपने यथार्थं स्यात्॥११॥

अग्निचित्यायां प्राग्दीक्षणीयायाः सावित्रान् होमान्होष्यत्सु[यजुषोपविशेत्](# *द्राह्मायणोऽप्येवम्।)॥ १२॥

अग्निचित्यायां विशेष उच्चते, अग्निचित्या अनित्या तस्यामग्निचित्यायां पूर्वं दीक्षणीयायाः सावित्रान् होमान् जुह्वति सवितृदेवताकान् तान् होष्यत्सु, यजुषोपविशेत्॥ १२॥

तेषु हुतेषूख्यां मृत्तिकामाह्रियमाणामनुगच्छेत्142॥ १३॥

तेषु सावित्रेषु होमेषु हुतेषु उख्यां मृत्तिकामाह्रियमाणाम्

अनुगच्छेत् उखाप्रयोजना उख्याःउखा नाम मृण्मयं पात्रं क्रियते तस्मिन्नग्निः संह्रियते॥ १३॥

तस्या सम्भ्रियमाणायामासित्वा सम्भृतायां यथार्थ स्यात्142॥ १४॥

तस्यां मृत्तिकायां संभ्रियमाणायां तत्रासीत् सम्भृतायां यथार्थं स्यात्॥ १४॥

इति पञ्चमस्य सप्तमी कण्डिका।

______________

अथ अष्टमी कण्डिका।

अहवनीयञ्चेप्यत्सुयजुषोपविशेत्142॥ १॥

योऽसौ पत्नीशालायामाहवनीयः स इष्टकाभिश्चोयते तं चेष्यत्सु यजुषोपविशेत्॥ १॥

तस्मिन् सञ्चित उख्यामासन्दों नैर्ऋतीश्चेष्टका अरण्य

ह्रियमाणा अनुगच्छेत्142॥ २॥

तस्मिन्नाहवनीये सञ्चिते समस्तचिते यस्यामासन्द्यामुखा स्थापिता आसीत तामामन्दीन्नैर्ऋतीश्चैष्टकाःनिर्ऋतिर्देवता यासां ता

नैर्ऋत्यः ता अरण्यं ह्रियमाण अनुगच्छेत् ननु तस्मिन्निति किमर्थं उच्यते, केषाञ्चिदाहवनीयस्यैका चितिर्भवति केषाञ्चित् पञ्च यद्येका यदि वा पञ्च तस्मिन् सञ्चिते॥ २॥

निधीयमानानां दक्षिणतः स्थित्वा निहितास्वपउपस्पश्यानपेक्षं प्रत्याव्रजेत्8॥ ३॥

निधीयमानानाम् इष्टकानां आसन्धाञ्च दक्षिणे प्रदेशे स्थित्वा निहितासु स्थापितासु अप उपस्सृभ्यानपेक्षं प्रत्याव्रजेत्॥ ३॥

अग्निं विक्रक्ष्यत्सुसर्वैषधञ्च वप्स्यत्सुतूष्णीमुपविशेत्8॥ ४॥

अग्निं क्षेत्रं लाङ्गलेन कृष्यते तमग्निं क्षेत्रं विक्रक्ष्यत्सु, तृष्णीमुपविशेत् तस्मिन्नेव च सर्वौषधम् उप्यते, तच्च वप्स्यत्सु, तृष्णीमुपविशेत्॥ ४॥

तैः सार्द्धंप्रत्याव्रज्य चितोः प्रणीयमाना अनुगच्छेत्8॥५॥

तैः कर्त्तृभिः सह प्रत्याव्रज्य चितीः चयनार्थं प्रणीयमाना अनुगच्छेत् याभिरिष्टकाभिरग्निश्चीयते ताश्चित्य इत्येवमुपचरन्ति॥ ५॥

निधीयमानानां दक्षिणतः स्थित्वा निहितासु दक्षिणस्य पक्षस्यासन्नो यजुषोपविशेत्8॥ ६॥

पक्षस्येति तत्संभृत्या ब्रवीति तेनाग्निक्षेत्रं लक्षितं भवति॥ ६॥

लोकं पृणासूपधीयमानासु ब्राह्मणं तत्र समादिश्य यथार्थस्यादिति शाण्डिल्यः8॥ ७॥

लोकं पृणा नामेटकाः अपरा यजुष्मत्यः तासां यजुष्मतीनां उपधाने कृते ततो लोकं पृणा उपधीयन्ते तासु लोकं पृणासूपधीयमानासु ब्राह्मणं तस्मिन् देशे समादिश्य यथार्थं स्यादिति शाण्डिल्य आचार्यो मन्यते॥ ७॥

आसीतैवेति धानञ्जयः8॥ ८॥

धानञ्जप्य आचार्यो मन्यते आसीतैव॥ ८॥

एव सदा चितिषु कुर्य्यात्8॥ ९॥

योऽयमिष्टकाप्रणयनादिविधिरुक्तःएष सर्वासु चितिषु कुर्य्यात्॥ ९॥

सञ्चितकर्माणि करिष्यत्स्वाव्राजमासीत्8॥ १०॥

सञ्चितेऽग्नौयानि कर्माणि तानि करिष्यत्सु, आव्राजमासीत यावदाव्रज्याव्रज्य क्रियन्ते तावदासोतेत्यर्थः॥ १०॥

सम्राड़ासन्दीह्रियमाणामनुगच्छेत्8॥ ११॥

यस्यामासन्द्यांघर्मपात्राणि स्थाप्यन्ते मा संम्राड़ासन्दी तां धर्मोत्सादने ह्रियमाणामनुगच्छेत्॥ ११॥

** परिषिच्चमानेऽप उपस्पृश्य तैः सार्द्धंप्रत्याव्रज्याग्निं प्रणीयमानमनुगच्छेदप्रतिरथं जपस्तूष्णोमनग्निचित्या चेत्21॥ १२॥**

घर्मपात्राणामुदकेन परिषेचने क्रियमाणे अप उपस्पृश्यतैरेव कर्तृभिः सह प्रत्याव्रज्याग्निंप्रणीयमानमनुगच्छेत् अप्रतिरथञ्जपन् आशुः शिशानइत्येतमध्यायञ्जपन् यद्यननिचित्या स्यात् तृष्णीमनुगच्छेत् ननूक्तंएतत्कर्माग्निप्रणयनेषु सर्वेषु इति अथानुगच्छेदिति किं पुनरारभ्यते उच्चते विशेषणार्थं पुनरारभ्यते कथम् अप्रतिरथञ्जपन्निति अन्येष्वग्निप्रणयनेषु दक्षिणेन वेदेर्गतः इह पुनर्येन पथाग्निः प्रणीयते तेनैवानुगच्छेत्॥ १२॥

** निधीयमानस्य दक्षिणतः स्थित्वा निहिते दक्षिणा बहिर्वेदियजुषोपविशेषेत्143॥ १३॥**

आहवनीयायतने निधीयमानस्थार्द्दक्षिणे प्रदेशेस्थित्वा निहितेऽग्नौबहिर्वेदि दक्षिणार्द्धे यजुषोपविशेत्॥ २३॥

हविर्द्धाने प्रवर्त्त्यमाने अनुगच्छेत्143॥ १४॥

हविर्द्धानसंज्ञके अनसी प्रवर्त्यमाने अनुगच्छेत्॥ १४॥

परिवार्यमाणयोस्तत्रैव गत्वासीत56॥ १५॥

परिवायमाणयोर्हविर्द्धानियोस्तस्मिन्नेव देशे गत्वादक्षिणार्द्धेवेदेर्बहिरासीत्॥ १५॥

उच्छ्रितायामौदुम्बर्यां यथार्थस्यात् यथार्थ स्यात्56॥ १६॥

तस्मिन् देशे तावदासीत यावदौदुम्बर्य्युच्छ्रयणं कृतमिति तत उच्छ्रितायामौदुम्बर्य्यां यथार्थं स्यात् इत्युक्तार्थम्॥१६॥

इति पञ्चमस्य अष्टमी कण्डिका।

———————

अथ नवमी कण्डिका।

अग्नीषोमौप्रणेष्यत्तु वेदिमाक्रामेन्मन्त्रेण8॥ १॥

उक्तमुच्छ्रितायामौदुम्बर्य्यां यथार्थं स्यादिति साम्प्रतमग्नीसोमयोः प्रणयणं तत्र ब्रह्मत्वमुच्यते अग्निञ्च सोमश्चाग्नी-सोमौप्रणेष्यत्सु प्रणेष्यत्स्विति भविष्यत्काल आमन्नो निर्द्दिश्यते तस्मिन् भविष्यत् काले वेदिमाक्रामेत् मन्त्रेण ब्रह्मा आप्नानेन तीर्थेन गत्वा प्रविश्य मृदाशिथिरेत्यनेन मन्त्रेण वेदिमाक्रामेत्॥ १॥

पश्चिमेनोत्तरवेदिमुदङ्ङतिक्रम्याक्रमणयजुर्जपेच्चात्वालसमीपे दीक्षितश्चेत्8॥ २॥

यदि दीक्षितः स्यात् ब्रह्मा ततः अग्नीसोमप्रणयनकाले स्वस्मादासनादुत्थाय हविर्द्धानस्योत्तरवेदेश्चान्तरेणोदङ्मुखः गत्वा चात्वालस्य समीपे एतदाक्रमणयजुर्जपेत्॥ २॥

तृष्णीमत ऊईं वेदराक्रमणम्8

ततः अग्नीसोमप्रणयनकालाक्रमणादूर्द्ध्वंयान्यन्यानि वेद्याक्रमणानि ब्रह्मणः तानि सर्वाणि तूष्णीं भवन्ति अनेनोक्तंसुत्यायां ब्रह्मणः प्राक् सुब्रह्मण्याया उद्गात्रेण समानं कर्मेति ईक्षाणाक्रमणे वेदेरित्येतदादि च उद्गातुः सवनमुखेषु यजुषाक्रमणंं विहितं यावद्वाक्रामेयुरित्येक इति तदेतद्ब्रह्मणः प्राप्नोत्युद्गातृसामान्यात् तदेतत्सूत्रकारो निवर्त्तयति तृष्णीमत ऊर्द्ध्वंवेदेराक्रमणमिति॥ ३॥

क्रीत्वा राजा येनातिहृतः स्यात्तेन गत्वा तूष्णीमुप विशेत्8॥ ४॥

क्रीत्वासोमो राजा सोमवहनादवतार्य्यपत्नीशालायां प्रवेश्य येन पथा संस्थानमानीतः स्यात् तेन गत्वा ब्रह्मा तूष्णीमुपविशेत् तस्मिन्नासने॥ ४॥

** राजानहरेत्युक्तः पूर्वेणाग्निमेकस्मा अतिप्रदाय तान्प्रसव्यं परीत्यादायानुगच्छेद्दक्षिणेन चेद्गतः स्यात्44॥ ५॥**

राजानं हरेत्युक्तो ब्रह्मा पूर्वेणाग्निमेकस्मै ऋत्विजे अतिप्रदाय अर्पयित्वा तानृत्विजः प्रसव्यं परीत्य आदाय गृहीत्वा सोममनुगच्छेत् यदि दक्षिणेन गतः स्यात्॥ ५॥

उत्तरेण चेद्यथेतमग्निं परीत्यादायानुगच्छेत्44॥ ६॥

यद्युत्तरेण गतः स्याद्ब्रह्मा यथागतमग्निं परीत्य गृहीत्वा सोममनुगच्छेत्॥ ६॥

अन्येन चेद्ब्रह्मा व्रजितः स्यादन्येन राजा तेनैनं प्रगृह्णीयात्44॥ ७॥

यद्यन्येन पथा ब्रह्मा गतः स्यात् अन्येन सोमो नीतः येन सोमो नीतः स्यात् तेन एनं सोमं प्रगृह्णीयात् नयेत् ननूक्तं क्रीवा राजा येनातिहृतः स्यात्तेन गत्वा तूष्णीमुपविशेदिति य एव राज्ञः सञ्चरः स एव सञ्चरो ब्रह्मणः तात्कालिक उपदिष्टः तत्किमिदमारभ्यते अन्येन चेद्ब्रह्मा व्रजितः स्यादन्येन राजेति उच्यते ब्रह्मणो दीक्षितस्य सञ्चरन्नियमयति यदा ब्रह्मा दीक्षितः स्यात् तदा स्वेनैव सञ्चरेण यायात् यद्यनेन राजा नीतः स्यात् न तेन यायात्॥ ७॥

एतौत्वेव ब्रह्मणो गतिकल्पावहरतोऽपि44॥ ८॥

यद्यपि ब्रह्मा सोमं न हरेत् अध्वर्युर्यजमानो वा अन्यो वा हरेत् एती एव ब्रह्मणे गतिकल्पौस्यातां यौहरत उक्तौतुशब्दोऽवधारणार्थः॥ ९॥

आसीताग्नीध्रीय आहुत्योर्हूयमानयोरिति धानञ्जजप्यः8॥९॥

आग्नीध्रीये आहुत्योर्हूयमायोरासीतेत्येवं धानञ्जप्य आचार्य्यो मन्यते॥ ८॥

तिष्ठेदिति शाण्डिल्यः8॥ १०॥

तिष्ठेदित्येवं शाण्डिल्य आचार्यो मन्यते आसीतेति सिद्धे सति स्थानविकल्पनार्थमारम्भः॥ १०॥

उत्तरेणाग्नीध्रीयराजानमाज्यानि च ह्रियमाणान्यनुगच्छेत्8॥ ११॥

आग्नीध्रीयस्योत्तरेण प्रदेशेन सोमं राजानमाज्यानि च नीयमानान्यनुगच्छेत्॥ ११॥

प्रवेशितेषु हविर्द्धानं पश्चिमेन गत्वासीतेति गौतमः8॥१२॥

प्रवेशितेषु आज्येषु सोमे च हविर्द्धानं तस्य हविर्द्धानस्य पश्चिमेन गत्वासीतेत्येवं गौतम आचार्यो मन्यते देशउपयोगश्च वक्ष्यते॥ १२॥

पूर्वेणेति शाण्डिल्यायनो दक्षिणस्य द्वारबाहोः पुरस्ताद्यजुषेति8॥ १३॥

प्रवेशितेषु आज्येषु सोमे च तस्यैव हविर्द्धानस्य पूर्वेण गत्वा दक्षिणस्य द्वारबाहोःपूर्वे प्रदेशे यजुषोपविशेदित्येवं शाण्डिल्यायन आचार्यो मन्यते एतत् स्थानमुपवेशनस्यएतयोर्गतिकल्पयोः॥१३॥

अग्नीषोमीयवपाया हुतायां यथेतमुदङ्ङतिक्रम्य चात्वाले मार्जयेत8॥ १४॥

अग्नीषोमीयस्य पशोर्वपायां हुतायां यथेतं यथागतं यदि पूर्वेणगतः स्यात् यदि पश्चिमेन उदङ्गत्वा चात्वाले मार्जनं कुर्य्यात् तन्मार्जनमुक्तम्॥ १४॥

एवमेवापररात्र आज्येषु प्रविष्टेषूपवेशनं मार्जनञ्च सवनीयवपाया हुतायाम्115॥ १५॥

यथाग्नीषोमीयवपायां हुतायां एवमेव अनेनैव प्रकारेण अपररात्रे सौत्येष्वाज्येषु प्रविष्टेषु उपवेशनं ब्रह्मणःमार्जनञ्च सवनीयस्य पशोर्वपायां हुतायाम्॥ १५॥

इति पञ्चमस्य नवमी कण्डिका।

_________

अथ दशमी कण्डिका।

पुरोडाशेन चरिष्यत्सु तूष्णीमुपविशेत्8॥ १॥

प्रसङ्गेन सामान्यं कर्मोक्तं साम्प्रतमनन्तरकर्मप्रतिपत्तिः अग्नीषोमीयं पशुपुरोडाशं प्रति तदारप्स्यत्सु तूष्णीमुपविशेत्॥ १॥

दीक्षितश्चेत् सर्वाइडा अन्वारभेत8॥ २॥

यदि दीक्षितः स्याद्ब्रह्मा ततः सर्वा इड़ा अन्वारभेत दीक्षणीयाया आरभ्य॥ २॥

वसतीवरीषु परिह्रियमाणासु दक्षिणोत्क्रम्य तिष्ठेददीक्षितवेदा तासां परिचरणात्8॥ ३॥

वसतीवरीषु परिहरणेषु क्रियमाणेषु तस्माद्देशादुत्क्रम्य दक्षिणार्द्धे वेदेर्बहिस्तिष्ठेत् यद्यदीक्षितः स्यात् यदि दीक्षितः तत्रैवासीत बहिर्वेदि कियन्तं कालं तिष्ठेत् आ तासां परिहरणात् यावद्वसतीवरीपरिहरणं कृतमिति॥ ३॥

आग्नीध्रीय राजान ह्रियमाणमनुगच्छेत्8॥ ४॥

केषाञ्चिदध्वर्यूणां राजा हविर्द्धान एव वसति केषाञ्चिदाग्नी ध्रीयेतद्ये राजानमाग्नीध्रीयं हरन्ति ह्रियमाण-मनुगच्छेत्॥ ४॥

निधीयमानस्य दक्षिणतः स्थित्वा निहिते यथार्थस्यात्144॥ ५॥

निधीयमानस्य सोमस्य अग्नीध्रीये दक्षिणे प्रदेशे स्थित्वा निहिते स्थापिते यथार्थं स्यात्गतार्थमेतत्॥ ५॥

दीक्षितश्चेत्तत्रैव संविशेत्144॥ ६॥

यदि दीक्षितः स्याद्ब्रह्मा ततस्तस्मिन्नेवाग्नीध्रीये संविशेत्॥ ६॥

अपररात्र आज्यानि ग्रहीष्यतः पूर्वेण गत्वाग्निञ्च पश्चिमेन वा यजुषोपविशेत्144॥ ७॥

रात्रेरपरः कालः अपररात्रः तस्मिन्नपररात्रेआज्यानि गृह्णन्ति तानि ग्रहीष्यतः आज्यग्रणकाले तेषां पूर्वेण प्रदेशेन गत्वाग्नेश्च पश्चिमेन वा गत्वा तान् सर्वानग्निञ्च यजुषोपविशेत्॥ ७॥

आत्तेषु प्राङुत्क्रम्य प्रसव्यं परीत्यानुगच्छेत् पूर्वेण चेद्गतः स्यात्144॥ ८॥

आत्तेषु गृहीतेष्वाज्येषु प्राङुत्क्रम्य तस्मिन्नेव देशे तान् सर्वानग्नीनाज्यानि ऋत्विजश्च अप्रदक्षिणं परीत्य जनुगच्छेत् यदि पूर्वेणाग्निं गतः स्यात्॥ ९॥

पश्चिमेन चेद्यथेतमग्निं परीत्यानुगच्छेत्144॥ ९॥

यदि पश्चिमेन गतः स्यात् यथागतमग्निं परीत्यानुगच्छेत्॥ ९॥

प्रवेशितेषूपविशेत्8॥ १०॥

प्रवेशितेष्वाज्येषु हविर्द्धानमुपविशेत् तदुक्तम् एवमेवापररात्रआज्येषु प्रविष्टेषूपवेशनं मार्जनञ्चेति सिद्धमुपवेशनं विकल्पार्थमारभ्यते॥ १०॥

आज्येष्वेव ग्रहीष्यमाणेष्वत्रोपविशेदिति शाण्डिल्यः8॥ ११॥

आज्येष्वेव ग्रहीष्यमाणेषु अस्मिन् देशे उपविशेदिति शाण्डिल्य आचार्यो मन्यते नैवाग्नीध्रीयसमीपे उपविशेदिति॥ ११॥

अध्वर्युणोक्तो वाचं यच्छेदातृतीयं प्रातरनुवाकस्य प्रथमायाः8॥ १२॥

अध्वर्युक्तः स ब्रह्मा वाचं यच्छेत् वाग्यमनं कुर्य्यात् आ कस्मात् कालात् यावत्प्रातरनुवाकस्य प्रथमाया ऋचस्त्रिर्वचनं कृतमिति॥ १२॥

आ वा परिधानीयायाः8॥ १३॥

यावद्वापरिधानीयाया ऋचस्त्रिर्वचनं कृतमिति॥ १३॥

आ वोपाश्वन्तर्यामयोर्होमात्8॥ १४॥

आ वा उपांश्वन्तर्यामयोर्ग्रहयोर्होमात् यावदुपांश्वन्तयामौ हुताविति॥ १४॥

आ वा बहिष्पवमानात्33॥ १५॥

यावद्वावहिष्पवमानं समाप्तमिति एते वाग्यमनस्य कालविकल्पाः॥ १५॥

हविर्द्धानञ्चेत् पूर्वेण गतः स्यादुपा श्वन्तर्यामौ होष्यत्वदङ्ङतिक्रम्य तिष्ठेददीक्षितश्चेत्145॥ १६॥

यदि हविर्द्धानस्य पूर्वेण प्रदेशेन गतः स्यात् ब्रह्मा तत उपांश्वन्तर्यामौ ग्रहौहोष्यत्सु उत्तरेण गत्वातिष्ठेत् अव्यवायार्थं यद्यदीक्षितः स्यात् अथ दीक्षितस्तत्रैवासीत नैव तस्य व्यवायोऽस्ति आ कुतः कालं तिष्ठेत्॥ १६॥

आ तयोर्होमात्145॥ १७॥

तिष्ठेदिति शेषः॥ १०॥

निःसर्पत्स्वन्नारभेत33॥ १८॥

अभिषवं कृत्वा निःसर्पत्सु अन्वारभेत प्रतिहर्त्तारम् अविच्छेदार्थं वाससि गृह्णीयात्॥ १८॥

तस्य प्रस्तोत्रा समानं कर्म प्रागुपवेशनात्8॥ १९॥

तस्य ब्रह्मणः प्रस्तोत्रा सह तुल्यं कर्म आकुतः प्रागुपवेशनात् उपवेशनन्त्वाह॥ १९॥

आस्तावं प्राप्यानासन्नो यजुषोपविशेत् प्रस्तोतारं प्रति8॥ २०॥

आस्तावदेशं प्राप्य असन्निकृष्टस्तस्यास्तावस्य यजुषोपविशेत् प्रस्तोतारं प्रति यथोदङ्मुखोपविष्टस्य प्रस्तोतुरासनमाभिसुख्येन भवति॥२०॥

इति पञ्चमस्य दशमी कण्डिका।

______________

अथ एकादशी कण्डिका।

रश्मिरसीत्येतावनुवाकौस्तोमभागाः8॥ १॥

साम्प्रतं स्तोत्रानुमन्त्रणमुच्यते, रश्मिरसि तन्तुरसीत्येतौद्वावनुवाकौएकस्मिन्ननुवाके द्वादशमन्त्राः पठिताः अपरस्मिन्नेकविंशतिः तेषु मन्त्रेषु बहुवचनं स्तोमभागा इति॥ १॥

तैः पृथगनुपूर्व स्तोत्राण्यनुमन्त्रयेत ब्रह्मन् स्तोष्यामः प्रशास्तरित्युक्ते8॥ २॥

किमेषां स्तोमभागत्वं स्तोमान् भजन्त इति स्तोमभागाः तैस्त्रयस्त्रिंशता स्तोमभागैः मन्त्रैः पृथगेकैकमनुपूर्वम् एकैकं स्तोत्रमनुमन्त्रयेत ब्रह्मा ब्रह्मन् स्तोष्यामः प्रशास्तरित्युक्ते प्रस्तोत्रा षोड़शिमत्यतिरात्रे एकोनत्रिंशस्तोत्राणि अप्तोर्याम्निचत्वार्य्यतिरिक्तस्तोत्राणि एवमेते मन्त्राः एतेषां स्तोत्राणां प्रतिमन्त्रणे एष समुदितानां त्रयस्त्रिंशतां स्तोत्राणां प्रतिमन्त्रणविधिरुक्तः। इदानींमन्त्रविवेकार्थमाह॥ २॥

ऊर्द्ध्वंप्रथमाद्रात्रिपर्य्यायाद्यत्र स्यादमुस्मै त्वेति तं जित्वेति तत्र ब्रूयात्8॥ ३॥

विंशतिभ्य ऊर्द्ध्वंस्तोमभागेभ्यःअकृत्स्नामन्त्राः पठिताः द्वितीयतृतीययोः पर्याययोः पठित्वा ततः सन्धी कृत्स्नःपठितः ततः पुनरतिरिक्तस्तोत्रेषु तथैवाकृत्स्नःतथैव किन्ते प्रयोक्तव्या अथान्यथा प्रयोग इति अत्राह ऊर्ध्वंप्रथमाद्रात्रिपर्य्यायादिति अमुष्माइति सर्वनाम्नित्रिवृदसि त्रिवृते त्वा त्रिवृतं जिन्व सर्वे चैवं प्रकारो द्वादशस्वपि॥ ३॥

सवितृप्रसूताबृहस्पतये स्रुतेत्येकैकस्यान्तः8॥ ४॥

एकैकस्य मन्त्रस्य सवितृप्रसूता बृहस्पतये स्रुतेत्येषान्तः स्यात् त्रिवृदसित्रिवृते त्वा त्रिवृतं जिन्व सवितृप्रसूता वृहस्पतये स्रुतेति उत्तरेषामप्येवमेव प्रकार एवं जातीयानाम्॥ ४॥

पूर्वेषाञ्च8॥ ५॥

पूर्वेषाञ्च रश्मिरसीत्येतदादीनां सवितृप्रसृता बृहस्पतये स्रुतेत्येकैकस्य मन्त्रान्तः स्यात् ननु आम्नायसिद्धमेकैकस्मिन् किं पुनरारभ्यते पूर्वेषाञ्चेति उच्यते विशेषविवक्षुरारभते विशेषो वक्ष्यते स पूर्वेषाञ्चैतेषाञ्च स्यादिति॥ ५॥

भूर्भुवःस्वर्बृहतिर्ब्रह्माहंमानुष ओमित्येतद्वाधिकं कुर्य्यादोङ्कारं वा8॥ ६॥

एतद्वायथोद्दिष्टं यजुरधिकं कुर्य्यादोङ्कारं वेति विकल्पः पूर्वेषाञ्चेत्युक्रम्॥ ६॥

यथाम्नाय सन्धेरनुमन्त्रयेत8॥ ७॥

यथाम्नायपरिपठितेन यजुषा सन्धेः स्तोत्रमनुमन्त्रयेत वसुकोऽसि वस्पष्टिरसि वेषश्रीरसि सवितृप्रसूता बृहस्पतये स्रुतेत्येवम्॥ ७॥

त्रैधं विभजेदिति धानञ्जप्यो वसुकोऽसि वस्पष्टिरसि वेषश्रीरसि वसुकाय त्वा वस्पष्टये त्वा वेषश्रिये त्वा वसुकं जिन्ववस्पष्टिं जिन्व वेषश्रियं जिन्व सवितृप्रसूता बृहस्पतये स्रुतेति8॥ ८॥

एतदेव यजुस्त्रैधं विभजते नानुमन्त्रयेतेत्येवं धानञ्जप्य आचार्यो मन्यते सत्रिविधविभागप्रकारस्तेनैवाचार्य्येणोक्तः॥ ८॥

स्रुतदेवेन सवित्रा प्रसूता इत्यनुमन्त्रयेत मानसं वाजपेये च बृहृत्8॥ ९॥

स्रुतदेवेन सवित्रेत्येतदादिना मन्त्रेण मानसंस्तोत्रमनुमन्त्रयेत दशमेऽहनि वाजपेये च बृहत् तेनैव॥ ९॥

आनन्तर्य्येणेतराणि8॥ १०॥

यथोक्तमेवानुमन्त्रयेतानन्तर्य्येण तत् किमिदमारभ्यते आनन्तर्य्येणेतराणीति उच्यते इदं हि मानसमग्निष्टोमसान्न ऊर्द्ध्वम् आम्नातं यथा षोड़शिसाम्नऊर्ध्वंवाजपेयसाम तत्रायं न्यायःप्राप्तः पूर्वस्य स्तोत्रस्य यदनुमन्त्रणं तेनैवानुमन्त्रणं प्राप्तम् उत्तरस्य वा यत् यत्सूत्रकारेण कल्पितं तद्वाधिकं स्याद्विकल्पो वैतयोर्मानसवाजपेयसाम्नोःएतस्मिन् संशये आचार्यो मुक्तसंशयं सूत्रमारभते यदेतदानन्तर्यमुक्तं पूर्वेषामेव यथोक्तानां स्तोत्राणां स्यात्॥ १०॥

इद्ध्रात् स्तोत्राणि पूर्वेण तद्विवृद्धेः8॥ ११॥

ईद्ध्रादित्ययं निपातः असंकल्पितस्तोत्राणि नैमित्तिकान्यापद्येरन्यथा सोमातिरेके तानि तत्पूर्वस्य स्तोत्रस्यानुमन्त्रणं तेनानुमन्त्रयेत किं कारणं तद्विवृद्धेः तस्माद्धि स्तोत्रात् सोमोऽतिरिक्तः॥ ११॥

परेण वा तन्निकामनात्8॥ १२॥

परस्य वा यत् स्तोत्रस्यानुमन्त्रणं तेनानुमन्त्रयेत तस्मान्निकामयमानोऽभ्यतिरिच्यत इत्युक्तम्॥ १२॥

मानसवद्वातिरिक्तसामान्यात्142॥ १३॥

यथा वा मानसे तथा वानुमन्त्रणं कस्मादतिरिक्तसामान्यात्॥ १३॥

सर्वानुमन्त्रणेन वानुक्तत्वात्142॥ १४॥

यद्वासर्वेषां स्तोत्राणामनुमन्त्रणं तेन वा स्यात् कस्मादनुक्तत्वात्यस्माद्यत्र नोच्यते तत्र यत् सामान्यं तद्भवति सवितृप्रसूतः स्रुते भूर्भुवः स्वर्बृहस्पतिर्ब्रह्माहं मानुष इत्येतत्॥ १४॥

यद्यत् स्तोत्रं लुप्येत सहैव स्तोमभागेन142॥ १५॥

समुदितानामनुमन्त्रणमुक्तं साम्प्रतं यद् यत् स्तोत्रं लुप्येत तस्य यदनुमन्त्रणं तदपि लुप्येत कोऽस्य विषयः षोड़शी वीप्सा किमर्थं यद्यदिति उच्यते षोड़शिप्रकरणे पठति अथाग्निष्टोमे गृह्णीयादिति यदाग्निष्टोमे गृह्यते तदा तस्य पूर्वाणि त्रीणि स्तोत्राणि लुप्यन्ते उक्थान्येवमियं वीप्सार्थवती भवति॥ १५॥

स्रुते बहिष्यवमानेन तत्रैव गत्वासीत56\।॥ १६॥

इदं सर्वंप्रसङ्गादुक्तं साम्प्रतमनन्तरप्राप्तिः तदुच्यते स्रुते बहिष्यवमानेन स्तोत्रेण तस्मिन्नेव देशे गत्वासीत यत आगतः॥ १६॥

वपाया हुतायां मार्जयित्वा धिष्ण्यानुपस्थायोक्त सदस्युपवेशनम्56॥ १७॥

सवनीयपशोर्वपायां हुतायां मार्जनं कृत्वा धिष्ण्यानुपतिष्ठेरन्ततो धिष्ण्यानुपस्थाय सदः प्रविशेत् तस्मिन्युक्त-मुपवेशनं याजमानब्रह्मत्वे चेदुद्गाता कुयादित्येतस्मिन् प्रकरणे॥ १७॥

इति पञ्चमस्य एकादशी कण्डिका।

———————

अथ द्वादषी कण्डिका।

स्रुतशस्त्रयोर्वाचं यच्छेत्8॥ १॥

स्तोत्रे स्नूयमाने शस्त्रे च शस्यमाने वाग्यमनं कुर्य्यात् सर्वत्र ब्रह्मा॥ १॥

अनूच्यमाने च सर्वत्र8॥२॥

अनुवचने च क्रियमाणे अमुष्माअनुब्रूहीत्यत आरभ्य वाग्यमनं कुयात् सर्वत्र अथ सर्वग्रहणं किमर्थमित्युच्यते न केवलं स्रुतशस्त्रयोः अन्यस्मिन्नप्यनूच्यमाने॥ २॥

वषठ्कृते विसृजेत8॥ ३॥

कियन्तं कालं वाग्यमनम् उच्यते वषट्कृते विसृजेत॥ ३॥

अवभृथादुदेत्यानुष्पाद्यज्ञशेषम्8॥ ४॥

उक्तंब्रह्मण उद्गात्रेण समानं कर्मेति तत्र अवस्थादूर्द्ध्वंउद्गातुः कर्म नास्ति तत्र ब्रह्मणः कर्मशेष उच्यते अवभृथादुदेत्य अनुष्पात्अनुभवेद् यज्ञशेषं यो यज्ञशेषः तत्र सर्वत्र ब्रह्मत्वं कुर्य्यात्॥ ४॥

अहर्गणेष्वेन सदातिप्रैषेण प्रशास्ता वाचं यमयति राजानरक्षेति चाहतदुभयं कुर्यादावसतीवरीणां परिहरणात्8॥ ५॥

अहर्गणेषु द्विरात्रप्रभृतिषु एनं ब्रह्माणं सदा अहन्यहनि प्रैषेण प्रशास्ता मैत्रावरुणः वाचं यमयति राजानं रक्षेत्येवञ्चाह अतिक्रम्य तार्तीयसवनिकं स्वरम् अतिप्रैषः तद्वाग्यमनञ्च राज्ञश्च रक्षणमुभयं कुर्य्यात् यावद्वसतीवरीपरिहरणं कृतमिति॥ ५॥

तत्सत्रे पर्यायेण कुर्युः56।॥ ६॥

तद्वाग्यमनं राज्ञश्च रक्षणं सत्रे सर्वे सत्रिणःक्रमेण पर्य्यायं कुर्य्युःअवसरेण॥ ६॥

अहोने तु ब्रह्मैव56

७॥

अहोने ब्रह्मैव कुर्य्यादेतत् कर्म कुतः संशय इति चेत् उच्यते अहोनभूते द्वादशाहे यद्यपि सत्रवत् सर्वं क्रियते तस्मात् सर्वहीने सत्रवदिति तथाप्येतत् कर्म ब्रह्मैव कुर्य्यात्॥ ७॥

** वाजपेये पृष्ठस्य स्तोत्रमनुमन्त्र्यसदस्यं ब्रह्मासन उपवेश्य निष्क्रामेत्8॥ ८॥**

वाजपेये क्रतौपृष्ठस्तोत्रानुमन्त्रणं कृत्वा ब्रह्मासने सदस्यमुपवेश्य विसंस्थितसञ्चरेण निष्क्रामेत्॥ ८॥

पूर्वेणाग्नीध्रीयस्थूणा निखाता स्यात्8॥ ९॥

आग्नीध्रीयस्य पूर्वे प्रदेशे श्वभ्रे स्थूणा निखाता स्यात्*।॥९॥

दक्षिणेन मार्जालीयमन्तर्वेदीति शाण्डिल्यः8॥ १०॥

मार्जालीयस्य दक्षिणे प्रदेशे अन्तर्वेदीति श्वभ्रेस्थूणा निखाता स्यादिति एवं शाण्डिल्य आचार्य्योमन्यते॥ १०॥

तस्यामौदुम्बरसप्तदशाररथचक्रं प्रतिमुक्त स्यात्8॥ ११॥

यद्याग्नीध्रीयस्य पूर्वे प्रदेशे यदि मार्जालीयस्य दक्षिणे स्थूणा निखाता स्यात् तस्याम् औदुम्बरं सप्तदशार रथचक्रं प्रतिमुक्तं स्यात्प्रोतं स्यात् उदुम्बरस्य विकारम् औदुम्बरं सप्तदश अरा अस्मिन्निति सप्तदशारं रथस्य चक्रं रथचक्रम्॥ ११॥

तदभावे यत् किञ्च रथचक्रम्124॥ १२॥

एतल्लक्षणस्य चक्रस्याभावे यत् किञ्च रथचक्रं स्यात्॥ १२॥

** तस्मिन् बाहू आदध्याद्देवस्याह सवितुः प्रसवे सत्यसवसो बृहस्पतेवीजितो वाजजितो वर्षिष्ठमधिनाक रूहेयमिति124॥ १३॥**

तस्मिन् रथचक्रे बाहू स्थापयेत् देवस्याहं सवितुः प्रसवे इत्येतदादिना यथासूचितेन मन्त्रेण॥ १३॥

रथेय्वाजिन्धावत्खाविर्मया इति गायेदाकारमुद्गोथादौ लुप्त्वा95॥ १४॥

रथेषु आजिन्धावत्सु जयार्थं वेगेन धावत्सु आविर्मया इत्येतत्साम गायेत् उद्गीथादौ य आकारस्तस्य लोपं कृत्वा॥ १४॥

तस्य स्थाने प्रत्याहृत्य द्व्यक्षरमग्मन्निति गतेषु95॥ १५॥

योऽसावुद्गीथादावाकारो लुप्तस्तस्य स्थाने अग्मन्निति एतत् द्व्यक्षरमाहृत्य तस्मात् स्थानादुद्गतेषु रथेषु गायेत्॥ १५॥

यथाधीतमाधावत्स्वासृतेषु वा146॥ १६॥

पुनरागच्छत्सु, आगतेषु वा यथाधीतं गायेत् अविकृतमित्यर्थः॥ १६॥

सर्वत्र वा यथाधीतम्॥ १७॥

सर्वेषु वा गानकालेषु धावितेषु गतेषु आगच्छत्सु आगतेषु वा यथाधीतमेव गायेत्॥ १७॥

** परिवर्त्तयन् गायेत् परिवर्त्त्यगायेद्गीत्वा वा परिवत्त येद्गायतोवान्यः परिवर्त्तयेत्॥ १८॥**

परिवर्त्तयेत् परिवर्त्तयन् गायेदित्येतदादयो विकल्पा भवन्ति॥ १८॥

उदङ्ङवरोहं मन्येत विष्णोःक्रमोऽसि विष्णोः क्रान्तमसि विष्णोर्विक्रान्तमसीति॥ १९॥

उदङ् उत्तरतो अवरोहामीत्येवं मन्येत विष्णोः क्रमोऽसीत्येतदादिना मन्त्रेण॥ १९॥

अभि दक्षिणमावृत्य सदः प्रविशेत्॥ २०॥

दक्षिणं बाहुमन्वावृत्य सदसि प्रविशेत्॥ २०॥

तत्रासीनो हिरण्यं मधु च नाना प्रतिगृह्णीयात्॥ २१॥

तत्रासीनस्तस्मिन् सदस्यासीनः हिरण्यं मधु च नाना प्रतिगृह्णीयात् नाना पृथगित्यर्थः वक्ष्यति हिरण्यस्थालं मधुनः पूर्णं ब्रह्मणे दद्यादिति तत् नाना प्रतिह्णीयात्॥ २१॥

ऋतपेये च दक्षिणाञ्चमसम्॥ २२॥

ऋतपेये च एतस्मिन्नेव काले एतस्मिन्नेव स्थाने सोमचमसो दक्षिणा तं प्रतिगृह्णीयात् उक्तं सोमचमसो दक्षिणा सगोत्राय ब्रह्मणे देया इति॥ २२॥

ब्राह्मणाय मधु दद्यान्निदधीत हिरण्यम्॥ २३॥

अन्यस्मै ब्राह्मणाय मधु दद्यात् निदधीत हिरण्यं स्वयं प्रतिगृह्णीयात्॥ २३॥

त्रिष्टुपच्छन्दसा सर्वभक्षञ्चमसं भक्षयेत्॥ २४॥

योऽसौ सोमचमसो दक्षिणा ऋतपेये तं त्रिष्टुप्छन्दसासर्वभक्षं भक्षयेन्निःशेषम्॥ २४॥

** तं प्रतिगृह्णीयादिति स्थविरोगौतमः कस्त्वा ददाति कस्त्वाददाति कस्मै सत्वा ददाति कस्मै त्वा ददाति तस्मै त्वा ददाति कस्त्वाकं भक्षयामोति भक्षयेद्वाग्देवो सोमस्य तृप्यत्विति वा तृप्यत्विति वा॥ २५॥**

तं सोमचमसं कस्त्वा ददाति इत्येवमादिना मन्त्रेण प्रतिग्रह्णीयादित्येवं स्थविरो गौतम आचार्य्योमन्यते कस्त्वाकं भक्षयामीति च भक्षयेत् वाग्देवी सोमस्य तृप्यत्विति वा न त्रिष्टुप् छन्दसेति॥२५॥

इति पञ्चमस्य द्वादशी कण्डिका।

इति पञ्चमः प्रपाठकः समाप्तः।

_________

षष्ठः प्रपाठकः।

अथ प्रथमा कण्डिका।

सन्तनि चोद्यमानमेकैकस्या

सर्वं स्तोमसम्भवात्21॥१॥

उक्तं ब्रह्मत्वं साम्प्रतं सन्तनिनो विधानमुच्यते कः पुनर्ब्रह्मत्वानन्तरं सन्तनिनोऽवसर इति उच्यते उद्गात्रं प्रकृतं तत्र ब्रह्मत्वं प्रासङ्गिकमुक्तं साम्प्रतमयमाचार्य्यःसामविधानं वक्ष्यति तृचैकर्चक्लृप्तिञ्च तत्र तस्मिन् सन्तनिनि तृचैकर्चक्रियां प्रति संशयः तत्परीक्षार्थं सन्तनिन एव तावद्विधानमारभते एतत् सन्तन्यान्नाये तृचे गीतं तत्प्रयोगकाले तृचएव मन्यते तदेतच्चिन्त्यते किमेतदाम्नायगानं प्रत्यृचं सर्वं क्रियतां अथ यथाम्नायमेवेति कुतः संशयः उच्यते प्रगीतेषु, दर्शितं सन्तनिनस्त्रयः प्रस्तावाः प्रदर्श्यन्तेयद्येकस्यामृचि सर्वं गीयते ततस्तत्प्रस्तावना सम्भवति अथ पुनर्यथाम्नायं ततोऽस्य वाक्यस्यानर्थक्यं भवति त्रयः प्रस्तावसदृशा इति अत प्रारभ्यते सन्तनि चोद्यमानमेकैकस्यां सर्वं स्तोमसम्मवादिति सन्तनीति साम्नः संज्ञा चोद्यमानं आदिश्यमानम् एकैकस्यामृति सर्व कर्त्तव्यं यदेतत् द्विपदोत्तरे तयोरेव एतद्गानमेकैकस्यामृचि सर्वं कर्त्तव्यं किं कारणं स्तोमसम्भवादेव एवं हि कृते स्तोमः सम्भवति पञ्चभक्तियुक्तेन साम्नास्तोमः संख्यायते उक्तञ्च

प्रस्तावोद्गीथप्रतिहारोपद्रवनिधनानि इति तदेता भक्तयःक्रियन्ते ततः स्तोमः सम्भवति अथपुनर्न क्रियन्ते तत उत्सृष्टैकदेशं साम कृतं भवति नचायं न्यायः सामैकदेशैः स्तोमसंख्यानमिति तस्मादेकैकस्यामृचि सर्वं कर्त्तव्यं भवति॥ १॥

तथा चान्यानि स्वविच्छन्दःसु8॥ २॥

तथा चान्यानि सामानि खच्छन्दःसु विच्छन्दःसु च भवन्ति तथा तेन प्रकारेणेत्यर्थः वारवन्तीययज्ञायज्ञीय-वामदेव्यपञ्चनिधनवामदेव्यवत् यथा वारवन्तीयमेकस्मिन् पादे कृत्स्नं पठितं तथा यज्ञायज्ञीयं जगतीषु गायत्रीषु च तथा वामदेव्यं गायत्रीषु त्रिष्टुप्सु च गीतं तथा पञ्चनिधनं वामदेव्यम् प्रतिछन्दःसु च गीतं तथा कवतीषु गीतं रथन्तरम् एवमेतद्गानमुत्तराभ्यां लुप्तभक्तिकं दृष्टम्॥ २॥

सन्तनीति यद्वाहिष्ठीयवत्8॥ ३॥

ननु यद्येतत्प्रत्यृचं सर्वं गीयते ततः सन्तनित्वन्नोपपद्यते यदि भक्त्यपायः क्रियते ततः सन्तनित्वं भवति अन्यथा सन्तनित्वं न भवति अत्रोच्यते सन्तनीति यद्वाहिष्ठीयवत् यथा यद्वाहिष्ठीयं ऋतेऽपि यद्वाहिष्ठशब्दात् यद्वाहिष्ठीयत्वं नैव जहाति एवमेतत्सन्तनि ऋतेऽपि भक्तिलोपात् सन्तनित्वं न जहाति॥ ३॥

त्रिषु वा तृचेष्वेकर्च्चवत्तृचे दर्शनात्8॥ ४॥

त्रिषु वा तृचेष्वेतत्सन्तनि क्रियताम् एकर्च्चवत्तृचे दर्शनात् यथान्नायएकर्च्चेदृष्टानि प्रयोगे तृचे क्रियन्ते एवमिदमपि सन्तनितृचे दृष्टंप्रयोगे त्रिषु तृचेषु, क्रियते एवं पर्वणां नायं कार्त्स्न्यंकृतमिति॥ ४॥

साम्ना च स्तोमसंख्यानात्44॥ ५॥

कृत्स्नेन च साम्नास्तोमः संख्यायते नाङ्गहोनेन॥ ५॥

तिसृष्वाचार्याःस्मृतेः147॥ ६॥

तिसृषु ऋक्षु आचार्य्यागानं मन्यन्ते प्रयोगे कस्मात् स्मृतेः एवं हि आचार्य्यैःगीतं स्मृतिः ऊहगीतिः स्मृतितस्तुः परं प्रमाणं यद्येवमाचार्य्या मन्यन्ते अथ पूर्वविधानं कस्य उच्यते स्थविरस्य गौतमस्येदं मतं सन्तनिचोद्यमानमेकैकस्यां सर्वमित्येवं स्थविरो गौतमो मन्यत इति एवमेव यण्वादीनाञ्चोद्यमानग्रहणात्॥ ६॥

यथान्यानि सामानि147॥ ७॥

त्रिषु भवन्ति स्मृतेरेव यथान्यानि सामानीति भूयस्त्वं गृहीत्वा ब्रवीति भूयस्वमिति नियामकं विधिर्भवति उभयोरपि लोकवेदयोःभृयस्त्वं प्रमाणीभवति यथा लोके मतद्वैधे तयोर्बहुत्वं ततो गृह्यते तथामशकः भूमास्य बृहद्रथन्तरपृष्ठान्यहानि भवन्ति प्रथमश्च द्वाह उत्तरश्चतुरहोभूम्नोवशन्नेष्यामदूत्येतस्माद्धेतोरिति॥ ७॥

सन्तानाच्चसन्तनि8॥ ८॥

यदुक्तं सन्तनीति यद्वाहिष्ठीयवदिति तन्नसन्तानादेव सन्तनि यद्युत्तरे स्तोत्रीये लुप्तविभक्तिके क्रियते ततः सन्तनित्वमुपपद्यते॥८॥

सन्ततं गायतीतिचाह8॥ ९॥

एवञ्च ब्राह्मणमाह सन्ततं गायतीति यज्ञस्य सन्तत्या इति॥ ९॥

एकर्च्चेषु चोद्धृतंकल्पे8॥ १०॥

एकर्च्चेषु क्रियमाणेषु, पवमाने मशकेनोद्धृतं यत एकस्यामृचि न सम्भवति यदि ह्यभविष्यत् मशकोऽपि नोद्धरिष्यत् पवमानात्
व्यूढेष्वग्निष्टोमेष, पवमानादुद्धृत्य सामकृतम्॥ १०॥

प्रमाणार्थन्तृचे दर्शन स्तोत्रीयायासामसमाप्तिः21॥११॥

अथ यदुक्तं त्रिषु वा तृचेष्वकर्च्चवत्तृचे दर्शनादिति तदत्र ब्रूमः प्रमाणार्थन्तृचे दर्शनम् एवं कुर्य्यात् तृचेषु गानं स्यादिति स्तोत्रीयायामेव सन्तनि समाप्तम्॥ १९॥

तासु सर्वासु प्रस्तावाः स्युर्न्यायप्रगाथधर्माभ्याम्8॥ १२

यदेतदुक्तं तिसृष्वाचार्य्याःस्मृतेरिति एतस्मिन् कल्पे तासु सर्वासु स्तोत्रीयासु प्रस्तावाः स्युः ये उत्तरे स्तोत्रीये लुप्तप्रस्तावे आम्नायेते तयोरपि प्रस्तावः कर्त्तव्यः कस्मात् न्यायात् एष स्तोत्रीयाणां

धर्मः पञ्चभक्तित्वं यानि च प्रगाथेषु गीतानि तेषामेषधर्म उत्तमपादाभ्यासेन क्रिया॥ १२॥

नोत्तरयोराचार्य्याःस्मृतेः8॥ १३॥

उत्तरयोः स्तोत्रीययोराचार्य्याः प्रस्तावं नेच्छन्ति कस्मात् स्मृतेः एवं हि स्मर्य्यते सन्तन्यूहगीतौ॥ १३॥

सन्ततं गायतीति च भक्तिलोपदर्शनात्8॥ १४॥

किञ्च सन्ततं गायतीति च यदेतद्ब्राह्मणं एतद्भक्तिलोपमेवं दृष्टवत्॥ १४॥

तस्य स्तोत्रादावावर्त्तिषु प्रस्तावः पर्य्यायादिषु वा8॥ १५॥

तस्य सन्तनिमःआवर्त्तिगतस्य विधानमुच्यते स्तोत्रस्यादौप्रस्तावः स्यात् इतराः सर्वा लुप्तप्रस्तावाः एवं सन्तनित्वं सुतरामुपपद्यते अथवा पर्य्यायस्य पर्य्यायस्यादी प्रस्तावः स्यात्॥ २५॥

सर्वत्र प्रथमायामिति धानञ्जप्यः8॥ १६॥

यावत्कृत्वः प्रथमा प्रयुज्यते तावत्कृत्वःप्रस्तावः स्यादिति एवं धानञ्जप्य आचार्य्योमन्यते॥ १६॥

निधनभूताः प्रतिहारवत्योऽप्रस्ताव्याः8॥ १७॥

उक्तंस्तोत्रादावावर्त्तिषु प्रस्ताव्याः प्रस्तावः पर्य्यायादिषु चेति

तद्यासां प्रस्तावो नास्ति तासां कः प्रयोगधर्म इति उच्यते निधनभृताः स्युः उत्तरा निधनतुल्या इत्यर्थः यथा पितृभूतो मातृभूत इति किं निधनमिव सहवचनं सर्वासामेव निधनभूता इत्युक्ते प्रतिहारस्याप्राप्तिः अत आह प्रतिहारवत्य इति प्रतिहारं प्रतिहर्त्ता ब्रूयात् अप्रस्ताव्यानामेष धर्मः॥ १७॥

** धानञ्जप्येन प्रथमायाशाण्डिल्य उत्तरे तु स्तोत्रीये विष्टावमुखेष्वेवाप्रस्ताव्ये विष्टावेषु चैकिषु त्रिवृत्स्तोमे च परिवर्त्तिनो विधानम्81॥ १८॥**

धानञ्जप्येन मतेन प्रथमायां सर्वत्र प्रस्तावो भवति इत्येतस्मिन्नेवं शाण्डिल्य आह एवमस्तु सर्वत्र प्रथमायां प्रस्तावोऽस्तु उत्तरयोः स्तोत्रीययोर्विष्टावमुखेष्वेव प्रस्तावो माभूत् अन्यत्र भवत्विति विष्टावेषु च एकिषु अप्रस्ताव्ये स्यातां त्रिवृत्स्तोमे तु यत् परिवर्त्तिन्याविधानं तत् स्यात्॥ १८॥

उत्तरयोः स्तोत्रीययोच्छन्दस्तो विप्रतिपत्तिः148॥ १९॥

उत्तरयोः स्तोत्रीययोः सन्तनिनः छन्दसि विप्रतिपत्तिः ऊहगीतौअनेकधा प्रतिपत्तिः विप्रतिपत्तिः बृहत्याकारेणापि गीतं ककुवुत्तराकारेणापि गीतम् द्विपदोत्तराकारेणापि गीतम् अत्रायं संशयःकिं विकल्पेन क्रियताम् अथ विनिवेशेनेति उच्यते॥ १९॥

द्विपदे स्यातामप्रस्ताव्ये ककुभौ प्रस्ताव्ये8॥ २०॥

यत्रोत्तरयोः प्रस्तावोलुप्यते तस्मिन् द्विपदे स्यातामुत्तरे स्तोत्रीये नोत्तरयोराचार्य्याः स्मृतेरित्येतस्मिन् प्रस्ताव्ये कल्पे ककुभावुत्तरे स्तोत्रीये स्यातां तासु सर्वासु प्रस्तावाः स्युरित्येतस्मिन्कल्पे॥ २०॥

बृहत्यौशाण्डिल्यः ककुभावप्रस्ताव्ये149॥ २१॥

बृहत्यौशाण्डिल्य उत्तरे स्तोत्रीये मन्यतेऽप्रस्ताव्ये कल्पे ककुभावुत्तरे स्तोत्रीये मन्यते॥ २१॥

तथा सत्युभे ककुभौस्थविरो गौतमः149॥ २२॥

तथा सति शाण्डिल्यकल्पे क्रियमाणे बृहत्यौशाण्डिल्यः ककुभावप्रस्ताव्ये इत्येतस्मिन् ये च प्रस्तावयितव्ये स्तोत्रीये ये च न प्रस्तावयितव्ये उभौककुभौस्यातामित्येवं स्थविरो गौतम आचार्य्योमन्यते॥ २२॥

बृहत्यौ धानञ्जप्यः8॥ २३॥

उत्तरे स्तोत्रीये बृहत्यौधानञ्जय आचार्य्यौमन्यते शाण्डिल्यकल्पे॥ २३॥

इति षष्ठस्य प्रथमा कण्डिका।

__________

अथ द्वितीया कण्डिका।

प्रथमाभिर्विष्टुतिभिः स्तोमविधानमनादेशे8॥ १॥

इह त्रिवृदादिषु स्तोमेषु एकैकस्मिन् बह्वोविष्टुतयः पठिताः तत्प्रयोगे तासां विष्टुतीनां विकल्पो भवतु अथ नियम इति एतस्मिन् संशये आचार्य्यःसूत्रमारभते प्रथमाभिर्विष्टुतिभिः सोमविधानमनादेश इति प्रथमाभिः आद्याभिर्विष्टुतिभिः विष्टुतय उक्ता ब्राह्मणेन उद्यतीत्रिष्टतोर्विष्टुतिः इत्यत आरभ्य स्तोमविधानं स्तोमानां क्लृप्तिःप्रयोग इत्यर्थः अनादेशे आदेशादन्यत्र आदेशः यथा उद्यत्यो विष्टुतयः अभिचरणीया विष्टुतयः निर्मध्या सप्तदशस्य विष्टुतिरूर्द्ध्वंहोतुः पृष्ठात्॥ १॥

ताः पथ्याः सवभिप्रायाश्च21॥ २॥

यास्ताः प्रथमा विष्टुतयः ताः पथ्या इति संज्ञा वक्ष्यति पथ्याभिर्होतृषामाणि विदध्यादपथ्याभिरितराणीति सर्वाभिप्रायाश्च ताः सर्वाभिप्रायसम्पादिका इत्येतदुक्तं भवति॥ २॥

यथाशिषं वा विदध्यात्8॥ ३॥

अथवा यथाशिषं यत्कामः क्रतुः स्यात् तज्जातीयां विष्टुतिं प्रयुञ्जीत॥ ३॥

द्वितीयां त्रिवृतः पथ्यामेकेऽविष्टावा ह्याद्याः21॥ ४॥

एके आचार्य्याः त्रिवृत्स्तोमस्य द्वितीयां विष्टुतिं पथ्यां मन्यन्ते हिशब्दः कारणोपदेशार्थःयस्मादविष्टावा आद्या तृचभागावापस्थानं परिचरा तृचभागावापस्थानं आवापस्थानं परिचरातृचभागेत्येते विष्टावा अस्यां न विद्यन्ते॥ ४॥

हारशिरः सन्धिसन्तनिषु चानुपपन्ना8॥ ५॥

किञ्चान्यत् संहारादिषु अनुपपन्ना सा यदा सोमकृतौपर्य्यायाः संह्रियन्ते तदासौ नोपपद्यतेऽविष्टावत्वात् तथा शिरसि नोपपद्यते सकृद्धिंकृतेन शिरसा पराचा स्तुवत दूति नहि तस्याः पराक्त्वमस्ति तथा सन्धौनोपपद्यते पराचा हि सन्धी स्तोमः क्रियते एतस्यान्तु क्रियमाणयां अयथास्थानं स्तोमानां प्रयोगःस्यात् तथा सन्तनिन्येवमेवानुपपन्ना उक्तञ्च चिवृत्स्तोमेच परिवर्त्तिनी विधानमिति॥ ५॥

अवर्षुकस्विति चास्याम्8॥ ६॥

तथा अपवादोऽपि श्रूयते अवर्षुकस्तु पर्ज्यन्यो भवतीति॥ ६॥

इषोर्व्यत्यासमिषुभ्याम्8॥ ७॥

इषुमंज्ञे द्वे विष्टुत्यौपठिते ताभ्यां व्यत्यासेन दूषौ यज्ञे प्रयोगः कर्त्तव्यः॥ ७॥

तयोःपूर्वा श्येनस्याग्निष्टोमसाम्नि8॥ ८॥

तयोर्विष्टुत्योर्या पूर्वा विष्टुतिः सा श्येनस्याग्निष्टोमसाम्निकर्त्तव्यः॥ ८॥

सत्रेषु दशरात्रे सर्वाः प्रयुञ्जीत56॥ ९॥

इह दशरात्रे त्रिवृदादयः स्तोमाचतुर्विंशान्ताः सर्वे पठिताः अनेनोक्तं प्रथमाभिर्विष्टुतिभिः स्तोमविधानमनादेश इति सोऽयमाचार्य्योदशरात्रे सर्वासां प्रयोगमादिशति सत्रेषु दशरात्रे सर्वाः प्रयुञ्जीतेति तत्रायं संशयः किं सत्रे दशरात्रे सर्वाः प्रयुञ्जीत अथ सत्रेषु, दशरात्रेषु सर्वेषु सर्वाः प्रयुञ्जीतेति यदि तावत्सत्रे दशरात्रे सर्वाः प्रयुञ्जीत इतरेष्वहःसु न प्रयुञ्जीतेत्ययमभिप्रायः तेन दशरात्रप्रयोजकसर्वप्रयोगस्य न सत्रत्वम् अथ पुनः सत्रेषु यो दशरात्रस्तस्मिन् सर्वाः प्रयुञ्जीतेत्ययमभिप्रायः तत आहीनिके दशरात्रे प्राप्नोति सर्वप्रयोगः अत्रोच्यते उभयत्र सर्वप्रयोगः सत्रे चाहीनिके च इह हि सर्वाप्तिः प्रयोजिका सर्वप्रयोगस्य सा च सर्वाप्तिरुभयत्र दृश्यते सत्रे चाहीनिके च उभयत्र सर्वे स्तोमाः सर्वाणि पृष्ठानि सर्वाणि छन्दांसि प्रयुञ्जीतेति तस्माद्विष्टुतीनामपि प्रयोग उभयोरिष्यते नतु तत्रोच्यते यद्येवं सत्रग्रहणं न कर्त्तव्यं सत्रेषु दशरात्र इति उच्यते, यद्ययं सत्रग्रहणं न कुर्य्यात् त्रिककुब्दशरात्रादिष्वहीनिकेषु दशरात्रेषु सर्वः

प्रयोगः स्यात् सोऽयमाचार्यःसत्रग्रहणं करोति यत्रैव हेतुसमत्वं तत्रैव सर्वत्रयोगः इतरेषु नेति किं तद्धेतुसमत्वं सर्वाप्तिः सा च सर्वाप्तिस्तुल्या सत्रे चाहीने च तस्माद्द्वादशाहादिके दशरात्रे सर्वे चाहीनिके च विष्टुतीनां सर्वप्रयोगः स्यात्॥ ९॥

अभिचरणीया डद्वृत्येति शाण्डिल्यः56॥ १०॥

शाण्डिल्य आह अस्तु सर्वत्रप्रयोगः किन्तु आभिचरणीया उद्धृत्य प्रयुञ्जीतेति॥ १०॥

शाण्डिल्यायनः कुलायिनीम्8॥ ११॥

शाण्डिल्यायन एतस्मिन्नेव प्रयोगे कुलायिन्या अप्युद्धारं मन्यते॥ ११॥

भस्त्राञ्चोगौ8॥ १२॥

भस्त्राञ्च विष्टुतीम् उद्धरेदित्येवमुभावाचार्य्योमन्येते शाण्डिल्यः शाण्डिल्यायनश्च॥ १२॥

धानञ्जप्यस्तामेव॥ १३॥

धानञ्जप्यआचार्य्यस्तामेव उद्धरेदिति स्पष्टार्थः150॥ १३॥

पथ्याभिर्होतृषामाणि विदध्यादपथ्याभिरितराणि8॥ १४॥

एवं सति सर्वप्रयोगे विष्टुतीनां स्तोत्रविन्यासः क्रियते सर्वस्मिन्दशरात्रे सर्वेषां स्तोमानां याः पथ्या विष्टुतयस्ताभिर्होतृषामाणि विदध्यात् अपथ्याभिरितराणि सर्वाणि स्तोत्राणि कुर्य्यात् होतृषामभ्यो यान्यन्यानि॥ १४॥

समाप्तासु ता एवादितः पुनः प्रयुञ्जीत8॥ १५॥

समाप्तासु सर्वासु विष्टुतिषु प्रत्यहन्ता एवादित आरभ्य पुनः प्रयुञ्जीत \। १५॥

तथा कुर्वन् प्रागाथिकानि, परिवर्त्तिन्या प्रथमस्येति शाण्डिल्यः8॥ १६॥

तथा तेन प्रकारेण कुर्वन् यानि प्रागाथिकानि सामानि प्रथमेऽहनि भवन्ति रथन्तरनौधमकालेय-यज्ञायज्ञीयानि तानि परिवर्त्तिन्या विष्टुत्या कुर्य्यात् इतराण्यन्याभिः॥ १६॥

सकृत् सर्वाः समाप्य पथ्ययैव तत ऊर्द्ध्वमिति धानञ्जप्यः8॥ १७॥

सकृत्सर्वाः कृत्वा यान्यन्यानि स्तोत्राणि शिष्टानि तानि पथ्ययैव विष्टुत्या कुर्य्यात् इत्येवं धानञ्चप्य आचार्य्योमन्यते किन्तु॥ १७॥

असमाप्तासु त्वपि होतृषाम पथ्ययैव तथा कुर्य्यात्151॥१८॥

यद्येतेन प्रकारेण कुर्य्यात् ततो यद्यसमाप्तासु सर्वासु होतृषामागच्छेत् पथ्ययैव कुर्य्यात् ततः शेषाः समापयेत्॥ १८॥

** कुलायिनींचेत् प्रयुञ्जीत प्रथमस्याह्नो द्वितीयं पृष्ठन्तया विदध्यात्151॥ १९॥**

यदि कुलायिनींप्रयुञ्जीत ततस्तया द्वितीयं पृष्ठं विदध्यात्प्रथमग्रहणं नियमार्थं द्वितीयमेव पृष्ठं विदध्यात् क्रमागतां न कुर्य्यात्॥ १९॥

** षष्ठस्याह्नउत्तममुक्थमुत्तमया त्रयस्त्रिंशस्य विष्टुत्या विदध्यात्8॥ २०॥**

षष्ठस्याह्न उत्तममेवोक्तम् उत्तमया त्रयस्त्रिंशस्य विष्टुत्या विदध्यात् अत्रापि षष्ठग्रहणं नियमार्थम्॥ २०॥

उक्तः प्रयोगो ब्राह्मणेन चतुश्चत्वारिंशे8॥ २१॥

चतुञ्चत्वारिंशे स्तोमे ब्राह्मणेन प्रयोग उक्तः दिप्रकारःआज्यानां प्रथमा पृष्ठानां द्वितीयोक्थानां तृतीयेति पूर्वः आज्यानां सा होतुरित्यत आरभ्योत्तरः॥ २१॥

सवनसमीषन्तीपूर्वः प्रयोगः स्तोत्रसमीषन्त्युत्तरः8॥२२॥

यः पूर्वः प्रयोगः स सवनसमीषन्ती प्रयोग उच्यते एकैकः सन्सवनमुपगच्छति इषतिर्गत्यर्थः उत्तरः प्रयोगः स्तोत्रसमीषन्ती प्रयोगः॥ २२॥

तथा कुर्य्यादहर्भाजि8॥ २३॥

अन्यत्रापि यद्यहर्भजेत चतुश्चत्वारिंशः अनेन प्रकारेणास्य विधानं कुर्य्यात् सवनसमीषन्ती प्रयोगं पथ्यया कुर्य्यात् स्तोत्रसमीषन्ती प्रयोगं वा॥ २३॥

पथ्यामन्यत्र8॥ २४॥

अन्यत्र अनहर्भाजि पथ्यामेव कुर्य्यात्॥ २४॥

अष्टाचत्वारिंशस्योत्तरया मैत्रावरुणस्यैवाज्यं विदध्यात्8॥ २५॥

अष्टाचत्वारिंशस्योत्तरया विष्टुत्या मैत्रावरुणस्यैवाज्यं कुर्य्यात्एवशब्दोऽवधारणार्थः अन्यानि सर्वाणि स्तोत्राणि पूर्वयैव॥ २५॥

सर्वत्र वा होतृकसामानि8॥ २६॥

सर्वस्मिन्वाहनि होतृकसामानि अष्टाचत्वारिंशस्योत्तरया विष्टुत्या विदध्यात्॥ २६॥

मध्यमे मध्यमे वा सवनेषु8॥ २७॥

मध्यमे मध्यमे स्तोत्रे उत्तरया विष्टुत्या कुर्य्यात् अथ सवनग्रहणं किमर्थमिति चेत् उच्यते वक्ष्यति द्वितीयचतुर्थे वोत्तरे वेति सवनेविति वर्त्तते॥ २७॥

द्वितीयचतुर्थे वा8॥ २८॥

द्वितीयचतुर्थे वा स्तोत्रे उत्तरया विष्टुत्या कर्त्तव्ये॥ २९॥

उत्तरे वा8॥ २९॥

उत्तरे वा स्तोत्रे उत्तरया विष्टुत्या कर्त्तव्ये सवनेष्विति वर्त्तते एव॥ २९॥

अदशरात्रेषु सत्रेषु पथ्या एवेति गैातमः8॥ ३०॥

अदशरात्राणि यानि सत्राणि तेषु पथ्या एव विष्टुतयः स्युः इत्येवं गौतम आचार्य्योमन्यते॥ ३०॥

सर्वाइति धानञ्जप्यः8॥ ३१॥

अदशरात्रेष्वपि सत्रेषु ये स्तोमाः तेषु सर्वा विष्टुतयः स्युरित्येवं धानञ्जय आचार्यो मन्यते॥ ३१॥

इति षष्ठस्य द्वितीया कण्डिका।
_______________

अथ तृतीया कण्डिका।

तृचसूक्तानामादिग्रहणेन विधिरनादेशे8॥ १॥

इह मशकस्तृचसूक्तानां ग्रहणं करिष्यति स्तोत्रविधौतेषां प्रयोगं प्रति संशयः कथं प्रयोक्तव्यानीति सोऽयमाचार्य्यस्तेषां प्रयोगविधिं विवक्षुः शास्त्रमारभते तृचसूक्तानामादिग्रहणेन विधिरनादेशे इति तृचाश्च सूक्तानि च तिस्र ऋचः तृच इत्युपचर्य्यते सूक्तानि चतुर्ऋचप्रभृतीनि तेषामादिग्रहणे क्रियमाणे समस्तस्य तृचस्य सूक्तस्य वा प्रयोगः स्यात् अनादेशे यत्र त्वादेशः तत्र यथादेशं यथा बभ्रवेनुस्वतव इति षडृ़चस्य तृचं पवस्व देववीरतीति दशर्चस्य तृचमुद्धरन्नुत्तमम् उपास्मै गायतानर इत्येकया वहिष्पवमानमिति॥१॥

तृचोत्तमायां प्रतिलोमः8॥ २॥

तृचोत्तमायामादिश्यमानायां प्रतिलोमस्तृचः प्रत्येतव्यः यथा प्रदैवादासो अग्निरिति यज्ञायज्ञीयमग्निष्टोमसामेति॥ २॥

मध्यमाया सैव8॥ ३॥

तृचस्य मध्यमायामादिश्यमानायां सैव केवला प्रत्येतव्या यथासन इन्द्राय यज्यव इति गायत्रञ्च क्षुल्लकवैष्टभ्मकञ्च द्रप्सा इन्द्राय वायव इति गायत्रञ्च मार्गायवञ्चेति॥ ३॥

रेतस्यैकत्रिकस्य बहिष्पवमानम्8॥ ४॥

एकत्रिके पठति उपास्मै गायतानर इत्येकया बहिष्पवमानमिति तत्रायं संशयः किं रेतस्या धर्मेण क्रियताम् अथ रथन्तरवर्णा धर्मेण उत आविकृतामेव क्रियतामिति एतस्मिन् संशय आह रेतस्यैकत्रिकस्य बहिष्पवमानमिति॥ ४॥

उद्भिद्यनुरूपमेकर्चशाण्डिल्यः8॥ ५॥

उद्भिदि सप्तिनि स्तोमे बहिष्पवमाने एवं पठति उपोषु जातमप्तुरमित्यनुरूप इति परिभाषा भवति तृचसूक्तानामादिग्रहणेन विधिरनादेश इति सोऽयं आचार्य्य आरभते उद्भिद्यनुरूपमेकर्चं शाण्डिल्य इति॥ ५॥

स्तोत्रोयं गौतमधानञ्जप्यौ8॥ ६॥

गौतमधानञ्जप्यावाचा स्तोत्रीयमेकर्चमिच्छतः॥ ६॥

उत्तमौ तृचौबहिष्पवमाने चातुर्मास्येषु95॥ ७॥

चातुर्मास्येषु सर्वेष्वहःसु त्रिवृहिष्पवमानानि भवन्ति तेषु च पञ्च प्रतीकान्यादिश्यन्ते प्रत्यहं तत्र कथं प्रयोग इति उच्चते, उत्तमावुत्तमा टचौ बहिष्पवमाने चातुर्मास्येषु अन्य एकर्चाः॥ ७॥

तथा साहस्तोत्तमे95

॥ ८॥

यथा चातुर्मास्येषु तथा साहस्तोत्तमे उत्तमे उत्तमौ तृचौअन्य एकर्चाः सर्व्वे॥ ८॥

सर्वस्वारे च तृचाः140॥ ९॥

सर्वस्वारे बहिष्पवमाने एकः सप्तर्चोद्वौन वर्च्चःपठति मशकः तेषामाद्यास्तृचाः स्युः स्तोमवशेन॥ ९॥

वामदेव्ययज्ञायज्ञीयारण्येगेयपृष्ठपूर्वाणां तृचकरणमुत्तरयोः पवमानयोः।॥ १०॥

वामदेव्यादीनामुत्तरयोः पवमानयोर्विधीयमानानां माध्यन्दिनार्भवयोः तृचेषु क्रिया स्यात्॥ १०॥

अन्येषाञ्चाविप्रतिषेधः152॥ ११॥

अन्येषाञ्च साम्नां माध्यन्दिनार्भवयोरादिश्यमानानां तृचे क्रिया स्यात् विप्रतिषेधोनास्ति अविप्रतिषेधोऽविरोधः॥ ११॥

एकमेकर्चंकुर्वन् प्रथमायामादितः कुर्य्यात्8॥ १२॥

यद्येक एकर्चः कर्त्तव्यो भवति तं प्रथमायामादितः कुर्य्यात् यदि गायत्रं यदि बार्हतं यथा छन्दोमदशाहे द्वितीयेऽहन्यष्टाविंशे॥ १२॥

द्वौतस्यामेव8॥ १३॥

यदि द्वावेकर्चौ कर्त्तव्यौस्यातां तस्यामेव प्रथमायां कुर्य्यात् यथा छन्दोमदशाहे एवं द्वितीयेऽहनि चतुश्चत्वारिंशे॥ १३॥

त्रीनेकतृचे नाना स्तोत्रीयासु8॥ १४॥

त्रीनेकर्चान् कुर्वन्नेकस्मिन् तृचे कुर्य्यात् नाना स्तोत्रीयासु नाना पृथगित्यर्थः यथा ब्यूढ़ेष्वग्निष्टोमेषु॥ १४॥

चतुर्णां प्रथमायां द्वावितरौ नानोत्तरयोः8॥ १५॥

यदि चतुर्णामेकर्चानां क्रिया स्यात् तदा प्रथमायां स्तोत्रीयायां द्वावेकर्चौकुर्य्यात् इतरौ द्वावेकर्चौ पृथगुत्तरयोः स्तोत्रीययोः कुर्य्यात्॥ १५॥

माध्यन्दिने चेदेको द्वौवा बृहत्यामेव8॥ १६॥

यदि माध्यन्दिने एक एकर्चः कर्त्तव्यो भवति द्वौवा बृहत्यामेव कुर्य्यात् उदाहरणमत्रोक्तम्॥ १६॥

त्रीन्यतरस्या सम्भवेयुः8॥ १७॥

त्रीनेकर्चान् कुर्वन् यतरस्यां सम्भवः स्यात् गायत्र्यांवृहत्यां वा तस्यां कुर्य्युः॥ १७॥

अनध्यासा चेत् द्वयोरन्यतरं गायत्र्याःधानञ्जप्यः8॥१८॥

यदि अनध्यासा बृहती स्यात् ततोद्वयोरेकर्च्चयोरेकं गायत्र्यांकुर्य्यात् एकं बृहत्याम् एवं धानञ्जप्य आचार्य्योमन्यते॥ १८॥

उभौ बृहत्याशाण्डिल्यः8॥ १९॥

शाण्डिल्य आचार्य्य उभावेकर्च्चौ बृहत्यां कर्त्तव्यौमन्यते॥१९॥

साध्यासायाञ्चेदेकोऽध्यास्यायामेवान्ततः8॥ २०॥

यदि साध्यासायां बृहत्त्यां एक एकर्चः कर्त्तव्यो भवति अध्यास्यायामेव कुर्य्यात् सर्वेषां बार्हतानामन्ते यथा महाव्रते॥ २०॥

द्वौतस्यां चादितश्व सा शशकर्णक्लृप्ता153॥ २१॥

द्वावेकर्चोकुर्वन् साध्यासायाञ्च कुर्य्यादध्यासायां आदौ च बृहत्यां सा शशकर्णक्लृप्ता तस्या इयं संज्ञा शशकर्णक्लृप्तेति उक्तं मशकेन तस्य शशकर्षक्लृप्ता बृहतीति॥ २१॥

त्रिष्वध्यास्या लुप्यत8॥२२॥

त्रिष्वेकर्चेषु क्रियमाणेषु अध्यास्यायालोपः कर्त्तव्यः॥ २२॥

चतुरो नाना स्तोत्रीयासु8॥ २३॥

यदि चत्वार एकर्चाः कर्त्तव्याः स्युः ततो नाना स्तोत्रीयासु कुर्य्यात् त्रीन् पृथक् स्तोत्रीयासु चतुर्थमध्यास्यायाम्॥ २३॥

द्वादशे बृहत्या सामतृचः8॥ २४॥

द्वादशे स्तोमे बृहत्यां सामतृचः स्यात् यथा पुनस्तोमे॥ २४॥

आर्भवे चेदेकोऽनुष्टुभि8॥ २५॥

माध्यन्दिने विधिरुक्तःसाम्प्रतमार्भव उच्यते यदि आर्भवेएक एकर्चःकर्त्तव्यो भवति तमनुष्टुभि कुर्य्यात् उक्तमेकर्चं कुर्वन् प्रथमायामादितः कुर्य्यादिति उक्तमुदाहरणम्॥ २५॥

द्विप्रभृतीन् ककुप्प्रभृत्यानन्तर्य्येण8॥ २६॥

द्विप्रभृतीनेकर्चानार्भवे कुर्वन् ककुभमारभ्य कुर्य्यादानन्तर्य्येण यथेन्द्रस्तोमे॥ २६॥

उष्णिक्ककुभोस्तृचैकर्चत्वमव्याघातेन8॥ २७॥

उष्णिक्ककुभोस्तृ चैकर्चक्रिया अव्याघातेन स्यात् यदि ककुभमेकर्चां कुर्य्यात् उष्णिहमप्येकर्चंकुर्य्यात् यदि ककुभं तृचस्यां कुर्य्यात्उष्णिहमपि तृचस्यमेव कुर्य्यात् ननु किमिदमारभ्यते उक्तं द्विप्रभृतीन् ककुप्प्रभृत्यानन्तर्य्येणेति उच्यते ज्योतिष्टोमप्रकरणे ब्राह्मणमाह तासु संहितं तासु सफमिति तृचस्थतामाह सोऽयमाचार्य्यो नियमार्थमारभते कथम् उष्णिक्ककुभौज्योतिष्टोमे एकर्च्चौ स्यातामिति तथा कृत्वा मशकोऽपि एकर्चे उष्णिक्ककुभौस्यातामिति ज्योतिष्टोमेऽभिप्रेत्य सम्पदं शास्ति॥ २७॥

इति षष्ठस्य तृतीया कण्डिका।

_________

अथ चतुर्थी कण्डिका।

वामदेव्यन्तु तृचे विश्वजिच्छिल्येयज्ञायज्ञीयप्रभृतीनि च चीणि8॥१॥

उक्तं द्विप्रभृतीन् ककुप्प्रभृत्यानन्तर्य्येणेति विश्वजिच्छिल्ये आर्भवेअष्टादशः स्तोमः तत्र दश सामानि पठ्यन्ते तस्मिंञ्चतुर्भिस्तृचस्थैः कार्य्यं षड्भिश्चैकर्चैः तत्रायं न्यायः प्राप्तः द्विप्रभृतीन् ककुप्प्रभृत्यानन्तर्य्येणेति अत आह वामदेव्यन्तु तृचे विश्वजिच्छिल्ये यज्ञायज्ञीयप्रभृतीनि च त्रीणीति विश्वजिछिल्येआर्भवे वामदेव्यन्तु तृचे स्यात्यज्ञायज्ञीयवारवन्तीयकावानि च अत्रोच्यते किमर्थमिदमारभ्यते यदा प्राप्तिरेवैषान्तृचस्थात्वे वामदेव्ययज्ञायज्ञीयारण्येगेयपृष्ठ्यपूर्वाणान्तृचकरणमुत्तरयोः पवमानयोरिति वामदेव्ययज्ञायज्ञीययौस्तावद्ग्रहणादेव वारवन्तीयस्य पृष्ठपूर्ववात्सम्भवति स्तोमेऽन्त्यं सर्वत्र च इति सिद्धे कावस्य तृचत्वे किं पुनरारभ्यते उच्यते, द्वयोःसामान्ययोविध्योर्विकल्पःस्यात् यदि नारभ्येत ततो द्विप्रभृतीन् ककुप्प्रभृत्यानन्तर्य्येणेत्यनेन विकल्प उच्यते यद्येवं यज्ञायज्ञीयप्रभृतीनि त्रीणीति ग्रहणं किमर्थं यदा त्रीण्येवैतानि उच्यते विश्वजिद्विचारेषु प्रयोजनम्॥ १॥

सम्भवति स्तोमेऽन्त्यसर्वत्र तृचे8॥ २॥

यत्र स्तोमः सम्मवति तत्र अन्त्यन्तावदवश्यन्तृचे स्यात् सर्वग्रहणं

किमर्थम् उच्यते, अर्भवेऽधिकृते सर्वग्रहणं क्रियते कथं माध्यन्दिने चार्भवे चेति॥ २॥

द्वितीयञ्चेदरण्ये गेयम्8॥ ३॥

अरण्ये गेयं यदि तस्मिन् स्यात् द्वितीयं तत्तृचे स्यात् इत्यस्य सम्भवति स्तोम इति वर्त्तते॥ ३॥

तदभावे यदन्त्यात् पूर्वम्8॥ ४॥

तस्यारण्येगेयस्याभावे यदन्त्यात्पूर्वं द्वितीयन्तृचे स्यात्॥ ४॥

** एकर्चस्थानेष्वनापद्यमानानि तृचेषु कुर्य्यात् गायत्रं त्रिणि धनं मध्यन्दने मध्ये निधनमैड़मार्भवे8॥ ५॥**

यद्येकर्चस्थानेषु नापद्येरन् ततः सति सम्भवे गायत्रं तावदुभयोःपवमानयोस्तृचेषु कुर्य्यात् त्रिणिधनं मध्यन्दिने तृचे कुर्य्यात्मध्ये निधनमैड़मार्भवे कुर्य्यात्॥ ५॥

अनादिष्टतृचैकर्ञ्चान्येतेनोद्देशेन कल्पयेत्8॥ ६॥

योऽयमादेशः एकमेकर्चंकुर्वन् प्रथमायामादितः कुर्य्यादित्यत आरभ्य तेन समानवचनोद्देशेन अनादिष्टतृचैकर्चानि स्तोत्राणि कल्पयेत् यानि तु मशकेनादिष्टानि तानि तथैव कुर्य्यात्॥ ६॥

** ककुव्यत्र मध्यन्दिन एकर्च्चस्तस्यामन्यत्रोत्तमाद्व्रात्यस्तोमात्8॥ ७॥**

ककुब्यत्र मध्यन्दिने आस्ते ककुभं प्राचीमदूहतीत्येवं तत्र एकर्चं तस्यां भवेत् उत्तमे तु व्रात्यस्तोमे तृचे स्यात्॥ ७॥

पूर्वयोर्व्रात्यस्तोमयोरार्भषे गायनमेकर्च्चेधानञ्जप्यस्तृचे मरुतास्तोभम्8॥ ८॥

पूर्वयोर्व्रात्यस्तोमयोः प्रथमद्वितीययोरार्भवे पवमाने गायत्रमेकर्चे धानञ्जप्यो मन्यते मरुतां संस्तोभन्तृचे॥ ८॥

विपरोत शाण्डिल्यः8॥ ९॥

एतद्विपरीतं शाण्डिल्य आचार्य्योमन्यते तृचे गायत्रमेकर्चे मरुतां संस्तोभं विपरीतं प्रातिलोम्यम्॥ ९॥

चतुर्ऋचानामावृत्तिष्वन्त्यामुद्धरेत्8॥१०॥

चतुर्ऋचानामावृत्तिस्तत्रैष्वादिश्यमानानामन्त्याम् ऋचमुद्धरेत्आवृत्तिस्तोत्रेषु चतुर्थ्याः सम्भवो नास्ति॥ १०॥

तृतीया सर्वस्वारस्वरसाम्नोः8॥ ११॥

सर्वस्वारस्वरसाम्नोर्यज्ञयोस्तृतीयामृचमुद्धरेत् चतुर्ऋचात् उपप्रयन्तो अध्वरमित्येतस्मात् सर्वस्वारे तृतीयामुद्धरेत् अनाभिरूप्यात्तत्र हिरण्यवत्यभिरूपतां कुर्य्यात् स्वरसाम्नि प्रत्यस्मै पिपीषत इत्येतस्य तृतीयामनुष्टुभमुद्धृत्य चतुर्थी तत्र बृहतीनां कुर्य्यात् आभिरूप्यात्॥ ११॥

प्रवामर्चन्तीति द्वितीयाम्8॥ १२॥

सर्वस्वारे प्रवामर्चन्तीत्येतस्मिंश्चतुर्ऋचे द्वितीयामृचमुद्धरेत् अनभिरूपा सा सर्वस्वार इति कृत्वा तस्याम् ऋच उद्धार एतस्मिन्॥१२॥

सुषमिद्धइत्यत्रिवसिष्ठशुनककण्वसंकृतिवध्य्रश्वानां तानूनपातीम्8॥ १३॥

सुषमिद्ध इत्येतस्मिंश्चतुर्ऋचे अत्रिप्रभृतीनान्तानूनपातीमृचमुद्धरेत् मधुमन्तं तनूनपादित्येषा सा॥ १३॥

नाराशसीमन्येषाम्8॥ १४॥

अन्यगोत्राणां नाराशंसीमुद्धरेत् तस्माच्चातुर्ऋचात् नराशंसमिह प्रियमित्येताम्॥ १४॥

समवाये तु भूयसां कल्पः8॥ १५॥

यत्रैव बहवो दीक्षेररन्नन्यगोत्राः तत्र ये भूयांसो बहुतराः तेषां यः कल्पस्तं कुर्य्यात्॥ १५॥

गृहपतिं वानुसत्रिणोऽनुभवन्तीति भवन्तीति8॥ १६॥

यद्वागृहपतेर्गोत्रं स्यात् तं वा कल्पं कुर्य्यात् यस्मादियं श्रुतिः गृहपतिमनुसत्रिणो भवतीति॥ १६॥

इति षष्ठस्य चतुर्थी काण्डिका।

_______

अथ पञ्चमी कण्डिका।

वर्द्धमानेषु स्तोमेषु प्रथमस्य पर्य्यायस्य प्रथमा तृचभागा तस्यास्त्रिर्वचनम्21॥ १॥

इह त्रिवृदादिष्वष्टाचत्वारिंशान्तेषु विष्टुतयः पठिताः एकिप्रभृतयश्च स्तोमाः श्रूयन्ते अथैक एकत्रिकः सप्तिसप्तदशौस्तोमौभवतः सर्वो दशदशी भवति द्वादशो विषुवान् यच्चतसृभिर्बहिष्पवमानं भवति यदष्टाभिराज्यानि यद्द्वादशीमाध्यन्दिनः पवमानः यत् षोड़शिभिः पृष्ठानि तद्विंश आर्भवः एवमादयः स्तोमाः श्रुताः न च तेषां विष्टुतयः पठिता आम्नाये सोऽयमाचार्य्यःपर्य्यायकृतिं विवक्षुः शास्त्रमारभते वर्द्धमानेषु स्तोमेषु प्रथमस्य पर्य्यायस्य प्रथमा तृचभागा तस्यास्त्रिर्वचनमिति वर्द्धमानेष्विति ये प्राकृतेभ्य ऊर्द्ध्वंवर्द्ध- मानाः तेषु प्रथमस्य पर्य्यायस्य या प्रथमा स्तोत्रीया तस्याः संज्ञा तृचभागेति तस्या आदौ निर्वचनम्॥ १॥

मध्यमावापस्थानम्8॥ २॥

मध्यमायाः पर्य्यायस्य स्तोत्रीया तस्याः संज्ञा अवापस्थानमिति॥ २॥

उत्तमा परिचरा8॥ ३॥

या उत्तमा प्रथमस्य पर्य्यायस्य स्तोत्रीया तस्याः परिचरा संज्ञा॥ ३॥

परिचरा तृचभागावापस्थानमिति मध्यमे8॥ ४॥

मध्यमस्य पर्य्यायस्य याः प्रथममध्यमोत्तमाः स्तोत्रीयास्तामामप्येताः संज्ञाः॥ ४॥

आवापस्थानं परिचरा तृचभागेत्युत्तमे8॥ ५॥

उत्तमस्य पर्य्यायस्ययाः प्रथममध्यमोत्तमाः स्तोत्रीयास्तासामप्येताः संज्ञाः संव्यवहारार्थाःसंव्यवहारश्चास्मिञ्छास्त्रे अथ वर्द्धमानेष्विति किमर्थं किं ये अवर्द्धमानास्तेषु पर्य्यायकृतिर्नेष्टा उच्यते न तेषु पर्य्यायकृतिं न वक्ष्यति इयन्तु पर्य्यायकृतिस्तृचभागादिवर्द्धमानेषु सुतरामुपपद्यते एवञ्च कृत्वा निदानकारोऽप्याह सैषा विष्टावकृतिरेकविंशादिषु साधिष्टमुपपद्यत इति॥ ५॥

एते विष्टावाः8॥ ६॥

उक्तं पर्य्यायविष्टावान् सन्दध्यादिति अतोऽत्र विष्टावसंज्ञां करोति॥ ६॥

तदभावे तृचभागास्थानेषु पर्यायाणां पर्यायाः स्युः8॥ ७॥

विष्टावानामभावे पर्य्यायाणान्तृचभागास्थानेषु पर्य्यायाः स्युः तृचभागास्थाने॥ ७॥

यथा वैकः पर्यायः8॥ ८॥

यथा वा एकः पर्य्यायोभवति तथा सर्वे पर्य्यायाः स्युः तृचभागायाःस्थाने प्रथमःआपस्थाने द्वितीयः परिचरास्थाने तृतीयः॥ ८॥

नैकिनीपर्याया या विद्यन्ते56॥ ९॥

द्रव्याभावात्॥ ९॥

तथा त्रिके विष्टावाः56॥ १०॥

द्रव्याभावादेव॥ १०॥

त्रिवृतश्चोद्यत्याम्8॥ ११॥

त्रिवृतश्च स्तोमस्य उदत्यां विष्टुतौविष्टावा न विद्यन्ते आम्नायसामर्थ्यात्॥ ११॥

समेषु समः प्रयोगः स्तोत्रीयाणाम्8॥ १२॥

साम्प्रतं पर्य्यायकृतिरुच्यते ये तावत्समाः स्तोमास्तेषु स्तोत्रीयाणां समः प्रयोगःस्यात् यावत्कृत्वः प्रथमा प्रयुज्यते तावत्कृत्वो द्वितीया तावत्कृत्व एव तृतीया विन्यासन्याय उक्तः॥ १२॥

एकैकाधिशयेष्वधिका द्वेद्व्यधिशयेषु8॥ १३॥

एकाधिशयेषु स्तोमेषु एकाधिकां स्तोत्रीयां कुर्य्यात् द्वे स्तेत्रीयेद्व्यधिशयेषु द्वेअधिके तस्याधिक्यं कुतः समेभ्यः॥ १३॥

ते विषमाः154॥ १४॥

ते स्तोमा विषमा इत्युच्यन्ते॥ १४॥

युग्मायुक्ताद्व्युत्तरोभावेण वर्त्तन्ते154॥ १५॥

समो युग्भावस्तेषां द्व्युत्तरोभावेन वर्त्तन्ते॥ १५॥

अयुज एकिप्रभृतयो द्विकप्रभृतयो युजः21॥ १६॥

एकिप्रभृतयः स्तोमा द्व्युत्तरीभावेन वर्त्तन्ते तेऽयुजःद्विकप्रभृतयोद्व्युत्तरोभावेण वर्त्तन्ते ते युग्माः॥ १६॥

त्र्युत्तरोभावेणोभयेसा समवैषम्यम्154॥ १७॥

उभयेषां युग्मायुजान्तु त्र्युत्तरीभावेन वर्त्तमानानां स्तोमा एकिप्रभृतयः त्र्युत्तरीभावेन वर्त्तमाना एकाधिशया भवन्ति समवैषम्यं कस्य समवैषम्यं युग्मायुक्तयोः॥ १७॥

एकिप्रभृतय एकाधिशयाः154॥ १८॥

एकिप्रभृतयः स्तोमाः त्र्युत्तरीभावेन वर्त्तमाना एकाधिशया भवन्ति॥ १८॥

द्विकप्रभृतयो द्व्यधिशयाः8॥ १९॥

द्विकप्रभृतयः व्युत्तरीभावेण वर्त्तमानाद्व्यधिशया भवन्ति॥ १९॥

समास्त्रिकप्रभृतयः8॥ २०॥

तृकप्रभृतयः त्र्युत्तरीभावेण वर्त्तमानाः समा भवन्ति॥ २०॥

विषमाः समपर्यायैर्वर्त्तन्ते8॥ २१॥

य एते विषमा एकाधिशया द्व्यधिशयाः समपर्य्यायैर्वर्त्तन्ते एते समाः समानपर्य्यायास्तस्मात् समानवृत्तिरेतेषां यावभितोऽनन्तरौ समौ तयोः पर्य्यायान् संहरेत् पूर्वस्यैकमेकाधिशयेषु द्वौद्व्यधिशयेषूभयान्यथाजाति यस्मिन् विषमे स्तोमे पर्य्यायकृतिः कर्त्तव्या तस्य यावभितोऽनन्तरौसमौ स्तोमौस्यातां तयोः पर्य्यायसंहारं कुर्य्यात् एकमेकाधिशयेषु, स्तोमेषु पूर्वस्य स्तोमस्य एकंपर्य्यायमनुसंहरेत् उत्तरस्य समस्य द्वावनुसंहरेत्। द्व्यधिशयेषुसंहरदिति वर्त्तते पूर्वस्य द्वौ सचायमुत्तरस्य पर्य्यायस्यैकमेकाधिशये पर्यायवचनं155 तदेकमिति उभयानेतान् पर्य्यायान् यथाजातिमतामनुसंहरेत् ये तु ये तत्र155 अनुसंहरेत् समानजातीयान् तानपमत्र एव समेभ्यो यथा सप्तिनि155यत्रानुरूपपर्य्यायकृतिः उत्तमौ त्रिवृतस्तथा155 एकादशस्य त्रिवृतः प्रजानां पूर्वौत्रिकौपर्य्यायौपञ्चदशस्योत्तमः सप्तदशः155 द्वितीयतृतीययोर्द्वादशात्155 द्वितीयषट्कात् उत्तमौद्वादशात् विपर्य्ययो

युग्मायुजामयुक्षु ययास्थानं पर्यायान् कुर्य्यात् सोऽविदोषःभाष्यान्तरमेतत्॥ २१॥

यावभितोऽनन्तरौ समौ तयोः पर्यायान् सहरेत्8॥ २२॥

यो स्तोमौयस्य स्तोमविषयस्यानन्तरौ समस्तोमौतयोः सम्बन्धिनः पर्य्यायानाहरेत् विषमः क्लृप्त्यर्थं कथमित्याह॥ २२॥

पूर्वस्यैकमेकाधिशयेषु8॥ २३॥

पूर्वस्य समस्य सम्बन्धिनमेकं पर्य्यायम् आहरेत् क्लृप्त्यर्थं सामर्थ्यात्द्वावुत्तरादिति सिद्धम्॥ २३॥

दौ द्व्यधिशयेषु8॥ २४॥

द्व्यधिशया येषान्द्वेसमेभ्योऽधिके तेषु कल्प्यमानेषु पूर्वस्य द्वौ पर्य्यायावाहरेत् अर्थादुत्तरस्य समस्यैकम् अत्र विशेषमाह॥२४॥

उभयान् यथाजाति8॥ २५॥

उभयानेकाधिशयान् द्व्यधिशयान् संहृयमाणान् यथाजाति कल्प्यमाने जात्यनतिक्रमेण संहरेत् तेनायुक्ष्वेकाधि-शयद्व्यधिशयेषु कर्त्तव्येष्वयुग्भ्य एव समेभ्यः पार्श्वस्थेभ्योऽनन्तरेभ्यश्चपर्य्यायसंहारः कर्त्तव्यः तथा युज्येकाधिशय-द्व्यधिशयेषु कर्तव्येषु समानजातीयेभ्यो

युग्भ्य एव समेभ्यः पार्श्वस्थेभ्योऽनन्तरेभ्यः पर्यायसंहारः कर्तव्यः उदाहरणं त्रयोदशी अस्यैकाधिशयत्वं विषमत्वञ्चास्ति अयञ्च द्वादशाहवत् समस्तोत्रीयकादेकयाधिकस्ते विषमा इति च विषमः एकिप्रभृतित्वाच्चायुक् तेनानन्तरयोरयुजोः समयोः सकाशात्पर्य्यायसंहारे विषमाः समपर्य्यायैरिति युक्तं पूर्वस्यैकमेकाधिशयेष्विति च तेनायुजः समस्तोत्रीयकस्यानन्तरस्य त्रिवृत एकं पर्य्यायमाहरेत् त्रयोदशिनि प्रथमं यथास्थानं पर्य्यायानिति हि वक्ष्यति पञ्चदशस्योत्तरौ च द्वौतदनन्तरत्वादयुक्तात्समस्तोत्रीयकत्वाच्च सप्तदशो द्व्यधिशयो विषमः पञ्चदशः द्वाभ्यामधिकत्वात्तस्याकृतिः प्रथमैः पठितैः पञ्चदशादनन्तरादयुजः समादेकविंशादुत्तमः अत्र च द्वौपूर्वस्य द्व्यधिशयत्वात् षोड़श एकाधिशयो युक्अतोऽस्यैकः समाजश्च द्वादशात् प्रथमः अष्टादशादुत्तरौच द्वौ अत्रैकः पूर्वस्यैकाधिशयत्वात् षड्विंशोद्व्यधिशयः समो युक्तस्य युजः समादनन्तराच्चतुर्विंशात् द्वौप्रथमौत्रिंशाच्चोत्तमो युक् समत्वात् तेन युग्विषमान् युक्समेभ्य अयुग्विषमानयुक्समेभ्य इति सिद्धं तद्विषमान् विषमैरित्येको जातिसंहारकल्पः सप्रपञ्च उक्तःअधुना युग्मायुक्संहारकल्पं वक्तुमाह॥ २५॥

युग्मायुग्भ्यो वा8॥ २६॥

अनन्तरौ समौ तद्यथाजात्येवं कल्प्यमानस्य यथा युग्विषमान् युक्समेभ्य अयुग्विषमानयुक्समेभ्य इति अपित्वनन्तरेभ्यः

समेभ्यो युग्मायुग्भ्यः उभयत्र अयुजि युजि च संहारः कर्तव्यः कथमित्यत आह॥ २६॥

तत्र युजामेकाधिशयानामयुजः पूर्वौपर्यायौ8॥ २७॥

तत्र युग्मायुक्संहारकल्पे युजामेकाधिशयानां कर्तव्यानामयुजोऽनन्तरस्य च द्वौ पूर्वौपर्य्यायावाहरेत् यथा षोड़शिनि समानयुजोऽनन्तरात् पञ्चदशात् पूर्वौद्वौ पर्यायौअर्थादष्टादशात् युक्समाच्चोत्तममाहरेत्॥ २७॥

उत्तरौ द्व्यधिशयानाम्8॥ २८॥

युक्द्व्यधिशयानामयुजः अनन्तरस्य समस्योत्तरौ यत्र तत्रस्थस्य अतएवोत्तरावित्याह अथवोत्तराविति वचनात् उत्तरादयुज आनेयौ द्व्यधिशयानां समानां एकाधिशयानां पूर्वस्मात् पूर्वत्र पूर्वावित्युक्तेः यथास्थानमिति वचनं वक्ष्यति तेन युजो द्व्यधिशयस्य षड् विंशस्यानन्तरादयुज उत्तरात् सप्तविंशात् समादुत्तरौद्वावधिकात् युजः एकं पूर्वात् चतुर्विंशात् समादिति॥ २८॥

विपर्ययो युग्मायुजामयुक्षु8॥ २९॥

अयुजामेकाधिशयेषु द्व्यधिशयेषु कर्तव्येषु युग्मायुजोः पूर्वोक्तात्न्यायात् विपरीतो न्यायो ज्ञेयस्तेनायुजाधिशयानां कर्तव्यानां त्रयोदशादीनां युजो द्वादशात् पूर्वौपर्यायौअर्थात् पञ्चदशादुत्तरं

द्व्यधिशयानान्तु अयुजां युजःसमादनन्तरादुत्तरौयथा सप्तदशिन्येवोदाहरणमात्रन्तु सप्तदशं क्लृप्तत्वात् तेनाष्टादशादुत्तरौ पञ्चदशात् पूर्वइति सप्तदशीयुग्मायुक्संहारः॥ २९॥

यथास्थानं पर्य्यायान् कुर्यात् सोऽविदोषः21॥ ३०॥

आह्रियमाणान् पर्य्यायान् यथास्थानं स्वस्थानानतिक्रमेण कुर्य्यात् प्रथमादानीतं प्रथममुत्तरादुत्तरमिति तेन प्रथमः प्रथमे स्थाने द्वितोये द्वितीयस्तृतीये तृतीय इति एवं क्रियमाणे अविदोषो भवतीति संव्यवहारार्थम्। कण्डिका समाप्ता। षष्ठस्य पञ्चमी कण्डिकायां त्यक्तशिरान् भणित्वा अन्यभाष्यात्त्यक्तमेकमधिकाबलिद्वयमुद्धृत्य त्रिंशदधिकाग्रे क्षेपितं चतुष्के त्रिकान् षष्ठिं युजायुग्भ्यो वा अथवा अयुग्भ्यश्चानुशया युग्मा155 तत्र युजामेकाधिशयानां स्तोमानामेकाधिशयानां अयुजः पूर्वौपर्य्यायौस्यातामुत्तरौद्व्यधिशयानां तत् तस्मिन् युग्मा155 स्तोमानामेकाधि-शयानामयुजावितरौस्तोमौपूर्वौपर्य्यायौस्यातां अर्थादापन्नं युज उत्तममिति द्व्यधिशयानां युजस्तेषां उत्तमौ पर्य्यायौ न एकस्मात् उत्तरपूर्वयोः स्याताम् अर्थादापन्नं युजः पूर्वा प्रथम इति यथा दशिनि त्रिवृतः पूर्वो द्वादशात् उत्तमः तथा155 प्रथमयुजस्य उत्तरः समः प्रथमद्वितीयौषट्कात् तथोत्तमः प्रथमः त्रिवृतः द्वितीयतृतीयौप्रथममजुजः155 पर्य्यायौ आनन्तर्य्यात् पर्य्यायसंहारः155कुर्य्यात् पर्य्यायाणां यथास्थानं155 विदोषं वर्जयेदिति॥ ३०॥

इति षष्ठस्य पञ्चमी कण्डिका।

¯¯¯¯¯¯¯¯¯¯¯¯¯¯

अथ षष्ठी कण्डिका।

योदवसानः पूर्वः पर्यायस्तत्प्रभृतिरुत्तरः56॥ १॥

योविष्टावःपूर्वस्य पर्य्यायस्यान्ते स्यात् स एवोत्तरस्य पर्य्यायस्यादिर्भवति तस्यापि यदवसानन्तदेवोत्तमस्यारभ्भः॥ १॥

तत्सामात् साम्यम्56॥ २॥

तत्सामात् पर्य्यायसामात्साम्यं समभावोऽपि भवति वक्ष्यति तथा पर्य्यायरोहमसम्भवत्सु सर्वेषु समात्समामेव कुर्य्यात् इति॥ २॥

तदुभयं कुर्य्यात्8॥ ३॥

उक्तं यथास्थानं पर्य्यायान् कुर्य्यात् सोऽविदोष इति तथाऽविदोषं कुर्य्यात् तत्सामात् साम्यञ्च॥ ३॥

ब्रह्मायतनीयाञ्च8॥ ४॥

तच्चोभयं कुर्य्यात् यदुक्तादन्यत् ब्रह्मायतनीयाञ्च ब्रह्मायतनीयां वक्ष्यति॥ ४॥

तथा पर्यायरोहमसम्भवत्सु सर्वेषु समात् समामेवकुर्यात्21॥ ५॥

अविदोषादिषु सर्वेष्वसम्भवत्स सामात्साम्यं अवश्यं कुर्य्यात् एक शब्दोऽवधारणार्थः॥ ५॥

पर्यायप्रत्यवरोहन्तु वर्जयेत्8॥ ६॥

यदि पुनः सामात्माम्ये क्रियमाणे पर्य्यायप्रत्यवरोहः स्यात्तत् वर्जयेदेव॥ ६॥

विड़ायतनीयाञ्च8॥ ७॥

विड़ायतनीयाञ्च विष्टुतिं वर्जयेत् का पुनर्विडायतनीयेत्युच्यते॥ ७॥

** प्रथमायाः प्रयोगे भूयिष्ठे ब्रह्मायतनीया मध्यमायाः क्षत्त्रायतनीयोत्तमाया विड़ायतनीया115॥ ८॥**

प्रथमायाः स्तोत्रीयायाः प्रयोगे भूयिष्ठे साविष्टुतिर्ब्रह्मायतनीया भवति यध्यमायाः प्रयोगे भूयिष्ठे क्षत्रायतनीया भवति उत्तमायाः प्रयोगे भूयिष्ठे विड़ायतनीया भवति या विड़ायतनीया तां पर्य्यायकृतौ वर्जयेत्॥ ८॥

दाशरात्रिकेभ्यः पर्यायकृतौ पथ्यापर्यायानेव संहरेत्8॥ ९॥

उक्तं यावभितोऽनन्तरौ समौ तयोः पर्य्यायानेव संहरेत् इति

दाशरात्रिकेभ्यः स्तोमेभ्यो यदि अनुसंहारः कर्त्तव्यःस्यात् तदा यास्तु सत्रपथ्या विष्टुतयस्ताभ्य एव पर्य्यायाननुसंहरेत्॥ ९॥

परिवर्त्तिन्यास्तु त्रिवृतोऽनादेशे8॥ १०॥

त्रिवृतस्तु यदा पर्य्यायकृतौसंहारः कर्त्तव्यः स्यात् तदा परिपर्त्तिनी पर्य्यायाननुसंहरेत् अनादेशे आदेशे तु यथादेशं दशिनि स्तोमे वक्ष्यति उद्यत्यावेति॥ १०॥

एष न्यायोऽनादिष्टानाम्8॥ ११॥

येषां स्तोमानां पर्य्याया नादिष्टाः तेषामेष पर्यायकृतौ न्यायः॥ ११॥

** एकिन्यावर्त्तिस्थानगते त्रिपुरस्ताद्धिंकार_() शाण्डिल्यः त्रिके च प्रथमया स्तोमपूरणम्156॥ १२॥**

एकिनि स्तोमे श्रावर्त्तिस्थानगते सति शाण्डिल्यो हिंकारस्य पुरस्तात् त्रिः क्रियां मन्यते एष पयायाणां धर्म इति त्रिके च स्तोमे आवर्त्तिस्थानगते प्रथमया स्तोजीयया स्तोमपूरणं मन्यते सर्वेषु पर्य्यायेषु प्रथमा एव स्यादिति॥ १२॥

तृचेन धानञ्जप्यः सकृच्चैकिनि हिङ्कारम्156॥ १३॥

त्रिके स्तोमे तृचेन धानञ्जप्य आचार्य्यःस्तोमपूरणं मन्यते एकिनि चावर्त्तिस्थानगते सकृद्धिङ्कारं मन्यते पर्य्यायनिमित्तो हिंकारः न च तस्मिन् सर्वे पर्य्यायाः सन्ति॥ १३॥

जातिसहारः पञ्चिनि8॥ १४॥

पञ्चिनि स्तोमे जातिसंहारःस्यात् नायं पृथगनुपूर्वं संहारः स्यात्॥ १४॥

** पञ्चदशपर्य्यायैः पृथगनुपूर्व रात्रिपर्य्यायान् विदध्यात्संलङ्घितायामिति भाण्डितायनः8॥ १५॥**

संलङ्घितायां रात्रौपठति पञ्चदशभिर्होत्रे स्तुयुः पञ्चभिः पञ्चभिरितरेभ्य इति संलङ्घनं कालातिक्रमः पञ्चभिः पञ्चभिरितरेभ्य इति कृतलक्षणस्य पञ्चिनि संहारः प्राप्नोति एवं कृत्वा आह पञ्चदशपर्य्यायैरिति ये पञ्चदशे स्तोमे पर्य्यायाः कृताः तैः पर्य्यायैः पृथग्नानेत्यर्थः आनुपूर्व्येण रात्रिपर्य्यायेषु विधानं कुर्य्यात् एवमभिव्युष्टायां रात्रौ॥ १५॥

** तत्र विष्टावाः पर्य्यायस्थानेषु स्युः पृथक् च स्तोत्रीयासु पर्यायाः21॥ १६॥**

तत्र तस्मिन्विधौपञ्चदशपर्य्याया एवं स्युः त्रयाणां पार्य्यायाणां

स्थानेषु त्रयोऽपि विष्टावाः स्युर्यथास्थानं एवं पर्य्याया नानास्तोत्रीयासु भवन्ति॥ १६॥

** दाशरात्रिकेभ्य एकयाज्यायःस्तु तस्मात् पूर्वस्योत्तमे पर्याय आवपेत्8॥ १७॥**

ये दाशरात्रिकेभ्य एकयाज्यायांसस्तेषु पर्य्यायकृतौतस्मात् करिष्यमाणपर्य्यायात् स्तोमाद्यः पूर्वस्तस्योत्तमे पर्य्याये एकां स्तोत्रीयामावपेत्॥ १७॥

ब्रह्मायतनीया तु तेषु क्षत्रायतनीया वा21

१८॥

तत्र प्रथमे विष्टावे भूयिष्ठां आवपेत् मध्यमे वा उत्तमस्य पर्य्यायस्य एवं सा ब्रह्मायतनीया वा भवति क्षत्रायतनीया वा॥ १९॥

आस्कन्दन्त,गौतमश्चत्वारिंशे8॥ १९॥

चत्वारिंशे स्तोमे गौतम आचार्य्य आस्कन्दं मन्यते तुशब्दोऽवधारणार्थः अस्कन्द उक्तलक्षणो महाब्रतप्रकरणे चतुर्विंशेन वा स्तुत्वा मध्यमामहिंकृतान्तृचस्य प्रस्तुयात्स आस्कन्दो नामेति॥ १८॥

धानञ्जप्य इतरेषु8॥ २०॥

इतरेषु दाशरात्रिकेषु एकयाज्यायःसु स्तोमेषु अस्कन्दं धानञ्जप्यो मन्यते॥ २०॥

इति षष्ठस्य षष्ठी कण्डिका।

_________

अथ सप्तमी कण्डिका।

दशिनि चतुष्को मध्ये परिवर्त्तिनीपर्यायावभितः157॥ १५॥

दशिनि स्तोमे युग्जातिसंहारकृतौप्राप्तायां अपरोऽनुसंहारप्रकार आरभ्यते चतुष्कपर्य्यायं मध्ये कृत्वा अभितः परिवर्त्तिनीपर्य्यायौस्याताम्॥ १॥

उद्यत्या वा157॥ २॥

तमेव वा चतुष्कं मध्ये कृत्वा उद्यतीपर्य्यायावभितः स्याताम्॥ २॥

उद्यतोपर्याययोर्ब्रह्मायतनीयां कुर्वन् प्रथमायाञ्चतुष्कं कुर्यात्157॥ ३॥

अथ पुनस्तस्मिन्नुद्यतोपर्य्यायकल्पे ब्रह्मायतनीयाञ्चिकीर्षेत् ततः प्रथमायामेव चतुष्कं कुर्य्यात्॥ ३॥

द्वादशे तृचभागास्थानेषु द्विकाविष्टावाः॥ ४॥

द्वादशे स्तोमे आवापस्थानेषु स्तोत्रीयाणां क्रिया प्रामाण्या येन तस्यां प्राप्तायामाह तृचभागास्थानेषु द्विकाविष्टावा इति द्वादशे स्तोमे पर्य्यायेषु यानि तृचभागास्थानानि तेषु द्विकाविष्टावाः स्युः॥ ४॥

** त्रयोदशत्रयोविशयोः पञ्चविशे च मध्यमः पर्यायो ज्यायानेकज्यायःतु कनीयानेककनीयःसु8॥ ५॥**

त्रयोदशत्रयोविंशयोःस्तोमयोः पञ्चविंशे च स्तोमे विशेष आरभ्यते एकया स्तोत्रीयया ज्यायःसु यो मध्यमः पर्य्यायःस ज्यायान्स्यात् एकया कनीयःसु एकया कनीयान् मध्यमः पर्यायः स्यात् तत्किमिदं बहुवचनं यदा एकः कनोयान् ज्यायांसौद्वौस्यातां तत्रैके तावद्वर्णयन्ति पर्य्यायेषु बहुवचनमिति एकोज्यायान् येषु पर्य्यायेषु तद् मे एकज्यायांसः एकः कनीयान् येषु तइमे एककनीयांसः अपरे ब्रुवते स्तोमेष्वेव बहुवचनं यथा नराणां वा नराणाञ्च कथमासीत् समागमः अत्रिष्टुब्जगतीका अस्य स्तोत्रप्रवर्हाःसवनप्रवर्हाःस्युः अथवा पर्य्यायकृतिरेवास्य प्राथम्येन विवक्षिता तत्र त्रयोदशे तावत्एकयाज्यायसि प्रथमोत्तमौपर्य्यायौ द्वादशात् मध्यमः पञ्चदशात्तथा पञ्चविंशे चतुर्विंशात् प्रथमोत्तमौ पर्यायौ मध्यमस्त्रिणवात्त्रयोविंश एकया कनीयान् तस्मिंश्चतुर्विंशात् प्रथमोत्तमौमध्यम एकविंशात् धानञ्जप्यस्तु जातिसंहारं मन्यते उभयोर्जातिसंहारं धानञ्जप्य इति॥ ५॥

तथैकान्नत्रिशैकत्रिशयोः8॥ ६॥

तथा तेन प्रकारेण ज्यायःकनीयस्त्वं एकोनत्रिंशे प्रथमोत्तमौ त्रिंशात् मध्यमस्त्रिणवात् तथैकत्रिंशे प्रथमोत्तमौ त्रिंशात् मध्यमस्त्रयस्त्रिंशात्॥ ६॥

रूढपर्याया वा44॥ ७॥

रोहेण वा सर्वेष्वेते पर्य्यायाः स्युः उत्तरोत्तरवृद्ध्या॥ ७॥

तेषां प्रथमे युग्मायुक्सहार

शाण्डिल्यायनः44॥ ८॥

तेषां यथोहिष्टानां त्रयोदशप्रभृतीनां प्रथमे त्रयोदशे युग्मायुक्तंहारं शाण्डिल्यायन आचार्यो मन्यते॥ ८॥

द्वितीये शाण्डिल्यः44॥९॥

द्वितीये त्रयोविंशे शाण्डिल्य आचार्य्योयुग्मायुक्तंहारं मन्यते॥ ९॥

उभयोर्जातिसहारंधानञ्जप्यः44॥ १०॥

उभयोस्त्रयोदशत्रयोविंशयोर्जातिसंहारं धानञ्जप्य आचार्य्योमन्यते॥ १०॥

शाण्डिल्यश्च पञ्चविशे44॥ ११॥

शाण्डिल्य आचार्य्यः पञ्चविंशे जातिसंहारं मन्यते चशब्दः समुच्चयार्थः॥ ११॥

अष्टादशसप्तदशएवावपेदिति गौतमः44॥ १२॥

गौतम आचार्य्योमन्यते अष्टादशेनैव समप्रयोगन्यायः स्यात्सिद्धे एव सप्तदशींअष्टादशीं स्तोत्रीयामावपेत् अविरुद्धन्यायेन॥ १२॥

न्यायविहितः स्यादिति धानञ्जप्यः8॥ १३॥

धानञ्जप्य आचार्य्योमन्यते य एव न्यायः समेषु समः प्रयोगः स्तोत्रीयाणामिति तेनैवास्य विधानं स्यादिति॥ १३॥

एकान्नविशे परिवर्त्तिनी पर्यायावभितस्त्रयोदशी मध्ये8॥ १४॥

एकान्नविंशे स्तोमे अपरोन्याय आरभ्यते अभितः परिवर्त्तिनीपर्य्यायौस्यातां त्रयोदशी मध्यमः पर्य्यायो भवति॥ १४॥

तस्मिन् प्रथमायास्त्रिर्वचनं तथोत्तमायाः8॥ १५॥

तस्मिंस्त्रयोदशपर्य्याये प्रथमायाः स्तोत्रीयायास्त्रिर्वचनं स्यात्तथोत्तमायाः स्तोत्रीयायास्त्रिर्वचनं मध्यमा सप्तकृत्व उच्यते॥ १५॥

पञ्चदश पर्यायावभितो नवी मध्ये त्रिकविष्टावइति धानञ्जप्यः[^9]॥ १६॥

धानञ्जप्यआचार्य्योमन्यते तस्मिन्नेकान्नविंशे पञ्चदशपर्य्यायावभितः स्यातां नवी पर्य्यायोमध्ये स्यात् त्रिकैर्विष्टावैरिति॥ १६॥

शाण्डिल्यायनस्तु जातिसहारम्8॥ १७॥

शाण्डिल्यायन आचार्य्योजातिसंहारं मन्यते तुशब्दोऽवधारणार्थः जातिसंहारमेव मन्यते नेतरान् कल्पान्॥ १७॥

द्वात्रिशे तिस्रो विष्टुतीः कुर्यादिति गौतमः8॥ १८॥

द्वात्रिंशे स्तोमे तिस्रो विष्टुतोः कुर्य्यात् इत्येवं गौतम आचार्य्योमन्यते॥ १८॥

तासां पर्यायक्कृतिप्रयोगौ चतुश्चत्वारिशेन व्याख्यातौ8॥ १९॥

तासां द्वात्रिंशप्रयोगे तिसृृणांविष्टुतीनां पर्य्यायाणाञ्च कृतिः प्रयोगश्च चतुञ्चत्वारिंशेन स्तोमेन व्याख्यातौपर्य्यायकृतिस्तावत्प्रथमायां विष्टुत्यां एकादशी प्रथमः पर्य्यायः दशी द्वितीयः एकादशी तृतीयः द्वितीयया दशीतृतीयया एकादशी दशी पूर्व एकादशिनावुत्तरौद्वितीयायाम् एकादशिनौपूर्वौदशी उत्तमाः तृतीयायां प्रयोगः याज्यानां प्रथमा पृष्ठानां द्वितीयोक्थानां तृतीयेत्येवं प्रथमः याज्यानां सा होतुरित्यत आरभ्य द्वितीयो योऽच्छावाकमिति तृतीयः॥ १९॥

अप्यहर्भाजि प्रथमयैवेति शाण्डिल्यः8॥ २०॥

शाण्डिल्य आचार्य्य आह अहर्भाज्यपि द्वात्रिंशे प्रथमयैव विष्टुत्या सर्वमहः कुर्य्यात् उत्तरे विष्टुती नैव प्रयुञ्जीत अन्येषां त्वाचार्य्याणां यथा कुर्य्यादहर्भाजीति प्रकृतमेव॥ २०॥

इति षष्ठस्य सप्तमी कण्डिका।

_________

अथ अष्टमी कण्डिका।

चतुष्टोमयोश्चतुष्पर्यायाः138॥ १॥

चतुष्टोमश्चतुष्टोमश्चतुष्टोमौतयोश्चतुष्पर्य्यायाः स्तोमा भवन्ति किं पुनरयं स्तोमभेदोनिगद्यते इह त्रिर्य्यायता स्तोमानां न्याय उच्यते ब्राह्मणम् अथैष चतुष्टोमः पशुकामो यजेतेत्येवमधिकृत्य चतुष्कादीन् षट् चतुरुत्तरान् स्तोमान् पठति तस्मिन् षट्स्तोमे सति चतुष्टोमशब्दो न सम्भवति सोऽयं चतुष्टोमशब्दो मुख्यैरर्थैरसम्भवन् गौणे कल्पते चतुष्पर्य्यायाः स्तोमा इति उत्तरो यद्यपि चतुष्टोमो भवति तथापि तत्र चतुष्पर्य्यायतैव सन्निहितत्वात् स्तोमाभ्यामित्युक्तं तत्॥ १॥

तत्र चतुष्के द्वौप्रथमायां पर्यायौ स्यातां यदि ब्रह्मायतनीयां कुर्यात्138॥ २॥

तत्र तयोश्चतुष्टोमयोश्चतुष्के स्तोमे द्वौ प्रथमायां स्तोत्रीयायां पर्य्यायौ स्यातां यदि ब्रह्मायतनीयां विष्टुतिं कुर्य्यात्॥ २॥

मध्यमायां क्षत्रायतनीयाञ्चेत्138॥ ३॥

यदि क्षत्त्रायतनीयां विष्टुतिं कुर्य्यात् ततो मध्यमायां स्तोत्रीयायां हो पर्य्यायो स्याताम्॥ ३॥

तथाष्टिनि द्विकास्तु तस्य पर्यायाः21॥ ४॥

यथा चतुष्के तथाष्टिनि यदि ब्रह्मायतनीयां कुर्य्यात् द्वौप्रथमायां पर्य्यायो स्याताम् अथ क्षत्त्रायतनीयां मध्यमायां अयमपि तथाष्टिनो विशेषः द्विकास्तु तस्य पर्य्यायाः एषा ब्रह्मायतनीया एषा क्षत्त्रायतनीया॥ ४॥

पूर्वयोः पूर्व उत्तरयोरुत्तर एवं विहितावपराविति शाण्डिल्यः8॥ ५॥

पूर्वयोः स्तोत्रीययोः पूर्वः पर्य्यायः स्यात् उत्तरयोः स्तोत्रीययोरुत्तरः पर्य्यायः स्यात् अपरावपि पर्य्यायौएवं विहितौपूर्वयोः पूर्व उत्तरयोरुत्तर इति एवं शाण्डिल्य आचार्य्योमन्यते एष द्वितीयः प्रकारोऽष्टिनः॥ ५॥

पूर्वयोर्द्वितीयः पृथक्स्तोत्रीयास्वितरइति धानञ्जप्यः8॥६॥

पूर्वयोः स्तोत्रीययोः प्रथमद्वितीययोर्द्वितीयः पर्य्यायः स्यात् इतरे पर्यायाः प्रथमतृतीयचतुर्थाः पृथक्स्तोत्रीयासु स्युः एवं धानञ्जप्य आचार्य्योमन्यते एष तृतीयः प्रकारोऽष्टिनः॥ ६॥

द्वादशे व्याख्यातौप्रथमोत्तमौमध्यमौद्विकौ पूर्वयोःपूर्व उत्तरयोरुत्तरः115॥७॥

द्वादशे स्तोमे व्याख्यातौप्रथमोत्तमौ पर्यायौद्वादशप्रकरण एव द्वादशे तृचभागास्थानेषु द्विका विष्टावा इति मध्यमौपर्यायौ द्विकौस्यातां प्रथमद्वितीययोः स्तोत्रीययोः मध्यमयोः पर्याययोः पूर्वः स्यात् द्वितीयतृतीययोरुत्तरः॥ ७॥

षोड़शे चत्वारो द्वादशपर्यायास्तेषां मध्यमौ सदृशौ21॥८॥

षोड़शे स्तोमे द्वादशस्तोमवच्चत्वारः पर्य्यायाः स्युः तेषां मध्यमौ पर्य्यायौ सदृशौ समानरूपौविंशः स्तोमः आर्भव एव तत्र पर्य्यायकृतिर्नोक्ता॥ ८॥

चतुर्विंशे चत्वारः षट्काः पर्याया द्विकविष्टावाः8॥ ९॥

चतुर्विंशे स्तोमे चत्वारः षट्काःपर्य्याया द्विकविष्टावाः स्युः॥ ९॥

पृथक्तृचेषु पर्यायाः स्युः140॥ १०॥

चतुर्षु तृचेषु वारवन्तीयमग्निष्टोमसाम पठितं तेषां प्रयोगः पठितो मशकेनैव विकल्पार्थः पुनरारम्भः पृथङ्नानेत्यर्थः तृचे तृचे पर्य्यायः स्यात्॥ १०॥

द्वयोर्द्वयोर्वाव्यत्यासम्140॥ ११॥

** ** यद्वयोर्द्वयोर्वा तृचयोः पर्य्यायःस्यात् प्रथमद्वितीययोः प्रथमः पर्य्यायः तृतीयचतुर्थयोः द्वितीयः पर्य्यायः पुनः प्रथमद्वितीययोस्तृतीयः तृतीयचतुर्थयोश्चतुर्थः अत्र यथास्थानं स्तोत्रीयाः एष व्यत्यासः॥११॥

** यज्ञायज्ञीयर्क्षुवा प्रथमः प्रथमासु च यज्ञायज्ञीयप्रथमायासाकमश्वर्क्षुपरमध्यमयोश्च द्वितीयः पूर्वयोश्च मध्यमयोर्हारिवर्णर्क्षुतैरश्च्योत्तमायाञ्च तृतीयः पूर्वेषाच्चोत्तमासु तैरश्च्चर्क्षु चान्त्यः158॥ १२॥**

** ** अयं तृतीयः प्रकारो यज्ञायज्ञीयस्य तिस्रः साकमश्वहारिवर्णतैरश्च्यानामाद्यास्तिस्रः एष तावत् प्रथमः पर्य्यायः यज्ञायज्ञीयस्य प्रथमः साकमश्वस्य च स्तिस्रः हारिवर्णतैरश्च्यायोर्मध्यमे द्वे एष द्वितीयः पर्यायःयज्ञायज्ञीयसाकमश्वयोर्मध्यमे द्वे ऋचौ हारिवर्णस्यर्चस्तिस्रः तैरश्च्यस्योत्तमा ऋक् एष तृतीयः पर्यायःयज्ञायज्ञीयसाकमश्वहारिवर्णानां समुत्तमास्तिस्रस्तैरश्च्यर्चः सर्वा एष उत्तमः पर्यायःएतासु सर्वासु वारवन्तीयमेव स्यात् सर्वेष्वेतेषु द्विका विष्टावाः॥ १२॥

** उपोत्तमो वा द्विकविष्टावोऽश्वमेधेऽष्टादशादितरे8॥१३॥**

लाघविक आचार्यः प्रसङ्गेन ब्रवीति अश्वमेधेऽपि प्रथमेऽहनि चतुष्टोमाः स्तोमाः तत्राग्निष्टोमसाम्नि चतुर्विंशे स्तोमे चत्वारः षट्काः पर्याया द्विकविष्टावाः स्युः अथवा उपोत्तम एव दिकविष्टावः स्यात्प्रथमद्वितीयचतुर्था अष्टादशात्सर्वे भवन्ति पर्यायक्लृप्तात्॥ १३॥

पञ्चदशपर्यायौपूर्ववेकविशस्योत्तराविति वोत्तराविति वा8॥ १४॥

तत्रापि आहीनिके चतुष्टोमे अग्निष्टोमसाम्निचतुर्विंशे स्तोमे चत्वारः षट्काः पर्याया द्विकविष्टावाः स्युः अथवा पञ्चदशस्य प्रथमद्वितीयौपर्यायौ स्याताम् एकविंशस्य तृतीयचतुर्थौइति विकल्पः॥ १४॥

इति षष्ठस्य अष्ठमीकण्डिका।

—————

अथ नवमी कण्डिका।

** छन्दो दैवतसामान्तयोगान्न्याय्यान् ब्रुवते यथा षोड़शिमतोऽतिरात्रस्य ज्योतिष्टोमस्य8॥ १॥**

अश्वमेधे उक्तं स्तोमविधानं साम्प्रतं स्तोत्रकल्पानां न्याय उच्यते येन स्तोत्राणि कल्पयितव्यानि अत्रोच्यते किमिदं यावता मशकेन गवामयनादीनां सहस्रसंवत्सरान्तानां ज्योतिष्टोमषड़हद्वादशाहविचाराणाञ्च सर्वेषां निरवशेषेण स्तोत्रविधिः कल्पितः परं नः प्रमाणं मशकः तत् किमिदं पिष्टपेषणं क्रियते स्तोत्रकल्पनविध्यर्थं प्रारम्भ इति उच्चते, सत्यमेतदेवं किन्तु अनुब्राह्मणिकानां अहर्योगं गृहीत्वा स्तोत्रविधिः कल्पितो मशकेन तत्र ये ताण्डके प्रवचने आम्नातास्तेषां स्तोत्रविधिः कल्पितः क्षुद्रक्लृप्तिश्च अस्य त्वाचार्यस्य प्रतिज्ञा सर्वक्रत्वधिकार इति तद् ये शाखान्तरे दृष्टाः भूः सर्वमेधचतुर्थसारस्वतादयस्तेषां स्तोत्रविधिः कल्पयितव्यः सोऽयमाचार्यस्तत्र्यायार्थं शास्त्रमारभते छन्दोदैवतसामान्तयोगानि छन्दांसि च दैवतानि च सामान्ताश्च छन्दोदैवतसामान्तास्तेषां छन्दोदैवतसामान्तानां योगाःछन्दोदैवतसामान्तयोगाः अयं योगशब्दः प्रत्येकशः सम्बध्यते छन्दोदैवतसामान्तयोगान्न्याय्यानाचार्यो ब्रूवते न्यायादनपेतान्न्याय्याम् यथा षोड़- शिमतोऽतिरात्रस्य ज्योतिष्टोमस्य छन्दसां तावद्योगो गायत्रं प्रातः सवनं छन्दः माध्यन्दिनः पवमानो गायत्रीबृहतोत्रिष्टुविति बार्हतानि पृष्ठानि गायत्रीषु वामदेव्यम् आर्भवे पञ्च छन्दांसि गायत्री ककुबुष्णिगनुष्टु ब्जगतीति अग्निष्टोमसान्नि प्रथमा बृहतो ककुभावुत्तरे गायत्रं प्रथममुक्थं ककुभं द्वितीयं विच्छन्दःसु तृतीयं स्वरानुष्टुभि षोड़शी आनुष्टुभी रात्रिः बार्हतः सन्धिः ककुबुत्तर्येण अथ देवतानि सौम्याः पवमानाःआग्नेयं प्रथममाज्यम् मैत्रावरुणं द्वितीयम् ऐन्द्रं तृतीयम् ऐन्द्राग्नं चतुर्थम् ऐन्द्राणि सर्वाणि पृष्ठानि आग्नेयमग्निष्टोमसाम आग्नेयं प्रथममुक्थम् ऐन्द्रे परे उक्थे ऐन्द्रः षोड़शी ऐन्द्रो रात्रिःत्रिदेवत्यः सन्धिः अग्निरुषा अश्विनाविति अथ सामान्ताः प्रातः सवने तावत्स्वारं गायत्रं

माध्यन्दिने स्वारं गायत्रंआमहीयवरौरवयौधाजयौशनानि निधनवन्ति बहिर्णिधन इड़ा त्रिणिधनपदनिधनस्वराणां यथासंख्येन रथन्तरं निधनवत् वामदेव्यं हाइकारस्वारं नौधसम्पदनिधनं कालेयमिड़ानिधनं आर्भवं गायत्रं स्वारं संहितं पदनिधनं सफं हाइकारस्वारं पौष्कलं पदनिधनं श्यावाश्वंहाइकारस्वारम् आन्धीगवं मध्ये निधनं ऐड़ञ्च कावं पदानुस्वारं यज्ञायज्ञीयं वाङ्निधनं प्रथममुक्तं साकमश्वं हाइकारस्वारं सौभरं बहिर्णिधनं नार्मेधं हाइकारस्वारं रात्रिरविकृतैवेति कल्पना आहोनिकं विशेषमुक्त्वाएष न्यायः सर्व एव ज्योतिष्टोमस्य छन्दोदैवतसामान्तयोगः॥ १॥

उक्थोत्तमेऽनुष्टभो न्याय्याः8॥ २॥

** ** उक्थानामुत्तमे साम्नि अनुष्टुभ एव ऋचस्ता न्याय्याः एवं मशकेनोक्थान्तेषु कल्पना कृता॥ २॥

विछन्दसस्तु वचनात्8॥ ३॥

विछन्दस एव भवन्त्युक्थान्ते कस्मात् वचनात् प्रकरणेनारम्य विहिताः अनुष्टुभो विप्रकरणे अपरे ब्रुवते अनुष्टुभः सर्वत्र भवन्त्युकथान्त एव विछन्दसस्तु यत्र वचनं तत्र भवन्तीत्यर्थः॥ ३॥

यद्देवत्यासुस्तुवतेसा स्तोत्रदेवता8॥ ४॥

** ** यद्देवत्यास्वृक्षुस्तोत्रेण स्तुवन्ति सा स्तोत्रदेवता तत् किमिदमुच्यते एवं श्रुतिः अथ खल्वाशीःसमृद्धिरुपसरणानीत्यधिकृत्य यां देवतामभिष्टोय्यं स्यात् तां देवतामुपधावेदिति इह च सवनदेवता आकुवादस्तोत्रदेवता अपि श्रूयते यथा वसूनां प्रातःसवनं रुद्राणां माध्यन्दिनं सवनमादित्यानाञ्च विश्वेषाञ्च देवानां तृतीयसवनमिति अन्यो ज्योतिषोदैवतयोगः तत्रायं संशयः किं सवनदेवता तेनोपदिश्यते अथवा स्तोत्रदेवता अथ ज्योतिषं दैवतयोगं गृहीत्वेपास्यामह इति एतस्मिन् संशय आह यद्देवत्यासु स्तुवते सा स्तोत्रदेवतेति भक्तिमात्रं सवनदेवता॥ ४॥

अन्वध्यायमपवादनिशामनम्8॥ ५॥

** ** इहोक्तं छन्दोदैवतसामान्तयोगान् न्याय्यान् ब्रुवते यथा षोड़शिमतोऽतिरात्रस्य ज्योतिष्टोमस्येति अन्यत्राग्नेयीषु सर्वाणि स्तोत्राणि ब्रुवते यथाग्निष्टुत्सु ऐन्द्रीषु भवन्तीति सर्वाणि स्तोत्राणि ऐन्द्रीषु भवन्ति तथा वैश्वदेवीषु भवन्तीति श्रुत्यन्तरं तत्किमेषां स्तोत्राणामाग्नेय्यादिषु क्रियमाणानां या एव स्तोत्रदेवता न्याय्या निर्द्दिष्टा ज्योतिष्टोमे ता एव भवन्ति अग्न्यादयो गुणभृताः यथेन्द्रो गार्हपत्यमुपतिष्ठत इति अग्निरेव भवति तत्र प्राधान्येन तत् श्रुतेः इन्द्रो गुणभृतः एवं तत् यथाग्न्यादिदेवताभिः तन्न्यायस्तोत्रदेवतानां प्रत्याम्नाय इति एतस्मिन् संशय आह अन्वध्यायमपवादनिशामनमिति अध्यायमनु अन्वध्यायं अन्वध्यायमपवादो निशामयितव्यः अन्वध्यायं न्याय्यानां छन्दोदैवतसामान्तानामपवादः यथा छन्दमां

तावत् जगत्यः प्रतिपदोभवन्ति जगतीनां लोके त्रिष्टुभस्त्रिष्टुभांगायत्र्यःत्रिष्टुभः प्रतिपदोभवन्ति त्रिष्टुभांलोके जगत्यो जगतीनां गायत्र्य इति तथा देवतानामपवादः अन्वध्यायमपवादंनिशामयित्वा प्रमाणीकर्त्तव्यः गातेश्च प्रत्यन्वध्यायमपवादनिशामनम् अथ यत्कृवितमिव निरुदितमिव सा वाक् शवह्रःक्षिप्रं मरिष्यतीतिविद्याद्यस्तथाधोतेऽथ यदा क्रन्दितमिव निष्क्रन्दितमिव सा मित्रह्रःसर्वज्यानिञ्ज्यास्यतीति विद्याद्यस्तथाधीत इत्येतदादिना चापवादेनअन्वध्यायमपवादनिशामनम्॥ ५॥

** स्वाराणि हाइकारस्वारपदानुस्वराणि8॥ ६॥**

** ** इहसामान्ता उच्यन्ते वक्ष्यति सर्वेषां तुल्यसन्निपाते जामीति स्वरो येषां निधनं तानि स्वाराणि तानि द्विविधानि हाइकारस्वाराणि पदानुस्वाराणि च यथा वामदेव्यं हा इकारस्वारम् ऊशनंपदानुस्वारम्॥ ६॥

** तेभ्योऽन्यान्यैड़वाङ्निधनेभ्यश्च निधनवन्ति8॥ ७॥**

** ** तेभ्यः स्वारेभ्य ऐड़वाङ्गिधनेभ्यश्च यान्यन्यानि सामानि तानिनिधनवन्तोत्युच्यते यथा नौधसादीनि ऐड़ानि रौरवकालेयादीनि॥ ७॥

** सर्वेषां तुल्यसन्निपाते जामि वाचोऽन्यत्र21॥ ८॥**

सर्वेषामेव तेषां स्वारादीनां तुल्यमन्निपाते समानानिधनसन्निपाते जामि भवति जाम्यतिरेकनामवालिशस्य वासमानजातीयस्यवोपजनः वाङ्गिधनयोरन्यत्र जामि भवति वाङ्गिधनयोस्तुल्यसन्निपातेन जामि भवति यथानुरूपाग्निष्टोमसाम्निद्वादशाहे यज्ञायज्ञीयमार्भवान्त्यकमेव वृहदग्निष्टोमसाम॥ ८॥

तत्र कुर्यादनादेशे8॥ ९॥

तज्जामि न कुर्य्यादनादेशे आदेशे यथादेशं यथासर्वस्वारे पृष्ठे॥ ९॥

दशरात्रात् षाड़हिकान्यष्टमनवमयोश्चैतान्यहोनतन्त्राणि8॥ १०॥

कल्यनान्यायः कृतः अथाऽहीनेषु कल्पयितव्येषु दशरात्रात् षाड़हिकानि तन्त्राणि अष्टमनवमयोश्चाह्नोःअहीनकल्पना प्रत्येतव्या॥ १०॥

ज्योतिषश्च गोश्चैकाहिके8॥ ११॥

एकाहिकतन्त्रे ज्योतिस्तन्त्रञ्च गोस्तन्त्रं रथन्तरपृष्ठेष्वेकाहेषुकल्पयितव्येषु ज्योतिस्तन्त्रं बृहत्पृष्ठेषु गोस्तन्त्रम्॥ ११॥

** कल्पसप्रायाण्यृक्सामानि यत्र समवयन्ति तदाशीस्तन्त्रं यथाभिचरणीयेषु8॥ १२॥**

कल्पसमानप्रायाणि द्रव्याणि यत्र यस्मिन् समवयन्ति तदाशीस्तन्त्रमित्युच्यते यथाभिचरणीयेषु क्रतुषु यत्र यत्र समानकल्पप्रायं द्रव्यं तदाशीस्तन्त्रमित्येवं द्रष्टव्यं यथा वैश्वजितं तन्त्रम् उपहव्यं तन्त्रं महाव्रतं तन्त्रम्॥ १२॥

भूयिष्ठं तन्त्रलक्षणम्44॥ १३॥

किं पुनस्तन्त्रमित्युच्यते भूयिष्ठं तन्त्रलक्षणमिति यत्र ज्योतिष्टोमे भूयिष्ठं द्रव्यं प्रयुज्यते तत् ज्योतिस्तन्त्रंएवं गोस्तन्त्रमेवं षाड़हिकन्तन्त्रमित्युच्यते॥ १३॥

उत्तरयोः सवनमुखीये गायत्र्याविति शौचिवृक्षिः44॥१४॥

उत्तरयोः पवमानयोर्मध्यन्दिनार्भवयार्ये सवनमुखीयगायत्र्यौतेतन्त्रमिति एवं शौचिवृक्षिराचार्य्योमन्यते॥ १४॥

मध्यन्दिनीयान्वाचार्य्याणाम्44॥ १५॥

मध्यन्दिने भवा मध्यन्दिनीया मा मध्यन्दिनीया गायत्री आचार्य्याणां तन्त्रमभिप्रेतम्॥ १५॥

द्विरात्र प्रभृतिष्वहीनेषु प्राक् षड़हेभ्य उत्तममुत्तमैकाहिकमिति राणायनीपुत्रः44॥ १६॥

द्विरात्रप्रभृतयो ये अहीनाः प्राक् षड़हेभ्यस्तेषु सर्वेषु उत्तममुत्तममहः ऐकाहिकमित्येवं राणायणीपुत्र आचार्य्योमन्यते॥ १६॥

सर्वाण्याहीनिकानीति वैयाघ्रपद्यः8॥ १७॥

द्विरात्रप्रभृतिष्वहोनेषु सर्वाण्याहीनिकानीत्येवं वैयाघ्रपद्य आचार्य्योमन्यते॥ १७॥

अहोनैकाहसमासन्तु लामकायनः8॥ १८॥

द्विरात्रप्रभृतिष्वहीनेषु अहोनैकाह समासं लामकायन आचार्योमन्यते मिश्रत्वाद्द्रव्यस्य॥ १८॥

इति षष्ठस्य नवमी कण्डिका।

_____________

अथ दशमीकण्डिका।

अवसानं प्रस्तावान्तलक्षणमविभाग्यानाम159

उक्तः कल्पनान्यायः साम्प्रतं पञ्चविधत्वमुच्यते स्तोत्रगतस्य साम्नः प्रस्तावाद्गीथप्रतिहारोपद्रवनिधनानि भक्तयस्तत् पाञ्चविध्यमित्यक्तं तत्र प्रथमा भक्तिः प्रस्तावः स तावदुच्यते अवसानं प्रस्तावान्तलक्षणमविभाग्यानाम् अवस्यन्ति तस्मिन्नित्यवसानं विरामोऽवसानं तदवसानं प्रस्तावान्तलक्षणं प्रस्तूयतेऽनेनेति प्रस्तावः प्रस्तावस्यान्तः प्रस्तावान्तः तस्य प्रस्तावान्तस्थावसानं लक्षणं येन लक्ष्यते तलक्षणम्

अविभाग्यानामेष धर्मःविभाग्यानान्तु वक्ष्यति यथा च विभाग्यानिभवन्ति तथा वक्ष्यति अयमर्थः आदितः आरभ्य विरामान्तः प्रस्तावइति लक्षणग्रहणं न अवसानमेव प्रस्तावः अवसानेन प्रस्तावोलक्ष्यते॥ १॥

चतुरक्षरः पूर्वे वारवन्तीये145॥ २॥

पूर्वस्मिन् वारवन्तीये चतुरक्षरः प्रस्तावः॥ २॥

तथा वाजभृति145॥ ३॥

यथा वारवन्तीये चतुरक्षरः प्रस्तावः तथा वाजभृति प्रकारवचनं चतुरक्षरतामभिप्रेत्य तत्रापि प्राप्तमवसानं तस्मिन् प्राप्ते चतुरक्षरमेवादिशति॥ १३॥

कार्णश्रवसाजिगसुरूपाणाञ्च145॥ ४॥

एतेषां कार्णश्रवसाजिगसुरूपाणाञ्च चतुरक्षर एव प्रस्तावःप्रत्येकंएषु अनेकधा प्राप्तत्वात् अवसाने नियमः॥ ४॥

पदं वाजिगप्रभृतीनाम्8॥ ५॥

पादिको वा प्रस्तावःआजिगप्रभृतीनां त्रयाणां आजिगस्यसुरूपयोश्च॥ ५॥

स्तोमान्त आभीशवयोः8॥ ६॥

आभीशवयोः साम्नोः स्तोभान्तः प्रस्तावः कर्त्तव्यः कस्मिन् प्राप्तइदमारभते उच्यते तयोर्हिप्राक् स्तोभाद्विरतं तस्मिन्नवसाने प्राप्तआह सोमान्त अभीशवयोरिति॥ ६॥

अभ्यस्तेनोत्तरस्य8॥ ७॥

उत्तरस्याभीशवस्य अभ्यस्तेन स्तोभान्तेन प्रस्तावान्तो भवति॥ ७॥

वाग्वाम्रे8॥ ८॥

वाम्रेवागन्तः प्रस्तावो भवति॥ ८॥

हाउकारपूच्यावने8॥ ९॥

च्यावने हाउकारान्तः प्रस्तावो भवति॥८॥

षोडशाक्षरो नानदस्य8॥ १०॥

नानदस्य षोड़शाक्षरः प्रस्तावो भवति॥ १०॥

तथा गोशृङ्गसञ्जययोर्यच्च रात्र्यांदैवोदासम्160॥ ११॥

** **तथेति षोड़शाक्षर इत्यर्थः गोशृङ्गमञ्जययोदवोदासेच रात्रिषान्निदैवोदासानां रात्र्यामनेकतामुपलभ्याह यच्च रात्र्यांदैवोदासमिति॥ ११॥

षट्‌त्रिशदक्षरर्षभस्य रैवतस्य8॥ १२॥

ऋषभस्य रैवतस्य षट्त्रिंशदक्षरः प्रस्तावः पादाभ्यासेन परिसंख्यानं करोति॥ १२॥

सर्वेषामोङ्कारेणोद्गीथादानम्8॥ १३॥

प्रस्तावन्याय उक्तः साम्प्रतमुद्गीथलक्षणमुच्यते सर्वेषां साम्नामोङ्कारेणोद्गीथस्यादानम् आदावोङ्कारं कृत्वा तत उद्गीथमाददीतप्रस्तुतं वै सामावसीदति तदुद्गातोङ्कारेणोत्तभ्नोतीति अथ सर्वग्रहणंकिमर्थमिति चेत् उच्यते, अविभाग्यानामिति प्रकृतम् अतः सर्वग्रहणंक्रियते कथं विभाग्यानाञ्चाविभाग्यानाञ्चेति ननूक्तं त्वया प्रस्तुतं वैसामावसीदतीति तदुद्गातोङ्कारेणोत्तभ्नोतीति तदेतद्विभाग्येषु चाविभाग्येषु च तुल्यकारणं तस्मात् सर्वसामसु भविष्यत्येवोङ्कारेणोद्गीथादानमिति उच्यते, अत्र प्रस्तावनिमित्तः ओङ्कारः महाग्निषु ते खल्विमेबहवः प्रस्तावाः कथमोङ्कार इति प्रस्तावनिमित्त ओङ्कार इत्येकेप्रस्तावं ओङ्कारेणाददीत स्तोत्रीयासु स ओङ्कारः अप्रस्तावासुस्तोत्रीयाषु न प्राप्नोति सोऽयमाचार्य्यःसर्वशब्दं करोति कथं सति चप्रस्तावेऽसति च सर्वेषामोङ्कारेणोद्गीथादानमिति नह्योङ्कारस्य प्रस्तावोनिमित्तम् उद्गीथएवोकारस्य निमित्तमिति तथा निदानकारःप्रथम एव प्रस्तावे इत्यपरं स्तोत्रीयाया एतान्यङ्गानि भवन्ति सकृदेवतु स्तोत्रीयाया ओङ्कारो भवति उदाहरणमत्र सन्तनिनि॥१३॥

** प्रथमाक्षरलोपन्तु धानञ्जप्यः56॥ १४॥**

** ** धानञ्जप्यआचार्य्य आह अस्तु सर्वेषां साम्नामोङ्कारेणोद्गीथादानंकिन्तु प्रथमस्याक्षरस्य लोपोऽस्तु एवमतिरेको न भविष्यतीति॥ १४॥

** अलोपशाण्डिल्यः56॥ १५॥**

** ** शाण्डिल्य आचार्य अलोपं मन्यते उद्गीथादावक्षरस्य रसो वाएष साम्नां यदोङ्कारो नैतेनातिरेकोऽस्तीति॥ १५॥

** स्वरादिषु तमेव स्वरमोङ्कारो कुर्यादागन्तुमोङ्कारं व्यञ्जनादिषु8॥ १६॥**

** ** स्वरादिषूद्गोथेषु तमेवाद्यं स्वरमोङ्कारीकुर्य्यात् अनोङ्कारमोङ्कारंकरोति ओङ्कारीकरोति यथा रौरवयौधाजययो-र्व्यञ्जनादिषु यदा गन्तुमोङ्कारं कुर्य्यात् यथा महीयवौशनादिषु॥ १६॥

** सर्वत्र त्वेवागन्तुं दध्यात्56॥ १७॥**

** ** सर्वोद्गीथेषु स्वरादिषु व्यञ्जनादिषु च आगन्तुमोङ्कारं विदध्यात्॥ १७॥

** अग्रस्तमव्यस्तमविलम्बितमनम्बूकृतमुरसिप्रतिष्ठितमदन्ताघातिनशब्दमुच्चारयन्नुद्गायेदिति धानञ्जप्य56॥ १८॥**

न ग्रस्तमग्रस्तम् अव्यस्तमितश्चेतश्वाविवक्षितम् अविलम्बितंन विलम्बितमविलम्बितं तिस्रो वृत्तयः क्षिप्रमध्यविलम्बिताः प्रयोगवृत्या मध्यमया अनम्बूकृतं न अम्बूकृतं मुखाद्विप्रुषःअनिर्गमयन्उरसि प्रतिष्ठितम् उरसि कृताधारम् उरमि कृतमूलं सवायुकोष्ठादुच्चरन् उरसि विस्तृतः कण्ठेऽधिष्ठितः आस्ये वर्षो भवति अदन्ताघातिनं दन्तैराघातमकुर्वन् उद्गायेदित्येवं धानञ्जप्य आचार्य्यो मन्यते॥ १८॥

प्रत्यक्षपरोक्षक्षिप्रचिरन्यस्तोदात्तकृष्टाकृष्टानां येन सस्वरेत् तत् कुर्यात्8॥ १९॥

प्रत्यक्षं यथर्चं परोक्षमयथर्चं क्षिप्रमवृद्धं चिरं वृद्धं न्यस्तमनुदात्तम् उदात्तमुच्चैःस्वरं कृष्ट कर्षणयुक्तं कृष्टेष्वेवाधिकार इतितद्विलक्षणयुक्तं न कृष्टमकृष्टं एतेषां प्रत्यक्षादीनां भावानां येन संस्वरेत् तद्गानं कुर्य्यात् एतदुक्तंभवति उद्गातारः सर्वे सनियमगीतयःस्युरिति गीतिसङ्करं न कुर्युरिति भक्त्यन्तरसंहितान्तरं न स्यादित्येतदुक्तं भवति॥ १९॥

सर्वन्तु लघीयसा56॥ २०॥

सर्व्वंत्वेतद्गानं विधानेन लघीयसाकुर्य्यात्॥ २०॥

** अमात्रालोपेन56॥ २१॥**

** ** किन्तु लघीयसाविधानेन कुर्य्यात् मात्रालोपं नैव कुर्य्यात्॥२१॥

** पदादिः प्रतिहारस्थान सर्वत्र161॥ २२॥**

** ** उक्तमुद्गीथविधानं साम्प्रतं प्रतिहारलक्षणमुच्यते पदस्यादिः पदादिः सपदादिः प्रतिहारस्य स्थानं सर्वेषु प्रतिहारेषु प्रतिहारा आदिश्यन्ते द्व्यक्षरत्र्यक्षरचतुरक्षरादयः तेषां सर्वेषां पदादिः स्थानम् \।\।२२\।\।

** पदाऽनिर्देशे चोत्तमे पदे161॥ २३॥**

** ** यत्र तु पदं नादिश्यते द्वितीये वा तृतीये वेत्येतदादिना तत्रोत्तमे पदे प्रतिहारस्य स्थानं प्रत्येतव्यम्॥ २३॥

** संख्याविषये चाक्षराधिकारः161॥ २४॥**

** ** यत्र तु संख्यामात्रं निर्दिश्यते तेषां द्वेतेषां चत्वारि षड़ित्येतदादि तस्मिन्संशये आर्चिकानामक्षराणामधिकारो द्रष्टव्यः विशयःसंशयः॥ २४॥

** अन्तःप्रतिहार स्तोभान प्रतिहर्ताब्रूयात161॥ २५॥**

** ** ये स्तोभाः प्रतिहारस्यान्तर्वर्त्तन्ते प्रतिहारमध्ये तान् प्रतिहर्त्ताब्रूयात् स्तोभान् कुर्य्यात् ननु अन्तः प्रतिहारं स्तोभान् प्रतिहर्त्तुरित्येवं सिद्धे किमिदं ब्रूयादिति उच्यते येऽप्यन्तः प्रतिहारं प्रस्तावाःस्तोभास्तान् प्रतिहर्त्ता ब्रूयादिति॥ २५॥

ऊर्ध्वञ्चार्चिकाव्यवेतान्8॥ २६॥

ऊर्द्ध्वञ्च ये प्रतिहारस्य स्तोभाः आर्चिकेन अव्यवेताःअव्यवहिताः तांश्चैवं ब्रूयात्॥ २६॥

अष्टाक्षरपदोत्तमानां चत्वार्यन्यत्र पङ्क्तिभ्यः8॥ २७॥

या अष्टाक्षरपदोत्तमानां ऋचः तामाञ्चत्वार्य्यक्षराणि प्रतिहारःपङ्क्तीनामन्यत्र उक्तं पदादिः प्रतिहारस्याणं सर्वत्र पदानिर्देशे चोत्तमेपद इति॥ २७॥

तस्मिन्न्याय्यसमाज्ञा8॥ २८॥

तस्मिन्नेवं लक्षणे प्रतिहारे न्याय्यसमाज्ञा न संन्याय्य इत्युच्यतेवक्ष्यत्ययं तत्र तत्र न्याय्यो न्याय्य इति अथ समाज्ञेति किमर्थमुच्यतेअचतुरक्षरेऽपि कदाचित् न्याय्यसमाज्ञा भवति यथा राणायनीयेमधुरच्युन्निधने॥ २८॥

पदान्तमविशेषेणोपोत्तमात् पदात् प्रतीयात्8॥ २९

पदान्तमविशेषेणोच्यमानं पदान्त इति उपोत्तमात्पदात्

प्रतीयात् यत्र पुनर्विशेषेन तत्र यथादेशं भवति उत्तमे तु पदान्तःमध्यमयोः पदयोः शाक्त्यसाममेधातिथयोः पदान्त इति॥ २९॥

इति षष्ठस्य दशमी कण्डिका।

_____________

अथ एकादशी कण्डिका।

एष न्यायोऽनादेशे8॥ १॥

एषन्यायःप्रतिहारस्य योऽयमुक्तः पदादिः प्रतिहारस्थानमित्यतआरभ्य एषः प्रतिहारे विशेषेण अनादिश्यमाने न्यायः यत्र तु विशेषेण आदिश्येत तत्र यथादेशं स्यात् सौमेधस्यैर्णायवयोर्ऋषभस्यपावमानस्येनिधनस्य मार्गीयवस्यैतेषामुपरिष्टात् प्रतिहारस्योद्गातास्तोभं ब्रूयात्॥ ९॥

सौमेधस्यौर्णायवयोर्ऋषभस्य पावमानस्य ईनिधनस्यमार्गीयवस्यैतेषमुपरिष्टात् प्रतिहारस्योद्गाता स्तोभं ब्रूयात्8॥ २॥

एतेषां पञ्चानां साम्नां यः प्रतिहारस्योपरिष्टान्न्याय्यः प्राप्तः स्तोभःप्रतिहर्त्तुःऊर्द्ध्वं चार्चिकाव्यवेतानिति तं उद्गाता ब्रूयात्॥ २॥

न्याय्यप्रतिहाराणामिड़ासंक्षाराश्चसूक्तैड़स्वरवार्षाहरस्वा

रकौत्सानां गोराङ्गिरसस्य साम्नोऽभ्यासवतश्च क्रौञ्च स्याग्निमीयामस्यैतेषां पुरस्तात् प्रतिहर्ता8॥ ३॥

न्याय्यप्रतिहाराणां सतां इड़ानां संक्षारस्य आश्वसूक्तस्यऐड़स्वरस्य वार्षाहरस्यारण्ये गेयस्य स्वारकौत्सस्यगौराङ्गिर-सस्य साम्नः अभ्यासवतश्च क्रौञ्चस्य अग्निमीयामस्य तेषां यथोद्दिष्टानां न्याय्य-प्रतिहाराणां विभाग्यन्यायेष्वऽप्येतेषु कथञ्चित् भवति ततस्तेषां न्याय्यप्रतिहारतां नियमयति एतेषां पुरस्तात् प्रतिहारस्योद्गातुः स्तोभः प्राप्तः तं प्रतिहर्त्ता ब्रूयात् आदेशात्॥ ३॥

हितमार्षभशाकलं वाजदावर्यःस्वार सैमित्रं पदनिधने काण्वरोहितकूलीये यौक्ताश्वसौवर्षानामुत्तरे यौधाजयन्नौधसमाष्कारनिधनं काण्वंयौक्तश्रुचन्तिरश्चीननिधनमायास्य-मिन्द्रस्य यशो वैप्लवमुत्तरसफं प्रमहिष्ठीयं दीर्घंपौष्कलमान्धीगवं वृहदाग्नेयश्यावाश्चनैशोके तेषां द्वे8॥ ४॥

एतेषां संहितादीनां यथोद्दिष्टानां चतुर्विंशानां साम्नां द्वे द्वे अक्षरे प्रतिहारः परिभाषितः पदादिः प्रतिहारस्थानं सर्वत्र पदानिर्द्देशे चोत्तमे पदे संख्याविषये चाक्षराधिकार इति एष सामान्योन्याय अनादेशे इति॥ ४॥

पुरस्तात् स्तोभो यौक्ताश्वयोः पूर्वस्य8॥ ५॥

** **यः पूर्वः स्तोभः उद्गातुर्न्यायप्राप्तः स प्रतिहर्तुर्भवति वचनात्॥ ५॥

श्यावाश्वत्रैशोकयोः पदान्तः8॥ ६॥

** **श्यावाश्वस्य त्रैशोकस्य च पदान्तो यक्षरः प्रतिहारः उक्तः पदान्तमविशेषेणोपोत्तमात्पदात् प्रतीयादिति॥ ६॥

अस्तोभस्तु श्यावाश्वस्य8॥ ७

श्यावाश्वस्य त्वस्तोभः प्रतिहारः य उपरिष्टात् स्तोभः प्रतिहारस्य न्यायप्राप्तः प्रतिहर्त्तुः स उद्गातुर्भवेदिति वचनात्॥ ७॥

ओङ्कारादिस्तृतीयचतुर्थाभ्यां प्राग्घिङ्काराद्विशोविशीये8॥ ८॥

** **ओङ्गारादिप्रतिहारः तृतीयचतुर्थाभ्यामक्षराभ्यां प्राक् हिङ्कारात् उक्तमुत्तमे पद इति॥ ८॥

हिङ्कारादिर्वा पञ्चमषष्ठाभ्याम्8॥ ९॥

हिङ्कारादिर्वा प्रतिहारः तस्मिन्नेव पदे पञ्चमषष्ठाभ्यामक्षराभ्याम् इति॥ ९॥

इति षष्ठस्य एकादशी कण्डिका।

अथ द्वादशी कण्डिका।

शौक्तनार्मेधे द्विप्रतिहारे8॥ १॥

** ** शौक्तञ्च नार्मेधञ्च शौक्तनार्मेधे द्विप्रतिहारे कर्त्तव्ये॥ १॥

प्रथमनवमाभ्या शौक्तस्य8॥ २॥

** ** उत्तमे पदे प्रथमेन चाक्षरेण नवमेन च प्रतिहारौशौक्तस्य साम्नः॥ २॥

पदान्तश्चतुर्भिः पूर्वोनार्मेधस्य चतुर्भिरेव मध्यमैरुत्तरः8॥ ३॥

** ** नार्मेधस्य चतुर्भिरक्षरैः पदान्तः पूर्वः प्रतिहारःचतुर्भिरेव मध्यमैरक्षरैरुत्तमपदस्य उत्तरः प्रतिहारः॥ ३॥

एकप्रतिहार वोत्तरेण8॥ ४॥

** ** एकप्रतिहारं वा नार्मेधं उत्तरेण यथोक्तेन चतुर्भिरेव मध्यमैरुत्तरइत्यनेन॥ ४॥

भासवैरूपयोर्गायत्रीसाम्नोः पदान्तो द्वाभ्यां भासे चर्तुभिरुत्तरस्य115॥ ५॥

** ** भासस्य वैरूपस्य च गायत्रीसाम्रोः पदान्तः प्रतिहारो द्वाभ्यामक्षराभ्यां भासे चतुर्भिरक्षरैर्वैरूपस्य॥ ५॥

तृतीयेन पदेन यज्ञायज्ञीयनिधने सौहविषे8॥ ६॥

यज्ञायज्ञीयनिधने सौहविषे तृतीयेन पदेन प्रतिहारः कर्त्तव्यः॥ ६॥

श्रायन्तीयवरुणसामद्वैगताञ्जसां दश33॥ ७॥

श्रायन्तीयञ्च वरुणसाम च द्वैगतञ्च अञ्चञ्च ते श्रायन्तीयवरुणसामद्वैगताञ्जसः तेषां श्रायन्तीयवरुण-सामद्वैगताञ्जसांदशाक्षराणि प्रतिहारः॥ ७॥

तेषां पूर्वयोः सर्व पदं द्वे च पुनरुक्तस्य33॥ ८॥

तेषां चतुर्णां पूर्वयोः श्रायन्तीयवरुणसाम्नोः सर्वमुत्तमं पदं प्रतिहारः द्वेचाद्ये अक्षरे पुनरुक्तस्य पदस्य॥ ८॥

द्वैगते पदान्तः33॥ ९॥

द्वैगते दशाक्षरः पदान्तः प्रतिहारः॥ ९॥

उपोत्तमस्य पदस्य पदादिरञ्जसः33॥ १०॥

अञ्जसः उपोत्तमस्य पदस्य पदादिर्दशाक्षरः प्रतिहारः॥ १०॥

विशोविशीयप्रभृतीनां वा नवानामुत्तमस्य पदस्यादौद्वे33॥ ११॥

विशोविशीयप्रभृतीनां वा नवानां साम्नां उत्तमस्य पदस्यादौद्वे द्वे अक्षरे प्रतिहारः विशोविशीयस्य शौक्तनार्मेधयोर्भासवैरूपयोर्गायत्रीसाम्नोर्यज्ञायज्ञीयस्य निधनस्य सौहविषस्य श्रायन्तीयवरुणसामद्वै-गताञ्चमामित्येतेषां नवानाम्, अथोत्तमस्येति सिद्धे किमर्थं पुनर्ग्रहणम्, उच्यते उपोत्तमस्य पदस्यपदादिरञ्जम इत्येतत्प्रकृतम्॥११॥

** हाइकारान्तो विशोविशीये8॥ १२॥**

** ** विशोविशीये हाइकारान्तः प्रतिहारः योऽन्यो हादूकारस्योपरिष्टात् स्तोभः प्रतिहर्तुर्यथान्यायप्राप्तः स उद्गातुर्भवति॥ १२॥

** श्रायन्तीयवरुणसाम्नोरभ्यासादिः8॥ १३॥**

** ** श्रायन्तीयस्य वरुणम्नाश्चअभ्यासस्यादौ द्व्यक्षरः प्रतिहारः॥१३॥

** वामदेव्यस्वार शाकमश्वं पाष्ठौहन्निधनकाम सत्रासाहीयं काक्षीवतं च्यावनं गायत्रीसामौशनं निधनवदैध्मवाहं तेषां पञ्चमषष्ठेविकल्पेते न्याय्येन विकल्पेते न्याय्येन8॥ १४॥**

** ** एतेषां वामदेव्यादीनां नवानां साम्नांप्रत्येकमुत्तमे पदे पञ्चमषष्ठे अक्षरे न्याय्येन प्रतिहारेण सह विकल्पेते न्याय्यो वा भवत्येतेषु सर्वेषु द्व्यक्षरो वा पञ्चमषष्ठाभ्यामक्षराभ्यामिति॥ १४॥

इति षष्ठस्य द्वादशी कण्डिका।

इति षष्ठः प्रपाठकः समाप्तः।

_____________

सप्तमः प्रपाठकः।

अथ प्रथमा कण्डिका।

गूर्द्दःसौमेधं माधुच्छन्दसमौदल सौश्रवसमुत्तरं वार्त्रतुरमृषभो रैवतः कौत्समौष्णिहमातीषादीयं क्रोशमोकोनिधनस्वार सामराजं मारुतमौष्णिहमाक्षारसुज्ञानहारिवर्ण सांवर्त्तञ्जागतं वरुणसाममरुतां धेनुस्रौग्मतं तेषां [चत्वारि](# द्राह्मायणोप्येवम्। “द्राह्मायणोप्येवम् ।")॥१॥

उक्तावेकद्विकौत्र्यक्षरस्तु नास्ति अथ चतुरक्षर उच्यते एतेषांगूर्दप्रभृतीनां यथानिर्द्दिष्टानां प्रत्येकं चत्वार्य्यक्षराणि प्रतिहारःउक्तं पदादिप्रतिहारस्थानं सर्वत्र पदानिर्देशे चोत्तमे पदे संख्याविषयेचाक्षराधिकार इति एवमर्थं तावत् सामान्यो न्यायप्राप्तः सर्वत्र एवंप्राप्ते विशेषमारभते॥१॥

अभ्यासो गूर्दस्य35॥२॥

द्वितीयपदे यन्मध्यमं चतुरक्षरमभ्यस्यते स प्रतिहारः॥२॥

अभ्यासादिरुत्तरेषां त्रयाणाम्46॥३॥

उत्तरेषां त्रयाणां सौमेधमाधुछन्दसौदलानां यद्यत्पदमभ्यस्यतेतस्य तस्याभ्यासादिश्चतुरक्षरः प्रतिहारः॥ ३॥

उत्तमानि सौश्रवसेऽस्तोभानि67॥ ४॥

सौश्रवसे उत्तरे उत्तमस्य पदस्योत्तमानि चत्वार्यक्षराणि अस्तोभानि प्रतिहारः॥ ४॥

अष्टौ वा वार्त्रतुरे67॥ ५॥

वार्त्रतुरे चत्वारि वा समाज्ञान्यायप्राप्तानि अक्षराणि प्रतिहारः अष्टौवा॥ ५॥

पूर्वायोश्चन्याय्यः67॥ ६॥

पूर्वयोश्च वार्त्रतुरस्य साम्नऔदलसौश्रवसयोर्न्याय्यः प्रतिहारोभवति चशब्दो विभाषानुकर्षणार्थः यो वा पूर्वोक्तोऽभ्यासादिश्चतुरक्षरमिति न्याय्यो वा॥ ६॥

मध्यमं वचनमृषभे67॥ ७॥

ऋषभे रैवते तृतीये पदे यदुत्तमं चतुरक्षरमभ्यस्यते तस्य मध्यमं वचनं प्रतिहारः॥ ७॥

मध्यमान्युत्तरेषां पञ्चानाम्67॥ ८॥

कौत्समौष्णिहम् इन्द्रं सुतेषु प्रतीषादीयं क्रोशमोकोनिधनं स्वारं सामराजमित्येतेषां उत्तमेषु पदेषु मध्यमं चतुरक्षरं प्रतिहारः॥ ८॥

प्राग्वाभ्यासादुत्तमानि कौत्से67॥ ९॥

अथवा कौत्से पदस्योत्तमानि चत्वार्य्यक्षराणि प्रतिहारः स्यात्प्राग्वाभ्यासात्॥ ९॥

प्रथमानि वा सामराजस्य सपुरस्तात् स्तोभः8॥ १०॥

सामराजस्य उत्तमे पदे प्रथमानि चत्वार्य्यक्षराणि प्रतिहारः स्यात् सपुरस्तात् स्तोभेन यथोद्दिष्टो वा॥ १०॥

षड् वा पञ्चमप्रभृतीनि मारुते8॥ ११॥

मारुते यथोक्तो वा स्यात् अथवा पञ्चमादिष्वारभ्य षड़क्षरः प्रतिहारः स्यात्॥ ११॥

आश्वरथन्तरयोः पञ्च8॥ १२॥

आश्वे च रथन्तरे च पञ्चाक्षरः प्रतिहारः स्यात् पञ्चाक्षरेणरथन्तरस्य प्रतिहरतीति सिद्धे किं पुनरारभ्यते उच्यते, न्याय्येनविकल्पो माभूदिति चक्री यद्वत्॥ १२॥

वैदन्वते चाभ्यासवत्युत्तमे तु पदान्तः162॥ १३॥

वैदन्वते चाभ्यासवति स र्व धा अ साइति पञ्चाक्षरः प्रतिहारः स्यात् अयन्तु विशेषः उत्तमे पदे पदान्तः॥ १३॥

तस्यादौ वा द्वे उभयतः स्तोभे162॥ १४॥

अथवा तस्योत्तमस्य पदस्य आदौद्वेऽक्षरे उभयतः स्तोभे प्रतिहारः स्यात्॥ १४॥

तृतीयं वा163॥१५॥

अथवा तस्योत्तमस्य पदस्य तृतीयमक्षरं प्रतिहारःस्यात्॥१५॥

उभौ वैकः *॥१६॥

उभौ वा द्व्यक्षरैकाक्षरौएकः प्रतिहारः स्यात् एकग्रहणं द्विप्रतिहारता माभूदिति॥१६॥

इति सप्तमस्य प्रथमा कण्डिका।

________________

अथ द्वितीया कण्डिका।

आकूपारक्रौञ्चे गायत्रीसामनी देवातिथं गौषूक्तरौरवं द्विहिङ्कारं वामदेव्यमेकारान्तप्रस्तावं वैयश्वमरण्ये गेयशाक्वरवर्ण सौभरं बार्हद्गिररायो वाजीये स्वारमैध्मवाहं गोशृङ्ग हारायणं कौल्मलबर्हिषे जनित्रमुत्तरंवैतहव्यमित्रहवद्वामदेव्यं प्रतीचीनेड़ङ्काशीतं वैष्णवं पूर्वश्यैतसञ्जयं तेषा षट्163॥१॥

चतुरक्षरपञ्चाक्षरौ प्रतिहारावुक्तौसाम्प्रतं षड़क्षर उच्यते,आकूपारक्रौञ्चे गायत्रीसामनीसत्यनेकार्षेयाण्यनेकानि सामानि अत आकूपारक्रौञ्चादीनां विशेषमारभते गायत्रीसामनीत्येतदादिएतेषां सर्वेषां यथोद्दिष्टानां गृह्यमाणविशेषाणां षड़क्षरः प्रतिहारः स्यात्॥१॥

अस्तोभावत्तमयोः8॥२॥

उत्तमयोः साम्रोः श्यैतसञ्जययोः अस्तोभौप्रतिहारौस्याताम्अस्तोभाविति प्राप्तप्रतिषेधः॥२॥

प्रथमतृतीययोरुभयतः स्तोभौ8॥३॥

प्रथमतृतीययोराकूपारदैवातिथयोः साम्नोरुभयतः स्तोभौप्रतिहारौ स्यातां पुरस्तात् स्तोभार्थमारम्भः॥३॥

प्रागौकारात् प्रथमे8॥४॥

प्रथमे आकूपारे उपरिष्टात् स्तोभः प्रागौकारात्प्रतिहर्तुः स्यात्॥४॥

हिङ्कारात्तृतीये8॥५॥

तृतीये दैवातिथे हिंकारात् प्रागुपरिष्टात् स्तोभः प्रतिहर्तुःस्यात्॥५॥

अप्रतिहारे पूर्वेस्तोत्रीये शाक्वरवर्णस्य8॥६॥

अरण्ये गेयस्य शाक्वरवर्णस्य उत्तमायां स्तोत्रीयायां षड़क्षरःप्रतिहारः स्यात् पूर्वे तु स्तोत्रीये अप्रतिहारे स्याताम्॥६॥

इकारान्तऐध्मवाहे स्तोभः8॥७॥

इहकारान्तऐध्मवाहे प्रतिहारस्योपरिष्टात् स्तोभः स्यात्॥७॥

सर्वो वा22॥ ८॥

सर्वो वा स्तोभः स्यात्॥ ८॥

प्रागोवायास्त्रिषूत्तरेषु22॥ ८॥

गौशृङ्गहारायणकौल्मलबर्हिषेषु प्रतिहारस्योपरिष्टात् स्तोभः प्रागोवायाः स्यात् तदेव प्रतिहर्तुः स्यात्॥८॥

** पैरुमद्गे[च](# ॑# “द्राह्यायणेऽप्येवम् ।")॥१०॥**

पौरमद्गेच प्रतिहारस्योपरिष्टात् स्तोभः प्रागोवायाः प्रतिहर्तुः स्यात्॥१०॥

[ओकाराज्जनित्रे](# ॑# “द्राह्यायणेऽप्येवम् ।")॥ ११॥

उत्तरे जनित्रे प्रतिहारस्योपरिष्टात् प्रागोकारात् प्रतिहर्तुः॥११

सह वौवया पौरुमद्ग22े॥ १२॥

सह वार्त्तुवया पौरुमद्गेस्यात् स्तोभः प्रतिहर्तुः॥१२॥

गौशृङ्गहारायणकौल्मलबर्हिषवैतहव्यानां वा पदान्तः22॥ १३॥

एतेषां गौशृङ्गादीनां चतुर्णां षड़क्षरो वा यथाप्राप्तः प्रतिहारः अथवा पदान्तः उक्तं पदान्तमविशेषेणोत्तमात्पदात् प्रतोयादिति॥ १३॥

द्वाभ्यां पूर्वयोश्चतुर्भिरुत्तरयेाः22॥ १४॥

स पुनः पदान्तो द्वाभ्यां द्वाभ्यामक्षराभ्यां पूर्वयोर्गौशृङ्गहारायणयोः स्यात् चतुर्भिरचरैरुत्तरयोः कौल्मलबर्हिषवैतहव्ययोः॥ १४॥

** पुरस्तात् स्तोभः [कौल्मलबर्हिषस्य](# ॑# “द्राह्यायणेऽप्येवम् ।")॥ १५॥**

कौल्मलबर्हिषस्य पदान्तः सह पुरस्तात् स्तोभेन स्यात्॥ १५॥

इति सप्तमस्य द्वितीया कण्डिका।

_________________

अथ तृतीया कण्डिका।

सप्त वारवन्तीये [पूर्वस्मिन्](# ॑# “द्राह्यायणेन सूत्रद्वयेनैकसूत्रं कृतम् ।")॥॥१॥

उक्तः षड़क्षरः प्रतिहारः साम्प्रतं सप्ताक्षर उच्यते पूर्वस्मिन्वारवन्तीये सप्ताक्षरो हि प्रतिहारः॥ १॥

तेषां त्रीणि पदान्ते56॥ २॥

तेषां सप्ताक्षराणां त्रीणि पदान्ते स्युः अर्थादापन्नञ्चत्वार्य्युत्तमपदादाविति॥ २॥

कार्णश्रवसन्त्रैतं पज्रन्तौ श्रवसमुत्तर_() श्रुध्यमुद्द_()शपुत्रः शाक्वरन्तेषामष्टौ164॥३॥

अष्टाक्षरः प्रतिहार उच्चते एतेषां कार्णश्रवसादीनां यथोद्दिष्टानां अष्टावक्षराणि प्रतिहारः उक्तं प्रतिहारस्थानम् इदञ्च विशिष्टम्॥३॥

** पज्रतौरश्रवसयोरर्धानि पदान्ते164॥४॥**

पज्रञ्च तौरश्रवसञ्च पज्रतौरश्रवसे तयोः पज्रतौरश्रवसयोरर्द्धान्यक्षराणि पदान्ते स्युः अर्थादापन्नं अर्द्धानि पदादाविति॥ ४॥

श्रुध्यस्य च ककुप्सु22॥ ५॥

श्रुध्यस्य च ककुप्सु गीयमानस्य अर्द्धान्यक्षराणि पदान्ते स्युः अर्द्धानि पदादावित्यर्थादापन्नं यथा विष्टरपंक्तौ॥५॥

तस्य गायत्रीषु [चत्वारि](# ॑# “द्राह्यायणेऽप्येवम् ।")॥ ६॥

तस्य श्रुध्यस्य गायत्रीषु गीयमानस्य चत्वार्यक्षराणि प्रतिहारो यथा नवमेऽहनि तस्येति निर्द्देशः पज्रतौरश्रवसयोरप्यधिकारः तेन तस्येति क्रियते कथं श्रुध्यस्यैवेति॥ ६॥

[षोड़शबृहतीषु](# ॑# “द्राह्यायणेऽप्येवम् ।")॥ ७॥

बृहतीषु गीयमानस्य श्रुध्यस्य षोड़शाक्षराणि प्रतिहारविषयः सन्धिरेव तृतीयः पादः उत्तमे च चतुरक्षरं प्रतिहारिकमेव गीतं प्रतिहार इति वक्ष्यति॥ ७॥

नदम्बऔदतीनामिति दश22॥८॥

नदम्बऔदतीनामित्येतस्यामृचि गीयमानस्य श्रुध्यस्यदशाक्षराणि प्रतिहारः प्रयोजनमुक्तं पूर्वस्मिन्नेव सूचे॥ ८॥

मध्यमस्य पदस्याभ्यासः शाक्वरे22॥८॥

शाक्वरे मध्यमस्य पदस्य योऽष्टाक्षरोऽभ्यासः स प्रतिहारः॥ ८॥

[न्याय्यो वा](# ॑# “द्राह्यायणेऽप्येवम् ।")॥ १०॥

न्याय्यो वा स्यात् शाक्वरे प्रतिहारः॥ १०॥

वायोरभिक्रन्दस्वारङ्कावमौरु

क्ष

यमौशनश्यावाश्वे त्रैष्टु

भ_()श्रौष्टंजागत_()सोमसाम कार्त्तयश_() स्वरं पयोनिधनमृषभः शाक्वरो यण्वापत्ये तेषामुपोत्तमं [पदम्](# ॑# “द्राह्मायणोऽप्येवम् ।")॥ ११॥

एतेषां वायोरभिक्रन्दादीनां यथोद्दिष्टानां उपोत्तममुपोत्तमं पदं प्रतिहारः स्यात्॥ १९॥

पुरस्तात् स्तोभा उत्तमानां त्रयाणाम्44॥ १२॥

ऋषभस्य शाक्वरस्य यण्वापत्ययोश्च सह पुरस्तात् स्तोभैरुपोत्तमानि पदानि प्रतिहाराः स्युः॥ १२॥

अप्रतिहारा प्रथमा स्तोत्रीया [यण्वापत्ययोः](# ॑# “द्राह्मायणोऽप्येवम् ।")॥ १३॥

यण्वापत्ययोर्वा साम्रोः प्रथमा स्तोत्रीया अप्रतिहारा स्यात्॥ २३॥

पञ्चानां वादित उत्तमे पदे [चत्वारि](# ॑# “द्राह्मायणोऽप्येवम् ।")॥ १४॥

पञ्चानां साम्नांयान्यादावादिष्टानि वायोरभिक्रन्दः स्वारं कावं मौरुक्षयमौशनग्यावाश्वे त्रैष्टुभे इति एतेषां उपोत्तमं पदं वा प्रतिहारः स्यात् उत्तमे पदे चत्वार्यक्षराणि प्रतिहारः उत्तमग्रहणं किमर्थमिति चेत् उच्चते तेषामुपोत्तमं पदमित्यधिकृतम्॥ १४॥

वैखानसं पौरुहन्मनमुद्व

_()

शीयमाकारणिधनन्त्वाष्ट्रीसाम तेषामुत्तमं पदं [प्रागभ्यासात्](# ॑# “द्राह्मायणोऽप्येवम् ।")॥ १५॥

एतेषां वैखानसादीनां चतुर्णामुत्तमं पदं प्रतिहारः स्यात् प्रागभ्यासात्॥ १५॥

अभ्यासे वा चत्वार्युत्तरयोः44॥ १६॥

अभ्यासेवा उत्तरयोः साम्नोःउद्वंशीयाकारणिधनयोञ्चत्वारि चत्वार्य्यक्षराणि प्रतिहारः स्यात्॥ १६॥

इति सप्तमस्य तृतीया कण्डिका।

_________________

अथ चतुर्थी कण्डिका

शाक्त्यसाम मैधातिथं वारवन्तीयमुत्तरमाभीशवे सिमानां निषेधस्त्रिणिधने त्वाष्टोसामायास्येदार्ढच्युतमाथर्वणं रेवत्य ऐटतमग्नेस्त्रिणिधनमुत्सेधनिषेधावैडसाकमश्वन्दैर्धश्रवसन्दासस्यत्यं ग्रामे गेयश्येनस्तानि [द्विप्रतिहाराणि](# ॑# “द्राह्यायणेऽप्येवम् ।")॥ १॥

शाक्त्यसामानोनि यथोद्दिष्टानि एतानि सर्वाणि द्विप्रतिहाराणि तेषां प्रतिहाराणां स्थानमक्षरपरिमाणञ्चोच्यते॥ १॥

मध्यमयोःपदयोः शाक्त्यसाममैधातिथयोःपदान्तो [द्वाभ्याञ्चतुर्भिर्व](# ॑# “द्राह्यायणेनैतेन सूत्रत्रयं कृतम् ।")ा॥ २॥॥

शाक्त्यसाममैधातिथयोर्द्वितीयतृतीययोः पदयोः प्रत्येकं ह्यक्षरौपदान्तौ प्रतिहारौचतुरक्षरौ वा॥ २॥

इकाराद्यन्तौ स्तोभौ [वारवन्तीये](# ॑# “द्राह्यायणीये विशेषोऽस्ति ।")॥ ३॥

दूकाराद्यन्तौ स्तोभौप्रतिहारौवारवन्तीय इकारो यस्तोभस्तस्य आदावन्ते च सोऽयमिकाराद्यन्तः स्तोभः॥ ३॥

सप्तभिर्वैकप्रतिहारं प्रागिहाहायाः22॥ ४॥

वारवन्तीये सप्तभिरक्षरैरुत्तमपदादिस्यैरेकप्रतिहारं वा स्यात् उपरिष्टात् दूहाहायाः स्तोभश्च प्रतिहर्त्तुःस्यात्॥ ४॥

उकारादिर्वैकेन पदान्तः22॥५॥

उकारादिर्वा एकेनाक्षरेण पदान्तः प्रतिहारः स्यात्॥ ५॥

न्याय्यो वा22॥६॥

न्याय्यो वा स्यात् प्रतिहारोवारवन्तीयस्य न्याय्यश्चउक्तलक्षणः॥ ६॥

[पूर्वयोश्च](# ॑# “द्राह्यायणेऽप्येवम् ।")॥७॥

पूर्वयोश्चशाक्त्यसाममैधातिथयोर्न्याय्यो वा स्यात् प्रतिहारःद्विप्रतिहारोवा पूर्वोक्तः॥ ७॥

वारवन्तीयस्य द्विपदासु सप्ताना५ स्थाने चत्वारि द्वे [चतुर्णाम्](# ॑# “द्राह्यायणेनैतेन सूत्रद्वयं कृतम् ।")॥८॥

वारवन्तीयस्थ द्विपदासु गीयमानस्य द्विप्रतिहारताभावात् सिद्धौ इकाराद्यन्तौ स्तोभाविति श्रथ पुनर्विकल्पयेत् ततः सप्तानामक्षराणं स्थाने चतुरक्षरः प्रतिहारः स्यात् चतुरक्षरस्य न्याय्यस्य स्थाने ह्यक्षरः स्यात् उकारादिर्वैकेन पदान्त इति सिद्धम्॥ ८॥

द्वे एकमित्येकपदायाम्8॥ ८॥

एकपदायां गीयमानस्य सप्ताक्षरस्य स्थाने द्वे अक्षरे स्यातां चतुरक्षरस्यैकम् अन्यत्सिद्धम्॥ ८॥

उत्तरयोः[पदयोरुत्तरेषाम्](# ॑# “द्राह्यायणोऽप्येवम् ।")॥ १०॥

वारवन्तीयादुत्तरेषां साम्नाम् उत्तरयोः पदयोः प्रत्येकं प्रतिहारौ स्याताम्॥ १०॥

द्वे द्वे तु [षण्मामाभीषवप्रभृतीनाम्](# ॑# “द्राह्यायणोऽप्येवम् ।")॥ ११॥

द्वे द्वे तु अक्षरे उत्तरयोः पदयोः स्याताम् आभीशवप्रभृतीनां षष्णां साम्नांआभीशवयोः सिमानां निषेधस्य त्रिणिधनयोस्त्वाष्ट्रीसामायास्ययोर्दार्ढच्युतस्येति॥ ११॥

चत्वारि वा सिमानां निषेधस्य56॥ १२॥

चत्वार्य्यक्षराणि वा सिमानां निषेधस्य उत्तरयोः पदयोः स्युः द्वेवा द्वे इति प्रकृतम्॥ १२॥

त्वाष्ट्रीसाम्नश्च56॥ १३॥

त्वाष्ट्रीसाम्नश्च उत्तरयोः पदयोश्चत्वारि चत्वार्य्यक्षराणि स्युः यद्वा प्रकृतम्॥ १३॥

सपुरस्तात् स्तोभावाथर्वणस्य8॥ १४॥

आथर्वणस्य सह पुरस्तात् स्तोभाभ्यां प्रतिहारौ स्याताम्॥ १४॥

** तत्प्रभृतीनां चत्वारि8॥ १५॥**

आथर्वणप्रभृतीनाम् उत्तरयोः पदयोः प्रत्येकं चत्वारि चत्वार्यक्षराणि स्युः॥ १५॥

** अष्टौ वा दाशस्यत्ये8॥१६॥**

दाशस्थत्येचत्वारि वा अक्षराणि उत्तरयोः पदयोः स्युः अथवाअष्टावष्टौ॥ १६॥

** पूर्वैवोत्तरेणैकप्रतिहारे8॥१७॥**

पूर्वे वा सामनी दाशस्यत्यात् ऐड़साकमश्वदैर्घश्रवसे उत्तरेण प्रतिहारेण एकप्रतिहारे स्यातां वाशब्दो विकल्पार्थः॥ १७॥

तृतीयपञ्चमाभ्यां पदाभ्या_()[श्येने](# ॑# “द्राह्यायणोऽप्येवम् ।")॥ १८॥

ग्रामे गेयश्येने तृतीयपञ्चमाभ्यां पदाभ्यां प्रतिहारौ स्याताम्॥ १८॥

चतुर्थषष्ठयोर्वापदयोर्द्वेपदयोर्द्वे। १८॥

चतुर्थषष्ठयोर्वा पदयोर्द्वे द्वे अक्षरे प्रतिहारौस्याताम्॥ १८॥

इति सप्तमस्य चतुर्थी कण्डिका।

___________

अथ पञ्चमी कण्डिका।

पृथक्स्तोत्रीयासु प्रतिहाराः सन्तनिनः33॥ १॥

उक्तमप्रतिहारा प्रथमा स्तोत्रीया यण्वापत्यययोरिति तथा अप्रतिहारे पूर्वे स्तोत्रीये शाक्वरवर्णस्येति सोऽयं प्रतिहारन्यायः सन्तनिनि यण्वापत्यशाक्वरवर्णेषु अतो नियमार्थमारभ्यते पृथक्स्तोत्रीयासु प्रतिहाराः सन्तनिन इति उक्तं निधनभूताः प्रतिहारवत्योऽप्रस्ताव्या

इति तत्प्रतिहारा उच्चन्ते सन्तनिनः पृथक्सर्वासु स्तोत्रीयाखित्यर्थः अक्षरपरिमाणं वक्ष्यति तन्नानास्तोत्रीयासु प्रतिहाराःसन्तनिनः॥ १॥

त्रयस्त्रयऊधःसु महानाम्नोनाम्8॥ २॥

महानाम्नीनां ऊधस्सु पदेषु सर्वेषु प्रतिस्तोत्रीयं त्रयः त्रयः प्रतिहाराः स्युः ऊधांसि वक्ष्यन्ते॥ २॥

तथा स्वराश्च नित्यवत्मातीषङ्गयोः8॥ ३॥

तथा स्वराश्चप्रतिहारा यत्खरमूधः तथा स्वरानित्यवत्सातीषङ्गयोः प्रतिहाराः स्युः॥ ३॥

द्वेद्वे [सर्वेषाम्](# ॑# “द्राह्यायणोऽप्येवम् ।")॥ ४॥

सर्वेषामेवैतेषां साम्नां ह्यक्षराः प्रतिहाराः स्युः सर्वेषामिति सन्तनिप्रभृतीनाम्॥ ४॥

षड़् वा शाक्वरोत्तमेषु महानाम्नीनाम्165॥ ५॥

षड़क्षरो वा प्रतिहारो भवत्येतेषां सर्वे सन्तनिवर्जनं वा भवति नासौपूर्वेण विकल्पेते स एव भवति न वा शाक्वरोत्तमेषु महानाम्नीनां सोऽयमुत्तमे पदे न्यायप्राप्तो महानाम्नीषु भवेत् शाक्वराणामुत्तमेषु पदेषु भवति शाक्वराणि वक्ष्यन्ते॥ ५॥

____________________________________________
+द्राह्यायणोनैतेनसूत्रद्वयं कृतं तथा तत्र विशेषश्चकृतः।
____________________________________________

** षष्ठमध्यासेषु22॥ ६॥**

महानाम्नीषु अध्यासेषु पदेषु षष्ठं षष्ठमक्षरं प्रतिहारो भवति अध्यासान्यपि वक्ष्यन्ते॥ ६॥

मध्यमं वचन_() स्तौभिकं पुरीषेषु166॥ ७॥

पुरीषपदेषु स्तौभिकानां वचनानां यन्मध्यमं वचनं स प्रतिहारःस्यात्॥ ७॥

अप्रतिहाराण्येकेऽध्यासपुरीषाणि166॥ ८॥

एके आचार्य्याअध्यासपदानि पुरीषपदानि च अप्रतिहाराणि मन्यन्ते एतेषु प्रतिहारा न कर्त्तव्या इति॥ ८॥

तासां प्रथमद्वितीये पदे द्विपदास्त्रोणि शाक्वराणि धातुर्वत्सऊधस्तच्छाक्वरंपुरुषस्त्रोणि शाक्वराण्यध्यास्येति [पदानि](# ॑# “द्राह्यायणेनैतेनषट्संख्यकानि सूतानि कृतानि ।")॥ ८॥

तासां महानाम्नीनां प्रतिस्तोत्रीयंपदानां सूत्रे मंव्यवहारार्थं संज्ञा प्रतिपद्यते ये तावत् प्रथमद्वितीये पदे प्रतिस्तोत्रीयान्ता द्विपदाः ततोऽनन्तरं त्रीणि शाक्वराणि द्विपदानन्तराणि यानि त्रीणि तानि शाक्वराण्युच्यन्ते तेषामपि शाक्वराणामेवानन्तराणि पदानि यानि त्रीणि पदानि तेषां संज्ञा धातुर्वत्स ऊधः प्रथमं धातुः द्वितीयं वत्सः तृतीयम् ऊधः तच्छाक्वरं पुरुषः तस्योत्तरं यत्पदन्तत् पुरुषः तस्यापियान्यन्तराणि त्रीणि तेषां संज्ञा शक्वराणोति तेषाम् उत्तरं यत्पदं तस्य संज्ञा अध्यास्येतिएवमुत्तरयोरपि स्तोत्रीययोरेताः संज्ञा वेदितव्याः॥ ८॥

______________________

  • द्राह्यायणेनैतेनषट्संख्यकानि सूतानि कृतानि।
    ____________________________________________

उत्तमा तुद्व्यध्यासा8॥ १०॥

उत्तमा तु स्तोत्रीया द्व्यध्यासाद्वेअध्यासपदे द्व्यध्यासाइति सेयंद्यध्यासातुशब्दो विशेषणार्थः एवं सा चतुर्द्दशपदा॥ १०॥

द्विपदासु प्रस्तावः शाक्वरप्रथमेमष्वध्यासपुरीषेषु च8॥ ११॥

स्तोत्रीयायां द्विपदायां प्रस्तावः शक्वराणाञ्च प्रथमे पदे अध्यास्यपदेषु च प्रतिस्तोत्रीयं पुरोषपदेषु च पक्षेणोक्तंप्रस्तावलक्षणम्॥ ११॥

भासेनोक्तः पदान्तो यज्ञायज्ञीयेदेवस्थाने वैरूपेण8॥ १२॥

यज्ञायज्ञीये देवस्थाने वैरूपेण यज्ञायज्ञोये भासेन पदान्तेव्याख्यातः प्रतिहारो ह्यक्ष

रःदेवस्थाने वैरूपेण प्रतिहारो व्याख्यातश्चतुरक्षरः द्वाभ्यां भासे चतुर्भिरुत्तरस्येति॥ १२॥

अरण्ये गेयः श्येनः पार्थुरश्ममछिद्ररयिष्ठे तेषामुत्तरेषु

पदेषु द्वे द्वे` पूर्वयोश्चत्वारि चत्वार्युत्तरयोः115॥ १३॥

अरण्ये गेयस्य श्येनस्य पार्थुरश्मस्याच्क्विद्ररयिष्ठयोः एतेषां चतुर्णाम् उत्तरेषु सर्वेषु प्रतिहारा द्वेद्वेअक्षरे पादे पादे अक्षरे अरण्ये गेय येनपार्थुरश्मयोः चत्वारि चत्वार्यक्षराणि उत्तरयोरक्विद्ररयिष्ठयोः॥ १३॥

उभयतः स्तोभाः पार्थु रश्मस्य8॥ १४॥

ये उत्तराः प्रतिहाराः पार्थुरश्मस्योक्तास्ते सर्वे उभयतः स्तोभाः स्युः॥ १४॥

देवतापदं देवतापदमिति वैरूपे [निधनानि](# ॑# “द्राह्यायणोऽप्येवम् ।")॥ १५॥

वैरूपे साञ्चिदेवतापदं देवतापमित्येवं निधनाति कर्त्तव्यानि विधिक्रमार्थमारभ्मःपददेवतानामन्यः पाठक्रमः अन्यो विधिक्रमः अतो विकल्पयत्याचार्य्यःतस्य प्रयोजनं निदानकारोणेक्तं पददैवते व्यत्यस्येदेवमादिभिर्वाक्यैः॥ १५॥

प्राक् शिशुमत्याः स्तोभैः प्रतिहारः8॥ १६॥

शिशुमती या देवता तस्याः प्राग्ये स्वोभाः तैः प्रतिहारः स्याद्वैरूपे॥ १६॥

ऐकादशमे[डेदैवोदासे](# ॑# “द्राह्यायणोऽप्येवम् ।")॥ १७॥

ऐड़दैवोदासे पदस्य एकादशमक्षरं सप्रतिहारः स्यात् उक्तम् उत्तमे पदे प्रतिहारस्थानमिति॥ १७॥

सप्तमाष्टमाभ्यामभ्यसेत् [त्रैककुभस्य](# ॑# “द्राह्यायणोऽप्येवम् ।")॥ १८॥

त्रैककुभस्य यत्पदमभ्यस्यते तस्याभ्यासस्य सप्तमाष्टमाभ्यामक्षराभ्यां प्रतिहारः स्यात्॥ १८॥

नवमदशमाभ्यां वैश्वमनसस्य22॥ १८॥

ये नवमदशमे अक्षरे ताभ्यां प्रतिहारः स्यात्॥ १८॥

तथा वृष्णस्त्रिरुक्ताभ्यान्तु [तस्य](# ॑# “द्राह्यायणेनैतेन सूत्रद्वयं कृतं तथा तत्र विशेञ्च कृतः ।")।॥ २०॥

यथा नवमदशमाभ्यां वैश्वमनसस्व प्रतिहार उक्तः तथा वृष्णो नवमदशमाभ्यां अक्षराभ्यां प्रतिहारःस्यात् अयन्तु विशेषः अस्य चिरुताभ्याम्॥ २०॥

सदृशगोतिषु सर्वेषु पदेषु पृथक्पदानि भजेरन् प्रत्यन्तादनादेशे शेषमुद्गाता तानि विभाग्यानि

++

॥ २९॥

उक्तम् अवसानं प्रस्तावान्तलक्षणमविभाग्यानामिति तत्किलक्षणानि पुनर्विभाग्यानीति उच्यते चतुष्टयानि सामानि भवन्ति विषमविभक्तोनि पदविभाग्यानि स्तोभविभाग्यानि पदस्तोभविभाग्यानि चेति तत्र विषमभक्तीनि तावदुक्तानि चतुरक्षरः पूर्वे वारवन्तीये इत्येवमादीनि पदविभाग्यानि प्रवद्भार्गवो जागतवासिष्ठवैश्वज्योतिषाणीति स्तोभविभाग्यानि वात्सप्रादीनि पदस्तोभविभाग्यानि प्रतोदगो ष्ठादोनि एतानि विभाग्यानि साम्प्रतमेतेषां विभाग उच्चते येषां पदानां सदृशा गीतयः तेषां सर्वेषु पदेषु पृथक् पृथक् पदानि भजेरन् प्रस्तोत्रादयो ब्रूयुरिति वा वदन्तः आदेशादन्यत्र शेष मुद्गाता ब्रूयात् एतान्येवंलक्षणानि विभाग्यान्युच्यन्ते सदृशा लक्षणं द्वितीयार्थं द्वितीयेऽपि साम्निपृथक्पदानि भजेरन् यथा स्वारक्रौञ्चेप्रो अयासोति द्वितीये॥ २१॥

____________________________________
++ द्राह्यायणेऽप्येवं तथा तत्र एतस्मादूर्द्ध कानिचित् सूत्राण्यधिकानि वर्त्तन्ते।
____________________________________

आद्यन्तसुब्धेषु पदाय पदाय स्तोभेद्योयः पदं ब्रूयात्167॥ ३३॥

आद्यन्तसुब्धानि यानि सामानि तेषु पदाय पदाय स्तोभेत् तादर्थ्येचतुर्थी यो यः कर्त्ता पदं ब्रूयात् सपदाय पदाय स्तोभेदित्यारभ्यते आम्नायसिद्धे तु संहारे किमर्थमारभ्यते उच्यते नैवं पदानुसंहार आरभ्यते किं तर्हि यो यः सामाङ्गं पदं ब्रूयादित्येतत्परमेतत्॥ २२॥

[तथानुपद_()स्रुब्धेषु]167॥ २३॥

आद्यन्तस्रुब्धेषु पदाय पदाय स्तोभेदित्युक्तं तथानुपदं सुब्धेषु को विधिरुच्यते तथानुपदं सुब्धेषु तथा तेन प्रकारेणेत्यर्थः पदाय पदाय स्तोभेद्यो यः पदं ब्रूयादिति॥ २३॥

इति सप्तमस्य पञ्चमी कण्डिका।

________________

अथ षष्ठी कण्डिका।

ऊर्ड्धन्तु, प्रथमात्पदात् संकृतिनः22॥ १॥

वक्ष्यति निधनानि पदान्युपायसदृशाः स्तोभान्ता येषां तानि स्तोभविभाग्यानि इदञ्च संकृति

ऊर्ध्वंप्रथमात्पदात् स्तोभविभाग्यंकथञ्चैतद्गम्यते यथासङ्कतिनि स्तोभोन संहर्त्तव्य इति उच्यते दर्शनात् ऊर्द्धप्रथमात्पदात् स्तोभानुसंहारस्य कायमानद्वितीये पुरुत्वापञ्चमे दर्शनात् सङ्केतिनः प्रथमात्पदादूर्द्धंपदाय पदाय स्तोभेत्॥१॥

प्राक्चतुर्थात्यदात् स्तोभैः प्रतिचारः22॥ २॥

द्वितीयपादेऽस्योर्द्धं ये स्तोभास्तृतीयार्थाः ते प्रतिहर्तुःप्राप्ताः एवं तेषु प्राप्तेष्वाह प्राक्चतुर्थात्पदात् स्तोभैःप्रतिहार इति ये चतुर्थस्य पदस्य प्राक् स्तोभास्तैः प्रतिहरेत्॥ २॥

निधनानि पदान्युपायसदृशाः स्तोभान्ता येषां तानि स्तोभविभाग्यानि22॥ ३॥

येषां साम्नांनिधनभूतानि पदानि उपायसदृशाः स्तोभान्ताः तानि सामानि स्तोभविभाग्यानि तेषां स्तोभा विभक्तव्याः यथा प्रतोदभद्रगोष्ठसौमित्रादीनि॥ ३॥

तत्र तृतीयायैव पदाय प्रतिहर्त्तास्तोभेत्22॥ ४॥

तत्र तेषु स्तोभविभाग्येषु तृतीयायैव पदाय प्रतिहर्त्ता स्तोभेत् एवशब्दोऽवधारणार्थः उक्तंग्रन्थान्तरे तत्र पदं विभजन् उपोत्तमम्

पदं प्रतिहर्त्तुःसंन्याय आसप्तपदाभ्य इति तन्निवृत्त्यर्थमाचार्य्योऽवधारयति तृतीयायैवेति॥ ४॥

उपायवन्तः स्तोभा [एकवृषस्य](# ॑# “द्राह्यायणेऽप्येवम् ।")॥ ५॥

एकवृषस्य साम्नउपायवन्तः स्तोभा भवन्ति उपाया येषु विद्यन्ते त इ मेउपायवन्तः अथ किमर्थमारभ्यते उच्यते ये त्वनुपायाः स्तोभाः पठितास्तेषां विधीयन्ते॥ ५॥

देवतासु चर्षभस्य [शाक्वरस्य](# ॑# “द्राह्यायणेऽप्येवम् ।")॥ ६॥

ऋषभस्य शाक्वरस्य देवतासुउपायवन्तः स्तोभा भवन्ति उभयोर्हि एकवृषेऋषभे शाक्वरे च न देवतासु स्तोभा आम्नाताः ते वचनेन विधोयन्ते॥ ६॥

तासां नानास्तोभेत्यदेभ्यः22॥ ७॥

तासां देवतानां नाना पृथक् स्तोभेत् पदेभ्यः स्तोभान् कुर्य्यात् पृथग्देवताभ्यः तासामिति किम् उच्यतेउभयोरेकवृषभयोरेष विधिः एकवृषभस्य पादेषु च देवतासु चोपायवन्तो भवन्ति ऋषभस्य पादेष्वनुपायाः देवतासृपायवन्तः॥ ७॥

गायत्रीसामसु विभाग्येषूत्तमं व्यावगं_()शिष्ट्वा प्रतिद्दरेदिति [धानञ्जप्य](# ॑# " द्राह्यायणेऽप्येवम् ।")॥ ८॥

यानि गायत्रीसामानि विभाग्यानि तेषूत्तमं व्यावर्ग शिष्ट्वा उपायार्थन्ततः प्रतिहरेदित्येवंधानञ्जप्यआचार्य्येमन्यते व्यावर्गःपर्व यथागोराङ्गीरमस्य साम्नः॥ ८॥

_______________________________________________________

+द्राह्यायणीये विशेषोऽस्ति
_______________________________________________________

सर्वेणैव पदेनेति शाण्डिल्यायनः22॥ ८॥

शाण्डिल्यायन आचार्य आह सर्वेणैव पदेन प्रतिहरेदिति किं विकल्पःनेत्युच्यते विनिवेशो येषु पदस्योपरिष्टादौपायिकं पर्व नास्ति तेषूत्तमं व्यावर्गं शिष्ट्वागौराङ्गोरसस्यंसाम्नइत्युक्तं येषु तु उत्पादिकस्य प्रतिहारस्योपरिष्टात् औपायिकं पर्व शिष्यते तेषु सर्वेण पदेन प्रतिहरेदिति यथा शन्नो देव्यां द्वितीयसाम्नः॥ ८॥

त्रिरुक्त _()स्तोभान् क्वुक्रियेषु चतुर्ब्रूयुरन्यत्र निधनेभ्यः22॥९०॥

शुक्रियेषु सामसु भ्राजादिषु ये त्रिरुक्ताःस्तोभा आम्नातास्तांश्वब्रूर्तुयुः यत्रनिधनभूताः स्तोभास्तांस्तिर्ब्रयुः॥ १०॥

महादिवाकोर्त्त्यस्य प्रास्ताविके देवते विपरिहरेत्22॥११

महादिवाकोर्त्त्यंदशानुगानं महादिवाकीर्त्त्यस्येति सम्बन्धलक्षणा षष्ठी तस्य महादिवाकीर्त्त्यस्य प्रास्ताविकेऽनुगाने ये देवते ते विपरिहरेत् वक्ष्यति प्रथमायेवानुगानाय प्रस्तोता प्रस्तुयादात्मने चेति तस्मिन् प्रास्ताविकेऽनुगाने देवता विपरिहारं कुर्य्यात् विपरिहारः अन्योन्यस्थानापत्तिः॥ ११॥

तस्यात्मा स्तोभविभाग्यः22॥ १२॥

तस्य महादिवाकीर्त्त्यस्यात्मा स्तोभविभाग्यः स्यात् आत्मेत्यनुगानस्य संज्ञा तस्य यदात्मसंज्ञकं अनुगानं तत् स्तोभविभाग्यं स्यात्॥ १२॥

प्रथमायैवानुगानाय प्रस्तोता प्रस्तुयादात्मने च22॥ १३॥

यत्प्रथममनुगानं तदर्थं प्रथममेव प्रस्तोता प्रस्तुयादात्मार्थञ्च॥ १३॥

इतराण्यनुगानान्युद्गातैव ब्रूयात्22॥ १४॥

प्रथमानुगानादात्मनश्च यान्यनुगानानि तानि सर्वाणयुद्गातैव ब्रूयात् एवशव्दोऽवधारणथंः उद्गातैव ब्रूयान्नेतरौ॥ १४॥

तेषां निधनेय्वेनमनूपेयाताम्22॥ १५॥

तेषामेवानुगानानां निधनेष्वेनमुद्गातारं अनु निधनान्युपेयातां तेषामिति निर्देशः क्रियते सर्वेषां दशानाम्॥ १५॥

उत्तमानि वा त्रीण्यनुगानानि प्रत्याहृत्येत्तरैः सहात्मपदेभ्यः स्तोभधर्मेणानुसंहरेयुः22॥ १६॥

उत्तमानि वा अष्टमनवमदशमानि त्रीणयनुगानानि प्रत्याहृत्यइतरैरनुगानैः सह आत्मपदेभ्यःस्तोभधर्मेणानुसंहरेयुः प्रतिपादं यानि प्रागात्मनस्तानि प्राक्पदात् कुर्युः यान्युपरिष्टादात्मनस्त्रीणि तान्युपरिष्टात् पादस्य एषोऽनुसंहारप्रकारः॥ १६॥

यानि पुरस्तादात्मनस्तानि सकृत् स्तोत्रादौयान्यूर्द्धन्तानि सकृत् स्तोत्रान्ते140॥ १७॥

अथवा यान्यात्मनः पुरस्तात् अनुगानानि तानि स्तोत्रादौ सकृत्कृत्वा स्तोत्रं समाप्य यान्युपरिष्टादात्मनस्त्रीणि तानि सकृत् स्तोत्रान्ते कुर्य्यात्॥ १७॥

[पर्यायादिपर्यायान्तयोर्वा](# ॑# “द्राह्यायणीये विशेषोऽस्ति ।")॥ १८॥

अथवा अयं विशेषः पर्य्यायस्य पर्य्यायस्यादौ अन्ते च स्यात् यानि पुरस्तादात्मनस्तानि सकृत्पर्य्यायादौयान्यू

र्द्धंतानि सकृत्पर्य्यायान्ते॥ १८॥

भासनिधने दशमस्य पदस्योपायमुद्गातैव ब्रूयात्22॥१८॥

भासनिधने यद्दशमं पदन्तस्योपायमुद्गातैव ब्रूयात् नेतरौ॥ १९॥

सर्वाणि राजने त्रिरुक्तानि पञ्चकृत्वो [ब्रूयुः](# ॑# “द्राह्यायणेऽप्येवम् ।")॥ २०॥

राजने साम्नियावन्ति त्रिरुक्तान्याम्नातानि सर्वाणि तानि पञ्चकृत्वो ब्रूयुः अथ सर्वग्रहणं किमर्थम् उच्यते उक्तं त्रिरुक्क्रान् सोभाञ्छुक्रियेषु चतुर्ब्रूयुरिति प्रकृतं तावत् अतः सर्वग्रहणं करोति कथं राजने स्तोभांश्चपदानि चेति॥ २०॥

तस्यानुपद _()स्तोभाः पदेन प्रस्तावः168॥ २१॥

तस्य राजनस्यानुपदं स्तोभाः कर्त्तव्याः तस्य हि आदावेव केवलं स्तोभाः पठिताः नोपरिष्टात् सोऽयमाचार्य्यःअनुपदं स्तोभान् कल्पयति अनुपदञ्चास्यस्तोभा भवन्ति पदेन च प्रस्तावदेवताभ्यः आरभ्योद्गीथः॥ २१॥

तृतीयेन पदेन पुरस्तात् स्तोभेन [प्रतिहारः](# ॑# “द्राह्यायणोऽप्येवम् ।")॥ २२॥

स्यादिति वाक्यशेषः॥ २२॥

विभाग्यं वा8॥ २३॥

विभाग्य वा स्यात् यः सर्वेषां विभाग्यानां धर्मः तेन वा स्यात्॥ २३॥

तत्र देवताभ्यो यद्यदनन्तरं पूर्वं पदन्तेन सहना ब्रूयुः8॥ २४॥

तत्र तस्मिन् राजने विभाग्ये देवताभ्यो यद्यदनन्तरं पूर्वंपदन्तेन पदेन सह एना देवता ब्रूयुः यो यः पदं ब्रूयात् स स देवता अपि ब्रूयात्॥ २४॥

व्यवस्तोभेत्यददैवतमित्येके8॥ २५॥

एके आचार्य्याःमन्यन्ते व्यवस्तोभेत्पदानि च देवताश्चेति पृथक् पदेभ्यः स्तोभान् कुर्य्यात् पृथग्देवताभ्यश्चेति॥ २५॥

[यथाधीतं वा](# ॑# “द्राह्यायणीये एतन्नास्ति ।")॥ २६॥

अयवा ययाधीतमेव राजनं प्रयुञ्जीत आदावेव केवलं स्तोभः स्यात् अन्ये विकाराः सर्वे न स्युः॥ २६॥

इति सप्तमस्य षष्ठी कण्डिका।
_____________________

अथ सप्तमी कण्डिका।

निधनानि पदानि पदस्तोभेषु तथेड़ाः44॥ १॥

पदस्तोमेषु निधनानि पदानि भवन्ति तथा इड़ाःननु उक्तं निधनानि पदान्युपायसदृशाः स्तोभान्ता येषां तानि स्तोभविभाग्यानीति एतानि च सामानि पदस्तोभमंज्ञितान्येवंलक्षणयुक्तानि तत्किमिदं सिद्धे विधौ सति पुनरारभ्यत इति इदं सिद्धोपादानं क्रियते शेषविध्यर्थं वक्ष्यति तेभ्यो नानास्तोभेयुरित्येतदादिकं शेषम्॥ १॥

तेभ्यो [नानास्तोभेयुः](# ॑# “द्राह्मायणोऽप्येवम् ।")॥ २॥

तेभ्यः पदेभ्यो निधनेभ्योदेताभ्यश्च नानास्तोभेयुरिति पृथकस्तो भान् कुर्युरित्येषोऽर्थः एते हि पदस्तोभाः सर्वे द्वादशनिधनाः द्वादर्शनिधनानि भवन्तीति ब्राह्मणम्॥ २॥

त्रिभ्यः प्रथमेभ्यः [प्रस्तोता](# ॑# “द्राह्मायणेन सूत्रद्वयेनैक सूत्रं कृतम् ।")॥ ३॥

उक्तं तेभ्यो नानास्तोभेयुरिति त्रिभ्यः प्रथमेभ्यो निधनेभ्यः प्रस्तोता स्तोभेत् तादर्थेचतुर्थी॥ ३॥

त्रिभ्य एव सप्तमप्रभृतिभ्यः [प्रतिहर्त्ता](# ॑# “द्राह्यायणेन सूत्रद्वयेनैकसूत्रं कृतम् ।")॥ ४॥

त्रिभ्य एव निधनेभ्यः सप्तमप्रभृतिभ्यः प्रतिहर्त्ता स्तोभेछेषमुद्गातुः॥ ४॥

अर्द्धपदं [निधनमिड़ाव्यवेतेषु](# ॑# “द्राह्यायणोऽप्येवम् ।")॥ ५॥

येषां पदानां इड़ा मध्ये तेषामर्द्धपदं निधनम्॥ ५॥

सर्व मव्यवेतेषु8॥ ६॥

अव्यवे तेषु सर्वंपदं निधनम्॥ ६॥

चतुर्थस्य प्रथमः पादत्र्यक्षराणि चत्वारि निधनानि8॥७॥

चतुर्थस्य पदस्तोभस्य प्रथमः पादत्यक्षराणि चत्वारि निधनानि भवन्ति॥ ७॥

तथा तृतीयः8॥ ८॥

तथा तृतीयः पादख्यक्षराणि चत्वारि निधनानि भवन्ति सिद्धे सत्यारम्भो विकल्पार्थः॥ ८॥

द्वितोयोत्तमौ वा द्वैधञ्चतुरक्षरश [इतरौ](# ॑# “द्राह्यायणोऽप्येवम् ।")॥ ८॥

उत्तमे पदस्तोभे द्वितोयोत्तमौपादौ द्वैधं विभक्तव्यौ चतुरक्षरश इतरौविभक्तव्यौ प्रथमतृतीयौ चतुरक्षरशी विभागे वाशब्दो विकल्पार्थः॥ ८॥

[अविभाग्या वा](# ॑# “द्राह्यायणीये विशेषोऽस्ति ।")॥ १०॥

अविभाग्या वा सर्व एते पदस्तोभा भवन्ति न विभाग्याः॥ १०॥

अष्टमैः स्तोभैः प्रथमस्य नवमैर्मध्यमयोर्दशमैरुत्तमस्य नवमैर्वा169॥ ११॥

अष्टमैः स्तोभैः

प्रथमस्य पदस्तोभस्य प्रतिहारः स्यात् मध्यमयोः पदस्तोभयोः द्वितीयतृतीययोः नवमैः स्तोमैः प्रतिहारः स्यात् उत्तमस्य पदस्तोभस्य दशमैः स्तोमैः प्रतिहारोनवमैर्वा उत्तमस्येति वर्त्तते प्रस्तावोद्गीथौसिद्धौ॥ ११॥

इलान्दस्योत्तमेऽनुगाने [षट्](# ॑# “द्राह्यायणोऽप्येवम् ।")॥ १२॥

इलान्दं पञ्चानुगानं तस्योत्तमेऽनुगाने षड़क्षराणि प्रतिहाराः उक्तं प्रतिहारस्थानम्॥ १२॥

विभाग्यानीतराणि8।॥ १३॥

इतराण्यनुगानानि विभाग्यानि प्रथमादीनि चत्वारि विभाग्यन्याय उक्तः॥१३॥

प्रथमं वा [विभाग्यम्](# ॑# “द्राह्यायणोऽप्येवम् ।")॥१४॥

प्रथमं वानुगानम् विभाग्यं स्यात्॥ १४॥

तत्रोत्तमस्य स्तोभस्य मध्यमेन वचनेन8॥१५॥

तत्र तम्मिन्निलान्दप्रथमेऽनुगाने अविभाग्यपक्षे उत्तमस्य स्तोभस्य मध्यमेन वचनेन प्रतिहारः॥ १५॥

एकादश दैर्घतमसस्य8॥ १६॥

दैर्घतमसस्य एकादशाक्षराणि प्रतिहारः अभ्यासान्तः॥ १६॥

अष्टमैः [स्तोभैर्भद्रश्रेयसोः](# ॑# “द्राह्यायणीये विशेषोऽस्ति ।")॥ १७॥

भद्रञ्च श्रेयश्च भद्रश्रेयसी तयोः भद्रश्रेयसोः अष्टमैः स्तोभैः प्रतिहारः स्यात्॥ १७॥

पञ्चमैश्च यदि द्विप्रतिहारे।॥ १८॥

यदि द्विप्रतिहारे भद्रश्रेयसी स्यातां ततः अष्टमै स्तोभैःप्रतिहारः स्यात् एकैकस्मिन् पञ्चमैश्च॥ १८॥

पञ्चाक्षरशः स्तोभविभाग्येधर्मविधर्मणी8॥ १८॥

यदि स्तोभविभाग्ये धर्मविधर्मणी कुर्य्यात् पञ्चाक्षरं पञ्चाक्षरं स्तोभेत्॥१८॥

द्विपदाकारं वा8॥ २०॥

द्विपदाकारं वा धर्मविधर्मणी प्रयुञ्जीत द्विपदाः कृत्वा द्विपदाकारम्॥२०॥

तयोर्दशमेन स्तोभेन प्रतिहारः8।॥ २१॥

तयोःधर्मविधर्मणोर्द्विपदाकारेण प्रयुज्यमानयोर्दशमेन स्तोभेन प्रतिहारः स्यात्॥ २१॥

षष्ठेन च यदि द्विप्रतिहारे8॥ २२॥

यदि द्विप्रतिहारे धर्मविधर्मणी स्यातां षष्ठेन स्तोभेन प्रतिहारः स्यात् तयोर्दशमेन चेति प्रकृतम्॥ २२॥

पदान्त त्रीणि साहविषे8॥ २३॥

सौहविषे प्रथमे पदान्ते त्रीणि अक्षराणि प्रतिक्षारः स्थात्॥ २३॥

पदादौवा8॥ २४॥

पदान्तपदादी सिद्धौ॥ २४॥

मध्यमं वचन_()स्वर्वन्निधने सौहविषे8॥ २५॥

स्वर्वन्निधने सौहविषे यत्पदमभ्यस्वते तस्य मध्यमं वचनं प्रतिहारः यात्॥ २५॥

विभाग्यं [वा](# ॑॑# “द्राह्यायणोऽप्येवम् ।")॥ २६॥

विभाग्यं वा स्यात् स्वर्वन्निधने सौहविषम्॥ २६॥

मध्यममेव वचनं पुरस्तात् स्तोभं [वैराजस्य](# ॑# “द्राह्यायणोऽप्येवम् ।")॥ २७॥

मध्यममेव वचनं पुरस्तात् स्तोभं स्यात् प्रतिहारो वैराजस्य तस्मिन् पदादौ प्रतिहारः प्राप्तः अतोमध्यमं वचनं नियमयति॥ २७॥

तस्य पदान्ता_()श्चतुरभ्यस्येयुस्त्रिर्वा140॥२८॥

तस्य वैराजस्य पदान्तांश्चतुरभ्यस्येयुस्तिर्वा अथ तस्येति किमर्थमुच्य ते विभाग्य वेति प्रकृतम् अतस्तस्येति ब्रवीति एतत् ज्ञापयति

विभाग्यपक्षेऽपि वैराजं भवतीति यदि विभाग्यं यद्यविभाग्यं तस्य पदान्तांश्चतुरभ्यस्येस्रिर्वेति॥ २८॥

तथा चातुर्थिकस्य वात्सप्रस्य8॥ २८॥

तथा तेन प्रकारेणेत्यर्थः चातुर्थिकस्य वात्मप्रस्य पदान्तांश्चतुरभ्यस्येयुस्रिर्वा॥ २८॥

समाधिस्तु +॥ ३०॥

समाधिस्तु कर्त्तव्यः यथा वैराजं प्रयुञ्जीत वात्सप्रमपि तथा प्रयुञ्जीत अथ वैराजं चतुरनुतोदं कुर्य्यात् वात्सप्रमपि चतुरनुतादमेव कुर्य्यात् एवं ब्राह्मणं भवत्येतस्मिन्वै वैराजं प्रतिष्ठितमिति॥ ३०॥

अविभाग्यानामुत्तमे पदे प्रागुपायात् षट्मुव्यावर्गवत्स्वष्टसु वा यथा वामदेव्यक्रोशे पूर्वेण व्यावर्गेण प्रतिहरेदिति [धानञ्जप्यः](# ॑# “द्राह्यायणोऽप्येवम् ।")॥ ३१॥

अविभाग्यानां साम्नां उत्तमे पदे यानि षट् व्यावर्गवन्त्यक्षराणि अष्टौवा यथा वामदेव्ये षट् अष्टौ क्रोशे तेषु पूर्वेण व्यावर्गे प्रतिहरेदिति धानञ्जप्यःमन्यते गीतं व्यावर्ग इत्यनर्थान्तरम्॥ ३१॥

उत्तरेणेति शाण्डिल्यायनः8॥ ३२॥

उत्तरेण व्यावर्गेण प्रतिहरेदित्येवं शाण्डिल्यायन आचार्य्योमन्यते॥ ३२॥

_______________________________________________________

द्राह्यायणोऽप्येवम्।

+ ब्राह्यायणोऽप्येवं तत्र तु एतस्मादूर्द्ध कतिपयान्यधिकानि सूत्रानि वर्त्तन्ते।

_______________________________________________________

प्रातिहारिकमेव गीतं प्रतिहारो वैछन्दसेष्वप्यपदादौ8॥ ३३॥

उक्तं पदादिः प्रतिहारस्थानं सर्वत्रेति अक्षरपरिमाणञ्चोक्तं तद्यानि योनितो वैक्वन्दमानि सामानि तेषु प्रातिहारिकमेव पर्व प्रतिहारः स्यात् अक्षरपरिमाणं नाद्रियेत यथोद्वंशपुत्रे उत्तरयोः स्तोचोययोः पदादिरपि नाद्रियते यथेन्द्रमच्छायामैड़मायास्ये॥३३॥

नोर्द्धं प्रतिहारादोङ्कारेणाददीतेति धानञ्जप्यः8॥ ३४॥

प्रतिहाराः समाप्ताः साम्प्रतं उपाया उच्चन्ते प्रतिहारादूर्द्धमुपायस्यादानम् इह तु उद्गीथादानमोङ्कारेणोक्तंतत्किमिदमुपायस्याप्यादानमोङ्कारेण भवति अथ नेति अतो धानञ्जय ह नोर्द्धंप्रतिहारादोङ्कारेणाददीतेति एतावद्दर्शितं भवति य एवौङ्कारेणाददाति तस्यैवोपाय इति विशेषस्तु वक्ष्यते॥ ३४॥

इति सप्तमस्य सप्तमी कण्डिका।

________________

अथ अष्टमी कण्डिका।

प्रत्यवेतस्वराणान्तु प्रत्युद्रृह्णीयात्170॥॥ १॥

उक्त नोर्द्ध प्रतिहारादोङ्कारेणाददातेति किन्तु प्रतिहारादूर्द्धंये प्रत्यवेतस्वराः तेषां प्रत्युद्रृह्णीयात्प्रत्युद्ग्रहणं कुर्य्यात् ऊर्द्धग्रहणं प्रत्युद्ग्रहः उदाहरणम्॥ १॥

यथाकालेयस्य नका३३३३३रिणाम् यथा वात्सस्य [मयो ३३३३वा ३](# ॑# “द्राह्यायणीये विशेषोऽस्ति ।")॥ २॥

स्वरान्तरम् एतदुदाहरणमात्रम् एवं सर्वेषां प्रत्यवेतस्वराणां प्रत्युद्ग्रहणं कुर्य्यात्॥ २॥

ओङ्कारेण प्रत्यवेतस्वराणामाददोतेति गौतमः140॥ ३॥

गौतम आचार्यो मन्यते प्रत्यवेतस्वराणां नैव सामिकं रूपं कुर्य्यात् ओङ्कारेण त्वादानं कुर्य्यात् एषत्वेव प्रत्युद्ग्रहः॥ ३॥

यथाम्नाय _()शाण्डिल्यः8॥ ४॥

शाण्डिल्य आचार्य आह प्रत्यवेतस्वराणां प्रति न प्रत्युद्ग्रहणं कुर्य्यात् एषत्वेव प्रत्युद्ग्रहः नाप्योङ्कारेणादानं यथाम्नायमेव प्रयुञ्जीत॥४॥

इहकारइड़ाथकारौ गीतञ्च निधनस्वर_()हीषोस्वरञ्चद्व्यक्षरं देवताश्चारण्ये गेयेषु तान्यन्तःसामनिधनानि वाक्चेत् स्तोभान्तोऽनन्तरः पुरस्तात् वृद्धः कृष्टो वा कारः स्वरितं वार्चिकं वा वृद्धं पूर्वेषां त्रयाणां यथा रेवत्यस्त्वाष्ट्रीसाम यौधाजयं दार्ढच्युतमाथर्वणमान्धोगवमिह [वद्वामदेव्यम्](# ॑# “द्राह्यायणेनैतेन सूत्रत्रयं कृतम् ।")॥५॥

उक्तमुपायलक्षणं साम्प्रतं मध्ये निधनान्युच्यन्ते इहकारइडाथकारौ गीतञ्च निधनस्वरं होषोस्वरञ्च ह्यक्षरं देवताश्चारण्ये गेयेषु

एतानि सर्वाणि अन्तःसामनिधनानि भवन्ति अन्तरित्येतदव्ययं मध्याभिधायि एतानि सर्वाणि इहकारादीनि साममध्ये निधनानि भवन्ति किन्तु यदि वाशब्दः स्तोभस्यान्तः अनन्तरं एतेषां निधनानां पुरस्ताद्भवति वृद्धः कृष्टो वा कारः स्वरितं वा पर्व आर्चिकं वा वृद्धं पूर्वेषां त्रयाणां इहकारइड़ाथकाराणां उदाहरणानि रेवत्यादीनि रेवतीषु इहकारस्य पुरस्तादार्चिकं वृद्धं तथेड़ायाःवाशब्दः तथा त्वाष्ट्रीसाम्निकृष्टस्वरे।होषोस्वरस्य पूर्वः तथा यौधाजये दार्ढच्युते आर्चिकं वृद्धम् इहकारात् पूर्वः अथर्वणे देवतायाः पूर्वो वा शब्द आन्धीगवे आकारः कृष्टोमध्ये निधनात् पूर्वं तथेहद्वामदेव्ये॥ ५॥

तेभ्यो यन्निगदवृत्यनन्तरमार्चिकन्तेन सहोपेयुरनादेशे8॥६॥

तेभ्यो मध्ये निधनेभ्य उपायेभ्यश्च यन्निगदवृत्या वर्त्तते प्रथमोश्चवृत्तिः प्रथमद्वितीयस्वरसंयुक्तं तत्तेन महोपेयुर्निधनेन अनादेशे आदेशादन्यत्र अनादेशे यत्र त्वादेशस्तत्र यथादेशम्॥ ६॥

पुरोषेय्वार्चिकं [प्रस्तावात्](# ॑# “द्राह्यायणीये विशेषोऽस्ति ।")॥ ७॥

पुरोषपदेषु सर्वेषु प्रस्तावात्परं यदार्चिकं तन्मध्ये निधनम्॥ ७॥

क्रौञ्चे परिवारः140॥ ८॥

स्वारे क्रौञ्चे यः परिस्वारः स मध्ये निधनं भवति अनुपायपूर्वत्वेसति॥ ८॥

इहद्वामदेव्ये पराविहकारौ171॥ ८॥

मध्ये निधनं भवतः॥ ८॥

निषेधे चोभौ171॥ १०॥

उभौइहकारौमध्ये निधनं भवतः अनेकशाखाप्रत्ययत्वादादिश्यते केषाञ्चित्प्राप्तिरस्ति केषाञ्चिन्नास्ति॥ १०॥

त्रिणिधने [त्वाष्ट्री साम्न्युपग्रहादोनि](# ॑# " द्राह्यायणीये विशेषोऽस्ति ।")॥ ११॥

त्रिणिधने त्वाष्ट्रीसाम्निउपग्रहप्रभृतीनि सर्वाणि निधनानि भवन्ति एकार उपग्रह उच्चते॥ ११॥

इलान्दानुगानतृतीय इहकारे [विकल्पः](# ॑# " द्राह्यायणीये विशेषोऽस्ति ।")॥ १२॥

इलान्दस्य यान्यनुगानानि तेषां तृतीयेऽनुगाने य इहकारस्तस्मिन् विकल्पः मध्ये निधनं भवति वा न वा॥ १२॥

आतीषादोये च मध्ये [निधने](# ॑# " द्राह्यायणीये विशेषोऽस्ति ।")॥ १३॥

आतीषादीये च साम्नियन्मध्ये निधनं तत्र विकल्पः स्यात्॥ १३॥

[पौरुमोढ़े मध्ये निधनं न](# ॑# " द्राह्यायणीये विशेषोऽस्ति ।")॥ १४॥

पुरुमीठे साम्निमध्ये निधनलक्षणं प्राप्तन्तेभ्यो यन्निगदवृत्यनन्तरमार्चिकमिति तन्न भवतीत्युद्गीथादित्वात्॥ १४॥

आष्टाद_()ष्ट्रसदोविशीयार्कपुष्पेषु च140॥ १५॥

एतेषु च द्वितीयाष्टादंष्ट्रमदाविशीयार्क्वपुष्पद्वितीयेषु मध्ये निधनानि भवन्त्यस्मादेव कारणात् अथ विसमासः किमर्थमिति चेत्

पोरुमीढ़ाष्टादंष्ट्रसदो विशोयार्क्वपुष्पेषु मध्ये निधनानि नेत्येवं कर्त्तव्यमासीत् उच्चते असमासः क्रियते एवकारेषु सर्वेषु मध्ये निधनं नस्यात् अन्तरिक्षदेवस्थानादिषु॥ १५॥

इकारादिमिड़ा _()सर्वउपेयुस्तानि प्रतोचोनेड़ानि21॥ १६॥

उक्तानि मध्ये निधनानि साम्प्रतं सामान्तिकनिधनमुच्यते सामान्तिकत्वादिड़ायाः प्राप्तिरेव सर्वे मनसा निधनमुपयन्तीत्यन्यार्थदर्शनात् सर्वेषां सामान्तिकस्य निधनप्राप्तेरन्यार्थवादारभ्यते या इकारादिमिड़ान्तां सर्वे उपेयुः इहकारेण तानि प्रतोचीनेड़ानि येष्वेका॥ १६॥

उकारन्त्वन्यासु गौतमः8।॥ १७॥

यानि न प्रतीचीनेड़ानि सामानि तेषु उकारमात्रमुपेयुरित्येवं गौतम आचार्यो मन्यते॥ १७॥

इडेति [धानञ्जयः](# ॑# “द्राह्यायणोऽप्येवम् ।")॥ १८॥

धानञ्जप्यआचार्य्यआह इडेत्येवमुपेयुरिति॥ १८॥

इकारान्तञ्चैवोपाय_()संप्रगायन्ति कुत्सा एवं नः कृत्स्नेडोपेता भविष्यतोति प्रत्युद्गीतस्तु खल्वेषां तथोद्गाता भवति172॥ १८॥

इकारो अन्ते यस्योपायस्य स इकारान्तः इकारादिषु निधनेषु एवञ्चैवोपायं सम्प्रगायन्ति कुत्मा आचार्य्याएवं क्रियमाणेन

कृत्स्नेड़ोपेता भविष्यतीति किन्तु तथा क्रियमाणे एषाम् उद्गाता प्रत्युद्गाता भवति यथा प्रत्युक्तोऽनेन गुरुरिति॥ १८॥

इति सप्तमस्य अष्टमो कण्डिका।
______________________

अथ नवमी कण्डिका।

प्रगाथेषु बृहद्रथन्तरयोर्यज्ञायज्ञीयस्य चानादेशे ककु[भावुत्तरे](# ॑# “द्राह्यायणीये विशेषोऽस्ति ।")॥ १॥

प्रगाथेषु बृहद्रथन्तरयोः गीयमानयोर्यज्ञायज्ञीयस्य च उत्तरे स्तोत्रीये ककुभे कर्त्तव्येअनादेशे आदेशादन्यत्र यथा वक्ष्यति रथन्तरं सर्वासु बृहतोय्विति तथा यज्ञायज्ञीयं सर्वास्वनुष्टुप् स्विति॥ १॥

तयोर्द्व्यक्षरः प्रस्तावः [सर्वत्र](# ॑# “द्राह्यायणोऽप्येवम्”)॥ २॥

तयोरुत्तरयोः स्तोत्रीययोरद्व्य

क्षरः प्रस्तावः सर्वत्र स्यात् अत्र सर्व ग्रहणं किमर्थमिति उच्यते प्रगाथेषु बृहद्रथन्तरयोर्यज्ञायज्ञीयस्यचेत्येतत्प्रकृतं सोऽयमाचार्य्यःसर्वग्रहणं करोति कथं यज्ञायज्ञीयबृहद्रथन्तराणं प्रगाथेषु गीयमानानां तृचेषु उत्तरयोः स्तोत्रीययोः द्व्यक्षरः प्रस्तावः स्यात्॥ २॥

तृचेषु त्वक्षरस_()सङ्गेन8॥ ३॥

तृचेषु गीयमानानां यज्ञायज्ञीयादीनां उक्तयोः स्तोत्रीययोर्द्व्यक्षरप्रस्तावता अक्षरसंसङ्गेन स्यात्॥ ३॥

** प्रथमाया उत्तममक्षरं मध्यमायाश्च प्रथमम्22॥ ४॥**

कः पुनरक्षरसंसङ्ग इति उच्चते, प्रथमायाः स्तोत्रीयाया उत्तममक्षरं मध्यमायाश्चप्रथमं तयोः संमङ्गं कृत्वा ततः प्रस्तुयात् एषोऽक्षरसंसङ्गः॥ ४॥

एवमेवापरो[द्वितीयोत्तमयोः](# ॑# “द्राह्यायणेऽप्येवम् ।")॥ ५॥

एवमेवापरे अक्षरे कर्त्तव्ये द्वितीयोत्तमयोर्ऋचोःद्वितीयाया उत्तममक्षरं उत्तमायाश्चप्रथमम् एवं प्रगाथधर्मः कृतो भवति॥ ५॥

प्रस्तावप्रतिहारणिधनानामक्षरपरिमाण _()सर्वत्र यथायोनि चिकोर्षेद्वैछन्दसेष्वनादेशे22॥ ६॥

अयं कर्त्तव्यानां विधिरुच्यते प्रस्तावश्चप्रतिहारश्चनिधनञ्च प्रस्तावप्रतिहारणिधनानि तेषां प्रस्तावप्रतिहारणिधनानामक्षरपरिमाणं सर्वत्र सर्वेषु सामसु वैछन्दसेषु यथायोनि चिकीर्षेत् यथायोनि कुर्य्यात् इत्येतदुक्तं भवति वैछन्दसेषु आदेशादन्यत्र अक्षरपरिमाणं यथायोनि कुर्य्यात् आदेशोयथा द्विपदासु वारवन्तीयस्वसप्तानां स्थाने चत्वारि द्वे चतुर्णांद्वे एकमित्येकपदायाम्॥ ६॥

यस्यार्चिकमुदात्तानुदात्तं तदृगूढ़मथ यस्य सामिकं तत् सामोढं यथा पौष्कलस्योत्तरयोर्यथा३३३विदे३३समा३३३प्स- जो३३दिति धानञ्जप्यदृस्तगूढं यथाविदे२३१११ समाप्सु ३जी२३११दिति [शाण्डिल्यस्तत्सामोढ़म्](# ॑# “द्राह्यायणेनैतेन सूत्रद्वयं कृतम् ।")॥७॥

यस्यसाम्नआर्चिकमुदात्तानुदात्तम् ऋचि भवं आर्चिकं यदृच्युदात्तं तत्मामकालेऽप्युदात्तं यदृच्चनुदात्तं तत्मामकालेऽप्यनुदात्तं तदृगूढमित्युच्यते यस्य मामिकमुदात्तानुदात्तं सामोढ़ं यथा पौष्कलस्योत्तरयॊारित्युदाहरणमुक्तं ऋगूढ़ धानञ्जप्यस्य सामोढ़ं शाण्डिल्यस्य॥ ७॥

ऊनाक्षरेषु पादेष्वक्षरोपधि_()शाण्डिल्यो यथाग्नेस्त्रिणिधनस्या३नू३पे२३३३गो३मा३न् गोभिरा३३३उवा३३३आ३३३क्षा३सो३मो३दू२३३३ग्धाभिरा३३३उवा३३३आ२३क्षा३स्त दक्षरसधातु21॥ ८॥
ये ऊनाक्षराः पादास्तेषु सामकाले अक्षरोपधानं मन्यते शाण्डिल्यः उदाहरणमुक्तं तदेतदक्षरमधात्वित्युच्यते॥ ८॥

[अनुपधिन्धानञ्ज](# ॑# “द्राह्यायणेन सूत्रद्वयेनैकसूत्रं कृतम् ।")प्य॥ १८॥

अनुपधानमक्षरस्य धानञ्जप्यो मन्यते उदाहरणम्॥ ८॥

आ३नूप३३३३गो३मा३न्गोभिरा३उवा३क्षा३३३३सोमो३दू३३३३ग्धाभिराउवा३३३क्षा२३१११[स्तत्पदसधातु](# ॑# “द्राह्यायणेन सूत्रद्वयेनैकसूत्रं कृतम् ।")॥ १०॥

पाङ्क्तस्यानुष्टुसु द्वितीयं पदं द्वैधं व्यूहेद्यथर्षभस्य शाक्वरस्य [चतुरक्षरशः](# ॑# “ब्राह्यायणोऽप्येवम् ।")॥ ११॥

पङ्त्यक्षरंपाङ्क्तःतस्य पाङ्क्रस्य साम्नःअनुष्टुप्सुगीयमानस्य द्वितीयं पदं द्वैधं व्यूहेत् द्विधा भजेत् पञ्चपदासम्पदर्थे चतुरक्षरञ्चतुरक्षरं चतुरक्षरशः यथा ऋषभस्य शाक्वरस्यानुष्टुप्सुगीयमानस्य पवस्व वाजसातय इत्येतासु॥ ११॥

तृतीयं यथा सङ्कृतिनो वृहतीष्वष्टाक्षरं चतुरक्षरञ्च140॥ १२॥

पाङ्कस्य साम्रो बृहतोषु गोयमानस्य तृतीयं पदं द्वैधं व्यूहेत् अष्टाक्षरं चतुरक्षरञ्च पञ्चपदा सम्पदर्थमेव यथा संकृतिनः परीतोषिञ्च तासु तमित्येतासु गोयमानस्य॥ १२॥

योनौ यान्यभ्यासेनान्यछन्दः सम्पद्यते यथा गौरीवितौदले कौत्संत्रैककुभवैखानसे तदापन्नेषु [गौतमसार्दागवावनभ्यासम्](# ॑# “द्राह्यायणेऽप्येवम् ।")॥ १३॥

योनौउत्पन्नावित्यर्थः योनिसामानि अभ्यासेन गीयमानानि छन्दोऽन्तरं सम्पद्यते यथा गौरीवितौदले गायव्यां गोयमाने अभ्यासेनानुष्टुभं सम्पद्यते तथा औष्णिहि गीयमानमभ्यासेन अनुष्टुभं सम्पद्यते त्रैककुभम् उष्णिहि गोयमानमभ्यासेन वृहतीयं सम्पद्यते एतानि गौरीवितादीनि यथा तेष्वेवक्वन्दःस्वापद्यन्ते यथा गौरीवितौदले पुरोजित्यान्त्रैककुभन्त्वमङ्गप्रशंशिषायां वैखानसमभिप्रियायान्तदा

गौतमसार्दागवाचार्य्यौअनभ्यासं मन्येते अनभ्यासेन तछन्दआपत्तिः॥ १३॥

मशको गार्ग्योऽभ्यासं मशको [गार्ग्योऽभ्यासम्](# ॑# “द्राह्यायणेऽप्येवम् ।")॥ १४॥

मशको गार्ग्योऽभ्यासं मन्यते कस्मात् उत्पत्तिकोऽयमपूर्वोधर्मस्तेषां स कथमृते वचनान्निवर्त्ततेति॥ १४॥

इति सप्तमस्य नवमी कण्डिका।
______________________

अथ दशमीकण्डिका।

उपास्थानेष्वन्यानि निधनानि22॥ १॥

इह आम्नायश्रुतिभ्यामुक्थशास्राञ्चआम्नायेउपा निधनानि पठ्यन्ते श्रुतिस्तुअध्यर्द्धेड़ं तथा ह्येतस्याह्नोरूपमिति तथाच दूड़ावचनात् भवतीत्येवमुक्त्वा अर्द्धोपामुदाहरणत्वेनापाद्यते तत्किमेष विकल्पः अथ प्रत्याम्नायः समुच्चय इति एतस्मिन् संशये अयमाचार्य्यआह उपास्थानेष्वन्यानि निधनानीति आम्नायिकीनामुपानां स्थाने प्रयोगे अन्यानि निधनानि स्युः॥ १॥

स्वरानादेशे तथा स्वराणि स्युः22॥ २॥

येषां निधनानां स्वरो नादिश्यते तानि यत्खराणामूपानां स्थाने आदिश्येरंस्तथा स्वराणि स्युः॥ २॥

इड़ा चानादेशे22॥ ३॥

इड़ा च स्यादनादेशे आदेशः स्वःकाशोते चशब्दः स्वरानुकर्षणार्थः कथं यत्स्वरा उपा तत्स्वरा इड़ा भवति॥ ३॥

अध्यर्द्धा[त्वध्यर्दौपानाम्](# ॑# “द्राह्यायणेऽप्येवम् ।")॥ ४॥

अध्यर्द्धोपानां स्थाने तु अध्यर्द्धोड़ा खात् अथ तुशब्दः किमर्थम् उच्चते, अर्द्धोपानामर्द्धेड़ा॥ ४॥

औत्यत्तिकः [खरः](# ॑# “द्राह्यायणेन सूत्रद्वयेनैकसूत्रं कृतम्।")॥ ५॥

उक्तंस्वराणादेशे तथा स्वराणि स्युरिति एवं प्राप्त आहअध्यर्द्धेड़ानामौत्पत्तिकः स्वरः स्यादिति औत्पत्तिकः पाठस्वर इत्यर्थः॥ ५॥

[स्वः काशीते](# ॑# “द्राह्यायणेन सूत्रद्वयेनैकसूत्रं कृतम्।")॥ ६॥

उपायाः स्थाने स्वः शब्दः स्यात् काशीते॥ ६॥

दैवोदाससुज्ञानयोश्च22॥ ७॥

दैवोदाससुज्ञानयोश्च साम्रोः उपायाः स्थाने स्वः शब्दः स्यात्॥ ७॥

स्वःपृष्ठे च पूर्वः22॥ ८॥

स्वः पृष्ठे चाङ्गिरसे द्वेउपे मध्ये पठिते तयोः पूर्वस्य स्थाने स्वः शन्दः स्वात्॥ ८॥

उत्तर इति गौतमधानञ्जप्यौ22॥ ८॥

गौतमधानञ्चप्यावाचार्य्यावाहतुः उत्तरः स्वः शब्दः स्यात् स्वः पृष्ठ इति॥ ८॥

** औपगवयोरथामथा वा22॥ १०॥**

औपगवयोः साम्नोःउपायाःस्थाने अथा स्यात् मथा वा॥१०॥

कामन्तु नानाभिचरणीयेषु वा [मथाथान्यत्र](# ॑# “द्राह्यायणेनैतेन सूत्रद्वयं कृतम् ।")॥ ११॥

कामन्तु क्रतुषु नाना पृथक् स्याताम् अभिचरणीयेषु क्रतुषु मथा वा स्यात् अथवा परिभाषितम् अन्यत्र अथा स्यात् अभिचरणीयेषु वा मथेत्युक्तेसिद्धं भवत्यन्यत्राथेति तत्किमिदमारभ्यते अन्यत्राथेति उच्यते यदि नारभ्यते ततोऽन्यत्र विकल्पः स्यात्॥ ११॥

जागतस्य सोमसाम्न इन्द्र इव दस्यू_() रम्मृणा २३१११ः सूर्य इव दस्यू_()रम्मृणा २३१११ वज्रिन् सुवज्रो२३१११ निन्द्रइव दस्यू_()रमृणा २३१९१९ः सूर्य इव दस्यू_()रम्मृणो वज्रिन् सुवज्रो२३१११निति वेन्द्र इव दस्यू_()म्मृणः सूर्यइव दस्यू_()रम्मृणा २३१११वज्रिन् सुवज्री २३१११ निति वेन्द्र इव दस्यू ()रम्मृणः सूर्य्य इव दस्यू()वमृणो वज्रिन्सुवज्रो २३१११ निति [वा](# ॑# “द्राह्याणेनैतेन सूत्रत्रयं कृतम् ।")॥ १२॥

जागतस्य सोमसाम्नउपास्थाने एतानि यथोद्दिष्टानि निधनानि विकल्पेन स्युः स्वरविशिष्टानि॥ १२॥

कार्त्तयशे त्रयो विकल्पादयिन्नवे ३३ ह_()३३ दयिन्नवे ३३३ ह_()३३ [दयिन्नवे ह_()२३१११](# ॑# “द्राह्यायणेनैतेन सूत्रद्वयं कृतम् ।")॥ १३॥

कार्त्तयशे साम्निउपायाःस्थाने साम्रो मध्ये तावत्त्रयो विकल्पाः स्युः एते यथाम्नाताः स्वरविकल्पाः॥१३॥

[एवमेवोत्तरस्मिन्निधने](# ॑# “द्राह्यायणोऽप्येवम् ।")॥ १४॥

एवमेवोत्तरस्मिन् साम्नोऽन्तिके निधने त्रयो विकल्पाः स्युः॥१४॥

गायत्रस्य पदेन प्रस्तावः [सर्वत्र](# ॑# “द्राह्यायणोऽप्येवम् ।")॥ १५॥

उक्तं सर्वसाम्नांपञ्चत्वं साम्प्रतङ्गीतिविधानमुच्यते तद्विधित्सुराह गायत्रस्य पदेनेति तत्किमिदं गायत्रस्य शास्त्रेण गीतिविधानमुत्पद्यते उच्यते तद्धि गायत्रं सर्वच्छन्दस्सु उत्पन्नमविशेषेण नचेदं पर्कादौसमाम्नाये पठितं तद्यथान्धकारस्थो घटः विद्यमानोऽपि ऋते प्रदीपान्नोपलभ्यते एवमिदं साम विद्यमानमपि ऋते शाखान्नोपलभ्यते सोऽयमाचार्य्योद्योतनार्थं शास्त्रमारभते गायत्रस्य पदेन प्रस्तावः सर्वत्रेति गायत्रं साम तस्य पदेन प्रस्तावः सर्वत्र सर्वछन्दस्सु गीयमानस्य॥ १५॥

अष्टाक्षरेणेति धानञ्जयः8॥ १६॥

धानञ्जप्यआचार्य्यआह सर्वक्वन्दस्सु, गीयमानस्य गायत्रस्य अष्टाक्षरेण प्रस्तावः स्यादिति सर्वत्र प्रकृतम्॥ १६॥

तथा पुराणं ताण्डम्8॥ १७॥

यथा अष्टाक्षरेण प्रस्ताव इति एवं पुराणन्ताण्डं ताण्डकमेव ताण्डं ये ब्राह्मणवक्वेदास्तान् पुराणस्ताण्डमित्युपचरन्ति॥ १७॥

तस्य निदर्शनार्थं गानं [गायत्रीषु](# ॑# “द्राह्यायणोऽप्येवम् ।")॥ १८॥

तस्याष्टाक्षरप्रस्तावस्य निदर्शनार्थं गायत्रीषु दृष्टं यावता देवताध्याये पठति अथातो गायत्रमाग्नेयं भक्त्याभवति देवतानाम्बर्षीणां वा परमेष्ठिनो वा प्राजापत्यस्य साम सावित्री गेयं यत्राधीतं तत्सवितुर्वरेणियोम् इति सिद्धेसति पादिके प्रस्तावेऽपि विकर्षेणमनन्तीत्यष्टाक्षर प्रस्तावानां ज्ञापयति ततः सूत्रमुत्सारयति॥ १८॥

उपास्मै गायता नरो ३ मिति धानञ्जप्यउपास्मै गायता नरो ३ इति शाण्डिल्य उपास्मै गायता नरा ३ इत्येके115॥ १८॥

सूत्रकारोऽपि गायत्रीय्वेव निदर्शनार्थं गानं दर्शयति तत्र प्रस्तावस्तावदुक्तः॥१८॥

शेषमुद्गाता मनसा तु स्वभक्तिमोङ्कारं तथा खरं वाचा गायेत्173॥ २०॥

प्रस्तावादूर्द्धंयः शेषस्तमुद्गाता ब्रूयात् मनसा तु स्वभक्तिं ध्यायेत् ओङ्कार तथा स्वरं यः स्वरः शेष आम्नातस्तथा स्वरमोङ्कारं वाचा गायेत्॥ २०॥

पा३वमानायेन्दा३वा३३इत्येकावृदभिदेवा_()इया३इत्यपराक्षा ३त इत्यरा115॥ २१॥

उक्तन्त्र्यावृद्नेयमिति ता आवृतय उच्यन्ते पा३वमानायेन्दा३वा३३इत्येकावृत् अभिदेवाम् इया३इत्यपरा द्वितीया आवृत् क्षा३तइत्यपरा तृतीया एता आवृत इति॥ २१॥

पूर्वावावर्गाववनर्दाविति [धानञ्जप्यः](# ॑# “द्राह्यायणाऽप्येवम् ।")॥ २२॥

द्विरवनर्द्देद्धिं कुर्य्यात् तृतीयमिति तत्कस्मिन् अवनर्द्द्संज्ञेति उच्यते यौपूर्वावावर्गैताववनर्द्दाविति धानञ्जय आचार्य्योमन्यते आवृती एव आवर्गः॥ २२॥

मध्यमायामावृति द्वौ स्तोभौ कुर्यात्ताववनार्द्दाविति [गौतमः](# ॑# “द्राह्यायणाऽप्येवम् ।")॥२३॥

गौतम आचार्य्यआह या मध्यमा आवृत् तस्यामन्यौस्तोभौकुर्य्यात्ताववनर्द्दाविति॥ २३॥

अभिदेवा_()इया ३३३३ इति174॥ २४॥

इत्युदाहरणम्॥ २४॥

इति सप्तमस्य दशमी कण्डिका।

_________________

अथ एकादशी कण्डिका।

ज्यायसि छन्दसि प्रथमायामावृत्त्यावपेदुत्तमं पदं [शिष्ट्वा](# ॑# “द्राह्यायणाऽप्येवम् ।")॥१॥

उक्तंतस्य निदर्शनार्थं गाजं गायत्रीय्विति तद्यदा ज्यायसि

छ्न्दसि गायेद्गायत्रं तदा योसावावापः तं प्रथमायामावृत्यावपेत् तावदावपेद्यावदुत्तमं पदं शिष्टमिति॥ १॥

अष्टाक्षरमिति धानञ्जप्यः33॥ २॥

धानञ्चय आचार्य्य आःआष्टाक्षरं शिष्ट्वा अन्यत्सर्वं प्रथमायामावृत्यावपेदिति धानञ्जप्यस्याष्टाक्षरः प्रस्तावः यत्र पुनः पदेन प्रस्तावस्तत्रोत्तमं पदं शिष्ट्वा॥ २॥

ऊर्द्धंरेतस्याया द्व्यक्षर_() शिट्वा हिङ्कारं ब्रूयाद्धुं३आ३३ इति33॥ ३॥

उक्तमहिंकृता प्रथमा रेतस्येति तस्या रेतस्याया ऊर्द्धंया अन्याः स्तोत्रीयास्तासु द्वितीयाया आवृतः ऊर्द्धंद्व्यक्षरंशिष्ट्वाहिङ्कारं ब्रूयाद्धुं ३ आ३३इति सकृत्कृष्टमाकारं कुर्य्यात्॥ ३॥

त_()रेतस्यायां प्रतिहर्त्तामनसा ध्यायेन्न पराखिति गौतमः8॥ ४॥

तं हिङ्कारं रेतस्थायां प्रतिहर्त्ता मनसा ध्यायेत् उक्तंहिङ्कारो वै गायत्रस्य प्रतिहारः स मनसा ध्येय इति परासु स्तोत्रीयासु ऊईं रेतस्याया न मनसा ध्यायेत् एवं गौतम आचार्य्योमन्यते॥ ४॥

परास्वेवेति धानञ्जप्यशाण्डिल्यौ8॥ ५॥

धानञ्चप्यशाण्डिल्यावाचार्य्यावाहतुः परास्वेव स्तोत्रीयासुहिङ्कारं प्रतिहर्त्तामनसा ध्यायेत् न रेतस्यायामेवेति एवशब्दो नियमार्थः॥ ५॥

रथन्तरवर्णायां चत्वार्य्यक्षराण्यभिष्टोभेद्भाभा इति शाण्डिल्य भभ इति धानञ्जयत्यक्षरञ्चाभिष्टोभेत् प्रथम_() ह्यक्षरं लुप्तमिति175॥ ६॥

उक्तंरथन्तरवर्णेत्तमा विसृष्वहिङ्कारेति तस्यां रथन्तरवर्णायाञ्चत्वार्य्यक्षराण्यभिष्टोभेद्भाभा इति एवं शाण्डिल्य आचार्य्योमन्यते भ भ इति व्यक्षरञ्चाभिष्टोभेदित्येवं धानञ्जप्य आचार्य्योमन्यते प्रथमं ह्यक्षरं लुप्तमिति उक्तंप्रथमाक्षरलोपन्तु धानञ्चप्यइति तल्लोपक्षेव्यक्षरमभिष्टोभेत् अलोपे चतुरक्षरमिति॥ ६॥

** हुं३३ इति हिङ्कारः124॥ ७॥**

तस्यां रथन्तरवर्षायामेवमेकाक्षरो हिङ्कारः स्यात् उक्तमविसृष्टहिङ्कारेति॥७॥

द्वादशाक्षराण्यभिष्टोभेदनुष्टुभि124॥ ८॥

यदि रथन्तरवर्णाअनुष्टुप् भवति ततो द्वादशाक्षराण्यभिष्टोभेत्॥ ८॥

** सर्वत्र चत्वारीति शाण्डिल्योयर्थर्च’चान्तंब्रूयात्176॥८॥**

शाण्डिल्य आचार्य्यआाह सर्वत्रानुष्टुभि चत्वार्य्यक्षराप्यभिष्टोभेत् यथर्चञ्चान्तं ब्रूयात्॥ ८॥

** क्षा ३ ता ३ इवा ३ यू ३ [इति](# ॑# “द्राह्यायणीयेछेदविशये विशेषोऽस्ति ।")॥ १०॥**

उदाहरणम्॥ १०॥

आकारं त्वाचार्य्यास्तं दीर्घम् *॥ ११॥

आकारमार्य्याअन्तं मन्यन्ते तमाकार दीर्घं त्रिमात्रं मन्यन्ते॥ ११॥

अवस्वरेदिति धानञ्जप्यः क्षा ३ तो ३ आ ३१११॥१२॥

अवस्वरेदिति अवस्वरान्तं कुर्य्यादित्येवं धानञ्जप्यआचार्य्योमन्यते अव अधोभावे क्षा३तो३आ३१११इत्येतत्खरं कुर्य्यात्॥ १२॥

क्षातो वा इति गौतमः177॥ १३॥

गौतम आचार्य्यआहक्षातो वा इत्येतं कुर्य्यात्॥ १३॥

क्षातो आ [इत्येके](# ॑# “द्राह्यायणेनसूत्रद्वयेनैकसूत्रं कृतम् ।")॥ १४॥

एके आचार्य्याइत्येवं मन्यन्ते क्षातो आ इत्येवं कुर्य्यात्॥१४॥

काम्यानां निधनानां किञ्चिच्चिकोर्षन्नुत्तमस्य द्व्यक्षरस्य स्थाने कुर्य्यादिति गौतमः22॥ १५॥

इहकाम्यानि निधनानि पठितानि गायत्रस्य इड़ा पशुकामाय निधनं कुर्य्यादित्येवमादीनि तेषां काम्यानां निधनानां किञ्चिच्चिकीर्षन् यदुत्तमं द्व्यक्षरं वाचा यस्मिन् वृद्धिः क्रियते तस्य स्थाने तत्काम्यं निधनं कुर्य्यादित्येवं गौतम आचार्य्येमन्यते॥ १५॥

______________________________________

*

द्राह्यायणेनैतेन सूत्रद्धयं कृतम् तत्र विशेषश्चकृतः।
______________________________________

अभिदेवा_()हयक्षता ३३३३३ इति वा सर्वामृचं [समाप्य](# ॑# “द्राह्यायणोऽप्येवम् ।")॥ १६॥

अनेन वा प्रकारेण सर्वामृचं समाप्य तत उकारस्थाने स्युः॥१६॥

अविकारेण सर्वं गोत्वेति धानञ्जप्यस्तान्या कारस्थानेषु स्युर्निधनत्वेन हि चोद्यन्ते178॥ १७॥

धानञ्जप्यआचार्य्यआहअविकारेण सर्वं गायत्रंगीत्वायोऽसावाकारोनिधनत्वेन चोदितोऽनेकप्रकारः तस्यैव स्थानेषु स्युः तानीड़ादीनि काम्यादीनि निधनत्वेन हि चोद्यन्ते हिशब्दःकारणोपदेशार्थःयस्मान्निधनत्वेन चोद्यन्ते तस्मात्तानि निधनस्यैव प्रत्याम्नायिकानि॥ १७॥

अकृतलक्षणचोदनाच्चौत्पत्तिकस्वराणि33॥ १८॥

अकृतलक्षणानि चेाद्यन्ते शब्दमात्रेण इड़ां पशुकामायेति तस्माद्यो यस्य औत्पत्तिकः स्वरः तेन स्युः अथवा ऋचश्च लक्षणचोदनानि॥ १८॥

कृतस्वरन्तु निधनं तस्य चोद्यते वर्णविकारो यथा रथन्तरस्य [गायत्र्यः](# ॑# “द्राह्यायणेनैतेन सूत्रदयं कृतम् ।")।॥ १८॥

तुशब्दः पूर्वपक्षनिवृत्त्यर्थः यदुक्तमौत्पत्तिकस्वराणि स्युरिति तत्रकृतस्वरं गायत्रस्य निधनं तस्यायं वर्णविकारश्चोद्यते अक्षरविकारः

यथा रथन्तरस्य गायत्रीसामसु गीयमानस्य वर्णविक्रीयन्ते न खरः॥ १८॥

तानि सर्वत्र [स्युरनारभ्योत्पत्तित्वाद्गायत्रस्य](# ॑# “द्राह्यायणोऽप्येवम् ।")॥ २०॥

तानि सर्वाणि काम्यानि निधनानि सर्वत्र यत्र यत्र प्रयुज्यन्ते गायत्रं तत्र तत्र स्युः यस्मादनारभ्यवादेनोत्पन्नानि॥ २०॥

वहिष्पवमान इत्येके तद्धि विकारा नातिक्रामन्ति यथा रेतस्या रथन्तरवर्णे धुराञ्च सामान्ताः173।॥ २१॥

एके आचार्य्या मन्यन्ते एतानि काम्यानि निधनानि गायत्रस्य विकाराः ते बहिष्पवमानं नातिक्रामन्ति यथा रेतस्या रथन्तरवर्णेधुराञ्च सामान्ता इति॥ २१॥

** बहिष्पवमानसंयोगस्तु तेषां न कामसंयोगः8॥ २२॥**

तुशब्दःपक्षव्यावृत्त्यर्थः सर्वत्रत्वेव स्युः काम्यानि निधनानि यावत्प्रयोगं गायत्रस्य यस्मात्तानि काम्यानि तस्माद्येते विकारास्तेषां बहिष्पवमानेनैव संयोगः काम्यानान्तु निधनानां कृत्सेनक्रतुना संयोगः तस्मात्तानि यावत्प्रयोगं गायत्रस्य स्युरिति॥ २२॥

इति सप्तमस्य एकादशी कण्डिका।

_________________________

अथ द्वादशी कण्डिका।

गीतिविकारो गायत्रस्य [धुरः](# ॑# “द्राह्यायणोऽप्येवम् ।")॥ १॥

इह ब्राह्मणन्धुरां प्रजापतिरकामयत बहु स्यां प्रजायेयेति स एतां रेतस्यामृचं साम्ना प्रयच्छन्नाम गायदिति श्रूयते त्रिरुद्गृह्नातीत्येतदादिभिर्निधनविशेषश्चसदिति प्रथमाया धुरो निधनमिति तत्रायं संशयः किमेतद्धुर्गानं सार्वत्रिकमथ कस्मिंश्चिद्विनिविष्टमिति सोऽयमाचार्य्यःशास्त्रमारभते गीतिविकारो गायत्रस्य धुर इति या एता धुरः श्रूयन्ते ता एताः प्रकृत्या गीतेर्विकारः॥ १॥

स्तोत्रोयानुरूपयोर्ज्योतिष्टोमस्याज्येषु च नान्यत्र8॥ २॥

स च विकारः स्तोत्रीयानुरूपयोर्भवति आज्येषु च ज्योतिष्टोमस्य अन्येषु क्रतुषु न भवति॥ २॥

रेतस्यायाःस्त्रिरुद्गृह्णातीति ब्राह्मणं भवति पा३३२ वा३३२ मानायेन्दा ३ वा ३३२ इ8॥ ३ \।\।

रेतस्यायाः स्तोत्रीयायास्त्रिरुद्गृहातोति एतत् ब्राह्मणं भवति यासौप्रकृत्या गीतौ प्रथमा आवृत् पा३३२वा३३२मानायेन्दा३वा३३२ इति एतस्यां त्रिरुद्गुहणं कृतं तदनेन गीतेनोश्चारितमेव॥ ३॥

गायत्र्युत्तरा तस्या हे त्र्यक्षरे समायनी व्यतिषजतीति ब्राह्मणं भवति मध्यमस्य च पदस्योत्तममुत्तमस्य च प्रथममाथर्वाणो अशिश्रादे ३३२ युर्वन्देवा यदा ३३३३३179॥ ४॥

तस्या रेतस्थायाः या उत्तरा तस्या गायत्रीति संज्ञा व्यावहारिको

नायं छन्दस आदेशः तस्या ब्राह्मणं भवति सशयनी द्वेऽक्षरे व्यतिषजतीति समानशयनो सशयनी कः पुनस्तयोर्व्यतिषङ्ग इति समुच्चारयत्येवं मध्यमस्य पदस्य उत्तममत्तरं उत्तमस्य पदस्य प्रथममक्षरं एतयोर्व्यतिषङ्गः सोऽनेनैवोच्चारित एव॥ ४॥

त्रिष्टुवुत्तरा तां बलवदिवोरसेव गायन्तोति ब्राह्मणं भवति शां ३३२ जा ३३२ ना ३३२ य शमर्वा३ ता ३ इश_()रा ३३ जा ३३ नो ३३२३३ षा ३ धा ३३३३३178॥५॥

तस्यागायत्र्याया उत्तरा स्तोत्रीयास्तस्यात्रिष्टुविति संज्ञा संव्यवहारिको तस्या ब्राह्मणं बलवदिव उरसेव गायतोति विकार उच्चारित एवानेन॥ ५॥

उत्तमार्द्वे द्वेअक्षर द्योतयतीति ब्राह्मणं भवति33॥ ६॥

तस्था एवं ब्राह्मणं उत्तमस्य पदस्थार्द्धेद्वेअक्षरे द्योतयतोति॥ ६॥

ये ऊर्द्धंहिङ्कारात्ते निर्ब्रूयादिति गौतमः8॥ ७॥

ये हिङ्कारादूर्द्धंद्वेऽक्षरे ते निर्ब्रूयादित्येवं गौतम आचार्य्योमन्यते॥ ७॥

षाधा इति [धानञ्जप्यः](# ॑# “द्राह्यायणोऽप्येवम् ।")।॥ ८॥

षाधा इति धानञ्जप्यतआचार्य्योमन्यते षाधा इत्येते अक्षरे निर्ब्रूयादिति एतत् द्योतनं निर्वचनम्॥ ८॥

जगत्युत्तरा तस्याश्चत्वारि चत्वार्यक्षराणि निक्रोडयतन्निव गायत्या द्वादशभ्योऽक्षरेभ्य इति ब्राह्मणं भवति पा३रिष्टोभा २३३ न्ता३३ या कृपा३३२सो३ माः शुक्रा३३२ गा ३ वा ३३३३३8॥ ८॥

तस्याः त्रिष्टुभः या उत्तरा स्तोत्रीयातस्या जगत्येषा संज्ञा संव्यवहारिकी तस्या ब्राह्मणं चत्वारि चत्वारि अक्षराणि निक्रीड़यन्निव गायत्या द्वादशभ्योऽक्षरेभ्य इति स गीतिविकारस्तेनैव पठित एव॥८॥

उत्तमार्द्धेचत्वार्यक्षराणि द्योतयतीति ब्राह्मणं भवति140॥ १०॥

तस्या एवं ब्राह्मणम् उत्तमपादार्द्धेचत्वार्य्यक्षराणि द्योतयतीति॥ १०॥

द्वेपुरस्ताद्धिङ्कारात्तथोपरिष्टादिति [गौतमः](# ॑# “द्राह्यायणोऽप्येवम् ।")॥ ११॥

तत्र गौतम आचार्य्योमन्यते हिङ्कारस्य पुरस्ताद्देऽक्षरे निर्ब्रूयात् उपरिष्टादपि द्वेएवेति॥ ११॥

सोमाः शुक्रा इति [धानञ्जप्यः](# ॑# “द्राह्यायणोऽप्येवम् ।")॥ १२॥

धानञ्जप्य आचार्य्योमन्यते सोमाः शुक्रा इत्येतानि चत्वार्यक्षराणि निर्ब्रूयादिति॥ १२॥

अनुष्टुबुत्तरा तान्निनर्दन्निव गायतीति ब्राह्मणं भवत्या३

वाजं वाज्यक्रमो३३३३३ त् सोदन्तो वां३३३३३नुषा ३३३३३140॥ १३॥

तस्या जगत्याः या उत्तरा स्तोत्रीया तस्या अनुष्टुबिति संज्ञा तस्या ब्राह्मणं निनर्दन्निव गायतीति गोतिविकार उच्चारितः अनेनैव॥ १३॥

निरुक्ताञ्चानिरुक्ताञ्च गायतीति ब्राह्मणं भवति8॥१४॥

तस्या एवानन्तरं पठति निरुक्ताञ्चानिरुक्ताञ्च गायतीति तत् किमिदं तस्या एवैतद्ब्राह्मणम् उत अन्यस्या इति उच्यते॥ १४॥

इति सप्तमस्य द्वादशी कण्डिका।

_____________________

अथ त्रयोदशी कण्डिका।

समस्तब्राह्मणं धुरां मन्य इति गातमस्लिष्टुञ्जगत्योर्ह्यक्षराणि निराहेति8॥ १॥

गौतम आचार्य्यामन्यते सर्वासान्धुरां समस्तानामेतद्ब्राह्मणं स्यादिति कस्मात् यस्मात् त्रिष्टुजगतीसंज्ञयोःस्तोत्रीययोरक्षराणां निर्वचनं कृतम् एवं समस्तानान्धुरां निरुक्तानिरुक्तता दृष्टा॥ १॥

एतस्या एवेति धानञ्जप्यशाण्डिल्यौ8॥ २॥

धानञ्चप्यशाण्डिल्यावाचार्य्यावाहतुः येवमनुष्टुप्भंज्ञा स्तोत्रीया तस्याएवैतद्ब्राह्मणं निरुक्ताञ्चानिरुक्ताञ्च गायतीति कथं पुनः स्यादुभयथा गानमिति उच्यते॥ २॥

तस्या द्वितीयं पदं निर्ब्रूयात् तृतीये चाक्षरे पञ्चमषष्ठे8॥३॥

तस्था अनुष्टुप्संज्ञायाः स्तोत्रीयाया द्वितीयस्य पदस्य निर्वचनं कुर्य्यात् तृतीये च पदे पञ्चमषष्ठेऽक्षरे निर्ब्रूयात् एवं तस्या निरुक्तानिरुक्तता भवति॥ ३॥

[पङ्क्तिरुत्तरा](# ॑# “द्राह्यणेन सूत्रद्वयेनैकसूत्रं कृतम् ।")॥ ४॥

तस्या अनुष्टुभः या उत्तरा स्तोत्रीया तस्याः पङ्क्तिरिति संज्ञा॥ ४॥

तस्या द्वे द्वे अक्षरेउदासङ्गायत्त्याषड्भ्योऽक्षरेभ्य इति ब्राह्मणं भवति संजा३१ ग्मानो३ दा३ [इवा३](# ॑# " द्राह्यणेन सूत्रद्वयेनैकसूत्रं कृतम् ।")॥ ५॥

उदस्योदस्योदामं तदुदस्तगानं पठितमेव॥ ५॥

का३ वा३ इति धानञ्जप्यःक वा३इति शाण्डिल्यः180॥ ६॥

उत्तमयोरक्षरयोर्गोतिविकारंधानञ्जप्यशाण्डिल्यावाचार्य्यौविकल्पयतः॥ ६॥

सदिति रेतस्याया निधनसमिति गायत्र्याः स्वरिति त्रिष्टुभ इडेति जगत्या वागित्यनुष्टुभः33॥ ७॥

सदिति प्रथमाया धुरोनिधनमित्येतदादि ब्राह्मणंतानि निधनानि सदित्येतदादोनि रेतस्यादिषु धूर्षु कृतसंज्ञासु नियुज्यन्ते एतानि रेतस्यादिषु यथासंख्येन निधनानि भवन्ति॥ ७॥

तेषामुक्तोन्यायः काम्यैः सामान्तैः33॥ ८॥

तेषां निधनानां सदित्येतदादीनां व्याख्यातोऽन्यायः काम्यैः सामान्तैःइड़ां पशुकामायेत्येतदादिभिः॥ ८॥

न तूर्ध्वंबहिष्पवमानात् स्युः8॥ ८॥

इड़ादीनि काम्यानि निधनानि यावत्प्रयोगं गायत्रस्य भवन्ति तानि सदादीनि बहिष्यवमान एव भवन्ति नोर्द्धम्॥ ८॥

जगतों गायत्रीं त्रिष्टुबनुष्टुभाविति पृथगाज्यप्रथमासु गायेत् तत्पुराणं [यथाज्यगानम्](# ॑# “द्राह्यायणेनैतेनसूत्रद्वयं कृतम् ।")॥ १०॥

उक्तम् एताः संज्ञाः संव्यवहारार्था इति जगतींगायत्रीं त्रिष्टुभमनुष्टुभमिति पृथगेकैकामेकैकस्मिन्नाज्ये प्रथमायां प्रथमायामृचि गायेत् यथासंख्येन एतत्पुराणं यथाज्यगानमुक्तं यथाज्य गायेदिति एतासां सर्वासाङ्गीतिरुक्ता॥ १०

गायत्रीत्रिष्टुभोर्व्यतिक्रमं [धानञ्जप्यः](# ॑# “द्राह्यायणोऽप्येवम् ।")॥ ११॥

गायत्र्याःत्रिष्टुभश्चव्यतिक्रमं धानञ्जप्यो मन्यते त्रिष्टुभं कृत्वा गायत्रोींकुर्य्यात्॥ ११॥

गायत्रींमैत्रावरुणस्याज्यप्रथमायां होतुरितरा आदितस्तत् पुराण_() होतुराज्यगानम्178॥ १२॥

गायत्रीं मैत्रावरुणस्याज्यप्रथमायां गायेत् इतरा त्रिष्टुब्जगत्यनुष्टुभः हेतुराज्ये प्रथमायामादितः कुर्य्यात् तत्पुराणं हेातुराज्यगानम् उक्तं हातुराज्ये गायेदति॥ १२॥

** त्रिष्टुभ उत्तरां गायत्रींगीत्वा तस्याएव द्वितीयायामृच्यनुष्टुभं गायेदिति धानञ्चप्यो गायेदिति धानञ्जप्यः181॥ १३॥**

एतस्मिन्नेव हेातुराज्यगाने त्रिष्टुभं गीत्वातस्योत्तरां गायत्रों गायेत् ततस्तस्यां त्रिष्टुभ उत्तरां गायत्रोंगीत्वातस्या एव या द्वितीया ऋक् तस्यामनुष्टुभं गायेदित्येवन्ताः सर्वा होतुराज्ये गीता भवन्ति एवं धानञ्जप्य आचार्य्यआह॥ १३॥

इति सप्तमस्य त्रयोदशी कण्डिका।

इति सप्तमः प्रपाठकः समाप्तः।

___________

अष्टमः प्रपाठकः।

अथ प्रथमा कण्डिका।

उदगयनपूर्वपक्षपुण्याहसन्निपाते [यज्ञकालोऽनादेशे](# ॑# “द्राह्यायणोऽप्येवम् ।")॥१॥

इह त्रिकाण्डो यज्ञः एकाहाहोनसत्राणीति तेषां सर्वेषां सर्वक्रत्वधिकार इत्यत आरभ्य सामान्यो विधिरुक्तः साम्प्रतं प्रतिकाण्डं विधिर्विवक्षितः तं विवक्षुः सामान्यां तावत्परिभाषामारभते उदगयनपूर्वपक्षपुण्याहसन्निपाते यज्ञकालोऽनादेश इति उदगयनं पूर्वपक्ष इति सिद्धं कालज्ञाने तच्च न पूर्वं प्रकृतं पूर्वपक्षउद्गयनमिति कालनिर्देशः आदित्यस्य संवत्सरे द्वेगती उदीची दक्षिणा च तद्यदा उदीचीन्दिशमाश्रित्य गतिर्भवति तदुदगयनमुच्यते तच्चन पूर्वप्रकृतं पूर्वपक्षो मासस्य द्वौ पक्षौपूर्वश्चोत्तरच पूर्वपक्षो ज्यौत्स्नइत्यर्थः तेन मास आरभ्यते पुण्यमहः पुण्याहं तद्यस्यानुकूलेन नक्षत्रेण युक्तं तत्तस्य पुण्यम् उदगयनञ्च पूर्वपक्षच पुण्याहञ्च उदगयनपूर्वपक्षपुण्याहानि तेषां मन्निपातःउदगयनपूर्वपक्षपुण्याइसन्निपातः एकत्र निपातः सन्निपातः तस्मिन् उदगयनपूर्वपक्षपुण्याहसन्निपाते यज्ञकालः तस्मिन् काले यज्ञः प्रवर्त्तते अनादेशे आदेशादन्यत्र आदेशग्रहणस्य प्रयोजनमुक्तमादिसूत्र एव आदेशः षष्ठ्यांशरदि कार्त्तिके मासि यजेत त्रयोदश्यामपरपक्षस्य दीक्षेत जामदग्न्याय

प्रथमायां पूर्वपक्षस्य दीक्षेतैकाहेभ्यः एवमादय आदेशाःअथ कालग्रहणं किमर्थमिति चेत् उच्चते एष यस्यारभ्भकालः सन्निपातग्रहणं यथासम्भवम्॥ १॥

** संख्यामात्रे च दक्षिणा गावः8॥ २॥**

यत्र संख्यामात्रं दक्षिणमादिश्यते द्वादशं शतं दक्षिणाः सहस्रं वाऽयुतमिति न द्रव्यं विशिष्यते तत्र दक्षिणा गावःप्रत्येतव्याः अथ मात्रग्रहणं किमर्थमिति चेत् उच्चते, ग्रहणमात्रं यस्मात् तत्रापि गाव एव प्रत्येतव्याः यथा इतरेभ्यः किञ्चिद्दद्यात् कुलदक्षिणइन्द्राग्न्योःकुला यत्र इति चशब्दो न देशानुकर्षणार्थः॥ २॥

** हिरण्यमिति जातरूपं प्रतोयात्8॥ ३॥**

हिरण्यमिति यत्र ब्रूयात् तत्र जातरूपं प्रतीयात् अयं हिरण्यशब्दस्ताम्रादिषु वर्त्तते सोऽयमाचार्य्याविशिनष्टि यत्र यत्र हिरण्यमिति ब्रूयात् तत्र तत्र जातरूपं सुवर्णं प्रतीयात् यथा तस्य दोक्षणीयायामिष्टौद्वादशमानं हिरण्यं ददातीति यथोत्साहं दद्यात् तथा हिरण्यस्येति अथ प्रतीयादिति किमर्थम् उच्चते दक्षिणा इति प्रकृतम् अतः प्रतीयादिति ब्रवीति यत्र यत्र हिरण्यमिति ब्रवीति तत्र तत्र जातरूपं प्रतीयात् न केवलं दक्षिणासु यथा हिरण्यस्रजः ऋत्विजो भवन्तोति तं हिरोनान्तर्द्धायाभिमृशेयुः हिरण्यमल्योयोभागादागच्छेदित्यादि॥ ३॥

** प्रथमायां पूर्वपक्षस्य दोक्षेतैकाहेभ्यः8॥ ४॥**

उक्त मुदगयनादिसन्निपातइत्येव विकल्पयत्येकाहेषु या प्रथमा तिथिः पूर्वपक्षस्य तत्यान्दोक्षेतैकाहेभ्यः तादर्थ्येचतुर्थी शुक्लप्रतिपदित्यर्थः अथ सिद्धे सति पूर्वपक्षस्येति किमर्थमारभ्यते उच्चते वक्ष्यति दृष्ट्वा वा नक्षत्रयोगमिति तत्रापि पूर्वपक्षएव॥ ४॥

दृष्ट्वा वा नक्षत्रयोगम्8॥ ५॥

तेषामेका दोक्षेति शेषः यत्रानुकूलं नक्षत्रयोगं स्यात् तत्र प्रथमायां पूर्वपक्षस्येति॥ ५॥

तेषामेका दोक्षानादेशे तिस्रञ्चतस्रोऽपरिमिता [वा](# ॑# “द्राह्यायणोऽप्येवम् ।")॥ ६॥

तेषामेकाहानामेकादीक्षा भवेत् अनादेशे आदेशे तु यथादेशं यथा तस्य द्वादशदीक्षोपसद इति तथा एकाभ्यारोहणीयस्य तिस्रोऽभिषेचनीयस्येति अथवा तिस्रो दीक्षाः स्युश्चतस्रो वा अपरिमिता वा अथ किमर्थं तिस्रश्चतस्रोऽपरिमिता वेति सिद्धे उच्चते तिसृचतसृभ्योऽतिरिक्तमपरिमाणं स्यात् अथवा अनादेशे द्वे स्यातामिति अथ तेषामिति किमर्थम् अधिकृता एकाहाःउच्चन्ते दृष्ट्वा वा नक्षत्रयोगमित्येतदधिकृतमिति यदि दृष्ट्वा नक्षत्रयोगं यदि प्रथमायां तेषामेव अपरिमाणस्य को विषयः सोमापहारः॥ ६॥

तिस्र उपसदः8॥ ७॥

तेषां तिस्र उपसदो भवन्ति सर्वेषामेकाहानामनादेश इति पूर्ववत्॥ ७॥

ज्योतिष्टोमस्योक्थानामुत्तरे सौभरनार्मेध अतिरात्र उक्थान्त इतराणीति गौतमो [वृत्तिग्रहणात्](# ॑# " द्राह्यायणोऽप्येवम् ।")॥ ८॥

इह ज्योतिष्टोमप्रकरणे देवा वा अग्निष्टोममभिजित्योक्थानि नाशकुवन्नमिजे्तुमित्येतदधिकृत्य साकमश्वसौभरनार्मेधहारिवर्णोद्धंशोयाष्टादंष्ट्राणि षडुक्थानि पठन्ति तत्किन्तानि विकल्पेन भवन्ति अथातिरात्र एव अथ विशिष्ट विषयाणीति तस्मिन् संशये सूत्रमारभते ज्योतिष्टोमस्याक्थानामुत्तरे सौभरनार्मेधे अतिरात्रेस्याताम् इतराणि हारिवर्णदोनि त्रीणि उक्थान्ते स्युःसाकमश्वंव्यवस्थितमेव उभयोरप्याष्टादंष्ट्रोद्वंशोययोर्विकल्पः स्यात् वृत्तिर्मशकेन एवं दृष्ट्वा अनाम्नानात् एवं गौतम आचार्य्योमन्यते कस्मात् वृत्तिग्रहणात् मशकेनैव दृष्ट्वा सूत्रद्वयस्यार्थो व्याख्यानवशात् निदानेन सह विरुध्यते॥ ८॥

अनियोगमितरेषां धानञ्जप्योऽविशेषाम्नानात्33॥ ९॥

हारिवर्णोद्वंशोयाष्टादंष्ट्रानामुक्यान्ते नियोगः इतरेषान्तु साकमश्वसौभरनार्मेधानामविशेषाम्नानादनियोगं धानञ्जप्योमन्यते उक्थान्ते चातिरात्रे वेति तस्मात् तान्युभयत्र भवन्ति॥ ८॥

इतराण्यप्यतिरात्रइति [शाण्डिल्यस्तुल्यचोदनात्](# ॑# “द्राह्यायणीये विशेषोऽस्ति ।")॥॥१०॥

शाण्डिल्य आचार्य्य आह इतराण्यपि हारिवर्णदीन्यतिरात्रेस्युः कस्मात् सर्वेषां तुल्यचोदनात्॥ १०॥

आष्टादंष्ट्रयोर्विकल्पः स्यात्॥8 ११॥

तस्मिन्नेव प्रकरणे पठति आष्टादंष्ट्रेऋद्धिकामाय कुर्य्यादिति तत्किमुभे ते कर्त्तव्ये एकस्मिन् स्थाने अथ विकल्प इति सोऽयमाचार्य्यआह आष्टादंष्ट्रयोर्विकल्पः स्यादिति द्वयोराष्ट्रादंष्ट्र्योदितयोरेकस्यैव क्रिया स्यात् समानार्थत्वात्॥ ११॥

काम्यानुक्थछन्दोयोगानतिरात्रस्य मन्यन्ते [सौभरनार्मेधप्रमाणाः](# ॑# “द्राह्यायणोऽप्येवम् ।")॥ १२॥

गायत्रीषु ब्रह्मवर्चसकाम्यान्युक्थानि प्रणयेयुरित्यत आरभ्य य एते काम्या उक्थानां छन्दोयोगाः श्रूयन्ते तानतिरात्रस्य मन्यन्ते सौभरनार्मेधप्रमाणाः येषां सौभरनामेधे अतिरात्रविषये नोक्थविषये॥ १२॥

वृत्तिस्त्वनुष्टुभां रात्र्युपायेन विद्यते8॥ १३॥

यदुक्तंपूर्वसूत्रे तत्राह नत्वेवं स्यात् यस्मादनुष्टुभां रात्र्युपाये वृत्तिर्न विद्यते रात्र्युपाये हि विच्छन्दमो दृष्टाः यस्मादनुष्टुभां रात्र्युपाये वृत्तिर्न विद्यते तस्मात्काम्या उक्थछन्दोयोगा उक्थान्तस्य स्युर्नातिरात्रस्य उच्यते नार्मेधं रात्र्युपाये दृष्टं तत्कथमुक्थान्तेकरिष्याम इति चेत्॥ १३॥

दृश्यते चान्यत्र रात्र्युपायान्नार्मेधं यथाभिल्पवस्य पञ्चाहे8॥ १४॥

अन्यत्रं च रात्र्युपाया दृश्यन्ते नार्मेधं यथाभिप्लवस्य पञ्चाहे उक्थानि॥ १४॥

तस्यानुष्टुभः स्तोत्रीयः स्यादुक्थान्तेषु वैच्छन्दसोऽतिरात्रेषु [वृत्तिविभागात्](# ॑# " द्राह्यायणोऽप्येवम् ।")॥ १५॥

तस्य नार्मेधस्य उक्थान्तेषु क्रियमाणस्य अनुष्टुभः स्तोत्रीयः स्यात् अतिरात्रेषु क्रियमाणस्य वैछन्दसः स्यात् एवं वृत्तौविभागः कृतः इन्द्रं विश्वा अवोवृधन्निति नार्मेधमुक्थान्तेषु सआदेशः अवचूर्णेनविच्छन्दःसु प्रथमं यासु ऊहेत् दृष्टान्तास्ताः एतेसु ऊहेत् अगीतत्वादरात्रेषु॥ १५॥

स्वतन्त्रस्य ज्योतिष्टोमस्य स_()स्था विकल्पा आग्निष्टोम्यमुक्थ्यतातिरात्यमिति33॥ १६॥

यदा स्वतन्त्रस्य ज्योतिष्टोमः स्यात् तदा तस्य संस्थाविकल्पाःस्युःआग्निष्टोमता वा स्यात् उक्थता वा अतिरात्रता वा तत् किमिदं सिद्धे सत्यारभ्यते उच्चते मशको ज्योतिष्टोमातिरात्रेविकल्पेन षोड़शिनमामनति तस्य तावदयं प्रतिषेधं दर्शयति स्वतन्त्रे प्रथमाहारे संस्थाविकल्पे सति ज्योतिष्टोमस्थातिरात्रेषोड़शी न स्यात् अकामे ज्योतिष्टोमे ज्योतिष्टोमेनातिरात्रेणर्द्धिकामो यजेतेत्येतस्मिन्पक्षे भवति एतच्च दर्शयति तत्राविशिष्टसंस्थोज्योतिष्टोमश्चेत्यत्र संस्थाविकल्पःस्यादिति॥ १६॥

तस्यानतिरात्रस्य द्वादश_()शतं दक्षिणाः8॥ १७॥

तस्य ज्योतिष्टोमस्यानतिरात्रस्य सतः द्वादशं शतं दक्षिणाः स्युःतत्किमिदमनतिरात्रस्येति यस्मादतिरात्रस्यादेक्ष्यन्त एव दक्षिणः उच्चते सविकल्पः स्यात्॥ १७॥

गोआयुषोश्च8॥ १८॥

गोआयुषोश्चानतिराजयोर्द्वादशं शतं दक्षिणाः स्युः॥ १८॥

विश्वजिदभिजिद्भ्यां यमाभ्यां यजमानः पूर्वपराभ्यां यज्ञेतेति धानञ्जप्यः8॥ १८॥

उक्तं विश्वजिदधिकारे यो यमाभ्यां यजेतैताभ्यां यजेतेति तद्यदि विश्वजिदभिजिमद्भ्पामेव प्रयोगेण यजेत अभिजितेष्ट्वाततोविश्वजिता यजेत एवं धानञ्जप्य आचार्य्योमन्यते पूज्यतरत्वाद्विश्वजितःपूर्वनिपातः॥ १८॥

युगपदिति [शाण्डिल्यः](# ॑# “द्राह्यायणोऽप्येवम् ।")॥ २०॥

शाण्डिल्य आचार्य्यआहयमाभ्यां यजमान एताभ्यां युगपद्यजेतेति कथं पुनर्युगपत्क्रिया॥ २०॥

अभिजितो दक्षिणं देवयजन_()स्याद्विश्वजित उत्तरम्8॥ २१॥

अभिजितोदेवयजनं दक्षिणं स्यात् तस्योत्तरतोविश्वजितोदेवयजनं स्यात्॥ २२॥

तत् प्रति पत्नोशाला [स्यात्](# ॑# “द्राह्यायणोऽप्येवम् ।")॥ २२॥

तद्विश्वजितोदेवयजनं प्रति पत्नीशाला भवेत् प्राग्विश्वजितः॥ २२॥

नानर्त्विजो यच्चान्तर्वेदि [कर्म](# ॑# “द्राह्यायणेनैतेन सूत्रद्वयं कृतम् ।")॥ २३॥

पृथगृत्विजः स्युः अभिजिद्विश्वजितोःयच्चान्तर्वेदि कर्म तच्चपृथक् स्यात्॥ २३॥

अथ [यद्ब्हिहिर्वेद्येकन्तत्](# ॑# " द्राह्यायणोऽप्येवम् ।")॥ २४॥

अथ यद्बर्हिर्वेदिकर्म एकं तद्द्वयोरपि॥ २४॥

अभिजितः पूर्वं पूर्वं कर्म सन्तिष्ठेत विश्वजित उत्तरम्33॥ ३५॥

अभिजितः पूर्वं पूर्व कर्म सन्तिष्ठेत तत उत्तरं विश्वजितः कर्मसन्तिष्ठेत अवयवकर्मणोविधिः॥ २५॥

तयोः पृथक् सहस्रे [दक्षिणाः](# ॑# " द्राह्यायणोऽप्येवम् ।")॥ २६॥

तयोरभिजिद्विश्वजितोःपृथड्नानेत्यर्थः सहस्रं दक्षिणाःएकस्मिन्नपि सहस्रमन्यस्मिन्नपि सहस्रमिति कथं पुनरेतद्गम्यते यथा न पृथग्द्वेद्वेद्वे इति उच्यते आचार्य्यप्रवृत्तिं ज्ञापयति वक्ष्यत्यत्रतयोः पृथक्सहस्रेदक्षिणा इति गौतमधानञ्जप्यौ द्वे च सहस्रे केशवपनीये तथा व्युष्टाविति॥ २६॥

कामं त्वयमाभ्यां यजेत8॥ २७॥

कामन्तु पृथग्भृताभ्यामेव यजेत न यमाभ्याम्॥ २७॥

सहस्रमभिजिति दक्षिणाः शताश्व_()सहस्र _()सर्ववेदसं वा विश्वजिति160॥ २८॥

अभिजिति पृथग्भूते सहस्रं दक्षिणाः स्युः विश्वजिति पृथग्भूते शताश्वंसहस्र सर्ववेदसं वा यस्मिन् सहस्रेशतमश्वानान्तच्छताश्वं सहस्रं तद्वाशताश्वं सहस्रं दक्षिणः स्युः विश्वजिति सर्ववेदसं वा सर्वे वेदसः सर्ववेदसंवेद इति धननाम सर्वस्वमित्यर्थः॥ २८॥

इति अष्टमस्य प्रथमा कण्डिका।

_____________________

अथ द्वितीया कण्डिका।

तस्यावभृथादुदेत्य रोहिणीं वत्सच्छवीं परिधाय धर्मान् कुर्य्यात्त उक्ता ब्राह्मणेन160॥ १॥

उक्तं शताश्वंसहस्रं सर्ववेदसं वा विश्वजिति दक्षिणा एवं विश्वजितेष्ट्वा ततस्तस्य विश्वजितोऽवभृयादुदेत्यरोहिणींवत्सच्छवीं परिेधाय धर्मान् कुर्य्यात् रोहिणीमिति वर्णनिर्देशःवत्स छवीमिति जातस्य वत्सस्य छवी चर्म तां वत्सछवीं परिधाय यजमानो धर्मान् कुर्य्यात् ते धर्मा उक्ताब्राह्मणेन पशुभिर्वाएष व्युध्यत इत्याहुर्यः सर्वं ददातीति छवीं परिधत्ते पशुभिरेव समृध्यत इत्येतदादयः अथ तस्येति निर्देशः किमर्थमिति चेत् उच्यते अभिजित् विश्वजितावधिकृतौपूर्वं विश्वजिदभिजिद्भ्यांयमाभ्यां यजमान इति तयोश्चसामान्यो विधिरुक्तःतद्य एते धर्मा निर्द्दिश्यन्ते ते सामान्यधर्मा एव गम्येरन् एवं माभूदित्यत आह तस्येति अपरे ब्रुवते तस्य सर्ववेदसदक्षिणस्येति न शताश्वसहस्रदक्षिणस्येति पूर्व एवमित्यर्थः एवमप्यर्थम् उपरिष्टात् ज्ञापयिष्याम इति यथा स्यादिति॥ १॥

अरण्ये तिस्रो वसतोत्युदुम्बरे [वसेत्](# ॑# “द्राह्यायणोऽप्येवम् ।")॥ २॥

ब्राह्मणम् अरण्ये तिस्रो वसति आरण्यं ताभिरन्नाद्यमवरुन्ध उदुम्बरे वसतीति च तत्रायं संशयः किं या एवैता अरण्ये तिस्रो रात्रयश्चोद्यन्ते तासामेवायं नियमः क्रियते उदुम्बरे वसतोति अथान्यास्तिस्रउदुम्बरे वसेदिति अत आचार्य्योनियमयति या एता अरण्ये तिस्रोरात्रय आदिष्यन्ते एतास्तिस्रोरात्रयोऽरण्ये उदुम्बरस्तस्मिन् वसेत् समुच्चयः स्यात् अरण्ये चोदुम्बरे चेति कथं पुनरेतद्गम्यते यथा नारण्येऽपि तिस्र उदुम्बरऽपि तिस्र इति उच्चते द्वादशानां रात्रीणां नियमात् वक्ष्यति द्वादशैता रात्रयो भवन्तीति॥ २॥

उदुम्बराभावेऽप्युदुम्बरशाखां निखनेयुः8॥ ३॥

यदि तस्मिन्नरण्ये उदुम्बरो न स्यात् तत्र अन्यस्मादप्यरण्यादुदुम्बरशाखामवहृत्य तस्मिन्नरण्ये निखनेयुस्तस्याञ्च वसेत्॥ ३॥

खनित्रेण जीवतोति यत्तत्र खान्य_()स्यात्तेन जोवेत्8॥ ४॥

खनित्रेण जीवतीति ब्राह्मणं खनति तेनेति खनित्रं खनित्रेणेति

करणनिर्द्देशः तेन खनित्रेण खन्यमाने तस्मिन्नरण्ये यत्किञ्चित् स्यात् कन्दोमूलं वा तेन जीवेदश्रीयात्॥ ४॥

खान्याभावे धान्यपात्रान्निखाय तैरुत्खानं जीवेत्8॥५॥

यदि तस्मिन्नरण्येकन्दमूलादि खान्यं न स्यात् ततो धान्यपात्रान्निखाय तैरुत्खानं जीवेत्॥ ५॥

उभयतः क्ष्णुदभ्रिर्मवतीति वैणवी कल्माषीति शाण्डिल्यः56॥ ६॥

उभयतः क्ष्णुदभ्रिर्भवतीति ब्राह्मणम् उभयतस्तीक्ष्णः उभयतःक्ष्णुत् अभ्रिः खनित्रम् उभयतः खनतोत्यर्थः सा कल्माषी वैणवी वा स्थात् वेणुना निर्वृत्ता वैणवी कल्माषी दारवी दारुनिर्वृत्ता दारवी इति निर्द्देशः यथा कल्माषो गौरिति एवं शाण्डिल्य आचार्य्योमन्यते॥६॥

या का चेति [धानञ्जप्यः](# ॑# “द्राह्यायणेन सूत्रद्वयेनैकसूत्रं कृतम् ।")॥ ७॥

धानञ्जप्य आचार्य्यआह या काचिदभ्रिःस्यात् वैण्वीआयसीवा औदुम्बरी वेति केवलं न उभयतः क्ष्णुः स्यात्॥ ७॥

निषादेषु तिस्रो वसतीति पार्श्वतो न्निषादग्रामस्य वसेत्8॥ ८॥

निषादेषु तिस्रो वसतीति ब्राह्मणं निषादग्रामस्थ पार्श्वे वसेत् निषादष्विति जनोपलक्षणं बहुवचनम्॥ ८॥

तेषां काममारण्यं भुञ्जीत नैवार_()श्यामाकं मार्गमिति8॥ ८॥

तेषां निषादानां यदारण्यंतत्कामं भुञ्जीत नैवारं श्यामाकं मार्गं भुञ्जीत मार्गं मांसमिति कामशब्दः कामं न भुञ्जीतेति अपरे वर्णयन्ति विश्रब्धं भुञ्जीतेति अथारण्यमिति किमर्थं निर्द्दिष्टे नैवारं श्यामाकं मार्गमिति उच्चते नैष दोषः यद्यारण्यं लभते नैवारं श्यामाकं मार्गं वा मांसं भुञ्जीत न तेभ्यो गृह्नीयादिति॥ ८॥

जने तिस्रो वसतीति राजन्यबन्धुर्जनो ब्राह्मणः समानजन इति शाण्डिल्यः8॥ १०॥

उक्तं जने तिस्रो वमतीति जन्यन्ताभिरन्नाद्यमवरुन्धे समानजने तिस्रः समानजन्यन्ताभिः इति च तत्को जनः कः समानजन इति शाण्डिल्य आह राजन्यबन्धुर्जन इति कर्मान्यत्वार्णादन्तरत्वात् अत्रब्राह्मणः समानजन इति स्वजातीयत्वात् ब्राह्मणपक्षेण ब्रवीति॥१०॥

विवाह्यो जनः सगोत्रः समानजन इति [धानञ्जप्यः](# ॑# “द्राह्यायणोऽप्येवम् ।")॥ ११॥

धानञ्जप्यआचार्य्यआह स्वस्मिन्निव वर्णे यो विवाह्यः न गोत्रेण सम्बध्यते स जनः यः पुनः सगोत्रः सोऽविवाह्यः स समानजन इति॥ ११॥

प्रतोवेशो जनपदो जनो यत्र वसेत् ससमानजन इति शाण्डिल्यायनः8॥ १२॥

शाण्डिल्यायन आचार्य आह प्रतीवेशअःसमीपो जनपदः यथा यौधेया अर्जुनायना इति यत्र वसेत्स समानजनः॥१२॥

एते धर्माःसर्ववेदसदक्षिणानां सर्वेषाम्8॥ १३॥

य एते धर्मा उक्ताञ्छव्यादयो विश्वजितं सर्ववेदसदक्षिणं प्रति एते धर्माः सर्वेषां सर्ववेदसदक्षिणानां भवन्ति न केवलं विश्वजितः एतच्च ज्ञापितं भवति विश्वजिति सर्ववेदमदक्षिणे एते च धर्मा भवन्तीति अथ सर्ववेदसदक्षिणानामिति बहुवचनात्मिद्धे सर्वग्रहणं किमर्थमिति चेत् उच्चते शाखान्तरदृष्टानाञ्च सर्ववेदसदक्षिणानामेष एव धर्मः स्यादिति॥ १३॥

व्रतवत्सु सर्वेष्वमावास्यायां दीक्षित्वोखामाबन्धीत सांवत्सरिकेभ्योऽन्यत्रेति गौतमः8॥ १४॥

व्रतमेषु विद्यत इति व्रतवन्तः तेषु व्रतवत्सु सर्वेषु सर्व शब्दो निरवशेषवाची अमावास्यायान्दोक्षित्वा यजमान उखामाबध्रीत उखा उक्तलक्षणा सांवत्सरिकेभ्यः सर्वेभ्योऽन्यत्र एतद्गौतमीयम् अथ सर्वग्रहण किमर्थमिति चेत् उच्चते व्रतवत्स्विति परतन्त्रता व्रतस्य निर्द्दिष्टा तद्ये व्रतवन्तस्तेष्वेव उखाबन्धनविधिः स्वतन्त्रे व्रते न प्राप्नोति सोऽयमाचार्य्यःसर्वग्रहणं करोति व्रतवत्सु व्रते चेति॥१४॥

सह सुत्याभिः षडहानि संवत्सरादधिकानि कृत्वोत्तिष्ठेयुः8॥ १५॥

महसुत्याभिर्यथा षड़हानि संवत्सरादधिकानि भवन्ति एवं कृत्वा उत्तिष्ठेयुः॥ १५॥

समाप्ते वा संवत्सरे रात्रिसत्रेषु राजानं [क्रीणीयुः](# ॑# “द्राह्यायणोऽप्येवम् ।")॥१६॥

अथवा व्रतवत्सु ऋतुषु रात्रिसत्रेषु दीक्षाभिरेव संवत्सरे समाप्तेराजानं क्रोणीयुः++॥ १६॥

यथाजा ति तु प्रथमे पञ्चदशरात्रे दीक्षेरन्8॥ १७॥

प्रथमे पञ्चदशरात्रेव्रतवत्यपि सति यथाजात्येव दीक्षेरन् या सत्रेषु जातिः सा यथाजातिः तेषां द्वादशदीक्षास्तथोपसदोऽनादेश इति॥ १७॥

** सर्वत्र वा यथाजात्यन्यत्र चेदुपेतमिति धानञ्जप्यः8॥१८॥**

धानञ्जप्य आचार्य्य आह सर्वेषु व्रतवत्सु यथाजाति दोक्षेरन् यद्यन्यत्र कर्मणि व्रतमुपेतं स्यात् प्रथमं वाशब्दो विकल्पार्थः॥ १८॥

अनुपेतञ्चेदपीति [शाण्डिल्यः](# ॑# “द्राह्यायणोऽप्येवम् ।")॥ १८॥

शाण्डिल्य आचार्य्यआह यद्यन्यत्रोपेतं यद्यनुपेतं सर्वत्रैव यथा जाति दीक्षेरन् इति॥ १८॥

तिस्नउपसदो व्रतस्यैकाहिकस्य गौतमीयेन56॥ २०॥

______________________________________________________

लयायणीयपुस्तकत्रयेऽपि अस्य सूत्रस्य टीका न विद्यते अतो द्राह्यायणीयात् पुस्तकादेषा उद्धृता।

______________________________________________________

ऐकाहिकस्य व्रतस्य गौतमीयेन विधानेन क्रियमाणस्य तिस्रउपसदः स्युः तत्किमिदमारभ्यते नत्वेवञ्चैकाहिकानां परिभाषितं तिस्र उपसद इति उच्यते विकल्पार्थमारम्भः॥ २०॥

षड़वा द्वादश वा56॥ २१॥

व्रतस्यैकारिकस्य गौतमीयेन क्रियमाणस्य तिस्र एवोपसदो भवन्ति अथवा षट् द्वादश वा॥ २१॥

तत्र ब्रह्मणेऽश्वरथं शतञ्च दद्यात्8॥ २२॥॥

तत्र तस्मिन्नैकाहिके व्रते ब्रह्मणेऽश्वरथं शतञ्च दद्यात् उक्तंसंख्यामात्रे च दक्षिणा गाव इति॥ २२॥

तथाग्निं चिन्वतेऽध्वर्यवे8॥ २३॥

तथाग्निञ्चिन्वतेऽध्वर्यवेऽश्वरथं शतञ्च दद्यात् अग्निं चिन्वते इति कालनिर्द्देशम्॥ २३॥

पृष्ठेन च [स्तुवानायोद्गात्रे](# ॑# “द्राह्यायणोऽप्येवम् ।")॥ २४॥

पृष्ठेन च स्तुवानायोद्गात्रे अश्वरथं शतञ्च दद्यात्॥ २४॥

तच्चानुश_()सते होत्रे॥8 २५॥

तच्चपृष्ठमनुशंसते हात्रेअश्वरथं शतञ्च दद्यात् अपरे ब्रुवते तथाग्निं चिन्वतेऽध्वर्यव इत्येतदादीनि कर्माणि यदा कुर्वन्ति ततो दद्यादिति पूर्व एवत्वर्थश्चारुः॥ २५॥

सर्वेभ्यः सहस्रम्8॥ २६॥

सर्वेभ्यः षोड़शेभ्यः सहस्त्रं दद्यात् एतत् क्रतुदक्षिणा कथं पुनरेतद्गम्यते यथा सहस्रं क्रतुदक्षिण न सर्वशब्द आधिक्य इति उच्चते वक्ष्यति सर्ववेदमदक्षिणं वेति॥ २६॥

सर्ववेदसदक्षिणं [वा](# ॑# “द्राह्यायणोऽप्येवम् ।")॥ २७॥

सहस्रदक्षिणं वा सर्ववेदमदक्षिणं व्रतं वा स्यात् तद्यदेवं सर्वशब्दः किमर्थं सर्वेभ्यः सहस्रमिति उच्यते सर्वग्रहणं क्रियते यथा अश्वरथशतदक्षिण ब्रह्मादिभ्यो दत्ता न तेषां सा दक्षिणा सा अधिका इति॥ २७॥

इतरच्छाण्डिलम्8॥ २८॥

इतरद्विधानं सर्वेभ्यः सवस्रमित्येतच्छाण्डिलम्॥ २८॥

सर्वे साहस्राः पृथक् सहस्रदक्षिणाः8॥ २८॥

सर्वे साहस्राःपृथक् नाना सहस्रदक्षिणाः एकैकः सहस्रदक्षिणः अथ सर्वशब्दःकिमर्थमिति चेत् साहस्रप्रतिज्ञापनार्थःअथैष ज्योतिरित्यादयश्चत्वारः साहस्राः॥ २८॥

इति अष्टमस्य द्वितीया कण्डिका।

___________________

अथ तृतीया काण्डका।

साद्यःक्रेण यक्ष्यमाणो महारात्रेःप्रातराहुति_()

हुत्वाचक्षीतर्त्विग्भ्यः

साद्यःक्रोम इति8॥ १॥

उक्ताःसर्वे साह्स्राः साम्प्रतं साद्यःक्रा उच्चन्ते सद्यः क्रिया वर्त्तते इति साद्यः कःतेन साद्यः क्रेण यक्ष्यमाण इति भविष्यत्कालः प्रत्युपस्थितः महारात्रेः रात्रेर्महति कालेऽवशिष्टे प्रातराहुतिं हुत्वा प्रातराहुतिर्हिआदित्यस्योदयमन्त्रिकर्षे भवत्युदिते वा सोऽयमाचार्य्यस्तं कालं प्रत्यामनति साद्यःके क्रतौकर्मार्थमाचक्षीत ऋत्विग्भ्यः साद्यः क्रोम इति तत्किमिदमाचक्षीत साद्यःक्रोम इत्युक्तेसाद्यःक्रेण यक्ष्यमाण इति आचक्षीतर्त्विग्भ्य इत्येतावदेव वक्तव्यम् अयमाचार्य्यःएतद्दर्शयति येन येन यज्ञेन यक्ष्यमाणःस्यात् तन्तमाचक्षीतासौमे यज्ञ इति॥ १॥

प्रग एव प्रहिणुयादिति धानञ्जप्यो दोक्षाप्रभृति सद्यः सर्वं कुर्य्युःप्रथमद्वितीययोः श्येनस्य च178॥ २॥

धानञ्जप्य आचार्य्यआहप्रग एवर्त्विग्भ्यःप्रेषयेत् कुतः येन साद्यः क्रोम इति दीक्षाप्रभृति यत्कर्म तत्सद्यः सर्वं कुर्युःप्रथमद्वितीययोः साद्यःक्रयोःश्येनस्य च एतेषां सद्यः प्रथमा सद्यः द्वितीया स्यात्॥ २॥

एकत्रिकान्ताः षट्साद्यःक्रा इति [शौचिवृक्षिः](# ॑# “द्राह्यायणीये विशेषोऽस्ति ।")॥३॥

शौचिवृक्षिराचार्य्यआह षट् साद्यःका इति प्रथमात्साद्यः-क्रादारभ्य यावदकत्रिक इति सर्वेषां सद्यःक्रिया स्यादिति एकत्रिकान्ता इति प्रागेकत्रिकात् श्येनः स्यादिति सर्वेषामत एकत्रिकः स्यादिति षट्ग्रहणेनासाद्यः क्रियायामपि साद्यःक्रसंज्ञा भवति॥ ३॥

उर्वरा वेदिरिति प्रथमे यवोर्वरा पक्का स्याद्व्रीह्यर्वरा [वा](# ॑# “द्राह्यायणेनैतेन सूत्रद्वयं कृतम् ।")॥ ४॥

इह द्वितीयसाद्यःक्रस्यानुवाके पठति उर्वरा वेदिरित्येतदादि विधिविशेषं सोऽयमाचार्य्यस्तं विधिविशेषं प्रथमं कल्पयति तत् कथं पुनरयं द्वितीयप्रकरणे पठितः प्रथमे भवतीति उच्यते सामान्यात् किं सामान्यं उच्यते सर्वविधिशेषं साम्ना यः पठति स क्षीयदृतयोरथा भवन्तीत्यारभ्य सद्यस्त्वायेति सद्यस्त्वसामान्यात् उर्वरा वेदिरिति यदुक्तं ब्राह्मणेन तत्प्रथमे साद्यःक्रेयवोर्वरा पक्वास्यात् ब्रीह्युरावेति उर्वरेति निष्पन्नशस्पक्षेत्रस्य संज्ञा॥ ४॥

तत एव समुत्कर्त्तं खल उत्तरवेदिं कुर्य्युः8॥ ५॥

ब्राह्मणं खल उत्तरवेदिरिति तत्किमसौखलोऽन्यस्मात् क्षेत्राद्धान्यमाहृत्य कर्त्तव्यः अथ तस्या एवोर्वराया वेदिरिति सोऽयमाचार्य्यआह तस्या एव वेदेरुर्वरायाः समुत्कर्त्तुखलः कर्त्तव्यः तत्र खल

उत्तरवेदिः कार्य्यः तत्र केचित्तावद्वर्णयन्ति यदि तावत्प्रथमा खल उत्तरवेदिरित्युक्तेऽयं संशयः किं प्रथमा अथ सप्तमीति ततस्तस्मिन् खले उत्तरवेदिरिति स खल उत्तरवेदिः स्यात् अथ पुनः सप्तमीतत एव समुत्कृत्य खलः तस्मिन् खले उत्तरवेदिं कुर्यु रिति तस्मान्मृन्निर्वपनादय उत्तरबेद्यर्थाः सर्वे कर्त्तव्या इति एवं प्रकृतिश्च न विरुध्यते अप्रदाहश्च भवति अपरे वर्णयन्ति तत एव समुत्कर्त्तुं खलस्तं खलमुत्तरवेदिं कुर्युः वचनाद्विकारो भवति॥ ५॥

खले वालोयूपो भवतीति लाङ्गलेषा यूपः स्यात् कलापी चषालभागा21॥ ६॥

ब्राह्मणं खले वालोयूपो भवतीति खले वालीयूप इत्युक्ते लाङ्गलेषा यूपः स्यात् लाङ्गलं हलम् एतया हितं रसमुत्कृषन्तोति लाङ्गलेषा यूपः स्यादिति प्रोक्षणादियूपधर्मान् करोति कलापी धान्यमुष्टिः कलापीकृतः चषालस्थाने कर्त्तव्यः अथ किं भागग्रहणं कलापी चषालभागेति उच्यते चषालःभागो यस्याः सा चषालभागा यावन्तं देशं यूपस्य चषालोभजते तावदेव कलापीभजतीति॥ ६॥

अतोतायाञ्चेद्यववेलायां ब्रीहिवेलायां वा यजेत धान्यपात्रानुप्त्वाभिकृ[षेयुः](# ॑# “द्राह्यायणोऽप्येवम् ।")॥॥ ७॥

यद्यतीतायां ब्रीहिवेलायां यजेत यवेषु लूनेषु ब्रोहिषु वातीतो धान्यपात्रानुप्त्वाभिकृषेयुः अली त्रीजीसा वेदिः स्यात्॥ ७॥

धान्यपात्रा उत्तरवेदिः [स्यान्मूतश्चषालभागा](# ॑# “द्राह्यायणेनैतेन सूत्रद्वयं कृतम् ।")॥ ८॥

धान्यपात्राणि विन्यस्योत्तरवेदिः कार्य्यापात्रशब्द उभयलिङ्गः पात्रः पात्रमिति मृतश्चषालप्रतिनिधिः प्रतिनिधौःसति दाचमना स्यादिति॥ ८॥

त्रिवत्सः साण्ड इति बहुः त्रिवर्षस्य जानपदीत्रिवत्स इति21॥ ८॥

ब्राह्मणं त्रिवित्सःसाण्ड इति सोमक्रयणं कः पुनः त्रिवत्स इति उच्यते बहुत्रिवर्षस्य जानपदी त्रिवत्स इति ईषद्समाप्तत्रिवर्षो बहुत्रिवर्षः तस्य बहुत्रिवर्षस्यजनपदे भवो जानपदी सत्रिवत्स इति॥ ८॥

यो वा तिस्रो धयेत्8॥ १०॥

यो वा तिस्रो गाः पिबेत् स वा त्रिवत्स इति तिसॄणं वत्सः त्रिवत्सः॥१०॥

त्रिवर्षो वैव स्यात्8।॥ ११॥

संपूर्णंत्रिवर्ष एव वा त्रिवत्सः त्रिवत्सइति मध्यपदलोपी समासः॥११॥

प्राञ्च_() होतारं बहेयुरुदञ्चमुद्गातारं प्रत्यञ्चमध्वर्य्युंद

क्षिणा ब्रह्माणं पुरस्ताद्वात्र वसेयुस्तत्रैभ्यः सोमं प्रब्रूयुरश्वरथैर्यात्वा त उक्ता ब्राह्मणेनाध्वानश्च21॥ १२॥

महारात्रेःप्रातराजहुतिं हुत्वेत्येतस्मिन् कल्प इदमारभ्यते प्राचीन्दिशं होतारं वहेयुः उदीचीं दिशमुद्गातारं वहेयुः प्रतीचीन्दिशमध्वर्युं वहेयुः दक्षिणान्दिशं ब्रह्माणं वहेयुः पुरस्ताद्वात्र वसेयुः पूर्वगता एव वा एषु देशेषु स्युः तत्र तेषु देशेष्वेभ्यो होतृप्रभृतिभ्यः सोमप्रवाकाः सोमं प्रब्रूयुः अश्वरथैर्य्यत्वाउक्तं सर्वादिशोऽश्वरथाः सोमप्रवाकाविधावन्तीति ते उक्ताब्राह्मणेन ते अश्वरथा अध्वानश्चवा ब्राह्मणेनैवोक्तःयोजने चतुर्वाहिण प्राच्यान्दिशि प्राहेत्यादिना॥ १२॥

कुर्य्यु रेवर्त्विज इति शाण्डिल्योऽन्या_()सु ब्राह्मणा_()स्तानध्वन ऊढ्वातत्रैभ्यः सोमं प्रव्रूयुरसौ सद्यः क्रिया यजते तदहं प्रव्रवीमोन्द्राय विश्वेभ्यो देवेभ्यो ब्राह्मणेभ्यः सोम्येभ्यः सोमपेभ्य इति21॥ १३॥

शाण्डिल्य आाह प्रातराहुत्यनन्तरं कुर्युरेव कर्माण्यृत्विजः अन्यांस्तु ब्राह्मणांस्तानध्वन ऊढ्वायैतैरध्वानो वाह्याःब्राह्मणे योजने चतुर्वाहिणेत्यादयः तेष्वध्वस्वेभ्यो ब्राह्मणेभ्यः सोमप्रवाकाः सोमं प्रब्रूयुः असौसद्यः क्रिया यजत इत्यादिना मन्त्रेण यथोद्दिष्टेन॥ १३॥

स क्षोरदृतयोरथा भवन्तीति सद्यो दुग्धेन क्षौरेण दृतयः

पूर्णाःस्युस्ततोऽयन्नवनीतमुदीयात् फेनो वा तदाज्येऽपि सृजेयुः21॥ १४॥

ब्राह्मणं स क्षीरदृतयो रथा भवन्तीत्यादि ये ते रथे दृतयः ते सद्यो दुग्धेन क्षीरेण पूर्णाः स्युः तेभ्यो धावद्भ्यो यन्नवनीतमुदियात् फेनो वा तदाज्येऽपि सृजेयुर्मिश्रयेयुः अन्यस्मिन् घृते मिश्रयेयुः सद्योभावाय॥ १४॥

अश्वः श्वेत एतस्य दक्षिणा तमुद्गात्रेदद्यात् किञ्चिच्चेतरेभ्यः21॥ १५॥

उक्तंतस्मा अमुमादित्यमश्वं श्वेतं कृत्वा दक्षिणमानयन्निति तदुच्यते अश्वश्वेत एतस्य दक्षिणा तमुद्गात्रेदद्यादितरेभ्यश्च किञ्चि दृद्यात् उक्तं किञ्चिच्छन्दस्येति अथ किमर्थमेतस्य दक्षिणेति उच्यते अश्व एव दक्षिणा एतस्य क्रतोःनायमुद्गातुर्भागविकारःस्यात् प्रकृतं निवर्त्तत एव॥ १५॥

इति अष्ठमस्य तृतीया कण्डिका।
____________________

अथ चतुर्थो कण्डिका।

** एतेनैवोत्तरो व्याखातः182॥ १॥**

एतेनैव प्रथमेन साद्यःक्रेण उत्तरो व्याख्यातोऽयं विध्यन्त उक्तः

साद्यःक्रेण यक्ष्यमाण इत्यत आरभ्य एष एव सर्व उत्तरस्मिन्नपि भवति॥ १॥

तस्याश्चएकविंशो दक्षिणानामतो [वैव](# ॑# “द्राह्यायणेन च्छेदविषये विशेषः कृतः ।")॥ २॥

तस्योत्तरस्याश्व एकविंशः स्यात् दक्षिणानां एकविंशतेःपूरणएकविंशः उक्तञ्च संख्यामात्रे च दक्षिणा गाव इति अश्व एव वा स्यात्॥ २॥

** एकरात्रीणो द्व्यहीनोऽनुक्रीस्तेऽङ्गिरस आदित्येभ्यः श्वः सुत्यामिति ह्याह115॥ ३॥**

एकया रात्र्यानिर्वर्त्त्यते एकरात्रीणःद्वाभ्यामहोभ्यां निर्वर्त्त्यते ह्यहीनः तेऽङ्गिरस आदित्येभ्यः श्वसुत्यामिति ह्याह ब्राह्मणं ह्यहीन इति उपदेशार्थः यस्मात् श्वः सुत्यामिति ह्याइ ब्राह्मणं तस्मात् ह्यहीनः उच्यते एकरात्रीण इति किमिदं ननु ह्यहीन इत्युक्ते रात्रिरन्तर्भवत्येव उच्यते नियमार्थमारभ्यते यदि द्वितीयां रात्रीमापद्येत तत् कालात्ययःस्यात्॥ ३॥

तस्य क्रयप्रभृत्युत्तरमहः स्यादिति गैतमस्त_()सद्यः परिक्रीयेति ह्यादित्यानाह नेतरान्21

४॥

तस्यानुक्रयः क्रयादारभ्योत्तरमहः स्यादिति गौतमः तं सद्यः परिक्रीयेति हि आदित्यानधिकृत्याहैतद्ब्राह्मणं नाङ्गिरसः॥ ४॥

अपरेद्युः [क्रयणाच्चानुक्रोरित्याख्या](# ॑# “द्राह्यायणोऽप्येवम् ।")॥ ५॥

याचेयमाख्यानुक्रीरिति सा अपरेद्युः क्रयणमालोच्च॥ ५॥

उपवसथान्तं पूर्वमहः स्यादिति धानञ्जप्यः श्वःसुत्यामिति ह्याहेति श्वः क्रयं प्राब्रुवन्नित्य[भविष्यत्](# ॑# " द्राह्यायणेनेतेन सूत्रद्वयं कृतम् ।")॥ ६॥

धानञ्जप्य आचार्य्यआहउपवसथान्तं पूर्वमहः स्यादिति यस्मात् श्वःसुत्यामिति ब्राह्मणं यदि हि क्रयप्रभृत्युत्तरमहः अभविष्यत् श्वः क्रयं प्राब्रुवन्नित्यभविष्यद्ब्राह्मणं येन पुनः श्वःसत्यामित्याह ज्ञापयति उपवसथान्त पूर्वमहरिति॥ ६॥

त _()सद्यः परिक्रोयेति च प्रथमस्य सद्यस्तां [दर्शयति](# ॑# “द्राह्यायणोऽप्येवम् ।")॥७॥

यदुक्तन्तं सद्यः परिक्रीयेति ह्यादित्यानाह नेतरानिति एतद्ब्राह्यणं प्रथमस्य साद्यःक्रस्य सद्योभावं दर्शयति॥ ७॥

द्व्यहीनत्वात्तु जघन्यतरेऽङ्गिरसोऽक्रीण _()स्तस्मादनुक्रीरित्याख्या8॥ ८॥

अथ यदुक्रमपरेद्युःक्रयणाच्चानुक्रोरित्याख्येत्यत्र ब्रूमः ह्यहीनत्वात्तुअनुक्रोःजघन्यतरे अङ्गिरसोऽक्रीणन् सोमं नातित्वरन्ति तस्मात् ते पूर्वेद्युरक्रीणन् सोमं न परेद्युः क्रयवशादनुक्रीरित्याख्याजघन्यकालक्रयणादनुक्रीरित्याख्या॥ ८॥

तस्याश्वएकशततमो दक्षिणानामश्वो[वैव](# ॑# “द्राह्यायणोऽप्येवम् ।")॥ ८॥

तस्यानुक्रियः एकोऽश्व एकशततमोदक्षिणानाम् एकशतस्य पूरणः एकशततमः तस्येति निर्देशःयदि सद्यः यदि ह्यहीन इति अश्व एव वा स्यात्॥ ८॥

एतेनोक्त्तोविश्वजिच्छिल्य183॥ १०॥

एतेनानुक्रिया उक्तो व्याख्यातोविश्वजिच्छिल्यःएकरात्रीणो ह्यहीन इति॥ १०॥

द्विरात्रीणख्यहीन इति शाण्डिल्यः183॥ ११॥

शाण्डिल्य आचार्य्यआह द्विरात्रीणः त्र्यहीन इति त्रिभिरहोभिर्निर्वर्त्त्यते द्वाभ्यां रात्रीभ्याम् इति रात्रिग्रहणं व्याख्यातानुक्रियैव॥ ११॥

दैक्षं प्रथममहःक्रयप्रभृत्युपवसथान्तं द्वितीय_()सौत्तमुत्तमम्8॥ १२॥

तस्य व्यहीनस्य सतोदैक्षंप्रथममहर्भवति क्रयादारभ्योऽपवसथान्तं द्वितीयम् उत्तमं सौत्यमहः स्यात् त्रयः कल्पाः सद्यःक्रिया वा ह्यहीनक्रिया वा शाण्डिल्यप्रयोगात् अहःक्रिया वा स्यात्॥ १२॥

तस्य दक्षिणा यानानि यथोत्माहं दद्यात्तस्मिन् जनपदे यान्यभिध्याततमानि [स्युः](# ॑# “द्राह्यायणोऽप्येवम् ।")॥ १३॥

तस्य विश्वजिच्छिल्यस्य दक्षिणा यानानि यान्ति तैरिति यानानि

आरोहणानि शकटगन्त्युद्वर्षकादीनि यथोत्साहं दद्यात् यावानुत्साहेाऽस्य यथोत्साहं तस्मिन् जनपदे यान्यभिध्याततमानि स्युः काङ्क्षिततमानि स्युरोसिततमानि किमर्थं पुनरयं यानशब्दः अश्वादिष्वपि न वर्त्तते उच्यते एतेषामेव शकटादीनां परार्था प्रवृत्तिर्न स्वार्था नीयते च तानि न स्वयं गच्छन्ति अश्वादयस्तु स्वयञ्च गच्छन्ति तस्येति निर्द्देशःसर्वेषु कल्पेषु तस्यैव दक्षिण॥ १३॥

सर्ववेदसनिर्मान्दद्यादिति धानञ्जप्यो विमित ()शयनमारोहणमचानसे दासमिथुनौ धान्यपल्य()सोरं धेनुरिति [धेनुरिति](# ॑# “द्राह्यायणेनैतेन सूत्रदयं कृतं ।")॥ १४॥

धानञ्जप्यआचार्य्यआह सर्ववेदसनिर्मान्दद्यादिति सर्वञ्च तद्वेदश्च सर्ववेदसन्निर्माणं सर्ववेदसान्त इत्यर्थः अयं विश्वजिच्छिल्यइत्युक्ते विश्वजिद्धर्माणामेतन्नाम यच्छिल्यमिति विश्वजिच्चसर्ववेसदक्षिणः तस्मादिहापि तद्धर्मात्वात्सर्ववेदसनिर्माणं तस्याभिप्रेतमिति विमितमिति गृहसंज्ञा शयनं तस्मिंश्छेतेतछयनम् आरोहणञ्च महानसञ्च आरोहणं प्रज्ञातं जानपदं महानसम् अनसन्तान्नपुंसकादिति समासान्तो भवति बृहत्प्रमाणं शकटं दासमिथुनौदासीच दासश्च धान्यपल्यं धान्यपूर्ण पल्यं पल्यमिति शिक्यमंज्ञा सीरं युक्त हलं धेनुः उक्तमानदेशगा इति सर्वे त्रिवर्गा इति तेनोक्तत्वात् एतत् सर्व वेदसनिर्माणं एतस्मिन् सर्वं हिरण्यादि अन्तर्भवति एतच्च द्रव्यप्रकारनिर्देशेनोक्तंभवति तस्यैवं प्रकारं धनस्यास्य खामी सर्ववेदसदक्षिणेन यष्टुमर्हति नान्य इति॥ १४॥

इति अष्टमस्य चतुर्थी कण्डिका।
_________________

अथ पञ्चमी कण्डिका।

व्रातीनानां यौधानां पुत्राननूचानानृत्विजो वृणीत श्येनस्य161॥ १॥

उक्तो विश्वजिच्छिल्यः साम्प्रतं श्येनस्य विधिर्वक्तव्यः तं विवक्षुराह व्रातीनानामिति नानाजातीया अनियतवृत्तय उत्सेधजीविनः सङ्घाताः व्राताः व्रातानां कर्म व्रातकर्मण जीवन्ति व्रातीनाःयोधनात्योधः योधभवा यौधः तेषां व्रातीनानां यौधानां पुत्राननूचान्तान् पुत्रशब्दः प्रतोतपदार्थकः उक्तवाननूचानः ताननूचानान् व्रातीनानां पुत्रानृत्विजो वृणीत श्येनस्य अथानूचानानिति किमिदमित्यारभ्यते यदा ऋत्विक्प्रकरण एवोक्तमृत्विगर्षेयोनूचान इति उच्यते ऋत्विकशब्देन योऽयमृत्विजो गुणसमुदायः स कृत्स्नप्राप्तः तस्मिन् प्राप्ते एकेनैव परिसंख्यानं करोति केवलम् अनुचानाः स्युः अन्येषामनियःस्यादिति अथवा निवर्त्तयत्येवान्यानेकदेशपरिसंख्यानं सिद्धेसत्यारम्भो नियमार्थो नियमश्चात्र निवर्त्तको भवति न परिसंख्यानादन्यनिवृत्तिरिति॥

अर्हतामेवेति [शाण्डिल्यः](# ॑# “द्राह्यायणोऽप्येवम् ।")॥ २॥

शाण्डिल्य आचार्य्य आह अर्हतामेववरणं कर्तव्यम्॥ २॥

अभिवातासु या अनभिवाता स्युस्तासामाज्यं मन्थयेत्8॥ ३॥

अभिवातासु गोषु व्याधितासु या अनभिवाता अव्याधिताः स्युस्ता दोहयित्वा तत्क्षीरं मन्थयेत् ततो यदुद्गच्छेत् घृतं तेनाज्यं कुर्य्यात्॥ ३॥

यत्र स्तम्बा वृक्षा वा बहुला जाताः स्युस्ता_()च्छेदन् देवयजनं [कुर्युः](# ॑॑# “द्राह्यायणोऽप्येवम् ।")॥ ४॥

अभिचरणीयेषु देवयजनमुक्तलक्षणं विपर्य्यस्याभिचरणीयेष्विति वृक्षवदेव यजनमुक्तं तदेव विशेषविध्यर्थमारभ्यते यत्र यस्मिन् देशे स्तम्वा वृक्षा वा बहुला जाताः स्युः तान् वृक्षस्तम्बान् छित्वा देवयजनं कुर्युः॥ ४॥

यद्वा विदाहि [स्थण्डिलम्](# ॑# “द्राह्यायणोऽप्येवम् ।")॥ ५॥

यस्मिन्नोषधयो विदह्यन्ते तद्विदाहि एतस्मिन्वा विदाहिनि स्थण्डिले देवयजनं कुर्युः॥ ५॥

शवनभ्ये अधिषवणे इति येन यानेन मृतं निर्वहेयुस्तस्य नभ्ये अधिषवणफलके कुर्युः64॥ ६॥

ब्राह्मणं शवनभ्ये अधिषवण इति शवनभ्ये इति किमुक्तं भवति उच्चते येन यानेन मृतं निर्वहेयुःशवन्तस्य यानस्य नभ्ये नाभ्या निर्वृत्ते अधिषवणफलके कुर्युः॥ ६॥

अचषालो [यूपस्फ्याग्नः](# ॑# " द्राह्यायणोऽप्येवम् ।")॥ ७॥

ब्राह्मणं तैल्वको वा बाधको वा यूपस्फ्याग्र इति तत्र संशयः कथं स्फ्याग्र इति किं स्फ्याग्रः उपमार्थोऽयमथ स्फााग्र एवाग्रे सोऽयं स्फ्याग्र इति सोऽयमाचार्य्य आह अचषालोयूपः स्फ्याग्र इति नास्यस्य चषालमित्यचषाल इति॥ ७॥

लोहितोष्णोषा लोहितवाससो निवीता ऋत्विजः प्रचरेयुरुपोतपरुषा [उज्यधन्वानः](# ॑# “द्राह्यायणोऽप्येवम् ।")॥ ८॥

ब्राह्मणं लोहिताष्णीषा इत्यादि लोहितान्युष्णीषाणि येषान्ते लोहितोष्णोषाः उष्णोषाणि शिरसो वेष्टनानि वासांसि तेषाञ्च वाससांलोहितो वर्णःस्यात् निवीताः कण्ठालम्विसृत्रा एवं लक्षणास्ते प्रचरेयुः कर्माणि कुर्युः उपोतपरुषाः आसन्नपरुषाः परुषा इव व्यवस्थिताः अपरे ब्रुवते उपोताश्चपरुषाश्चेति उपोताः कञ्चुकिनः पूर्व एवेत्यर्थः उज्यधन्वानः उद्गतज्यामुज्यम् उद्गतज्यान्येषां धनूंषि भवन्ति॥ ८॥

पवमाने रथन्तरं करोतीति बृहत्यामेकर्चाना_()स्थाने स्यादेकं तद्वि बार्हताना_()स्थानमेवञ्च तृचेभवति184॥ ८॥

ब्राह्मणं पवमाने रथन्तरं कुर्य्यादिति तत् रथन्तरं वृहत्यामेकर्चानां स्थाने स्यात् वषट्कारणिधनरौरवयौधाजयानामेकमेतेषां स्थाने स्यात्तद्धि बार्हतानां साम्नांस्थानं बृहतीषु तत्क्रियमाणं तृचे भवति तस्य ह्यरण्ये गेयत्वात् तृचकरणं दृष्टम् एकग्रहणं शिष्टकल्पावधारणार्थम्॥ ८॥

अविप्रतिषेधेनेतरेषामनुकल्पयेदित्यपरमेवमल्पीयान् [विकारः](# ॑# “द्राह्यायणोऽप्येवम् ।")॥ १०॥

अपरं मतम् अबाधेनेतरेषामेकर्चानां रथन्तरमनुकल्पयेदिति एवं क्रियमाणे पूर्वस्मादल्यीयान्विकारः कृतो भवतीति॥ १०॥

तत्र पञ्चमं वार्हतमाहरेत् स्तोमवशेन तत् पौरुमद्ग_()स्यात् भ्रातृव्यवध_()ह्यस्मिन् ब्राह्मणं [दर्शयति](# ॑# “द्राह्यायणेनैतेन सूत्रद्वयं कृतम् ।")॥ ११॥

तत्र तस्मिन् कल्पे पञ्चमं साम बार्हतमाहरेत् स्तोमवशेन पञ्चमं साम पौरुमद्गं स्यात् तस्मिन् पौरुमद्गेब्राह्मणं भ्रातृव्यवधं दर्शयति पाप्मानमेवैतेन भ्रातृव्यं भज्जयतीति॥ ११॥

पृष्ठेषु रथन्तरस्योत्तरयोर्द्विपदे स्यातामित्याचार्याएवं सुपराच्योभवन्तीति।॥ १२॥

ब्राह्मणं पराचीषु रथन्तरं भवतीति तत्रायं संशयःकिमयन्नित्यानुवादस्रिकं स्तोमं दृष्ट्वा अथापूर्वो विधिरिति किं पुनरिति यदि तावन्नित्यानुवादः रथन्तरं काकुवुत्तर्य्यणैव भवितुमर्हति अथ पुनः अपूर्वो विधिः तत्र परत्वं कल्पयितव्यं सोऽयमाचार्य्यआह पृष्ठेषु रथन्तरस्य क्रियमाणस्य उत्तरयोः स्तोत्रीययोःककुभोः स्थाने द्विपदे स्यातामित्याचार्य्याःएवं क्रियमाणे ताः सर्वाः सुष्टुतराः पराच्योभवन्तीति॥ १२॥

ककुभाविति गौतमो नावृत्तिमेतत् स्तोमस्य दर्शयतीति21॥ १३॥

गौतम आचार्य्य आह ककुभावुत्तरे स्याताम् एवं क्रियमाणे साम्नश्चविकारो न कृतो भवत्यौत्पत्तिक्या गोतेः पराक्वञ्च कृतं भवति अनावृत्तैव स्तोमस्य पराचीषु रथन्तरमित्येतद्ब्राह्मणमनभ्यासम्॥ १३॥

प्लवंब्रह्मसाम कुर्वन् श्यैतस्यर्क्षुकुर्य्यात्8॥ १४॥

प्लवं ब्रह्मसाम कुर्वन् वृहत्पृष्ठे श्यैतस्यर्क्षु तु कुर्य्यात्॥ १४॥

वृत्तिर्ह्यतस्मि_()स्थाने पावमानीनां न विद्यते8॥ १५॥

एतस्मिन् स्थाने पावमानीनां वृत्तिर्न विद्यते॥ १५॥

** नव नव दक्षिणा इति नववर्गान्यथोत्साहंदद्यात् काणखोरकूटबण्डानाम्8॥ १६॥**

ब्राह्मणं नव नव दक्षिणा भवन्तीति अयंकिंदक्षिण इति उच्यते नव वर्गान् कृत्वा यथोत्साहं दद्यादिति यावच्छत्किकाणा अक्षणा विकृताः खोराः खञ्जाःकुब्जाःकूटा भग्रशृङ्गाः बण्डा बालधिविकृताः॥ १६॥

तासामपि दक्षिणावेलायां लोहितं जनयेयुः33॥ १७॥

तासामपि दोयमानानां सतीनां दक्षिणाकाले अपीड़या लोहितमुत्पादयेयुः॥ १७॥

एकत्रिके सद्यः सर्वं कुर्युः33॥ १८॥

उक्तः श्येनःअनन्तरमेकत्रिक उच्यते तस्मिन्नेकत्रिके षष्ठेऽहनि सद्यः सर्वं कुर्युःतत्किमिदमारभ्यते यदा उक्तमेकत्रिकान्ताः षट्साद्यःक्रा इति उच्यते विकल्पार्थमारम्भः॥ १८॥

एकदीक्षस्त्र्युपसत्कइति [गौतमः](# ॑# " द्राह्यायणोऽप्येवम् ।")॥ १८॥

गौतम आचार्य्य आह एकदीक्षस्त्र्युपसत्कः स्यात्॥ १८॥

तस्य [गायत्रपार्श्वमार्भवोऽयारुचेति](# ॑# " द्राह्यायणोऽप्येवम् ।")॥ २०॥

तस्य एकत्रिकस्य गायत्रपार्श्वमार्भवः अयारुचेत्येतस्यामृचि अत्रापि विकल्पार्थ एवारम्भः॥ २०॥

पुरोजित्यामिति शाण्डिल्यस्तस्याः ससुत्वेयो वसूनामित्येतां मध्ये [कुर्यात्](# ॑# “द्राह्यायणेनैतेन सूत्रदयं कृतं ।")॥ २१॥

शाण्डिल्य आचार्य आह पुरोजित्यां गायत्रपार्श्वं स्यात् किन्तु तस्यास्तु मध्ये ससुत्वेयोवसृनामित्येतामेव कुर्य्यात् एवं सम्पदा भवति उक्तं सर्वेषां वा एषां छन्दसांरूपमिति॥ २१॥

प्राचीमनुप्रदिशं याति चेकितदित्येतस्यामुद्द_()शीयं कुर्यादुद्धृत्य गायत्रपार्श्वमिति [लामकायनः](# ॑# “द्राह्यायणेऽप्येवम् ।")॥ २२॥

लामकायन आचार्य्यआहप्राचीमनुप्रदिशं याति चेकितदित्येतस्यामृचि उद्वंशीयं कुर्य्यात् उद्वृत्य गात्रपार्श्वमिति॥ २२॥

त्रिकं वद्दिष्पवमान_()स्यादिति धानञ्जप्यः पञ्चो मध्यन्दिनः सप्तवार्भव एकोनोतराणोति22॥ २३॥

धानञ्जप्यआचार्य्यआहत्रिकं बहिष्यवमानं स्यात् पञ्चीति मध्यन्दिनः पवमानः आर्भवः सप्ती इतराणि स्तोत्राणि सर्वाण्येकीनीति॥ २३॥

पवमानाश्च होतृषामाणि च त्रिकाण्येकोनीतराणीति140॥ २४॥

पवमानाश्चहोतृषामाणि च त्रिकाणि स्युः इतराणि स्तोत्राण्येकीनि भवन्ति॥ २४॥

चतुरुत्तरसम्पन्नो द्वे द्वे त्रिकपञ्चिनी प्रत्यवरोहेणः115॥ २५॥

अस्मिन्नेव ब्राह्मणंता उ चतस्रः सम्पद्यन्त इति चातुरुत्तर्य्येणस्तोत्रीयान्ते सप्तछन्दांसि सम्पद्यन्ते तासां सम्पदुच्यते तस्मिंश्चतुरुत्तरसम्पन्ने द्वे द्वेत्रिकपञ्चिनो स्तोत्रे कर्त्तव्ये प्रत्यवरोहेण प्रत्यवरोहः प्रातिलोम्यम् उपरिष्टादारभ्य गायत्रीसम्पन्नस्तावदुक्तः साम्प्रतं तस्मिन्नेव विशेष उच्यते उष्णिक्सम्पन्ने आर्भवस्त्रिकः पञ्चो अग्निष्टोमसाम अनेन प्रकारेण प्रत्यवराहेत् यावज्जगतीसम्पन्नमिति॥ २५॥

तस्य षट्षष्ठं शतं दक्षिणाः21॥ २६॥

प्रत्यवराहेणेत्यनुवर्त्तत एव ता एता दक्षिणाः प्रत्यवरोहेण भवन्ति गायत्रीसम्पन्ने तत् षट्षष्ठं शतम् उष्णिकसम्पन्ने द्विषष्ठंशतम् अनुष्टुप्सम्पन्नेअष्टापञ्चाशं शतं बृहतीसम्पन्ने चतुःपञ्चाशं शतं पड्क्तिसम्पन्नेपञ्चाशं शतं त्रिष्टुप्सम्पन्नेषट्चत्वारिंशं शतं जगतीसम्पन्ने द्वाचत्वारिंशं शतम् एवमेषा ज्योतिषि स्तोत्रीयासम्पन्नस्य न भवति शतं स्तोत्रीया इति दक्षिणाभिश्चसम्पद्यते॥ २६॥

इति आष्टमस्य पञ्चमी कण्डिका।

__________________

अथ षष्ठी कण्डिका।

व्रात्यस्तोमैर्यक्ष्यमाणाः पृथगग्नीनाधाय यज्ञोपकरणानि चेष्ट्वा य एषामध्ययनेऽभिक्रान्तितमः स्यादभिजनेन वा तदभावेऽपि भोगलाभेन तस्य गाईपतेःदोक्षेरन् भक्षा_()श्चानु भक्षयेयुः21॥ १॥

उक्ताः साद्यः क्राः साम्प्रतं व्रात्यस्तोमा उच्यन्ते तान् विवक्षुरिदं सूत्रमारभते व्रात्यस्तोमैरिति व्रात्यानां स्तोमाः किंलक्षणाःपुनर्व्रात्या इति उच्यते पठिता ब्राह्मणेन हीना वा एते हीयन्ते ये व्रात्यां प्रवसन्ति न हि ब्रह्मचर्य्यंरचन्ति न कृषिं न वणिज्यमिति तथा गरगिरा वा एते ये ब्रह्माद्यं जन्म मन्त्रमदन्त्यदुरुक्तवाक्यं दुरुक्रमाहुरदण्डां दण्डेन घ्नन्तश्चचरन्त्यः दीक्षिता दीक्षितवाचं वदन्तीति एवंप्रकाराः व्रात्याः पठिताः ये चान्ये शाखान्तरेषु पठ्यन्ते ते सर्वे व्रात्याः व्रात्यस्तोमैरिति करणे तृतीया यक्ष्यमाण इति भविष्यत्‌कालोपदेशः ते व्रात्या व्रात्यस्तोमैर्यक्ष्यमाणाः पृथगग्नीनाधाय पृथङ्नानेत्यर्थः पृथगग्न्याधानानि कृत्वा यज्ञोपकरणानि चेष्ट्वा यज्ञोपकरणानि यज्ञसाधनानि द्रव्याणि अर्जयित्वा य एषां व्रात्यानामध्ययनेऽभिक्रान्तितमः स्यात् अभिक्रान्ता अध्ययनेन सर्व इमे अभिक्रान्तिनः अयमेषामभिक्रान्तितमः अतिशयेन तमतिष्ठिनौाअभिजनेन वा योऽतिरिच्यते अभिजनःकुलं यः कुलेन वाधिकः स्यात् तदभावेऽपि भोगलाभेन तयोरभावस्तदभावः तयोः स्वाध्यायाभिजनातिरेकयोरसम्भवे भोगलाभेन येऽतिरिच्यते द्रव्यवत्तमः स्यात् तस्य गार्हपते दोक्षेरन् स तेषां मुख्यः स्यात् भक्षांश्चतस्यानु सर्वे भक्षयेयुः॥ १॥

ये के च व्रात्याः सम्पादयेयुस्ते प्रथमेन यजेरन्*॥ २॥

एते व्रात्यस्तोमाश्चत्वारः पठिताः तत्र प्रथमोऽविशेषेण सर्वान् व्रात्यानधिकृत्य पठितः अन्ये तु द्वितीयादयो विशिष्टविषया उक्ताःते यथाम्नानं भवति साम्प्रतं प्रथमस्य तावद्विधिरुच्यते ये केचिद्व्रात्याः सम्पादयेयुरिति नात्र नियमः ये केचित् सम्पादयेयुः संख्यां ते प्रथमेन व्रात्यस्तोमेन यजेरन् कियन्तं स्तोमसंख्यया उक्तं त्रयस्त्रिंशद्धि देवा आर्द्ध्रुवन्निति॥ २॥

______________________________________
*

द्राह्यायणोऽप्येव एतस्मात् पूर्वन्तत्र सप्तसूत्रायधिकानि दृश्यन्ते।

______________________________________

ब्राह्मणेनेतर उक्ताः8॥ ३॥

इतरे व्रात्यस्तोमाः ये च येषाञ्चेति ते ब्राह्मणेनैवोक्ताः अथैष षट्षोड़शोत्यधिकृत्याह ये नृशंसाःक्रूरकर्मकारिणः निन्दिताः सन्तो व्रात्यां प्रवसेयुस्तएतेन यजेरन्निति तथा द्विषोडशिनमधिकृत्याह ये कनिष्ठाः सन्तो व्रात्यां प्रवसेयुस्तएतेन यजेरन्निति ज्येष्ठकनिष्ठता कृता ग्रन्थान्तरे एवमेते ब्राह्मणेनैवोक्ताः॥ ३॥

स्थाविरादपेतप्रजनना ये ते शमनीचामेद्राः8॥ ४॥

उक्तं अथैषशमनोचामेढ्राणां स्तोम इति साम्प्रतं परीक्ष्यते के ते शमनीचामेढ्राइति तदुच्यते स्थविरपदेन प्रजनन उक्तः स्थविरभावः स्थाविरं स्थविरभावादपेतप्रजननाः ते शमनीचामेढ़्राःशमन्नीचीभृतं मेढ्रं येषां ते निवृत्तप्रजननाः॥ ४॥

यन्निरुक्तं निधनमुपेयुरितोन्द्रेति द्यौताने निधनं निराहुस्तस्य प्रतिषेधः+।॥ ५॥

ब्राह्मणं यन्निरुक्तंनिधनमुपेयुर्गृहपतिरेवर्ध्नुयादिति तत्रायं संशयःकतमस्य साम्रोऽनिरुक्तं निधनं यस्यायं प्रतिषेध इति ब्रवीति इन्द्रेतिद्यौताने निधनं निराहुस्तस्य प्रतिषेध इति द्यौताने स्वाध्यायाच्छन्नं निधनं पठितं तस्य प्रयोगकाले निधनान्तरमुक्तम् इन्द्रेति तस्य व्रात्यस्तोमेषु प्रतिषेधः क्रियते कथं तर्हि कर्त्तव्यम् उच्यते॥ ५॥

_________________________________________________
+द्राह्यायणोऽप्येवं तत्र छेदविषये विशेषोऽस्ति सूत्रमप्येकमधिकं दृश्यते।
_________________________________________________

[यथाम्नायमेवोपेयुः](# ॑# “द्राह्यायणोऽप्येवं तत्र छेदविषये विशेषोऽस्ति।")॥ ६॥

यथापठितमेवोपेयुः आ उहोइति॥ ६॥

उष्णीषञ्च प्रतोदश्चेत्युष्णीषं यत्तिर्य्यङ्नद्धं भवति [व्रात्यानाम्](# ॑# “द्राह्यायणोऽप्येवम् ।")॥ ७॥

उष्णोषञ्च प्रतोदश्चज्यान्होडश्चविपथश्चफलकास्तीर्ण इत्येतदादि ब्राह्मणं तान्येतानि येषु संशयस्तान्युच्यन्ते उष्णीषं नाम तिर्य्यक्शिरोवेष्टनं व्रात्यानां तदुष्णीषमित्युच्यते व्रात्या हि उष्णोषिणश्चरन्ति वेष्टितशिरसःप्रतोदः प्रतुद्यतेऽनेनेति प्रतोदः॥ ७॥

धनुष्केणानिषुणा व्रात्याः प्रसेधमाना यन्ति स [ज्याह्नोडः](# ॑# " द्राह्यायणोऽप्येवम् ।")॥ ८॥

उक्तंज्याह्नोडश्चेति कः पुनर्ज्याह्नोड इति उच्यते धनुष्केणअनिषुणा व्रात्याः प्रसेधमाना यन्ति अल्पकं धनुः धनुष्कं तेन धनुष्केणअनिषुणा अकाण्डेन व्रात्या लोकं प्रसेधमानाःआमसेधन्तःत्रासयन्तो यन्ति स ज्याह्नोडः॥ ८॥

विपथश्व फलकास्तोर्ण इति प्राच्यरथो नास्तीर्णेविपथः185॥ ९॥

विपथश्चफलकास्तीर्ण इति ब्राह्मणं तत् को विपथः कथञ्च फलकास्तीर्ण इति उच्यते विपथस्तावत् प्राच्यरथः उत्क्रम्य पन्थानं याति विपथःअन्यदेव तस्य मानं फलकास्तीर्णःयथा पतित एव वंशफलाभिरेव नास्तीर्णेःन चान्येनास्तरणेन स विपथः॥ ९॥

कम्प्रमिश्राभ्यामश्वाश्वतराभ्यां युक्तः स्यादिति शाण्डिल्यः+॥ १०॥

शाण्डिल्य आचार्य्य आहप्राच्यरथो न विपथः कम्पमिश्राभ्याश्वाश्वतराभ्यां युक्तः स्वात् स विपथः कम्पनशीलः कम्प्रः अश्वञ्च अश्वतरश्च अश्वाश्वतरौ तयोरेकः कम्पनशीलः कश्चन ताभ्यामवश्यमेवोत्पथः क्रियते गतिवैषम्यात् एवमसौविषथोभवति॥१०॥

याभ्यां काभ्याञ्चावाभ्यामश्वतराभ्यां वेति धानञ्जप्यः +॥ ११॥

धानञ्जप्यआचार्य्य आहयाभ्यां काभ्यामश्वतराभ्यां युक्तः स्यात् अश्वाश्वतराभ्यां वेति कम्प्राभ्यामकम्प्राभ्यां वा अवश्यमेव ताभ्यामुत्पथः क्रियते स्वभावादेव॥ ११॥

कृष्णशंवास इति कृष्णङ्कह्रमिश्रमिति [शाण्डिल्यः](# ॑# " द्राह्यायणोऽप्येवम् ।")॥१२॥

_____________________________________
+

द्राह्यायणोऽप्येव तत्र तु युक्तशब्दात् परतो रथ इत्यधिकशब्दोदृश्यते।

_____________________________________

ब्राह्मणं कृष्णशंवासः कृष्णबलक्षेअजिने रजतो निष्कस्तद्गृहपतेरिति तत्कृष्णशंवास इत्येतस्मिन्नर्थे आचार्य्याणमनेकधा प्रवृत्तिः शाण्डिल्यस्तावदाह तत्कृष्णशंवास इति कृष्णड्कह्रमिश्रं कृष्णशमित्युच्यते॥ १२॥

शुक्लं कृष्णदशमिति [गौतमः](# ॑# “द्राह्यायणोऽप्येवम् ।")॥ १३॥

गौतम आचार्याआह शुक्लं वासः कृष्णदणं वा एतत्कृष्णदशमिति सोऽयं मध्यवर्णलोपी समासः॥ १३॥

कृष्णमित्येव मन्य इति धानञ्जप्यः8॥ १४॥

धानञ्जप्य आचार्य्यआहएवमहम्मन्ये कृष्णमेव कृष्णशमिति स्वार्थे तद्धित इति॥ १४॥

यावविकौद्वाभ्यामविभ्यामेकैकः क्रीतः स्यात्तयोः पार्श्वस_()हिते कृष्णबलक्षेअजिने स्याताम्8॥ १५॥

उक्तंकृष्णबलक्षेअजिने इति यावविकौमेषौद्वाभ्यां दाभ्यां मविभ्यां मेषाभ्यां एकैकः क्रीतः स्यात् तयोः अजिने पार्श्वसंहिते स्यातां कृष्णबलक्षेकृष्णं प्रज्ञातं बलक्षं किमिति उच्यते॥ १५॥

बलक्षमिति श्वेताख्या8॥ १६॥

श्वेतोवर्णो बलक्षाख्यः कृष्णञ्च बलक्षञ्च कृष्णबलक्षे॥ १६॥

रजतो [निष्कः](# ॑# “द्राह्यायणोऽप्येवंकिन्तु तत्र छेदविषये विशौषोऽस्ति ।")॥ १७॥

निष्कः प्रज्ञातः निष्को नामालङ्कार इति सराजतो भवति॥१७॥

तद्गृहपतेरित्येतत् सर्वं गृहपतिराहरेत्त्रयस्त्रि_()[शतञ्च](# ॑# “द्राह्यायणोऽप्येवम् किन्तु छेदविषये विशेषोऽस्ति ।")॥१७॥

यदेतदुक्तंउष्णोषञ्च प्रतोदश्वेत्येतदादि एतत्सर्वं गृहपतिराहरेत् त्रयस्त्रिंशतञ्च कस्य त्रयस्त्रिंशतमिति उच्यते उक्तं संख्यामात्रे च दक्षिणा गाव इति एतत् त्रयस्त्रिंशद्दक्षिणा आहरेत्॥ १८॥

द्वित्रयस्त्रि_()शतमिति शाण्डिल्यः8॥ १८॥

शाण्डिल्य आचार्य्यआहगवां द्वित्रयस्त्रिंशतं गृहपतिराहरेदिति॥ १८॥

वलूकान्तानि दामतृषाणोतरेषामित्याविकानि लोहितप्रवाणानि वसनानि [स्युः](# ॑# “द्राह्यायणोऽप्येवम् ।")॥ २०॥

तद्गृहपतेरित्युक्वाह वलूकान्तानि दामतृषाणीतरेषामिति इतरेषां व्रात्यानां वसनान्याह तान्युच्यन्ते वलूकान्तानोतिशब्दः प्रतोतपदार्थकः अतो ब्रवीति आविकानि ऊर्णानि लोहितप्रवणानि आविकेन शुल्केनसूत्रेणोतानि स्युः लोहितेन प्रोतानि लोहितप्रवणानि॥ २०॥

दामतूषाणोति दामदशानि स्युर्दशाख्या तृषमिति186॥२१॥

दामनीव दशाः स्युः यथा गोवन्धनानि दामानि तत्प्रकाराणि स्युः तेषां वाससाम् एकैकस्मिन् पार्श्व ग्रन्थिः अन्य पार्श्वे तृषमिति दशाख्यातृषम्॥ २१॥

द्वे द्वे दामनी इति द्वे द्वे एकैकस्य वसनस्य दशे स्याताम्8॥ २२॥

द्वे द्वे दामनी इति ब्राह्मणम् एकैकस्य वमनस्य द्वे द्वे दशे स्याताम् उक्तंग्रन्थिः पार्थो चेति॥ २२॥

द्वे द्वेउपानहाविति कृष्णः कर्णिन्य इति शाण्डिल्यः56।॥ २३॥

द्वे द्वे उपानहाविति ब्राह्मणं ताः कृष्णः वर्षतः स्युः उपानहः कर्णिन्यः कर्णा आसांविद्यन्त इति कर्ण्यिन्यः॥ २३॥

याः काश्चेति धानञ्जयः187॥ २४॥

धानञ्जप्यआचार्य्य आहयाः काश्चोपानहः स्युः अनियमो वर्णकर्णयोः॥ २४॥

द्विष_()हितान्यजिनानीति पूर्वाभ्यामजिनाभ्यां व्याख्यातानि8॥२५॥

द्विषंहितान्यजिनानीति ब्राह्मणं तान्यजिनानि पूर्वाभ्यामजिनाभ्यां

व्याख्यातानि यावविकौद्वाभ्यामविभ्यामेकैकः क्रोतः स्यात्तयोः पार्श्वसंहिते कृष्णबलक्षेअजिने स्यातामिति॥ २५॥

तच्चेतरेषामेकैक आहरेत्त्रयस्त्रि_()श_()शतच्च त्रयस्त्रि_()शता गृहपतिमभिसमायन्तीति ह्याह115॥ २६॥

यच्चैतदुक्तं बलूकान्तानि दामतूषाणीतरेषामित्येतदादि यच्च इतरेषां व्रात्यानाम् एकैक आहरेत् त्रयस्त्रिंशतञ्च उक्तं संख्यामात्रे च दक्षिणा गाव इति त्रयस्त्रिंशता गृहपतिमभिसमायन्तीति यद्ब्राह्मणमेवाह॥ २६॥

ते त्रयस्त्रि_()शत ऋत्विग्भ्यो दद्युः8॥ २७॥

ते गृहपतिमुख्या व्रात्या यास्ताः त्रयस्त्रिंशत आहृतास्ता ऋत्विग्भ्यो दद्युः॥ २७॥

व्रात्येभ्यो व्रात्यधनानि ये व्रात्यचर्याया अविरताः स्युर्ब्रह्मबन्धवे वा मागधदेशीयाय यस्मा एतद्ददति तस्मिन्नेव मृजानायन्तीति ह्याह21॥ २८॥

व्रात्येभ्यो व्रात्यधनानि दद्युः उष्णोषञ्च प्रतोदश्चेत्येतदादीनि यानि गृहपतिना हृतानि बलूकान्तादीनि च यानि व्रात्यैराहृतानि एतानि सर्वाणि व्रात्येभ्यो दद्युः उक्तम् एतद्वै व्रात्यधनमिति ये व्रात्या व्रात्यचर्य्याया अविरता अनवसिताः स्युः तेभ्यो दद्युः ब्रह्मबन्धवे वा मागधदेशीयाय दद्युःबन्धुष्वस्य ब्रह्म अवस्थितं न तस्मिन्सोऽयं ब्रह्मबन्धुः मागधदेशीयाय मागधो नाम गायनःवन्दी सूतमागधवन्दिन इति उच्यते गाथाभिर्लोकं स्तुवन्ति ते गायका इत्युच्यन्ते ईषत् मागधो मागधदेशीयः असम्यग्गायनःनोद्वटितशिरास्तु मागधञ्च करोति स उच्यते मागधदेशीयः अपरे ब्रुवते मगधो देश इति तस्मिन् य उत्पन्नः स मागधदेशीयः इति पूर्व एव त्वर्थः यस्मै एतत् व्रात्यधनं ददति व्रात्याः तस्मिन्नेव यत्किञ्चित्कल्मषं तत्मृजानायन्तीति ह्याह ब्राह्मणम्॥ २८॥

व्रात्यस्तोमैरिष्ट्वात्रैविद्यवृत्ति _()समातिष्ठेयुः8॥ २८॥

व्रात्यस्तोमैरिष्ट्वाते व्रात्या या त्रैविद्यवतां वृत्तिस्तां समातिष्ठेयुः द्विजानामध्ययनमिज्यादानमित्येतदादि॥ २८॥

तैषान्तत ऊर्द्धंभुञ्जीतापि चैनान् कामं याजयेदिति140।॥ ३०॥

तेषां व्रात्यानामिष्टनात्यस्तोमानां तत ऊर्द्धंभुञ्जीत अपि चैनान् कामं याजयेदिति एतदादर्शयति अतो अर्वाक् यैश्च तेषां पूर्वं याजनं कृतं भुक्तं वेति अव्यवहार्य्याः अकृतप्रायश्चित्ता इति॥३०॥

इति अष्टमस्य षष्ठी कण्डिका।

________________________

अथ सप्तमी कण्डिका।

अग्निष्टुत्खनडुहामश्वानामजानामिति यथोत्साहं दद्यात् तथा हिरण्यस्य188॥ १॥

उक्ता व्रात्यस्तोमाः अनन्तरमग्निष्टुत आम्नाताः तेषु न किञ्चिदवशिष्यते यद्वक्तव्यं सर्वमेवोक्तंदक्षिणास्तूच्यन्ते अग्निष्टुस्विति सर्वानग्निष्टुतोऽधिकृत्य सप्तमी तेषु अग्निष्टुत्सु अनडुहामश्वानामजानामिति यथोत्साहं दद्यात् अतोवहतीत्यनड्वान् यथोत्साहमिति शक्त्यपेक्षा कुतः वाक्यात् यथा असमासः किमर्थमिति चेत् अनडुहाश्वाजहिरण्यानां यथोत्साहं दद्यादिति वक्तव्ये उच्चते यदि समासः क्रियते प्रतिद्रव्यं बहुत्व न गम्यते यथोत्साहमित्युच्यते प्रतिद्रव्यं बहुत्वानियमः स्यात् अनडुहामश्वानामजानामिति यो यः प्रतिद्रव्यं बहुवचनं करोति बहुत्ववचनादृश्यते कथं प्रतिद्रव्यं

बहूनां दानं स्यादिति यथा हिरण्यस्येति यथोत्साहमिति प्रकृतम्॥ १॥

कञ्चिदर्थमर्हन्यो न प्राप्नुयात्सत्रिवृतां प्रथमेन यजेत56॥ २॥

इह ब्राह्मण त्रिवृदग्निष्टोमःतस्यानिरुक्तं प्रातः सवनमिति तत्र पठति ग्रामकामो यजेतेति सोऽयमाचार्य्यःतस्याहरणे अपरमप्यर्थं दर्शयति कञ्चिदर्थमर्हन्यो न प्राप्नुयादिति अर्हन्योऽप्यसौतमर्थं नच प्राप्नोति तस्य प्राप्तये अनेन त्रिवृतां प्रथमेन यजेत्॥ २॥

तस्य चतुर्युगश्वरथो दक्षिणा तेषामेकः श्यावः स्यात्56॥ ३॥

तस्य त्रिवृतां प्रथमस्य चतुर्भिरश्वैर्य्युक्तोरथो दक्षिण तेषामेकः श्यावः स्यात् तस्येति निर्देशःयदि ग्रामकामो यद्यन्यार्थ प्राप्तये इति वैषामश्वानामेकः श्यावो वर्णतः स्यात् अनिरुक्त्यसम्बन्धात्॥ ३॥

यं ब्राह्मणाः स्वराजानः पुरस्कुर्वीरन् स वृहस्पतिसवेन यजेत8॥ ४॥

यमिति निर्द्देशः क्रियते यं ब्राह्मणाः स्वराजानः पुरतः कुर्वीरन् स पुनः पुरस्कार आधिपत्ये स्थापनम् अथ के ब्राह्मणाःस्वराजानः येषां राजनिष्ठे केषां निष्ठे ये स्वकर्मनिष्ठाः उक्तं राजा सर्वस्येष्टे ब्राह्मणवर्जमिति तत्र राजा सर्वश्रेष्टे यतस्ते कर्मनिष्ठाः ब्राह्मणवृत्तेऽवस्थिताः अविचलितव्रतविद्वांसः ते खराजानः ते यं पुरस्कुर्वोरन् स बृहस्पतिसवेन यजेत॥ ४॥

तस्य प्रातःसवने सन्नेषु नाराशा _()सेय्वेकादशदक्षिणा व्यादिशेदृत्विग्भ्यो [नापाकुर्यात्](# ॑# “द्राह्यायणेनैतेन सूत्रद्वयं कृतम् ।")॥ ५॥

तस्य बृहस्पतिसवनस्य प्रातः सवने आसादितेषु नाराशंसेषु

चमसेषु एकादशदक्षिण व्यादिशेदृत्विग्भ्यः व्यादेशमात्र्ंकुर्य्यात् अपाकरणं न.कुर्य्यात् ऋत्विग्भ्यो व्यादिशेत् अपाकरणमर्पणम्॥ ५॥

अश्व द्वादशा मध्यन्दिने8॥ ६॥

अपरमपाकरोति मध्यन्दिने एकादशदक्षिणा अश्वद्वादशाः अश्वेद्वादशो यामां ता इमा अश्वद्वादशाः॥ ६॥

ता उभयोरपाकरोति140॥ ७॥

याश्चप्रातःसवनीयायाः ता अश्वद्वादशाः उभयोर्मध्यन्दिने ददाति सन्निहितेषु नाराशंसेष्विति प्रकृतम् एवं ब्राह्मणम्॥ ७॥

एकादश तृतीयसवने ता अनुबन्ध्य वपाया_() [हुतायामपाकुर्यात्](# ॑# “द्राह्यायणेऽप्येवम् किन्तु छेदविषये विशेषोऽस्ति ।")॥ ८॥

एवं ब्राह्मणम् एकादशतृतीयसवने ता वशायामपाकरोतीति तृतीयसवने एकादशदक्षिणाः ता अनुबन्ध्यस्य पशोर्वपायां हुतायामपाकुर्य्यात् वशापक्षेब्राह्मणत् तत्राप्येकादश एव॥ ८॥

तान्यप्येकादशैकादशशतानि स्युः सहस्राणि वा नित्यस्त्वश्वो मध्यन्दिने189॥ ९॥

याश्च प्रतिसवनं एकादशदक्षिण आदिष्टाः तान्यपि सर्वाण्येकादशैकादशशतानि स्युः सहश्राणि वा प्रतिसवनं स्युः वाशब्दो विकल्पार्थः नित्यस्त्वश्वः सर्वेषु कल्पेषु मध्यन्दिने॥ ८॥

य एवं पुरस्कुर्वीरन्नन्वग्भूतवृत्तिं तत ऊर्द्ध्वंतेषु वर्त्तयेत्33॥ १०॥

य एनं यजमानं पुरस्कुर्वीरन् अन्वग्भूतेषु या वृत्तिः तत ऊर्द्ध्वंतां वृत्तिं तेषु वर्त्तेरन् अन्वग्भूता नाम ये आश्रिताः तान् बिभृयात् योगक्षे मन्तेषु कल्पयेत्॥ १८॥

स्थपतिरिति चैनन्त आचक्षीरन्33॥ ११॥

ते अन्वग्भृता एनं यजमानं स्थपतिरिति आचक्षीरन्॥ ११॥

श्येनेनेषुर्व्याख्यातोद्वोक्षोपसदस्त्वस्यैकाहिक्यः॥ १२॥

इषुः श्येनेनैव व्याख्यातः यावान् श्येनस्य सृत्रकारेण विधिरुक्तः स सर्व एव इषोर्भवति अयन्तु विशेषःऐकाहिक्यो दीक्षोपसद इति इषोर्भवन्ति श्येन्यस्तु सद्योपक्रमः॥ १२॥

इति अष्टमस्य सप्तमी कण्डिका।

______________________

अथ अष्टमी कण्डिका।

सर्वस्वारेण यक्ष्यमाणो दीक्षाप्रभृति प्रयतेत यथा सौत्येऽहनि प्रेयामिति64॥ १॥

अग्निष्टुतःप्रकृताः तत्र सर्वस्वारस्य ब्राह्मणं त्रिवृदग्निष्टोमः स सर्वस्वरो यः कामयेतानामयतामुंलोकमियामिति स एतेन यजेतेति तस्य सर्वस्वारस्य विधिरुच्यते सर्वान् यस्मिन् स्वाराणीति स सर्वस्वारः तेन सर्वस्वारेण यक्ष्यमाणो दीक्षाभ्य आरभ्य प्रयतेत प्रयत्नं कुर्य्यात् यथा सौत्येऽहनि प्रेयां म्रियेयमिति दीक्षास्तस्या परिमिताः कुर्य्यात्॥ १॥

प्राणभक्ष_()सर्वत्र भक्षान् भक्षयेत्190॥ २॥

दीक्षाभ्य आरभ्य यावन्तो भक्षाः सर्वान् प्राणभक्षान् भक्षयेत् न प्रत्यक्षभक्षान् सर्वग्रहणात् व्रतमपि प्राणभक्ष एव॥ २॥

[तानपोभ्यवहारयेत्कर्त्तेवानुषेच्येत्](# ॑# “द्राह्यायणेऽप्येवम् । “)॥ ३॥

तान् भक्षानपोभ्यवहारयेत् अप्सु प्रक्षिपेत् कर्त्तेवा प्रक्षिपेत् खाते वा अनुषेचयेत्॥ ३॥

सोममद्भिः स_()सृज्य मार्जालीयसदेशे निनयेयुः22॥ ४॥

सोमंप्राणभक्षं भक्षितम् अद्भिः संसृज्य मार्जालीय उत्कृष्ट देशे निनयेयुः संसर्गो मिश्रणम्॥ ४॥

आर्भवे पवमाने स्तूयमान उदुम्बर्य्यादक्षिणा प्रावृतो निपद्येत कृष्णजिनमुपस्तीर्य्यदक्षिणाशिरास्तदेव संगच्छते तदेव म्रियत इति22॥ ५॥

इह ब्राह्मणम् आर्भवे पवमाने स्तूयमान औदुम्बर्य्यादक्षिणे

प्रदेशे कृष्णाजिनमुपस्तीर्य्यदक्षिणाशिरा निपद्येत संविशेत् तदेव सङ्गच्छते तदेव म्रियत इति सङ्गमनं मरणम्॥ ५॥

एतं मृतं यजमान_()हविर्भिः सहजोषे यज्ञपात्रैश्चाहवनोये प्रहृत्य प्रव्रजेयुरिति शाण्डिल्यः22॥ ६॥

एतं मृतं यजमानं हविर्भिः सहजीषेण यज्ञपात्रैश्चाहवनीये प्रहृत्य प्रव्रजेयुरित्येवं शाण्डिल्यो मन्यते प्रहरणं प्रक्षेपः प्रव्रजेयुरिति एतावन्तमेतत्कर्मेति विज्ञापयति अथ एतं मृतं यजमानमिति किमर्थम् उच्यते एतमेव सर्वखारे यजमानं मृतम् एवं कुर्युः अन्यत्र तु मृते यजमाने समापयेयुः शेषमिति॥ ६॥

समापयेयुः शेषमिति धानञ्जप्यः22॥ ७॥

धानञ्जप्य आह समापयेयुरेव शेषमिति॥ ७॥

समापयेयुश्चेदिति शाण्डिल्यायनो नेदिष्टो तत् कृष्णाजिनं प्रतिमुच्य याजमानं कुर्यात् भक्षा_()श्चभक्षयेत्॥ ८॥

शाण्डिल्यायन आहयदि समापयेयुः शेषं कर्म ततो यद्यजमानस्य कृष्णाजिनं तत्पुत्रो भ्राता वा यो वा नेदिष्टी स्यात् स तत् प्रतिमुच्य आवृत्य याजमानं कर्म कुर्य्यात्भक्षांश्चभक्षयेत् तत्र हि यजमानस्य प्राणभक्षं सर्वत्र भक्षान् भक्षयेदित्युक्तम् अयन्तु पुनर्भक्षं भक्षयेत्॥ ८॥

ऋत्विजो याजयमानं कुर्युः सर्व

हुतो भक्षान् जुहुयुरिति धानञ्जप्यः22॥ ८॥

धानञ्जप्यआह ऋत्विजा याजमानं कुर्युःये याजमानस्य भक्षास्तान् सर्वहुतो जुहुयुरिति॥ ८॥

स_()स्थितेऽहनि सन्त्वा हिन्वन्तोत्यासन्धङ्गानि [समाहरेयुः](# ॑# “द्राह्यायणोऽप्येवम् ।")॥ १०॥

संस्थिते समाप्तेऽहनि हुते समिष्टयजूंषि सन्त्वाहिन्वन्तीत्यनेन साम्नाआसन्धोरङ्गानि समाहरेयुः आसन्दी मञ्ची॥ १०॥

सन्त्वा रिणन्तोति [प्रक्षालयेयुः](# ॑# “द्राह्यायणोऽप्येवम् ।")॥ ११॥

सन्त्वारिणन्तीत्यनेन साम्रा प्रक्षालयेयुः तान्यासन्धङ्गानि॥११॥

सन्त्वा ततक्ष्णुरिति [तक्ष्णुयुः](# ॑# “द्राह्यायणोऽप्येवम् ।")॥ १२॥

सन्त्वा ततक्ष्णु रित्यनेन साम्नातक्ष्णुयुः तान्यङ्गानि॥ १२॥

सन्त्वा शिशन्तीति [विवयेयुः](# ॑# “द्राह्यायणोऽप्येवम् ।")॥ १३॥

मन्त्वा शिशन्वीत्यनेन साम्नातान्यासन्धङ्गानि विवयेयुः॥ १३॥

तयैनमवम्भृथ_()हृत्वा सोमोपनहनेन प्रछाद्यानूबन्ध्यवपाया_()हुतायां दक्षिणे वेद्यन्ते केशश्मश्रूण्यस्य वापयेयुः33॥१४॥

तया आसन्धा एनं यजमानम् अवभृथं

हृ

त्वा सोमोपनहनेन वाससा प्रच्छाद्य अनुबन्ध्यपशोर्वपायां हुतायां महावेदेर्दक्षिणे प्रदेशे केशश्मश्रूण्यस्य यजमानस्य वापयेयुः वपनङ्गारेयेयुः॥ १४॥

अनुबन्ध्यशेषं समाप्य मध्ये देवयजनस्य चितां चिनुयुः8॥ १५॥

अनूबन्ध्यस्य पशोः शेषं समाप्य देवयजनस्य मध्ये काष्ठैश्चेताञ्चिनुयुः॥ १५॥

पतश्चद्गार्हपत्यमुपदध्युःपुरस्तादाहवनीयं पश्चिमेन गार्हपत्यं दक्षिणत आग्नीध्रीयं परिहरेयुः8॥ १६॥

तस्याश्चितायाः पश्चिमे प्रदेशे गार्हपत्यमग्निं स्थापयेयुः पुरस्तात् आहवनीयं पूर्वे प्रदेशे आहवनीयमग्निंस्थापयेयुः गार्हपत्यं पश्चिमेन प्रदेशेन परिहृत्य चिताया दक्षिणे प्रदेशे आग्नीध्रीयमग्निं निदध्युः॥ १६॥

तं दक्षिणाशिरसं चितावाहितं यज्ञपात्रैः कल्पयेत्140॥१७॥

तं यजमानं दक्षिणाशिरसञ्चितावाहितम् आरोपितं निरहर्तृभिः यज्ञपात्रैः कल्पयेत् संयोजयेत् यध्वर्युः तस्य हि व्यापारो यज्ञपात्रैः॥ १७॥

** शिरसिकपालानि युन्ज्यात्140॥ १८॥**

शिरसि यजमानस्य कपालानि कुर्य्यात् कपालानि येषु पुरोडाशाः संस्कृियन्ते॥ १८॥

समोप्तधानञ्चचमसम्140॥ १८॥

समोप्तधानं यस्मिन् हवींषि सर्वाणि समोप्यन्ते इड़ापात्रमित्यर्थः तञ्चशिरसि स्थापयेत्॥ १८॥

ललाटे प्राशित्रहरणम्8॥ २०॥

येन प्राशित्रं ह्रियते चमसे तल्ललाटे स्थापयेत्॥ २०॥

नासिकयोः स्रुवैा8॥ २१॥

नासिकयोः स्रोतसि स्रुवौ स्थापयेत्॥ २१॥

आस्ये हिरण्यमवधायानुस्तरणिक्या गौर्मुखं वपया प्रच्छाद्य तत्राग्निहोत्रहवनीं तिरश्चीम्8॥ २२॥

यजमानस्यास्ये मुखे हिरण्यं प्रक्षिप्ययानुस्तरणिकी गौस्तस्या वपया मुखं प्रच्छाद्य यजमानस्य तत्र तस्मिन्मुखे अग्निहेात्रहवनों सुचन्तिरश्चों स्थापयेत् प्राङ्मुखीम्॥२२॥

दक्षिणे पाणौ जुहूम्8॥ २३॥

दक्षिणे पाणौ जुहूंस्रुचं स्थापयेत् तिरश्चीमिति वर्त्तते॥ २३॥

सव्यउपभृतम्8॥ २४॥

सव्येपाणौउपभृतं स्रुचं स्थापयेत् तिरश्चीमेव॥ २४॥

तथा वृक्वौ33॥ २५॥

यथा स्रुचौ तथा वृक्कौदक्षिणे दक्षिणं सव्ये सव्यम्॥ २५॥

उरसि ध्रुवाम्33॥ २६॥

स्रुचं स्थापयेत् तिरश्चीमेव॥ २६॥

उदरे [पात्रीम्](# ॑# " द्राह्यायणोऽप्येवम् ।")॥ २७॥

उदरे पात्रींस्थापयेत्॥ २७॥

उपस्ये कृष्णाजिनम्33॥ २८॥

उपस्थे कृष्णाजिनं स्थापयेत्॥ २८॥

अन्तरेण सक्थ्णो शम्यादृषदुपले यच्चनादेक्ष्यामः33॥२८॥

सक्थ्नोअन्तरेण शम्यां स्थापयेत् शम्या च दृषदुपलञ्च शम्यादृषदुपले यच्चनादिश्यते यज्ञपात्रंतच्चास्मिन्नेव देशे स्थापयेत् अरप्यादि॥ २८॥

दक्षिणस्योखस्य दक्षिणत उलूखलम्33॥ ३०॥

दक्षिणस्योखस्य कटिसनिकृष्टजघनप्रदेशे उखस्तस्य दक्षिणे प्रदेशे उलूखलं स्थापयेत् ऊर्ध्वन्तु॥ ३०॥

अनुसक्थं [मुषलम्](# ॑# “द्राह्यायणोऽप्येवम् ।")॥ ३१॥

सक्थिमनु अनुसक्थंतत्रैव मुसलं स्थापयेत् पुनः सक्थ्नःऊर्द्धम्॥ ३१॥

पादयोः सूर्पम्8॥ ३२॥

पादयोः सृर्पं स्थापयेत् सूर्पं प्रज्ञातम् अनुकरणद्रव्यम्॥३२॥

सर्वाण्युत्तानानि पृषदाज्यवन्ति कृत्वा सर्वेभ्योऽग्निभ्य उलपराजोस्तृणुयुर्यथास्मिन्नग्नयः [समवेष्यन्तीति](# ॑# “द्राह्यायणोऽप्येवम् ।")॥ ३३॥

यावन्त्युत्तानानि यज्ञपात्राणि तानि सर्वाणि पृषदाज्येन पूरयित्वा सर्वेभ्योऽग्निभ्य उलपराजीस्तृणुयुः यथास्मिन् यजमानस्य शरीरेऽग्नय एकत्र समाधानं करिष्यन्तीति अथ सर्वग्रहणं किमर्थमिति अग्निभ्य इत्युक्ते बहुवचनसामर्थ्यात्सिद्धूमिदं यथा सर्वेभ्य इति उच्यते सर्वग्रहणं क्रियते गृह्यस्याप्यग्नेरेवोपयोग इति अथ किं स्थानं तस्येति उच्यते उक्तं यच्चनादेक्ष्याम इति॥ ३३॥

आहवनीयाच्चेत्प्रथममेयात् ब्रह्मलोकमेष्यतीति विद्यात् गार्हपत्याद्देवलोकं दक्षिणाग्नेः पितृलोकम्8॥ ३४॥

उक्तम् अनन्तो वै स्वरोऽनन्तोऽसौ लोकोऽनन्तमेवैनं स्वर्गलोकं गमयन्तीति अप्रत्यक्षश्चामौ स्वर्गः तस्य स्वर्गस्य प्राप्तिरुच्यते यद्याहवनीयं प्रथममागच्छेत् अग्निर्यजमानं तत एवं जानीयात् ब्रह्मलोकं गमिष्यति यजमान इति यदि गार्हपत्य प्रथममागच्छेत् पितृलोकं यास्यतोति विद्यात् अथदक्षिणणग्निंप्रथममागच्छेत् पितृलोकं यास्यतोति विद्यात् यदुक्तं अनन्तरमेवैनं स्वर्गं लोकं गमयतीति तदेषु स्थानेषु स्वर्गसंज्ञा यत् स्थानमागच्छति तदस्यानन्तं भवति॥ ३४॥

क्लृप्तेषु यज्ञपात्रेषु त्रिश्छन्दोगः परिगायेत् नाके सुपर्णमिति140॥ ३५॥

यदा यज्ञपात्राणि क्लृप्तानि भवन्ति तस्मिन् यजमाने ततश्छन्दोगस्त्रिः परिगायेत् नाके सुपर्णमित्येतत्सामअथ छन्दोगग्रहणं

किमर्थमिति यस्य परिसामगानं प्राप्तं स गास्यत्येव उच्यते वक्ष्यत्ययं एषैवावृत्सर्वाहिताग्नीनामिति तदस्मिन्नपि त्रिश्छन्दोगः परिगायेदिति॥ ३५॥

धूम उदिते त्वेषस्ते धूम ऋण्वतोति8॥ ३६॥

यदा धूम उद्गच्छेत् तदा तस्मिन्नुदिते त्वेषस्वे धूम ऋण्वतीति एतत्साम गायेत् त्रिरिति प्रकृतम्। ३६॥

प्रज्वलितेऽग्नेमृड़महाम् [असोत्येतयोरन्यतरेण](# ॑# “द्राह्यायणोऽप्येवम् ।")॥३७॥

प्रज्वलितेऽग्नेअग्ने मृड़महाम् असीत्येतयोः साम्नोःअन्यतरेण परिगायेत् अन्यतरेणेति विकल्पः॥ ३७॥

एषैवावृत् सर्वाहिताग्नीनाम्56॥ ३८॥

येयमावृदुक्ता सर्वस्वारमित्यधिकृत्य एषैव सर्वाहिताग्नीनां भवत्यसर्वस्वारेऽपि॥ ३८॥

जीवेच्चेत् यजेतोदवसानोयया56॥ ३९॥

एतत् तावत्कृत्स्नं सार्वस्वारिकमुक्तंकर्म यावत्परिमाणमिति अथ पुनर्जीवेन्नैव म्रियेत यजमानः तत उदवसानीयया यजेत उदवसानोयान्तं कृत्स्नं कर्म समापयेयुरिति एतदुक्तं भवति मृते तु परिगानान्तमेव कर्म नोदवसानीयान्तम्॥ ३९॥

अभोजनेन तत ऊद्धं मुमूर्षेत्33॥ ४०॥

ततस्तस्मात्कर्मण ऊर्द्धम् अभोजनेन मुमूर्षेत् मर्त्तुमिच्छेत् यजमानः तावन्न भुञ्जीत यावन्मृत इति॥ ४०॥
** भुञ्जोत जिजोविषेदेवेति [धानञ्जप्यः](# ॑# " द्राह्यायणोऽप्येवम् ।")॥ ४१॥**

धानञ्जप्यआचार्य्यआह भुञ्जीत जिजीविषेदेवेति जीवितुमिच्छेत्॥ ४९॥

तस्य कृतान्नन्दक्षिणा33॥ ४२॥

तस्य सर्वस्वारस्य कृतान्नंसक्तूतण्डुलादि दक्षिण तस्य ग्रहणं किमर्थमिति उच्यते जीवितस्य मृतस्य चेति॥ ४२॥

फाल्गुन्यां पौर्णमास्याञ्चातुर्मास्यान्यारभेत191॥ ४३॥

फलगुनीभ्यां युक्ता फाल्गुनी तस्यां फाल्गुन्यां पौर्णमास्यां चातुर्मास्यान्यारभेत उक्तंत्रिवृदग्निष्टोमो वैश्वदेवस्य लोक इति विधानम्॥ ४३॥

उक्तं कालान्तरं ब्राह्मणेन140॥ ४४॥

कालान्तरमुक्तं ब्राह्मणेन ततश्चतुर्षुमासेषु॥ ४४॥

यजनीयेऽहनि वैश्वदेवशुनासीर्यस्यातामुत्तरञ्च वारुणप्रधासिकम्8॥ ४५॥

फालगुन्यां पौर्णमास्यां दीक्षितस्य यदन्तरस्मिन् पूर्वपक्षेयजनीयमहः तत्र वैश्वदेवं स्यात् यजनीयमहः प्रतिपत् एवमेव शुनासोर्य्यंयथाकालम् उत्तरञ्च वारुणप्रधासिकमहः यजनीय एवाहनि स्यात्॥ ४५॥

पर्वण्युत्तम_() साकमेधानाम्33॥ ४॥

उत्तममहःपर्वणि स्यात्साकमेधानां सप्तदशस्य एवं पूर्वपक्षे यज्ञपुच्छं सम्पद्यते॥ ४६॥

द्वादश_()शत_()शुनासीर्यस्य दक्षिणाः33॥ ४७॥

तत्किमिदमारभ्यते यदा सिद्धमेव ब्राह्मणे द्वादशं शतं दक्षिणा इति उच्यते इतरार्थ आरम्भः॥ ४७॥

पञ्चाशदितरेषामह्नामेकैकस्यैकैकस्य33॥ ४८॥

इतरेषां वैश्वदेवादीनां एकैकस्याह्नःपञ्चाशत् पञ्चादशद्दक्षिणाः वरुणप्रधासे शतं दक्षिणा इति पठितं साकमेधे पञ्चाशच्छतमिति ताः प्रत्यहं समत्वविभागेन कल्पयति॥ ४८॥

इति अष्टमस्य अष्टमी कण्डिका।

___________________

अथ नवमो कण्डिका।

उपहव्ये देवतानामधेयानि परोक्षं ब्रूयुः स्वस्थानासु33॥ १॥

उपहव्यस्य ब्राह्मणं सप्तदशोऽग्निष्टोमो देवाश्च वा असुराश्च्प्रजापतेर्द्वयाः पुत्रा आसंस्तेऽसुरा भूयांसो बलीयांस आसन् कनीयांसो देवाः ते देवाः प्रजापतिमुपाधावन् सएतमुपहव्यमपश्यन् सऐक्षत यन्निरुक्तमाहरिष्याम्यसुरा मे यज्ञं हनिष्यन्तीति सोऽनिरुक्तमाहरेदिति तत्रायं संशयः किमानिरुक्त्यमिति तद्विवक्षुराचार्य्यःइदं सूत्रमारभते उपहव्य इति उपहव्ये क्रतौदेवतानामधेयानि परोक्षं ब्रूयुः स्वस्थानासु देवतासु परोक्षता परोक्षं देवताशब्दमुद्धृत्यान्येन शब्दान्तरेणोच्चारणं देवतायाः अनिर्वचनम् एतदानिरुक्त्यम् एवं स्वस्थानासु कुर्य्यात्॥१॥

प्रत्यक्षमस्वस्थानासु8॥२॥

अश्वस्थानासुप्रत्यक्षमेव शब्दं प्रयुञ्जीत देवतास्थानानि न्याय्यान्युक्तानि किमुदाहरणं सीमातिरेकादिति॥२॥

देवशब्दंसर्वत्र वर्जयेयुः8॥३॥

होता देवो महीमित्रस्येत्येतेहोता यज्ञे महीयज्ञस्येति ब्रूयुरिन्दुरिति सोमम्192॥४॥

होता देवोमहोमित्रस्येत्येतौशब्दौ एवं ब्रूयात् होता यज्ञे महोयज्ञस्येति सोमशब्दं इन्दुरिति ब्रूयात् ननु मशकेन ॠक्सामद्रव्यं पठितमेवोपहव्यस्यानिरुक्तं मशकश्चास्य प्रमाणं तत्किमिदं पुनरारम्यते देवतानामधेयानि परोक्षं ब्रूयुरिति उच्चते नैतदानिरुक्त्यं केवलं स्तोत्राणि भजते प्रतिस्तोत्रेषु चानिरुक्त्यं भवति महदादिषु च यजुःषु तद्यदीदं नारभ्येत ततोमहदादीनां यजुषां कथमानिरुक्त्यं गम्यते एवमेव स्तोत्रेष्वपि होता देवो महोमित्रस्येत्येतौ शब्दौ प्रत्यक्षौ पठितौतयोस्तावच्छब्दान्तरं विधेयं तथा यज्ञशब्दस्य विभक्त्यंन्तरं विधेयं तथा वृहत्यां सोमदेवशब्दयोः परोक्ष कल्पयितव्यं तत्र क्लृप्तिषु च एतत्परोक्षं कल्पयितव्यं स्तोमवशादपि अधिकद्रव्ये स्तोमकृते च द्रव्यान्तरं सोऽयमाचार्य्यएतदर्थं सूत्रमारभते॥४॥

आदिष्टा दक्षिणा [ब्राह्मणेन](# द्राह्यायणोऽप्येवम्। “द्राह्यायणोऽप्येवम् ।")॥५॥

ब्राह्मणेनादिष्टा दक्षिणा यावत् यस्य चेति अश्वःश्यावो दक्षिणा स ह्यनिरुक्तः स ब्रह्मणे देय इति॥५॥

इतरेभ्यश्च[किञ्चिद्यात्](# द्राह्यायणोऽप्येवम्। “द्राह्यायणोऽप्येवम् ।")॥६॥

इतरेभ्यश्च ॠत्विग्भ्यः किञ्चिद्दद्यात् चशब्दः समुच्चयार्थः ब्रह्मणे चाश्वं दद्यादितरेभ्यश्च किञ्चिद्दद्यादिति किञ्चिच्छब्दोक्तम्॥६॥

ॠतपेये तस्य द्वादशदोक्षोपसद इति तिस्र [उपसदः](# द्राह्यायणोऽप्येवम्। “द्राह्यायणोऽप्येवम् ।")॥७॥

ॠतपेये पठति तस्य द्वादशदीक्षोपसद इति तस्रअसमश्रुतेः दीक्षोपसदां विभागसंशये विशिनष्टि तिस्र उपसद इति नव दीक्षा इति सामर्थ्यात्सिद्धम्॥७॥

घृतव्रतो भवतीति यथोत्साहं दीक्षासु [प्राश्नीयात्](# द्राह्यायणोऽप्येवम्। “द्राह्यायणोऽप्येवम् ।")॥८॥

घृतव्रतोभवतीति ब्राह्मणम् एतद्दीक्षासु यावदुत्साहन्तावत् घृतस्य प्राश्रीयात् यावतास्य शरीरं नोपरुध्यते॥ ८॥

उत्तरेणोत्तरेण काण्डेनोपैतीति पृथगुपसत्खङ्गुलिपर्वभिः प्रतिलोमैः प्राश्नोयादिति धानञ्जप्यः33॥ ८॥

उत्तरेणोत्तरेण काणडेनोपैतीति ब्राह्मणं यत्रायं संशयः किं काण्डमिति सोऽयमाचार्य्यस्तद्ब्रवीति पृथगुपसत्खङ्गुलिपर्वभिः प्रतिलाभैः प्राश्नीयादिति पृथङ्गानेत्यर्थः उपसत् स्वङ्गुलिपर्वभिः प्रतिलोमैः उपरिष्टादारभ्य घृतं प्राश्नीयादिति एवं धानञ्जप्य आचार्य्यआह अङ्गुलिपर्वसु काण्डशंज्ञा॥ ८॥

एकाङ्गुल्या पृथक् पर्वभिः सर्वान्देशा_()श्चमसा मिताः स्युस्तैरनुलोमैरिति शौचिवृक्षिः॥ १०॥

शौचिवृक्षिराचार्य्य आहएकाङ्गुल्या पृथक् पर्वभिः पृथङ्गानेत्यर्थः सर्वांन्देशान् प्रति चममा मिताः स्युः एकैकेनाङ्गुलिपर्वण एकैकश्चमसो मितः स्यात् तैश्चमसैरनुलोभैः प्राश्नीयादिति॥ १०॥

प्रतिलोमैरिति शाण्डिल्यः33॥ ११॥

शाण्डिल्य आचार्य्यआहतैः प्रतिलोमैः प्राश्नीयादिति॥ ११॥

ऋतमुक्त्वाप्रसर्पन्तीति प्रस्रप्स्यतः सदो भक्षयिष्यन्तश्च देव सत्यानि ब्रूयुरियं भूमिरसावादित्य इति33॥ १२॥

ब्राह्मणम् ऋतमुक्त्वाप्रसर्पन्तीति तदुच्यते सदः प्रतिगमनं विवक्षन्तश्चममांश्चभक्षयिष्यन्तः प्रसर्पणकाले भक्षणकाले चेत्येतदुक्तं भवति तद्देव सत्यानि तदेवानधिकृत्य साधारणानि ब्रूयुः इयं भूमिः असावादित्यः अमूनि नक्षत्राणि असौचन्द्रमाः उदेति प्रातरादित्यःएतान्यव्यभिचरणानि॥ १२॥

या देवताश्चमसैरिज्येर_()स्तत् पीतवद्भक्षमन्त्रानूहेयुरिति शाण्डिल्यः8॥ १३॥

या देवताश्चमसौरिज्येरन् ताभिर्देवताभिस्ते चमसाःपीता भवन्ति तस्मात्पीतवदेव भक्षमन्त्रानूहेयुरिति ऋतपेयत्वात् एवं शाण्डिल्य आचार्य्योमन्यते॥ २३॥

अविकारेण तु नाराश

_()

सानाम्8॥ १४॥

नाराशंसानां चमसानाम् अविकारेण भक्षमन्त्रः स्यात्॥ १४॥

सोमचमतो दक्षिणेत्यभिषुतस्य स्यात्तस्मिन्हि चमसं प्रमाणम्64॥१५॥

ब्राह्मणं सोमचमसोदक्षिणेति चमसः अभिषुतस्य सोमस्य पूर्णः स्यात् तम्मिन् हि अभिषुते सोमे चमसं प्रमाणं यद्यनभिषुतस्य पूर्णः स्यात् तत्र चमससंज्ञा स्यात्॥ १५॥

तं मध्यन्दिने सवनमुखीयैः सहोन्नयेयुर्जुहुयुश्चास्य हुतो देय इति हि[ब्राह्मणम्](# ॑# “द्राह्यायणेनैतेनसूत्रद्वयं कृतम् ।")॥ १६॥

तं चमसंमध्यन्दिने सवननुखीयैश्चमसैःसह उन्नयेयुः जुहुयुश्चास्य उन्नीतस्य चमसस्य ब्राह्मणञ्च हुतो देय इति॥ १६॥

तं दक्षिणावेलाया॑ पूर्वेणाहवनीयमनिर्हरन्तो वेदेर्दक्षिणेन सदोहविर्द्धानानि हायित्वा पूर्वया द्वारा सदः प्रवेशयेयुः190॥ १७॥

तं चमसं दक्षिणाकाले आहवनीयस्य पूर्वेण प्रदेशेन अनिर्गमयन्तो वेदेः यूपाहवनीयान्तरेण हृत्वा सदो हविर्द्धानयोश्चदक्षिणेन हारयित्वा पूर्वया द्वारा सदः प्रवेशयेयुः॥ १७॥

स_()स्थितेऽहन्यृत्विग्भ्यः [किञ्चिद्द्द्यात्](# ॑# “द्राह्यायणेऽप्येवम् । “)॥ १८॥

संस्थिते समाप्तेऽहनि ऋत्विग्भ्यः किञ्चिद्दद्यादिति॥ १८॥

इति अष्टमस्य नवमी कण्डिका।
___________________

अथ दशमी कण्डिका।

आदिष्टा दक्षिणा ब्राह्मणेन [दूणाशस्य](# ॑# “द्राह्यायणेऽप्येवम् ।")॥ १॥

ऋतपेय उक्तः तदनन्तरं पठितं सप्तदशोऽग्निष्टोमस्तस्य दीक्षणीयायामिष्टौ द्वादशमानं हिरण्यं ददातीति सोमसंस्था दक्षिण फलाणि श्रूयन्ते कर्मनामधेयञ्च श्रूयते सोऽयमाचार्य्यःसर्वज्ञः श्रुत्यन्तरं दृष्ट्वा नामधेयं कल्पयतीति आदिष्टा दक्षिणा ब्राह्मणेन दूणाशस्येति

कथमादिष्टा तस्य दोक्षणीयायामिष्टौ द्वादशमानं हिरण्यं ददातीत्यत आरभ्य यावदष्टाविंशतिशतमानानि वशायां वपायामिति॥ १॥

एतावन्त्यष्टावि_()शतिशतमानानीति यंत्र स्याच्चतुर्वि_()शतिमान्तावनान्तावन्त्यष्टावि_()शतिशतानि [दद्यात्](# ॑# “द्राह्यायणेनैतेन सूत्रद्वयं कृतम् ।")॥ २॥

यत्र स्यादेतावन्त्यष्टाविंशतिशतमानानीति यथा द्वे अष्टाविंशतिशतमाने अग्नीषोमीयस्य पशीर्वपायाञ्चत्वार्यष्टाविंशतिशतमानानि प्रातः पशोर्वपायामष्टाविंशतिशतमानानि प्रातःसवनेषु नाराशंसेस्वित्येतदादि तत्र चतुर्विंशतिशतमानानान्तावन्ति तावत्परिमाणानि अष्टाविंशतिशतानि दद्यात्॥ २॥

रुक्भोहोतुरिति निष्कोनामालङ्कारस्तं दद्यात्56॥ ३॥

उक्तंरुक्भोहेातुः सगुद्गातुरिति रुक्भोहेातुरित्युक्तेनिष्कोनामालङ्कारः सौवर्णस्तं दद्यात्॥ ३॥

स्रगुद्गातुरिति हिरण्मयी स्यात्56॥ ४॥

स्रगुद्गातुरिति ब्राह्मणं सा स्रक् हिरण्मयीस्यात् सौवर्ण इत्यर्थः

॥ ४॥

वैश्यस्तोमे सद्यो दुग्धेन पयसा सोमं मिश्रङ्कर्युः प्रातः सवने शृतेन मध्यन्दिने दध्नातृतोयसवने22॥ ५॥

अस्यनन्तरतोवैश्यस्तोमः तत्र पठति सप्तदशोऽग्निष्टोमस्तस्य प्रातःसवनीयान् स्तोमान् प्रति दुहा श्रीणाति शृतेन मध्यन्दिने दध्नातृतीयसवने इति तत्र प्रति दुहां प्रति संशयः तदुच्यते वैश्यस्तोमे सद्यो दुग्धेन पयसा क्षीरेण सेामं मिश्रं कुर्युः प्रातः सवने सद्यो दुग्धे पयसि प्रतिधुसंज्ञा शृतेन पयसा सोमं मिश्रं कुर्युर्मध्यन्दिने तृतीयसवने दध्नासोमं मिश्रंकुर्युः॥ ५॥

तस्य द्वादश_()

शतं दक्षिणाः सहस्रं वा यथारूपाः पञ्चशारदीये पशव [आलभ्यन्ते](# ॑# " द्राह्यायणेऽप्येवम् ।")॥ ६॥

तस्य वैश्यस्तोमस्य द्वादशं शतं दक्षिणाः सहस्रं वा वाशब्दो विकल्पार्थः अयन्तु विशोषोयथारूपाः पञ्चशारदीये पशव आलभ्यन्ते तद्रुपा दक्षिणणः स्युः॥ ६॥

तीव्रसुति सोमातिपवितं याजयेदिति164॥ ७॥

तीव्रसुति यज्ञे अनेके अधिकृताः श्रूयन्ते सोमातिपवितं याजयेदित्यत आरभ्य तत्र अन्ये शब्दाः प्रतीतपदार्थकाः सोमातिपवित इति उच्यते॥ ७॥

य इष्ट्वा पापीयान् स्यात् स सोमातिपवित इति शाण्डिल्यः164॥ ८॥

शाण्डिल्य आचार्य्यआहइष्ट्वायः पापीयान् भवेत् स सोमातिपवित इति सर्वथा इष्ट्वाश्रेयसा भवितव्यं यस्तु पापीयान् भवति

स सोमातिपवितः अतिपवनं नाम असम्यक् परिणामः तस्य सम्यक्सोमः परिणतः॥ ८॥

यः सोमं पीत्वा छर्दयेत विरिच्येत वेति धानञ्जप्यः190॥९॥

धानञ्जप्य आचार्य्यआह यः सोमं पीत्वा छर्दयेत विरिच्येत वा स सोमातिपवित इति वाजसनेय्यपरा श्रुतिः॥ ९॥

तत्र भक्षावृताश्चमसानवजिघ्रेयुरछावाकस्तोत्रेण स्तुत्वा भक्षयेयुरभक्षयन्त ऋत्विजश्चमसानवजिघ्रन्ति तानछावाकस्य स्तोत्रे भक्षयन्तीति ह्याह193॥ १०॥

तत्र तस्मिन्तीव्रसुति ये भक्षा आम्नाताः तया वृताः तेनैव विधिनेत्यर्थः चममानवजिघ्रेयुः अवजिघ्रणमात्रं कुर्युःभक्षयेयुः यस्मादाह अभक्षयन्त ऋत्विजश्चमसानवजिघ्रन्तीति तांश्चछावाकस्य स्तोत्रे स्तसुत्वाभक्षयेयुः यम्मादेवं ब्राह्मणमाह तानछावाकस्य स्तोत्रे भक्षयन्तीति॥ १०॥

एव_() सर्वेषु सवनेषु॥ ११॥

अनेन प्रकारेण सर्वेषु सवनेषु चमसानां भक्षणविधिः॥ ११॥

अभ्यभिसोमानुन्नयन्तीति यानवजिघ्रेयु स्तेय्वेवाभ्युन्नयेयुः22॥ १२॥

ब्राह्मणम् अभ्यभिसोमानुन्नयन्तोति तत् यान् चमसान् अवजिघ्रेयुः तेय्वेव पुनः पुनरुन्नयनं कुर्युः अभ्यभिशब्दः पौनःपुन्ये॥ १२॥

शतमाशिरं दुहन्तोति धेनुशतं दोहयित्वा त्रैधं विभज्य सोमं मिश्रं कुर्युर्यथा वैश्यस्तोमे22॥ १३॥

ब्राह्मणं शतमाशिरं दुहन्तीति धेनूनां शतन्दो हयित्वा त्रैधन्तत्क्षीरं विभज्य तेन सोमं मिश्र कुर्युःयेन प्रकारेण वैश्यस्तोमे सद्योदुग्धेन प्रातःसवने शृतेन मध्यन्दिने दध्नतृतीयसवने॥ १३॥

तस्य तदेव धेनुशतं दक्षिणास्ताउ एव दक्षिण इति ह्याच22॥ १४॥

तस्य तीव्रसुतः यदेतच्छतमाशिरं दुहन्तीति तदेव धेनुशतं दक्षिणाःएवं हि ब्राह्मणमाह ता उ एव दक्षिण इति॥ १४॥

इति अष्टमस्य दशमी कण्डिका।
___________________________

अथ एकादशी कण्डिका।

यं ब्राह्मणा राजानश्च पुरस्कुर्वीरन् स वाजपेयेन यजेत22॥ १॥

तोव्रसुदुक्तः साम्प्रतं वाजपेयेन वाजपेय आम्नातःस उच्यते यं ब्राह्मणाः यमित्युद्देशः राजानश्च पुरस्कुर्वीरन् सपुरस्कारो नाम पूजा महःस्थापनं पुरस्कृतः सन् वाजपेयेन यजेत् यथोद्देशेन निर्द्देशःकिमर्थ यं स इति ब्राह्मणं राजभिः पुरस्कृतो वाजपेयेन यजेतेत्येवं वक्तव्यमासीत् उच्यते तैत्तिरीयके श्रुतिः ब्राह्मणक्षत्रिययोरेव वाजपेयो न वैश्यस्येति यथा एतस्मिन् कल्पकार आह वाजपेयः शरद्योऽवैश्यस्येति सोऽयमाचार्य्यएतं विधिं उद्देशनिर्द्देशाभ्यामाह॥१॥

तस्य पौर्णमास्यां दीक्षित्वा त्रयोदश दीक्षाः स्युः22॥ २॥

तस्य वाजपेयस्य पौर्णमास्यां दीक्षित्वा त्रयोदश दीक्षा भवेयुः॥२॥

सप्तदश वा22॥ ३॥

सप्तदश वा दीक्षा भवेयुः॥ ३॥

अमावास्यायां दीक्षित्वा मासमिति गौतमः22॥ ४॥

गौतम आचार्य्यआमावास्यायां दीक्षित्वामासन्दीक्षाःस्युरिति॥ ४॥

संवत्सरमिति धानञ्जप्यः षडुपसत्कश्चसाग्निचित्यः स्यादिति192॥ ५॥

धानञ्जप्यआचार्य्यआहअमावास्यायामेतद्दीक्षित्वा संवत्सरं दीक्षाः स्युः षडुपसत्कश्चस्यात् साग्निचित्यञ्चेति षडु पसत्क इति नियमः॥ ५॥

पार्ष्टिकान् स्तोमान् ज्योतिष्टोमतन्त्रे कल्पयित्वा तैर्ज्योतिष्टोमादिभिस्तद्व्यवेतैः संवत्सरं पूर्वपक्षेषु यजेत त्रयोदशे पूर्व

पक्षे वाजपेयेनेष्ट्वैतैरेवावृत्तैरपर_()संवत्सरं ते यथोत्साहदक्षिणाः [स्युः](# ॑# “द्राह्यायणेनैतेन सूत्रत्रयं कृतम् ।")॥ ६॥

इदं पुरस्तात् तथोपरिष्टाच्चास्य वाजपेयस्य विधानमुच्यते पार्ष्टिकान् स्तोमान् ज्योतिष्टोमतन्त्रे कल्पयित्वा त्रिवृदादींस्त्रयस्त्रिंशान्तान् तन्त्रलक्षणमुक्तंतैर्ज्योतिष्टोमादिभिर्ज्योतिष्टोमेनैव व्यवेतैः संवत्सरं पूर्वपक्षेषु यजेत प्रथमे पूर्वपक्षेज्योतिष्टोमं कृत्वा द्वितीये पूर्वपक्षे ज्यीतिष्टोमतन्त्रे त्रिवृतं कल्पयित्वा तेन यजेत एवमेतेषां पार्ष्टिकानां स्तोमानां ज्योतिष्टोमेन व्यवहितानां तन्त्रपूर्वेण क्रिया ततस्त्रयोदशीपूर्वपक्षे वाजपेयेन यजेत तत दृष्ट्वा वाजपेयेन एतैरेवावृत्तैर्ये पूर्वस्मिन् संवत्सरे कृतास्तैरपर संवत्सरं यजेत तैखयत्रिंशादिभिर्ज्योतिष्टोमव्यवहितैः प्रातिलोम्येन यथोत्साहदक्षिणाः स्युः ते सर्वे चतुर्विंशति यथोत्साहशब्दः शत्यपेक्षः॥ ६॥

राजसूयविधेन यजेतेति लामकायनः8॥ ७॥

लामकायन आचार्य्यआहराजसूयविधेन यजेतेति यद्विधो राजसूयस्तद्विधेनेति राजसूयसदृशेनेति॥ ७॥

त्रिवृत्पञ्चदशोऽभ्यारोहणीयस्य स्थाने स्यात्8॥ ८॥

अभ्यारोहणीयस्य स्थाने त्रिवृत्पञ्चदशस्तोमो ज्योतिः स्यात्॥८॥

वाजपेयोऽभिषेचनीयस्य8॥ ९॥

अभिषेचनीयस्य स्थाने वाजपेयः स्यात्॥ ९॥

पञ्चदशत्रिवृत् केशवपनीयस्य8॥ १०॥

केशवपनीयस्य स्थाने पञ्चदशत्रिवृत् स्तोमः ज्योतिः स्यात्॥१०॥

व्युष्टिक्षत्रधृत्योर्ज्योतिष्टोमौ8॥ ११॥

व्युष्टिद्विरात्रस्य स्थाने क्षत्त्रस्य धृतेश्च ज्योतिष्टोमौ स्यातां पृथक्॥११॥

बृहस्पतिसवेनैव पुरस्तादुपरिष्टाच्च परियजेतेति धानञ्जप्य8॥ १२॥

धानञ्जप्य आचार्य्य आहवाजपेयस्य पुरस्तादुपरिष्टाच्च वृहस्पतिसवेनैव यजेत एवशब्दोऽवधारणार्थः बृहस्पतिसवेनैव नान्येनेति॥ १२॥

मासमात्रे पुरस्तात् ज्योतिष्टोमेन तथोपरिष्टादिति शापिडल्यायनः8॥ १३॥

शाण्डिल्यायन आचार्य्य आह मासमात्रेपुरस्तात् ज्योतिष्टोमेन यजेत तथोपरिष्टाज्जोतिष्टोमेनैवेति॥ १३॥

प्रत्यवरोहणीयेनैवान्ततो यजेत नेतरेषां केनचिदिति [गौतमः](# ॑# " द्राह्यायणोऽप्येवम् ।")॥ १४॥

गौतम आचार्य्यआहप्रत्यवराहणीयेनैवान्ततो यजेत इतरेषां न केनचिदिति इतरे कल्पास्त्वेकेषामेव गौतमस्यानिष्टाः॥१४॥

सदस्य सप्तदशान् पृथगृत्विजो [वृणीत](# ॑# " द्राह्यायणोऽप्येवम् ।")॥ १५॥

एकेकस्य पृथक्त्वेन वरणं कुर्य्यात् अथर्त्विग्ग्रहणं किमर्थमिति सदस्य सप्तदशान् वृणीतेति वक्तव्ये न चान्येषां वरणप्रवृत्तिः उच्यते अस्योपरिष्टात् प्रयोजनं वक्ष्यामः॥ १५॥

तस्य दक्षिणा दासोनिष्करथहस्तियानगवां पृष्ठयानाञ्चश्वाना_()सप्तदशैंकैकस्य [जातस्य](# ॑# " द्राह्यायणोऽप्येवम् ।")॥ १६॥

तस्य वाजपेयस्य दक्षिणाः दास्यादीनां दक्षिणानां सप्तदश सप्तदश एकैकस्यैकैकस्य जातस्य स्युः दास्यः कर्मकार्थ्यःनिष्क उक्तलक्षणः सौवर्ण अलङ्काराः रथाः प्रज्ञाताः तथा हस्तिनः यानानि शकटादीनि गावःप्रसिद्धाः पृष्ठेन वहन्तीति पृष्ठ्याः अश्वाः एतेषां यथोद्दिष्टानां जातानाम् एकैकस्य सप्तदश सप्तदश स्युः तस्य ग्रहणं क्रियते तस्य सर्वेषु कल्पेष्विति॥ १६॥

सहस्राणि गवा_()शनानि वा190॥ १७॥

उक्तं सप्तदशैकैकस्य जातस्येति तद्गवामपि प्राप्तं तथैव ततो विशिनष्टि सहस्राणि गवां सप्तदश स्युः शतानि वेति॥१७॥

सप्तदश वैव गावस्तं कुरुवाजपेय इत्याचक्षते190॥ १८॥

सप्तदश वैव गावः स्युः अन्याः सर्वानि वर्त्तन्ते तदेवं कुरुवाजपेय इत्याचक्षते एके तावत् ब्रुवते कर्त्ता वाजपेयः तं कुरुवाजपेय इति अथवा तं कुरुवाजपेय इत्याचक्षते अल्पको वाजपेयः यथा अल्पिका नदिका कुरुनदिका इत्युच्यते सुपूरा वै कुनदिकेति॥ १८॥

ताः सममृत्विग्भ्यो [विभजेत्](# ॑# “द्राह्यायणेऽप्येवम् । “)॥ १९॥

ता दक्षिणाः सममृत्विग्भ्यो विभजेत् एतत् ज्ञापयति अन्यासान्त्वनादेशात् तत् सार्वत्रिको विभाग इति ता इति निर्द्देशःक्रियते सप्तदशगावोऽधिकृताः शतं सहस्रं तस्मादाहृता इति तास्ताः अथर्त्विक् ग्रहणं किमर्थम् उच्यते योऽसावृत्विजां मध्ये वृतः पूर्वसदस्यः तस्याप्यत्र विभागःस्यादिति॥ १८॥

श्रेष्ठतो वा मध्यतः कारिभ्यः190॥ २०॥

अथवा तेषु दक्षिणाजातेषु यद्यच्छ्रेष्ठं तन्मध्यतः कारिभ्यो दद्यात् इतरेभ्यः समं विभजेत्॥ २०॥

येन रथेनाजिन्धावेत्तमुद्गात्रे दद्यादासन्दीञ्च सास्तरणां यामभिषिक्त आरोहेत्190॥ २१॥

येन रथेनाजिन्धावेत्तं रथमुद्गात्रे दद्यात् आसन्दीञ्च सास्तरणंयामासन्दोमभिषिक्तः सन्नारोहेत् आसन्दी उक्तलक्षणा॥ २१॥

बस्तचर्म सरुक्म_()होत्रे यस्मिन्नासीनोऽभिषिच्येत्190॥ ३३॥

बस्तस्य चर्म बस्तचर्म बस्तः छागः तच्चर्म सरुक्भंससुवर्णं हात्रे दद्यात् यस्मिन् चर्मण्यासीनोऽभिषिच्येत्॥ २२॥

वसनमयीरसना अध्वर्यवे190॥ २३॥

वासोभिर्निर्वृत्ता रसनाः ता अध्वर्यवे दद्यात्॥ २३॥

हिरण्यस्थालं मधुनः पूर्णं ब्रह्मणे॥ २४॥

सौवर्णं स्थालं पात्रं मधुनः पूर्णं मधु इति द्रव्यनिर्द्देशः तद्ब्राह्यणे दद्यात्॥ २४॥

क_()सस्थाले वा [हिरण्यतुषान्मधुमिश्रान्](# ॑# “द्राह्यायणेऽप्येवम् ।")॥ २५॥

अथवा कंसस्थाले हिरण्यतुषाःहिरण्यशकलाः तान्मधुमिश्रान्दद्यात्॥२५॥

इति अष्टमस्य एकादशी कण्डिका।

___________________

अथ द्वादशी कण्डिका।

** तस्य व्रतानि क्षत्रवृत्तिं वर्त्तयेत्173॥ १॥**

तस्य वाजपेययाजिनः व्रतान्यादिश्यन्ते व्रतमिति कर्मनाम क्षत्नवृत्तिं वर्त्तयेत् क्षत्रस्व या वृत्तिस्तां वृत्तिं वर्त्तयेत् अधीयीत नाध्यापयेत् दद्यात् न प्रतिगृह्णीयात् एतां क्षत्रवृत्तिं वर्त्तयेत्॥ १॥

प्रत्यवरोहणाभिवादने जघन्यव्रज्या_()समानशय्यतामिति वर्जयेदवाजपेययाजिभिः22॥ २॥

प्रत्यवरोहणञ्चाभिवादनञ्च प्रत्यवरोहणभिवादने प्रत्यवरोहणं प्रत्युत्थानं यद्यन्यव्रज्यां किम् आदेशकारित्वेन गमनं समानशय्यतामेकस्मिन्नेव शयने शयनम् एतान्यवाजपेययाजिना सह न कुर्य्यात्॥ २॥

यथावयसं वाजपेययाजिभिः191॥ ३॥

ये वाजपेययाजिनः तैर्यथावयसम् एतानि कुर्य्यात् ये ज्येष्ठास्तेषां प्रत्यवराहणादि कुर्य्यादित्यर्थः॥ ३॥

प्रत्यवरोहणीयेनेष्ट्वा नैतानि व्रतानि चरेदिति लामकायनः22॥ ४॥

कियन्तं पुनः काल मेतानि व्रतानि भवन्तीत्यत्र लामकायन आचार्य आह प्रत्यवराहणणीयेनेष्ट्वा ततो नैतानि जैतानि चरेदिति प्रत्यवरोहणीय उक्तः क्लृप्तो ज्योतिष्टोमः प्रत्यवरोहणीय इति॥ ४॥

तस्य [विकल्पाः](# ॑# “द्राह्यायणेऽप्येवम् ।")॥ ५॥

तस्य वाजपेयस्य विकल्पा आरभ्यत इति वाक्यशेषः॥ ५॥

प्राकृतएव वाजापेय एकिप्रभृतीद्व्युत्तरान् सप्तदशत्रयस्त्रिंशान्तान् स्तोमान् कल्पयेत्समयूरोनीकर्षीत्याचक्षते22॥६॥

योऽयं प्राकृतो वाजपेयः पथ्यः एतस्मिन्नेव एकिप्रभृतीन् द्युत्तरान् सप्तदशसंख्यातखयस्त्रिंशान्तान् स्तोमान् कल्पयेत् स वाजपेय एवं स्तोमक्लृप्तः सन् मयूरो नीकर्षोत्येवमुच्यते मयूरः कलापो अथ सप्तदशग्रहणं किमर्थमिति चेत् एकिप्रभृतयो द्व्युत्तरोभावेन कल्पमानाः त्रयस्त्रिंशान्ताः सप्तदशैव सम्पद्यन्ते वक्ष्यत्ययं ब्रह्मसामैव प्रत्येतेनेष्ट्वास्वर्गं लोकमाक्रमेतेति सोऽयमाचार्य्योनियमार्थं सप्तदशग्रहणं करोति प्रत्यवरोहणविधाने सप्तदशैव त्रयस्त्रिंशान्तानिति॥ ६॥

तस्योपास्मै गायतेति बहिष्पवमानम22॥ ७॥

तस्यैवं क्लृप्तस्य वाजपेयस्य्उपास्मै गायता नर इत्येतद्वहिष्णवमानं स्यात्॥ ७॥

ब्रह्मसामैव प्रत्येतेनेष्ट्वा स्वर्गं लोकमाक्रमेतेति धानञ्जप्यः22॥ ८॥

धानञ्जप्यआचार्य्यआहब्रह्मसामैव प्रति एतेन दृष्ट्वस्वर्गं लोकमाक्रमेतेति इष्ट्वैव ब्रह्मसाम्नाकामानवाप्नोतीति॥ ८॥

ज्योतिष्टोमोऽतिरात्रोऽषोड़शिकोऽनतिरात्रोवा षोड़शिमान्21॥ ९॥

अपरो विकल्पः ज्योतिष्टोमोऽतिरात्रः अषोड़शिकःस्यात् अनतिरात्रो वा ज्योतिष्टोमः स्यात् षोड़शिमान्॥९॥

तस्य बृहत्सप्तदश_() स्तोत्र_()स्यात् पञ्चदशस्तोम_()स्वासु22॥ १०॥

प्राकृते हि शिपिविष्टवतीषु बृहत् क्लृप्तं तेन इह स्वास्वित्याह॥१०॥

अग्निष्टोमो वा22॥ ११॥

अग्निष्टोमो वा स्यात् ज्योतिः॥ ११॥

तस्याभीवर्त्तोब्रह्मसामानुष्टुभि यज्ञायशीयमनुकल्पयेद्बृहदग्निष्टोमसाम177॥ १३॥

तस्याग्निष्टोममंस्थस्य ज्योतिषः अभीवर्त्तो ब्रह्मसाम स्यात् अनुष्टुभि यज्ञायज्ञीयमनुकल्पयेत् बृहदग्निष्टोमसाम स्यात् यज्ञायज्ञीयस्यर्क्षु॥ १२॥

पञ्चवि_()शं पृष्ठानां ब्रह्मसामाछावाकसाम वा चतुर्वि‍_()शमितरत्56॥ १३॥

पञ्चविंशस्तोमं पृष्ठानां ब्रह्मसाम स्थात् अछावाकसाम वा इतरत्सर्वं चतुर्विंशम्॥ १३॥

** एतस्य वैव चतुस्त्रि**

_()

शानि पृष्ठान्यग्निष्टोमसाम च सप्तदशमितरत्8॥ १४॥

अथवा एतस्यैव यथाक्लृप्तस्य सामद्रव्यस्य चतुस्त्रिंशानि पृष्ठानि स्युःअग्निष्टोमसाम च चतुस्त्रिंशमेव इतरत्सर्वं सप्तदशं स्यात्॥ १४॥

नैतेषां कश्चन वाजपेय इति गौतमो यजमानश्चैभिर्न वाजपेयदक्षिणा दद्यादिति दद्यादिति21॥ १५॥

गौतम आचार्य्यआहय एते ज्योतिष्टोमोऽतिरात्रषोड़शिक इत्यारभ्य विकल्पा उक्ताः नैतेषां कश्चिदपि वा वाजपेय इति नात्रप्रतिषेधो यजमानस्येति एभिर्यजमानो न वाजपेयदक्षिणा दद्यादिति॥ १५॥

इति अष्टमस्य द्वादशी कण्डिका।

इति अष्टमः प्रपाठकः समाप्तः।
____________

नवमः प्रपाठकः।

अथ प्रथमा कण्डिका।

** राजा राजसू्येन यजेत22॥ १॥**

उक्तो वाजपेयः अनन्तरं राजसूया वक्तव्यः तं विवक्षुरारभते राजा राजसूयेन याज्य इति अयंसूत्रार्थः प्राप्ताभिषेकक्षत्रियो राजसूयेन यजेतेति॥ १॥

** फाल्गुनीपक्षस्य प्रथमायां दीक्षेताभ्यारोहणीयाय ज्योतिष्टोमाय22॥ २॥**

फल्गुनीभ्यां युक्ता फाल्गुनी फाल्गुन्याः पक्षः फाल्गुनोपक्षःतस्य फालगुनोपक्षस्य या प्रथमा तिथिस्तस्यां दीक्षेत अभ्यारोहणीयाय ज्योतिष्टोमाय उक्तम् अग्निष्टोमं प्रथममाहरतीत्यादि मशकेनाप्युक्तं क्लृप्तो ज्योतिष्टोम इति सोऽभ्यारोहणणेयाय ज्योतिष्टोमः स्यात् तस्मै तदर्थं दीक्षेत॥ २॥

** तस्यैका दीक्षा द्वादश _()शतं दक्षिणाः22॥ ३॥**

तस्य अभ्यारोहणीयस्य ज्योतिष्टोमस्यैका दीक्षा स्यात् द्वादशं शतं दक्षिणाः एवं परिभाषितं तेषामेका दीक्षाऽनादेशे तिस्रश्चतस्रोऽपरिमिता वेति सोऽयमाचार्य्योनियमयति तस्यैका दीक्षेतिननु दक्षिणापरिमाणं न कर्त्तव्यं कुतः तस्यानतिरात्रस्य द्वादशं शतं दक्षिणा इति परिभाषितत्वात् उच्यते तत्र तस्य प्रधानस्योक्तम् अयन्त्वङ्गभूतोऽस्वतन्त्रस्तस्मादत्र वक्तव्यम्॥ ३॥

** संवत्सरादूर्द्धमभिषेचनीयेन यजेत तस्मिन्नेव काले194॥४॥**

इष्ट्वाभ्यारोहणीयेन संवत्सरमासित्वाततोऽभिषेचनीयेन यजेत अभिषेचनीय इति संज्ञा तस्मिन्नेव काले यस्मिन् कालेऽभ्यारोहणीयेनेष्टं फालगुनीक्षतस्य प्रथमायामिति॥ ४॥

** तस्य तथैव दीक्षा56॥ ५॥**

तस्वाभिषेचनीयस्य यथैवाभ्यारोहणीयस्य तथैव दीक्षा स्थात् एकेत्यर्थः॥ ५॥

द्वे इति गौतमः56॥ ६॥

गौतम आचार्य्यआह द्वेदीक्षेस्यातामभिषेचनीयस्येति॥ ६॥

तथा सत्यभ्यारोहणोयस्यापि द्वे181॥ ७॥

तथा सति कल्पे अभ्यारोहणीयस्यापि द्वे दीक्षेस्याताम् अभिषेचनीये च परस्य मतम्॥ ७॥

एकाभ्यारोहणीयस्य तिस्रोऽभिषेचनीयस्येति शाण्डिल्यस्त्रयोदश्यान्त्वपरपक्षस्य [दोक्षेत](# ॑# " द्राह्यायणेनैतेन सूत्रद्वयं कृतम् ।")॥ ८॥

शाण्डिल्य आचार्य्य आहएकाभ्यारोहणीयस्य दीक्षास्यात् अभिषेचनीयस्य तिस्रः स्युः अयन्तु विशेषः त्रयोदश्यापमरपक्षस्य दीक्षेत॥ ८॥

तस्य दक्षिणा द्वात्रि_()शतं मध्यतः कारिभ्यः सहस्राणि [दद्यादेकैकस्मै](# ॑# “द्राह्याणोऽप्येवम् ।")॥ ९॥

तस्याभिषेचनीयस्य दक्षिण उच्यन्ते द्वात्रिंशतं सहश्राणि मध्यतः कारिभ्यः एकैकस्मै दद्यात् मध्यतः कारिणस्तु होचध्वर्यु ब्रह्मोद्गातारः॥ ९॥

षोड़श प्रस्तोतृमैत्रावरुणप्रतिप्रस्थातृब्राह्मणाछ_() सिभ्यः195॥ १०॥

षोड़शसहस्त्राणि प्रस्तोत्रादिभ्यो दद्यात् एकैकस्माइति वर्त्तते॥१०॥

ता अर्द्धिन्यः195॥ ११॥

ता एता ऋत्विजःअर्द्धिन्य उच्यन्ते॥ ११॥

अष्टौप्रतिहर्तृपोतृनेष्ट्राछावाकेभ्यस्तास्तृतोयिन्यः181॥१२॥

अष्टौ सहस्राणि प्रतिहरर्चादिभ्यो दद्यात् एकैकस्मा इति प्रकृतं तास्मृतीयिन्य इत्युच्यन्ते॥ १२॥

चत्वारि सुब्रह्मण्याग्नीध्रोन्नेतृग्रावस्तुद्भ्यस्ताः पादिन्यः181॥ १३॥

चत्वारि सहस्राणि सुब्रह्मण्यादिभ्यो दद्यात् एकैकस्मा इत्यनुवर्त्तत एव ता एता होत्राः पादिन्य इत्युच्यन्ते ता एताः संज्ञा मध्यतः कारिभ्योऽर्द्धिन्यस्तृतीयिन्यः पादिन्य इति संज्ञा संव्यवहारार्थाः वक्ष्यति चायमष्टाचत्वारिंशं शतं वा मध्यतः कारिभ्यः सहस्राणि दद्यादित्येवमादि तथा गर्गस्रिरात्रादिषु दक्षिणाप्रतिविभागं वक्ष्यति एतदृर्शयति यत्र यत्र दक्षिणानां संविभागः प्रतिविशिष्टो नोच्यते तत्रायं संविभागन्याय इति मध्यतः कारिभागात् एता उत्पद्यन्ते॥ १३॥

अबलानस्य ज्ञातीन्सवित्तानावहेयुः56॥ १४॥

अस्य राजो यजमानस्य ज्ञातयः प्रतिराजानः तान् अबलान् कृत्वा निर्जित्य सह वित्तेनानयेयुः राजभृत्याः॥ २४॥

ताञ्जिनोयाद्दक्षिणावेलायाम्56॥ १५॥

तानबलानानीतान् राजा जिनोयात् दक्षिणवेलायाम्॥ १५॥

इषू_()श्च्वैभ्योऽस्येत्196॥ १६॥

इषूश्चैभ्यः अस्येत्क्षिपेत् दक्षिणवेलायां यजमानः॥ १६॥

ता_()स्त एव प्रत्याहरेयुर्विजयस्व राजन्निति196॥ १७॥

तानिषून् क्षिप्तान् त एव राजानः प्रत्याहरेयुःविजयस्व राजन्निति ब्रुवन्तः॥ १७॥

तेषां वित्तस्य तृतीयमृत्विग्भ्यो दद्यात्196॥१८॥

तेषां राज्ञां वित्तस्य तृतीयं भागमृत्विग्भ्यो दद्यात्॥१८॥

दशपेयेऽनुप्रसृप्तिभ्यस्रृतीयम्196॥ १९॥

दशपेयेऽनुप्रसृप्तिभ्यः तृतीयं भागं विभज्य दद्यात् अनुप्रसर्पका वक्ष्यन्ते शेषं तेभ्य एव प्रत्युत्सृजेत् तस्य वित्तस्य॥ १९॥

शेषन्तेभ्य एव प्रत्युत्सृजेत्196॥ २०॥

तस्य वित्तस्य शेषन्तेभ्य एव राजभ्यः प्रत्युत्सृजेत् प्रतिदद्यात्॥२०

ग्रामानेभ्योऽपि [दद्यात्](# ॑॑# " द्राह्याणोऽप्येवम् ।")॥ २१॥

ग्रामांश्चैभ्यो दद्यात्॥ २१॥

राजन्यास्ते स्युस्तत ऊर्द्धमनभिषेक्याः196॥ २२॥

तत ऊर्द्धन्ते राजन्याः स्युः राजसमानत्वं प्राप्नुयुः न अभिषेकार्हाःयुः॥ २२॥

तेनेष्ट्वा न साक्षादवभृथमभ्यवेयात् कृष्णविषाणं कृष्णाजिनपादं वावदध्यात्196॥ २३॥

तेनाभिषेचनीयेनेष्ट्वा न प्रत्यक्षमवभृथमभ्यवेयात् अवभृथं नाप्सुमज्जेत् कृष्णविषाणं वा कृष्णाजिनस्य पादं वा अप्स्ववदध्यात् मज्जयेत्॥ २३॥

वाराहोभ्यामित उपानद्भ्यांव्रजेत्कार्ष्णेभ्यां प्रत्याव्रजेत्196॥ २४॥

इतो देवयजनादवभृथं वाराहोभ्यामुपानद्भ्यां व्रजेत् वराहचर्मणा निर्वृत्ता वाराही कार्ष्णेभ्यां कृष्णसारचर्मणा निर्वृत्ताभ्यामुपानद्भ्यां प्रत्याव्रजेत्॥ २४॥

इति नवमस्य प्रथमा कण्डिका।

______________

अथ द्वितीया कण्डिका।

तद्दीक्षितएव दशाहे ततो दशपेयेन यजेत181॥ १॥

उक्तं तेनेष्ट्वान साक्षादवभृथमभ्यवेयादिति साम्प्रतञ्चास्मिन्नेव दीक्षितोऽभिषेचनीयस्य दशाहान्ते ततो दशपेयेन यजेत दशाहे सप्तदीक्षेष्ट्यस्तिस्रश्चोपसदः, दशपेय इति संज्ञा॥ १॥

तस्य ब्राह्मणं दश दश चमसमभियन्तोति181॥ २॥

तस्य दशपेयस्व ब्राह्मणं दश दश चमशमभियन्तीति यत्, अभियन्तीत्यस्य पदस्य कोऽर्थः अत्राह॥ २॥

सुब्रह्मण्यचतुर्थाउद्गातृचमसं भक्षयेयुः षद्धान्ये181॥ ३॥

सुब्रह्मण्यःचतुर्थो येषान्त इमे सुब्रह्मण्यचतुर्थाः ते उद्गातारः सुब्रह्मण्यचतुर्था उद्गातृचममं भक्षयेयुः षद्धान्ये ब्राह्मणाः यदेतद्ब्राह्मणं दश दश चमसमभियन्तीत्यस्थायमर्थः दश दश चमसं भक्षयन्तीति तकथमेतद्गम्यते अभियन्तीत्युक्तेभक्षयन्तीति गम्यते उच्यते लिङ्गात् दशपेय इति अथोद्गातृग्रहणं किमर्थमिति चमसं भक्षयन्तीति सिद्वेप्रकृते उद्गातार इति उच्यते अन्यत्रापि यत्र सुब्रह्मण्य सेामं भक्षयेत् तत्रोद्गातृचमसेनैव॥ ३॥

एवमितरेषामेकैकं यावता दश पूर्येरन्यजमानञ्चमसादन्यान्181॥ ४॥

एवमितरेषाञ्चमसानां भक्षयेयुः यावता दशपूर्येरन् तावता ब्राह्मणान् गृहीत्वाएकैकं चमसं भक्षयेयुः यजमानचमसन्तु यजमान एव भक्षतेत् नान्यः॥ ४॥

ते दशमातॄर्दशपितॄनित्यन्वाख्याय प्रसर्पेयुरादशमात् पुरुषादिति ह्याह181॥ ५॥

ते ब्राह्मण ये चमसान् भक्षयन्ति दशमातृृर्दशपितॄनिति अन्वाख्याय प्रसर्पेयुः मातॄः पितॄनिति द्वितीया कर्मणि आदशमात् पुरुषादन्वाख्याय प्रसर्पन्तीत्येवं ब्राह्मणमाह मातृतश्चदश पितृतश्चदश आचक्षीरन्॥ ५॥

यत्राब्राह्मणीमधिगछेयुर्ब्राह्मण्यैवाभ्यासं दशसम्पूरयेयुः181॥ ६॥

यस्या आरभ्य ब्राह्मणत्वं प्रवृत्तन्तामेवाभ्यस्येयुर्यावद्दशमः पूर्ण इति कः पुनरस्य विषयः वर्णान्तरागमनमुत्कर्षाभ्यामिति॥ ६॥

अस्मरन्तश्च यतः स्मरेयुः181॥ ७॥

अस्मरन्तश्च नामानि यतः स्मरेयुस्तस्यैवाभ्यासं कुर्युर्नाम्नि॥ ७॥

ऋत्विगभिः सह धिष्ण्यानुपतिष्ठेरन्181॥ ८॥

ते प्रसर्पका ऋत्विग्भिःसह धिष्ण्येपस्थानं कुर्युः॥ ८॥

स्रगुद्गातुरिति स्रप्स्यतेऽस्मै बहिष्पवमान_() हिरण्यस्रजं त्रिपुष्करां [प्रतिमुच्चेत्](# ॑# “द्राह्यायणेनैतेन सूत्रद्वयं कृतम् ।")॥९॥

स्रगुद्गातुरिति ब्राह्मणं सप्स्यतेऽस्मै उद्गातुर्बहिष्यवमान सर्पणकाल इत्यर्थः सौवर्णेस्रजं मालां त्रिपुष्करां चिभिः सौवर्णपद्मैःसंयुक्तांप्रतिमुञ्चेत् बध्नीयात्॥ ९॥

आस्तावउपविष्टाय यजमान औदकीं द्वादशपुष्करां यास्य स्वास्यात्196॥ १०॥

अस्ताव उपविष्टाय कस्मै उद्गात्रे यजमान औदकों उदके भवामौदकींद्वादशपुष्करां द्वादशपद्मसंयुक्तामाबध्नीयात् यास्य यजमानस्य स्वा भवेत्॥ १०॥

स्तुत्वा बहिष्पवमानेन यजमानायैवौदकींप्रत्युत्सृजेत्196॥ ११॥

स्तुत्वा बहिष्पवमानेन औदकी द्वादशपुष्करा तां यजमानायैव पुनर्दद्यात्॥ ११॥

इतरया प्रतिमुक्तया सर्वमहः कृत्वा ता _()सएव [हरेत्](# ॑# “द्राह्मायणेनैतेन सूत्रदयं कृतम् ।")॥ १२॥

इतरया हिरण्यस्रजा आवद्धयासर्वमहः कृत्वा सर्वशब्दो निरवणेषवाची यावत् समिदाधानमिति स एवोद्गाता गृहृीयात्॥ १२॥

प्राकाशावध्वर्य्वोरिति सौवर्णोऽध्वर्य्वोर्द्दक्षिणतः स्याद्राजतः प्रतिप्रस्थातुः सव्यतः35॥ १३॥

ब्राह्मणं प्राकाशावध्वर्य्वोरिति सौवर्णः प्राकाशोऽध्वर्योर्दक्षिणे प्रदेशे शिरसा आबद्धः स्यात् प्राकाश आदर्शःप्रकाशकरः प्राकाशः अपरे व्रुवते कर्णोत्सानू प्राकाशाविति प्रतिप्रस्थातुः रौप्यप्रकाशः सव्ये पार्श्वेस्यादाबद्धः॥ १३॥

वासः पोतुरिति कार्पास_() [स्यात्](# ॑# “द्राह्मायणोप्येवम् ।")॥ १४॥

ब्राह्मण वासः पोतुरिति तद्वासः कार्पासं स्यात् कार्पासस्य विकारः क्रार्पासम्॥ १४॥

बरासीनेष्टुरिति क्षैामीस्यात्35॥ १५॥

ब्राह्मणं बरासीनेष्टुरिति सा बरासोक्षौमीस्यात् क्षुमायाः विकारः क्षौमी॥ १५॥

ब्राह्मणेनैवेतरा विज्ञाताः196॥ १६॥

इतरा दक्षिणाः याश्चदेया येभ्यश्च ता ब्राह्मणेनैव विज्ञाता विस्पष्टाः पठिताः॥ १६॥

** तस्यावभृथादुदेत्य संवत्सरन्देवव्रतानि चरेत्197॥ १७॥**

तस्य दशपेयस्यावभृथादुदेत्य संवत्सरं देवव्रतानि चरेत् तस्य ग्रहणमभिषेचनोयोऽपि अधिकृत इति। कानि पुनर्देवव्रतानि उच्यते॥ १७॥

उन्मृन्नोता नाप्लवमानः197॥ १८॥

उन्मर्दनं कुर्य्याच्छरीरस्य उदकेन स्नानं न कुर्य्यात्॥ १८॥

धावेत दन्तान्198।॥ १९॥

शोधयेत् दन्तान् दन्तकाष्ठं भक्षयेत्॥ १९॥

निकृन्तयेत नखान्198॥ २०॥

नखांश्छेदयेत्॥ २५॥

श्मश्रूणि वापयेत न केशान्198॥ २१॥

श्मश्रूणि वापयेत् न केशान्॥ २१॥

वैयाघ्रे चर्मण्युत्तरलोम्न्यग्न्यगारे संविशेत्197॥ २२॥

व्याघ्रस्य विकारो वैयाघ्रं तस्मिन्वैयाघ्रे चर्मण्युत्तरलोम्निआस्तूतस्यैवोपरिष्टाल्लोमानि स्युः अग्न्यगारेऽग्ग्रिशरणे तस्मिन् चर्मणि शयीत॥ २२॥

अहरहःसमिध आध्यात्8॥ २३॥

अहन्यहन्यग्नौसमिध आदध्यात्॥ २३॥

नानुग्रामं प्रविशेत्8॥ २४॥

न ग्रामान्तः प्रविशेत् एतत् ज्ञापितं भवति यथा देवयजनमरण्ये भवतीति अपरे ब्रुवते नानुग्रामं प्रविशेदिति मैथुनप्रतिषेधः ग्राम्यंकर्म न कुर्यादिति॥ २४॥

नास्याब्राह्मण राष्ट्रेवापयेरन्8॥ २५॥

अस्य राज्ञो राष्टे नाब्राह्मण वापयेरन् केशश्मश्रुरोमनखानि न कारयेयुः॥ २५॥

अश्वानाञ्च न केशा_()[श्छिन्द्युः](# ॑# “द्राह्यायणोऽप्येवम् ।")॥ २६॥

अश्वानाञ्च केशच्छेदनं न कुर्युः॥ २६॥

न तेजनी दन्तान्8॥ २७॥

तेजनिना दन्तान्नच्छिन्द्युः तेजनो विकटः॥ २७॥

न प्रस्रवणानि191॥ २८॥

प्रस्रवणानि च्छिन्द्युः॥ २८॥

ब्राह्मणास्तु यथाभिप्रेतं ये च ताननु स्युः8॥ २८॥

ब्राह्मणास्तु यथाभिप्रेतं यथेष्टं छेदनं कुर्युः तथा ये चान्यान् ब्राह्मणानाश्रिता अन्ये वर्णास्तेऽपि यथाभिप्रेतं कुर्युः॥ २८॥

इति नवमस्य द्वितीया कण्डिका।

_______________________

अथ तृतीया कण्डिका।

संवत्मरादूर्द्धंकेशवपनीयाय दीक्षेत यस्मिन् कालेऽभिषेचनीयेन यजेत8॥ १॥

उक्तं दशपेयः तस्यावभृथादुदेत्य संवत्सरन्देवव्रतानि चरेदिति ततस्तस्मात् संवत्सरादूर्द्धंकेशवपनीयाय दीक्षेतकेशवपनीय इति संज्ञा संवत्सरधृतानां केशानां तस्मिन् वपनं क्रियते केशवपनीयायेति तादर्थ्येचतुर्थोदीक्षेतेतियजमानस्य क्रियोपदेशः यस्मिन् कालेऽभिषेचनीयेन यजेतेति अभिषेचनीयस्य काल उक्तः॥ ९॥

तस्य पौर्णमास्यामतिरात्रः8॥ २॥

तस्य केशवपनीयस्य पौर्णमास्यामतिरात्रः स्यात्॥ २॥

दशपेयेनेष्ट्वा य उत्तरः पूर्वपक्षस्तस्मिन्नेव केशवपनोयेन यजेतेति धानञ्जप्यः पौर्णमास्याञ्चैवातिरात्रः199॥ ३॥

धानञ्जप्यआचार्य्यआहदशपेयेनेष्ट्वा यस्तस्योत्तरः पूर्वपक्षः अनन्तरन्तस्मिन्नेव केशवपनीयेन यजेतेति पौर्णमास्यामेव चातिरात्रः स्यादिति॥ ३॥

तस्य सहस्रं दक्षिणाः8॥ ४॥

तस्य केशवपनीयस्य सहस्रं दक्षिणाः तस्य ग्रहणं यदि संवत्सरादूर्द्धंयद्यनन्तरं पूर्वपक्ष इति॥ ४॥

तस्योदवसानीययेष्ट्वानिष्ट्वा पौर्णमासेन व्युष्टिदिरात्राय दीक्षेतामावास्यायां पूर्वमहरिति चेच्चिकोर्षेत्8॥ ५॥

तस्य केशवपनीयस्य उदवसानीययेष्ट्वायदनन्तरं पौर्णमासं प्राप्तं अनिष्ट्वातेन व्युष्टिद्विरात्राय दीक्षेत यद्यमावास्यायां पूर्वमहः कर्त्तुमिच्छेत् उक्तम् अमावास्यायां पूर्वमहरुदृष्टं उत्तरन्नानैवार्द्धमासयोः प्रतितिष्ठति पौर्णमास्यां पूर्वमहर्ब्युष्टकायामुत्तरं नानैवमासीत् प्रतितिष्ठतोति॥ ५॥

पौर्णमास्यामिति चेत्पूर्वपक्षएव दीश्चेत8॥ ६॥

पौर्णमास्यां पूर्वमहरित्येवञ्चेच्चिकीर्षेत् पूर्वपक्षएव दीक्षेत कृत्वादर्शम्॥ ६॥

उभयोर्विचारयोर्यजनीय उत्तरमहः8॥ ७॥

उभयोर्विचारयोर्यद्यमावास्यायां यदि पौर्णमास्यां यजनीयेऽह्निउत्तरमहः स्यात् प्रतिपदीत्यर्थः कुतः पुनरयंसंशयः यथा अमावास्यायां पौर्णमास्यां वा पूर्वस्मिन्नह्निकृतेन यजनीयेऽह्निउत्तरमहः स्यादिति उच्यते ब्राह्मणम् अमावास्यायां पूर्वमहरुदुष्ट उत्तरमिति तद्यस्मिन्नहनि दर्शनं भवति चन्द्रमसस्तदुदृष्टं नाम तस्य तु दर्शनं कदाचिद्यजनोयेऽहनि भवति नित्यन्तु द्वितीयायां तदत्र दर्शनशङ्कया कदाचिद्यजनीयमहर्लङ्घयेत् सोऽयमाचार्य्योनियमार्थमारभते यजनीयेऽहनीति यद्यपि तस्मिन्नहनि न दृश्यते काल एवायं साधुर्दर्शनस्तस्याविकष्टा एव द्वितीया भवति तस्मिन्नहनि॥ ७॥

व्यष्टकायामुत्तरमिति तामिस्रप्रथमा तिस्रोव्यष्टका इत्याचक्षते8॥ ८॥

ब्राह्मणं व्यष्टकायामुत्तरमिति तामिस्रोऽपरपक्षः विगता व्याप्तिरस्मिन्नित्यपरपक्षप्रतिपदि चन्द्रमसस्तस्मादसौ व्यष्टकेत्युच्यते तेन सर्वव्याप्तेरेकया कलयोनोभवति अथ तिस्रो व्यष्टका इति किमिदं यदा व्यष्टकार्थः कृतः प्रतिपद्येव उच्यते एतदृर्शयति यथैव पूर्वपक्ष उत्थानाय तथैव तामिस्रप्रथमानि त्रीण्यहान्युत्थानीयानि भवन्ति लाके हि यानि पूर्वपक्षकार्य्याणि तान्येतेष्वहस्सु, क्रियेरन्निति॥ ८॥

उभेवा पूर्वपक्षे स्यातां ये एव समानपक्षे पुण्याहनीस्यातां तयोरेव कार्य्यमिति ह्याहेति8॥ ८॥

अथवा उभे एवैतेऽव्युष्टिद्विरात्रस्याहनी पूर्वपक्षे स्यातां यस्मादेवं ब्राह्मणमाह ये एवेत्यादि॥ ८॥

पूर्वेण दक्षिणा व्याख्याताः8॥ १०॥

अस्य व्युष्टिद्विरात्रस्य पूर्वेण केशवपनीयेन दक्षिण व्याख्याताः तस्य सहस्रं दक्षिण इति॥ १०॥

तस्मिन्नेव पूर्वपक्षे क्षत्रस्य धृतिना यजेतावकाशश्चेत्स्यात्8॥ ११॥

इष्ट्वाव्युष्टिद्विरात्रेण यदि तस्मिन्नेव पूर्वपक्षे अवकाशः स्यात् अन्तरं स्यात् तस्मिन्नेव पक्षे क्षत्त्रस्य धृतिना यजेत उक्तं क्लृप्तो ज्योतिष्टोमः क्षत्त्रस्य धृतिरिति॥ ११॥

अविद्यमाने य उत्तरः पूर्वपक्षस्तस्मिन्200॥ १२॥

अविद्यमाने अवकाशे य उत्तरः पूर्वपक्षस्तस्मिन् क्षत्त्रस्य धृतिना यजेत॥ १२॥

सोऽभ्यारोहणीयेन व्याख्यातः200॥ १३॥

सक्षत्त्रस्य धृतिरभ्यारोहणीयेन ज्योतिष्टोमेन व्याख्यातः योऽभ्यारोहणीयस्य विधिः स तस्य तस्यैका दीक्षा द्वादशं शतं दक्षिणइत्येतदादि॥ १३॥

तयोः पृथक्सहस्रेदक्षिणा इति गौतमधानञ्चप्यौ द्वे च सहस्रेकेशवपनीये तथा व्युष्टौ201॥ १४॥

तयोः क्षत्त्रस्य धृत्यभ्यारोहणीययोः पृथक् सहस्रेदक्षिणाः पृथङ्गानेत्यर्थः एकस्मिन्नपि सहस्रमन्यस्मिन्नपि एवं गौतमधानञ्जप्यावाचार्य्यावाहतुः केशवपनीये च द्वे सहस्रेदक्षिणः स्युः चशब्द आचार्य्यमतानुकर्षणार्थः तथा व्युष्टौ व्यष्टिद्विरात्रे द्वे सहस्रे दक्षिणः तयोरेवाचार्य्ययोर्मतम्॥ १४॥

चत्वार्यभिषेचनीये गौतमः202॥ १५॥

अभिषेचनीये चत्वारि सहस्राणि दक्षिणाः स्युः इति गौतम आचार्य्यमन्यते॥ १५॥

पञ्च धानञ्जप्यो नित्यं त्वबलानां ज्ञातीनां वित्तम्202॥ १६॥

धानञ्जप्यआचार्य्यआहअभिषेचनीये पञ्चसहस्राणि दक्षिणः स्युः अत्राबलानां ज्ञातीनां वित्तं स्यात् नित्यं दानं तुशब्दो विशेषणार्थः सर्वेषु दक्षिणाकल्पेषु॥ १६॥

इति नवमस्य तृतीया कण्डिका।

___________________

अथ चतुर्थी कण्डिका।

राज्येकविंशतिवर्गन्यथोत्साहंदद्यादैन्द्रेण त्वृषभेण पुरस्तादुपरिष्टाच्च परियजेत21॥ १॥

उक्तो राजसूयः साम्प्रतं द्वन्द्वावक्तव्याः तेषां राज्यकामयज्ञः प्रथमो राट् स उच्यते राजीत्यधिकरण सप्तमी तस्मिन् राजि एकविंशतिवर्गान् कृत्वा यथोत्साहं दद्यात् लिङ्गं अष्टावेकविंशः संस्तुतो भवतीति ऐन्द्र ऋषभः इन्द्रो देवता अस्येत्यैन्द्र ऋषभ इति गौश्चोद्यते वयोविशिष्टस्तेन पुरस्ताच्चोपरिष्टाच्चयजेत परिशब्द उभयतोवाची॥ १॥

विराजि दशवर्गान्यथोत्साहंदद्यादाग्नेयेन तु पशुना पुरस्तादुपरिष्टाच्च [परियजेत](# ॑# “द्राह्यायणेऽप्येवम् ।")॥ २॥

विराजि क्रतौ दशशः दशवर्गान् कृत्वा यथोत्साहं दद्यात् अत्रापिसामान्याद्दश दश भवन्तीति अयन्तु विशेषः आग्रेयेन पशुना पुरस्तादुपरिष्टाच्चपरियजेत अविशिष्टः पशुशब्दश्छागे वर्त्तते॥ २॥

वैश्वदेवेनौपशदे8॥३॥

औपशदेक्रतौवैश्वदेवेन पशुना पुरस्तादुपरिष्टाच्चयजेत॥३॥

तस्य चतुर्वि_()श_()शतं [दक्षिणाः](# ॑# “द्राह्यायणोऽप्येवम् ।")॥ ४॥

तस्यौपशदस्य चतुर्विंशमेकशतं दक्षिणाः अत्रापि सामान्यम् एकैका स्तोत्रीयोपजायत इति द्वादशस्तोत्रीया उपजायन्ते प्राकृतेभ्य ऊर्द्धंदक्षिणा अपि द्वादशैवोपजायन्ते॥ ४॥

पूर्वे वयस्युच्चावचान्याजयित्वोपनीय वा तेभ्यः समावर्त्स्यन् पुनःस्तोमेन यजेत8॥ ५॥

उक्तंपुनः स्तोममधिकृत्य यो बहु प्रतिगृह्य गरगीरिव मन्यते स एतेन यजेतेति तदुच्यते पूर्वे वयसि उच्चावचान्याजयित्वा उपनीय वा तेभ्यः समावर्त्स्यन् निवर्त्तयिष्यमाणः पुनः स्तोमेन यजेत॥ ५॥

तस्य द्वादशमिथुना दक्षिणा इति धानञ्जप्यः8॥ ६॥

तस्य पुनः स्तोमस्य द्वादशमिथुना दक्षिणाः स्युः द्वादशं माध्यदिनं सवनमिति सामान्यता पुनः द्वादश मिथुना दक्षिणः स्युःमिथुनशब्दस्त्रीपुंससम्भवः स्त्रियः पुमांसश्च एवं धानञ्जप्य आचार्य्योमन्यते॥ ६॥

पुनः स_()स्कृतो रथः पुनरुत्स्युत_()शामूलं पुनर्धेनुः पुनसर्वत्स इति शाण्डिल्य एतेषां यथोत्साहं दद्यात्21॥ ७॥

शाण्डिल्यो दक्षिणां विकल्पयति शोर्णेयो रथः पुनः संस्कृतः पुनरुत्स्यूतं शामूलं जीर्णं शामूलं पुनः स्रुत्रेण संस्कृतं शामूलमिति ऊर्णं वासः पुनर्धेनुः विशुष्का गौः प्रवृत्तक्षीरा पुनर्धेनुः पुनर्वत्सः स्तनपानान्निवृत्तः सन् पुनः प्रवृत्तः एतेषां द्रव्याणं यथोत्साहं दद्यात् इत्येतच्छाण्डिल्य आहपुनस्त्वसामान्यात्॥ ७॥

चतुष्टोमयोरेकखुराणां पूर्वस्मिन्यथोत्साहं दद्यादुभयेषामुत्तरस्मिन्21॥ ८॥

द्वौचतुष्टोमौतयोः पूर्वस्मिंश्चतुष्टोमे एकखुराणां अश्वाश्वतरगर्दभानां यथोत्साहं दद्यात् उभयेषामुत्तरस्मिन् चतुष्टोमे एकखुराणाञ्च द्विखुराणाञ्च यथोत्साहं दद्यात्॥ ८॥

उद्भिद्बलभिद्भ्यामविप्रयोगेण यजेत163॥ ८॥

उद्भिच्चबलभिच्चउद्भिद्बलभिदौ ताभ्यामुद्भिद्बलभिद्ङ्यामविप्रयोगेण यजेत उद्भिदा इष्ट्वाअवश्यं बलभिदा यजेत सम्बन्धेनफलश्रुतेः अर्थशीषत्वाच्च॥ ८॥

तावुभौ सप्तापवर्गौस्याताम् वसन्ते च203॥ १०॥

तावुद्भिद्बलभिदौ सप्तापवर्गो स्याताम् अपवर्गः समाप्तिश्च उभाविति प्रत्येकं सप्तापवर्गो वसन्ते च स्यातामुभावपि॥ १०॥

अर्द्धमास एनावन्तरेण स्यान्मासो वा संवत्सरो वा145॥ ११॥

अर्द्धमासः एनयोरन्तरेण स्यात् मासो वा संवत्सरो वेति कालविकल्पः अन्तरान्तरेण युक्तेइति द्वितीया॥ ११॥

तयोः पृथक् चतुर्वि_()शतिवर्गान् यथोत्साहं [दद्यात्](# ॑# " द्राह्यायणोऽप्येवम् ।")॥ १२॥

तयोरुद्भिद्बलभिदोश्चतुर्विंशतिवर्गान् कृत्वा यथोत्साहं दद्यात् पृथङ्गानेत्यर्थः प्रत्येकं चतुर्विंशतिवर्गान् यथोत्साहं दद्यात् चतुर्विंशतिवर्गमामान्यात् गायत्री सम्पद्यते इति॥ १२॥

पृथक् चतुर्यु जावश्वरथावपचित्योः56॥ १३॥

अपचित्योः क्रत्वोः पृथक् नाना चतुर्युजावश्वरथौ दद्यात् चतुर्भिर्युक् चत्वारोवास्मिन् युक्ताश्चतुर्युक्॥ १३॥

उभयतः का_() स्यकवचौ56॥ १४॥

तौ रथौ उभयतः कांस्यकवचौ स्यातां कांस्यैव कवचे एकैकस्य रथस्योभयतः स्यातां कंसस्य विकारः कांस्यंकवचं सन्नहनम्॥ १४॥

शतार्हाःस्युरश्वाः शतक्रियो वा8॥ १५॥

तयोरथयोश्चत्वारोऽपि शतार्हाःअश्वा युक्ताः स्युः शतम् एकैकोऽर्हति मूल्यमिति शतार्हःशतक्रियो वा शतेनैव वा एकैकः क्रीतः स्यात्॥ १५॥

राजैताभ्यां यजेतेति धानञ्जप्यः8॥ १६॥

धानञ्जप्यआचार्य्योमन्यते राजैताभ्यामपचिद्भ्यां यजेतेति स हि सर्वस्मात् पूजां कामयते॥ १६॥

यः कश्चापचितिकाम इति शाण्डिल्यः8॥ १७॥

शाण्डिल्य आाह यः कश्चापचितिकामः स एताभ्यां यजेतेति॥१७॥

एैकाहिकेन व्रतेनोक्त उपायोऽग्नेः स्तोमयोः8॥ १८॥

अग्नेः स्तोमयोरैकाहिकेन व्रतेनोक्त उपायःएकाहेषु भव

एैकाहिका उपगमनमुपायःतिश्र उपसदो व्रतस्यैकाहिकस्य गौतमीयेन षड़ वा द्वादश वेति॥ १८॥

तयोः पृथक्चत्वारि धान्याचितानि दक्षिणाः षड् गवानि पूर्वस्य चतुर्गवान्युत्तरस्य21॥ १९॥

तयोरग्नेः स्तोमयोः पृथक् एकैकस्मिन् चत्वारि धान्याचितानि दक्षिणाः स्युः धान्याचितानीति धान्यपूर्णानि शकटानि एकैकस्मिन्नपि चत्वारि अन्यस्मिन्नपीति कथमेतद्गम्यते यथा चत्वारि चत्वारि न द्वेद्वेइत्युच्यते बहुवचनसामर्थ्यात् षड्गवानि चतुर्गवानीति चत्वारि

धान्याचितानीति पूर्वस्य षड़्गवानि दक्षिणाः स्युः उत्तरस्य चतुर्गवानीति षड़्भिः षड़्भिःगोभिर्युक्तानि षड़्गवानि चतुर्भिश्चतुर्भिर्युक्तानि चतुर्गवानि॥ १९॥

ऋषभाणां द्वादश_()शतं दक्षिणाः सहस्रं वर्षभे22॥ २०॥

ऋषभाणामनड़ुहांद्वादशं शतं दक्षिणः स्युः ऋषभे सहस्रं वा वाशब्दो विकल्पार्थः राजयज्ञत्वात्॥ २०॥

अविद्यमानेषु कतिपया अप्यृषभाः स्युः साण्डा इतरे वत्सतराः22

२१॥

अविद्यमानेष्वप्यृषभेषु सर्वेषु कतिपया अप्यृषभाः स्युः इतरेवत्सतराः स्युः वत्सतरेषु बहुत्वमतन्त्रं वत्सतराः साण्डाः स्युः सेचनसमर्थाः॥ २१॥

वैश्यं यं विशः स्वराजानः पुरस्कुर्वीरन् स गोसवेन यजेता56॥ २२॥

वैश्यमिति वर्णनिर्द्देशः वैश्यं यं वैश्याः स्वराजानः पुरस्कुर्वीरन् स्वराजानः येषां खो राजा वैश्यानां यथा आर्य्यःब्राह्मण पुरस्कारः आधिपत्य स्थापनं स गोसवेन यज्ञेन यजेत॥ २२॥

स वृहस्थतिसवेन व्याख्यातः56॥ २३॥

स गोसबो बृहस्पतिसवेनोक्तो व्याख्यातः अभिषेकादिविध्यन्तसामान्यं य एनं पुरस्कुर्वीरन्नन्वग्भूतवृत्ति तत ऊर्द्धंतेषु वर्त्तयेत् स्थपतिरिति चैनन्त आचक्षीरन्निति॥ २३॥

अयुतं त्वस्य दक्षिणाः33॥ २४॥

अयुतन्तु अस्य दक्षिणाःस्युःश्रुतत्वात् तुशब्दो विशेषणार्थः अन्यत् समानं बृहस्पतिमवेन स्यात् दक्षिणास्तु अत्रायुतं स्युः॥ २४॥

सखायो भ्रातरो वा ये सम्पादयेयुस्ते मरुत्स्तोमेन [यजेरन्](# ॑# “द्राह्यायणोऽप्येवम् ।")॥ २५॥

मरुत्स्तोमे ब्राह्मणं पठति एतेनैव त्रीन्या यजेदिति अत आरभ्यते सखायो भ्रातरो वा ये सम्पादयेयुः ते मरुत्स्तोमेन यजेरन्निति सखित्वं नाम प्रीतिपूर्वकं भवति तद्ये समानजातीया एकत्र सम्पादयेयुः भ्रातरो वा ते मरुत्स्तोमेन यजेरन्निति॥ २५॥

तस्य दक्षिणा यथा रूपाः पञ्च शारदीये पशव आलभ्यन्ते तेषां यथोत्साहं दद्युः8॥ २६॥

तस्य मरुतस्तोमस्य दक्षिणाःतद्रपाणां पशूनां यथोत्साहं दद्युः तस्येति निर्द्देशः क्रियते अयमेकमस्य वा भवति त्रयाणां वेति तद्यदेकस्य स्याद्यदि त्रयाणां तस्य तस्य पञ्चशारदीये सामान्यं मरुत्स्तोमत्वम्॥ २६॥

येषां केषाञ्चेति धानञ्जप्यः8॥ २७॥

धानञ्जप्य आचार्य्य आह येषां केषाञ्च पशूनां यथोत्साहं दद्युरिति॥२७॥

** कुलदक्षिण इन्द्राग्न्योःकुलायः8॥२८॥**

इन्द्राग्न्योःकुलाये गवां कुलानि कृत्वा सरस्वत्याः कुलमिदं विश्वरूपाया इदं गङ्गायाः इत्येवमादिसंख्यं प्रकृतिं पूरयेत् कुलादाने प्रयोजनं कुलाय इति शब्दसामान्यात्॥२८॥

** सहस्रमिन्द्रस्तोमे8॥२९॥**

इन्द्रस्तोमे सहस्रं दक्षिणाः राजयज्ञत्वात्॥२९॥

** राजपुरोहितौ यजेयातामिन्द्राग्न्योः स्तोमेन8॥३०॥**

राजा च पुरोहितश्चराजपुरोहितौतावेकत्र यजेयातामिन्द्राग्न्योः स्तोमेन एवं हि ब्राह्मणं राजा च पुरोहितश्च यजेयातामिति॥३०॥

** गायत्रीसम्पन्ना दक्षिणा ब्राह्मणो दद्यात् जगतीसम्पन्ना राजा8॥३१॥**

ब्राह्मणं गायत्रीञ्च जगतीञ्च सम्पद्यत इति ब्राह्मणोगायत्रीसम्पन्ना दक्षिणा दद्यात् गायत्रीसम्पच्चतुर्विंशतिः राजा जगतीसम्पन्ना दक्षिणा दद्यात् जगतीसम्पन्ना अष्टाचत्वारिंशत्॥३१॥

** कामन्तु पृथग्यजेयातां तयोरेवमेव दक्षिणाः178॥३२॥**

कामन्तु पृथङ्गाना यजेयातां तयोरेवमेव दक्षिणाः स्युः गायत्रीसम्पन्ना ब्राह्मणस्य जगतीसम्पन्ना राज्ञः॥३२॥

विघनाभ्यां पशुकामाे यजेताभिचरन्वा8॥३३॥

विघनाै द्वौ पठिताै ताभ्यां पशुकामो यजेताभिचरन्वा उभयथा श्रुतिः पशुकामस्यापि तौभवतः अभिचरतोऽपि श्रुतिसामर्थ्यात्॥३३॥

सोमसामाथर्वणं वेत्याथर्वणं पशुकामयज्ञे कुर्यात् सोमसामाभिचरतः8॥३४॥

मशकः पठति सोमसामाथर्वणं वेति तत्किमयं तुल्यविभाषा अथ विनिविष्टविभाषेति सोऽयमाचार्य्योविनिवेशं कल्पयति यदा पशुकामःस्यात् तदास्मिन्नाथर्वणं कुर्य्यात् अभिचरतः सोमसाम कुर्य्यात्॥३४॥

वृहतीसम्पन्नाः दक्षिणाः पशुकामस्य8॥३५॥

पशुकामस्य बृहतीसम्पन्नाः दक्षिणाः स्युः षड्त्रिंशदक्षरा बृहतीति॥३५॥

इषुणाभिचरतो व्याख्याताै8॥३६॥

अभिचरत एतौविघनाै इषुणा व्याख्याताै इषोर्योविधिरुक्तःस सर्वोऽपि भवतीति॥३६॥

** सन्दं**

शवज्रौ च8॥३७॥

सन्दंशवज्रौ च क्रतू इषुणा व्याख्यातौ॥३७॥

राजानं

सन्दं

शेनाभिचरेज्जनपदं वज्रेण8॥३८॥

राजानं सन्दंशेन क्रतुना अभिचरेत् जनपदं वज्रेण॥३८॥

राजानमभिचरन्व्यत्यासमेनौ प्रयुञ्जीत8॥३९॥

राजानमभिचरन् एनैा सन्दंशवज्रौ व्यत्यासं प्रयुञ्जीत व्यत्यासः सन्दंशं कृत्वा वज्रं वज्रं कृत्वा सन्दंशं अनेन न्यायेन॥३९॥

ज्योतिष्टोमेनैवान्ततो यजेत शान्त्यर्थः शान्त्यर्थः8॥४०॥

एताभ्यां सन्दंशवज्राभ्यामिष्ट्वाज्योतिष्टोमेन यजेत शान्त्यर्थः ननु मशकेनोक्तंक्लृप्तो ज्योतिष्टोमः शान्त्यर्थ इति उच्यते तत्र सन्दंशवज्रावनधिकृत्योक्तंइहसन्दंशवज्रावधिकृतौअतः पुनराह॥४०॥

इति नवमस्य चतुर्थी कण्डिका।
——————

अथ पञ्चमी कण्डिका।

पौर्णमासीदीक्षामासापवर्ग अहीनाः8॥१॥

उक्ताएकाहाः साम्प्रतमहीना विवक्षिताः तेषां परिभाषामारभ्यते पौर्णमासीदीक्षेत्यादिना पौर्णमास्यां दीक्षित्वा मासेनापवर्गोयेषान्त इमे पौर्णमासीदीक्षामासापवर्गा इति अपवर्गः समाप्तिः अहीना इति व्यावहारिकी संज्ञा त्रिकाण्डो यज्ञःएकाहाहीनाः सत्राणीति अयं निश्चयः ज्योतिष्टोमातिरात्रादयः एते सर्वे पौर्णमासीदीक्षामासापवर्गाश्चेति केचित्तु प्रलोभनां कुर्वन्ति ये मासापवर्गास्ते पैर्णमासीदीक्षा इति मासापवर्गा तथा पौर्णमासीदीक्षात्वमुपपद्यत इति के पुनर्मासापवर्गा इत्युच्यते ये सुत्याभ्युच्चयिनस्ते मासापवर्गा इति वक्ष्यति एकत्रिंशेऽहनि यज्ञपुछंत्रिंशे वा सुत्याभ्युच्चय इति सूत्रं कृत्वा वयन्तु ब्रूमः ये च सुत्याभ्युच्चयिनो ये च न सर्व्वेषामहीनशब्दः सामान्यः श्रुतिप्रामाण्यात् ज्योतिष्टोमातिरात्रादारभ्य यावत्पाैण्डरिक इति उच्यते यदि च ये सुत्याभ्युच्चयिनः तेषु पौर्णमासीदीक्षता मासापवर्गता चेष्टाभविष्यत् न शेषेषु विधिरारस्येत अस्मिन् काले दीक्षा इयत्यश्चदीक्षोपसद इति येन पुनर्विशेषेण विधिरारभ्यते तेन च मन्यामहे सर्वेषामयं सामान्यो विधिरिति॥१॥

तेषां द्वादशोपसदः137॥२॥

तेषामहीनानां द्वादशोपसदः स्युः तेषामिति निर्देशः क्रियते अन्यत्रास्मात् समाहृत्यानादेश इति इह पुनः किमनादेश इति न प्रतीतिः अनादेशाग्रहणात् सामान्यस्य विधेर्विशेषकस्य च विकल्पः प्राप्नोति जमदग्निपञ्चशारदीयादिवत् तेन तेषामित्यारभ्यते तेषामेव पौर्णमासीदीक्षाणां मासापवर्गाणां द्वादशोपसदः स्युः अन्यत्र यथादेशमेवेति अपरे पुनर्ब्रुवते अनादेशग्रहणाद्विकल्प एवेति॥२॥

षड़िति धानञ्जप्यः137॥३॥

धानञ्जय आचार्य्य आह षडुपसदः स्युरिति॥३॥

एकत्रिंशेऽहनि यज्ञपुच्छं त्रिंशे वा8॥४॥

यज्ञपुच्छंमतिरात्रः सेयं विनिविष्टविषया विभाषात्रिंशिनि मासे एकत्रिंशेऽहनि यज्ञपुच्छंस्यात् एकोनत्रिंशिनि त्रिंशे एवं पौर्णमास्यां दीक्षितस्य पौर्णमास्यामेव यज्ञपुच्छं भवति॥४॥

सत्याभ्युच्चये दीक्षा प्रति ह्रासः145॥५॥

उपसदां नियमः कृतः द्वादश षड़िति वा सुत्यास्वपि नियतविषय एव तत्सुत्योपसत्सु शेषेण दीक्षा भवति द्विरात्रप्रभृतिषु सुत्याभ्युच्चयेन प्रतिसुत्यं दीक्षाणां ह्रासः स्यात्॥५॥

सर्वेऽतिरात्रा अहीना द्विरात्रप्रभृतयश्चाहर्गणा अश्वमेधादन्ये सहश्रदक्षिणाः प्राक् चतूरात्रेभ्यः145॥६॥

सर्वशब्दो निरवशेषवाची सर्वेऽतिरात्राअहीनाः सिद्धे सति विध्यन्तरमारभते द्विरात्रादयश्चाहर्गणाः सर्वेऽहीना अश्वमेधादन्ये सर्वे सहस्रदक्षिणाः प्राक्चतूरात्रेभ्यः सर्वग्रहणं किमर्थमिति चेत् उच्यते येऽप्यहीनकाण्डेन सन्त्यतिरात्राः यथा केशवपनीयमाकमेधव्युष्टिद्विरात्रादयश्चेति ये चान्ये शाखान्तरदृष्टाः सन्त्यतिरात्रादयः सर्वे सहस्रदक्षिणा इति कः पुनर्विशेष आहीनिक्ये यदा दीक्षाकालोऽपि प्रतिविशिष्टः दक्षिणा अपि रात्रिविशेषे पृथक् समाम्नायान्तरतया

निवृत्ता तदाहीनिक्ये सति को विशेषः स्यादिति उच्यते उपसदस्तावदाहीनिक्यः स्युः षणां सम्भवोऽस्ति एवं कृत्वा निदानकारोऽपि सिद्धमहीनेष्वित्युपक्रम्य केशवपनीयप्रकरणमाह प्राचीनस्तोम उत्तरः इत्येवमधिकृत्य अथापीदं द्वितीयं यज्ञस्थानं यदहीनो द्वितीयो वर्णः क्षत्रिय इति॥६॥

तत्प्रभृतीनां भूयस्यः सुत्याभ्युच्चयेन145॥७॥

यदिति पूर्वनिर्देशः चतूरात्रप्रभृतीनां भूयस्यः सहस्रा दक्षिणाः स्युः सुत्याभ्युच्चयेन यथा यथा सुत्या वर्द्धयेरन् तथा तथा दक्षिणा वर्द्धयेरन् कः पुनरुपजनः स्यादिति उच्यते द्वौ न्यायौदृष्टौएकस्त्रैरात्रिकः प्रतिविनाशो दृष्टः त्रयस्त्रिंशच्च त्रीणि च शतानि प्रथमेऽहनि देयास्तथा द्वितीये तथा तृतीये तथानुकारवचने अथ चतुर्थादिष्वपि प्रतिसुत्यं अपरोन्यायः यथा दीयमानासु पौण्डरीके अयुतमुपपद्यते तथोपजनं कुर्य्यादिति पञ्चविंशं शतं सहस्रञ्चोपजन इति एका एवमयुतोत्पत्तिः पौण्डरिक इति॥७॥

ताः समं

सर्वेष्वहःसु विभाजं दद्यात्8॥८॥

विभज्य विभज्य विभाजम्॥८॥

समानुपपत्तावुत्तमेऽहनि भूयिष्ठाः8॥९॥

यत्र समप्रविभागोनोपपद्यते तत्र उत्तमेऽहनि भूयिष्ठा दद्यात् याः समं विभागं नोपपद्येरन् ताः सर्वा उत्तमेऽहनि दद्यात्॥९॥

अयुतमेकादशरात्रे दद्यात्56॥१०॥

एकादशरात्रे पौण्डरीके अयुतं दद्यात् ननु तत्किमिदमारभ्यते यदा अयुतमेव श्रुतं तत्र उच्यते, प्रविभागार्थमारभ्यते॥१०॥

नव नव पूर्वेष्वहःसु शतानि सहस्रमुत्तमे56॥११॥

नवनवशतानि पूर्वेष्वहःसु प्रथमादिषु यावद्दशममिति उत्तमे एकादशे सहस्रं दद्यात् तत्र हि यद्दशममधिकं शतं तत्र समं प्रविभागं कर्त्तुमेकादशसु अहःसु नव नव भवन्ति एकावशिष्यते साउत्तमेऽहनि दीयते एवं प्रविभागो माभूदित्यत आह यद्येवं नव नव पूर्वेष्वहःसु शतानीति उक्ते सहस्रमवशिष्यते तदुत्तम एव दास्यते तत्किमिदमारभ्यते सहस्रमुत्तम इति उच्यते उत्तमेऽहनि द्वादशाहे उपजनन्यायेन दक्षिणाविभागाः प्राप्ताः ताषु प्राप्तास्वाहसहस्रमुत्तम इति उच्यते नैतद्युक्तंप्रधाने ज्ञापकज्ञापिता दक्षिणा इति न युक्ता जन्याः प्रविष्टा द्वारेण सुचिनानाहृताः तस्मादत्र प्रत्यहं सहस्रं दद्यात् दक्षिणा प्रवादमात्रं भवति सहस्राण्यादित्सतामिति॥११॥

अप्तोर्याम्णि कृता गर्भाःकल्पेन8॥१२॥

अप्तोर्याम्णिपठति विश्वजितानि पृष्ठानां गर्भा इति॥१२॥

रथन्तरं वा पृष्ठम्8॥१३॥

भवत्यप्तोर्याम्णिवाशब्दो विकल्पार्थः॥१३॥

तस्य स्थाने बार्हतं वाजजित्8॥१४॥

तस्य रथन्तरस्य स्थाने यत्प्रकृतेऽप्तोर्याम्णि बृहत्यां कल्पितं तस्य स्थाने बार्हतं वाजजित् स्यात् बृहत्यां भवं बार्हतं तस्य ग्रहणं क्रियते अन्यत्रापि रथन्तरं कल्पकेन बृहता रथन्तरस्थाने बार्हतं वाजजित् स्यात् यथा चतुर्विंशे चतुर्विंशमरथन्तरपृष्ठं वा बृहदनुष्टुप्कमिति॥१४॥

वृहद्वारवन्तीये उत्तर पृष्ठे204॥१५॥

एतस्मिन् कल्पे बृहद्वारवन्तीये उत्तरे पृष्ठे स्यातां तृतीयचतुर्थे॥१५॥

कालेयस्यर्क्षुवारवन्तीयम्204॥१६॥

कालेयस्यर्क्षुवारवन्तीयं स्यात् चतुर्थं पृष्ठम्॥१६॥

तस्य स्थाने पूर्वम्204॥१७॥

तस्य वारवन्तीयस्य स्थाने अतिरिक्तस्तोत्रेषु पूर्वं वारवन्तीयं स्यात्॥१७॥

समं तस्य च कालेयम्205॥१८॥

समं तस्य स्थाने यद्बृहत्यां कल्पितं तस्य स्थाने कालेयं स्यात् चशब्दो विकल्पानुकर्षणर्थः॥१८॥

पार्थस्यैाशनम्205॥१९॥

पार्थस्य स्थाने माध्यन्दिनान्त्यमाैशनं स्यात्॥१९॥

त एव गर्भाः पृष्ठेषु8॥२०॥

पृष्ठेयु त एव गर्भाः स्युः ये मशकेनोक्ताः॥२०॥

वैश्वजिता न्याज्यान्याज्येषु गर्भान् कुर्य्यादिति धानञ्जप्यःषाष्ठिकान्युक्थान्युक्थेषु204॥२१॥

अपरं विकल्पं धानञ्जप्य आचार्य्य आह मशकक्लृप्तेऽप्तोर्याम्णि वैश्वजिता न्याज्यान्याज्येषु गर्भान् कुर्य्यादिति विश्वजिति भवानि वैश्वजितानि षाष्ठिकानि उक्थान्युक्थेषु गर्भान् कुर्य्यादिति षष्ठेऽहनि भवानि षाष्ठिकानि अपरः पक्षः॥२१॥

यथैवार्षेयकल्पेन कृतमिति शौचिवृक्षिः204॥२२॥

शौचिवृक्षिराचार्य्य आह यथैवार्षेयकल्पेन कृतं विधानं तथैव स्यात् अवधारितमिति अपरः पक्षः॥२२॥

ज्योतिष्टोमे वातिरात्रेऽतिरिक्तस्तोत्राण्यादध्यात् षोडशिमतीति शाण्डिल्यः204॥२३॥

शाण्डिल्य आचार्य्य आह यथा मशकेन क्लृप्तं तथैव स्यात् अथवा ज्योतिष्टोमे वातिरात्रे षोड़शिमति अतिरिक्तस्तोत्राणि कुर्य्यातषोडशिमतीति अषोड़शिको ज्योतिष्टोमोऽतिरात्रोऽपि इत्यज्योतिष्टोमोऽपीत्येव ज्ञापयति॥२३॥

त एव गर्भाः पृष्ठेषु यज्ञायज्ञीयञ्च बृहद्गर्भम्204॥२४॥

त एव गर्भामशकोक्ताः स्युः यज्ञायज्ञीयञ्च बृहद्गर्भं स्यात् चशब्दएवमपि सूत्रकारस्य कल्पं दर्शयति अपि वा सर्वाण्यावर्त्तानि वैश्वजितैरावर्त्तिभिः गर्भवन्ति कुर्य्यात् तत्र बृहत्सञ्चरते तस्य वैरूपं विधृत्या इति॥२४॥

इति नवमस्य पञ्चमी कण्डिका।
—————

अथ षष्ठी प्रकाश।

त्रिरात्राणां प्रथमेऽहनि वषट्कारिभ्यो दद्यात् ग्रावस्तुते च206॥१॥

त्रिरात्रे सहस्रं श्रुतं दक्षिणाःताः प्रतिविभागं प्रविशिष्टोविभाग उच्यते उक्तम् अश्वमेधादन्ये सहस्रदक्षिणाइति तत् येऽश्वमेधादन्ये त्रिरात्रास्तेषामयं दक्षिणाप्रविभाग उच्यते त्रिरात्राणां प्रथमेऽहनि वषट्कारिभ्यो दद्यात् होतृमैत्रावरुणब्राह्मणाछंसिपोतृनेष्ट्रछावाकाग्नीध्रेभ्योग्रावस्तुते च प्रथमएव दद्यात् सा च मात्रा वक्ष्यते यस्य यावती देया॥१॥

छन्दोगेभ्य उत्तमे206॥२॥

उत्तमेऽहनि छन्दोगेभ्यो दद्यात्॥२॥

मध्यमइतरेभ्यः206॥३॥

ये अनुक्तास्तेभ्यो मध्यमेऽहनि दद्यात्॥३॥

शतमेकैकस्मै मध्यतः कारिभ्यो दद्यात्206॥४॥

एकैकस्मै मध्यतः कारिभ्यो हाेत्रादिभ्यो महर्त्विग्भ्यः शतं शतं दद्यात्॥४॥

पञ्चाशतमर्द्धिनीभ्यः206॥५॥

अर्द्धिनीभ्यो हाेत्रादिभ्यः पञ्चाशतं पञ्चाशतं दद्यात् एकैकस्मा इति प्रकृतम् अर्द्धिन्य उक्ताः अर्द्धिन्यस्तृतीयिन्यः पादिन्यः इति॥५॥

तृतीयिनीनां विं

शतिं पोत्रे तथा नेष्ट्रे206॥६॥

तृतीयिनीनां हेात्राणां विंशतिं पोत्रे दद्यात् तथा नेष्ट्रे विंशतिं दद्यादित्येतदुक्तं भवति॥६॥

त्रिं

शतमितराभ्यामाग्नीध्राय च पादिनीनाम्134॥७॥

इतराभ्यां तृतीयिनीभ्यां होत्राभ्यां त्रिंशतं दद्यात् आग्नीध्राय च पादिनीनां त्रिंशतमेव दद्यात्॥७॥

नवोन्नेत्रे दशेतराभ्याम्10॥८॥

पादिनीनामुन्नेत्रे नव दद्यात् इतराभ्यां पादिनीभ्यां दश दश दद्यात्॥८॥

अन्वहन्तून्नेत्रे समं दद्यात्10॥९॥

यास्तक्ताःउन्नेत्रे नव दक्षिणास्ता एव विभज्यान्वहं दद्यात् तिस्रस्त्रिस्रः॥९॥

दश सदस्याय प्रथमेऽहनि सप्ततिंद्वितीये विशतिं तृतीये10॥१०॥

सदस्याय प्रथमेऽहनि दश दद्यात् द्वितीयेऽहनि सप्ततिं दद्यात् तृतीये विंशतिं दद्यात्॥१०॥

दशदशार्षेयप्रवादिभ्यो य उक्ता ब्राह्मणेन10॥११॥

आर्षेयप्रवादिभ्यो दश दश दद्यात् ये ब्राह्मणेनोक्ताः य आर्षेयो विद्वानित्येवमादयः, विद्वानविद्वानित्येतस्मिन् संशय आह॥११॥

अनूचानौपूर्वयोरह्नोरननूचान उत्तमे10॥१२॥

विद्वांसौपूर्वयोरह्नोरविद्वानुत्तमे॥१२॥

दशशतं शिष्यन्ते ता ऋत्विग्भ्यो दद्यात् प्रसर्पकेभ्यो वा10॥१३॥

दशाधिकं शतमेव शिष्यते दक्षिणानां ताः सर्वेभ्यो ऋत्विग्भ्यो विभज्य दद्यात् प्रसर्पकेभ्यो वा दद्यात्॥१३॥

सहस्रतमीं मध्यमेऽहनि ब्रह्मण आग्नीध्राय च207॥१४॥

सहस्रस्य पूरणी सहस्रतमी तां सहस्रतमीं मध्यमेऽहनि ब्रह्मणे

दद्यात् आग्नीध्राय च दद्यात् उक्तम् अथैषा द्विदेवत्या त्रिरूपा ब्रह्मणो द्वे तृतीये तृतीयमग्नीध्र इति कानि पुनस्तानि रूपाणीत्युच्यते॥१४॥

शुक्लं कृष्णं रोहितमित्यस्या रूपाणि208॥१५॥

शुक्लादीनि अस्याः सहस्रतम्याःत्रीणि रूपाणि॥१५॥

दशकला ब्रह्मणे पञ्चाग्नीध्रायैका ममेत्यपाकुर्वीत208॥१६॥

तां सहस्रतमीं षोड़शधा कलशो विभज्य यजमानो दश कला ब्रह्मणे पञ्चाग्नीध्राय एका मम इत्यपाकरणं कुर्वीत॥१६॥

तामन्यया गवा निष्क्रीय दक्षिणेऽस्याः कर्णे गोनामानि जपित्वा गोष्वपि सृजेत208॥१७॥

तां सहस्रतमींयजमानः अन्यथा गवा निष्क्रीय दक्षिणे अस्या गोः कर्णे गोनामानि जपित्वा काम्यासीत्येतदादीनि अन्यासु गोष्वपि सृजेत॥१७॥

ज्योतिष्टोमविधिरनन्तराम्नानात् द्वादशाहभूतस्य स्यात्10॥१८॥

इह ब्राह्मणं कृत्स्नं ज्योतिष्टोमविधिमाम्नायानन्तरं द्वादशाहविधिमामनति ततो द्वादशाहानन्तरं पुनरेकाहादौ पुनर्ज्योतिष्टोमविधिं समामनति तत एकाहान् समाप्याहीनानामादौ पुनर्ज्योतिष्टोमविधिमामनति तत्रायं संशयः किमयं ज्योतिष्टोमविधिः अनन्तराम्नानात् द्वादशाहभूतस्यैव ज्योतिष्टोमस्य भवति उत स्वतन्त्रस्य ज्योतिष्टोमस्येति किं पुनरेतस्याश्चिन्तायाः प्रयोजनमिति चेत् उच्यते यदि तावद्द्वादशाहभूतस्यैव ज्योतिष्टोमस्य स्यात् तदा उत्तरयोराम्नाययोर्द्रव्यान्तरं कल्पयितव्यम् अथ पुनः सार्वत्रिकः ततः पुनराम्नाये प्रयोजनं वक्तव्यम् एतस्मिन् संशयेऽयमाचार्य्यः शास्त्रमारभते ज्योतिष्टोमविधिरित्यादिना ज्योतिष्टोमस्यासौ विधिः द्वादशाहभूतस्य स्यादिति किंकारणम् अनन्तराम्नानादिति यस्मादनन्तरो द्वादशाह आम्नातः॥१८॥

तल्लिङ्गदर्शनाच्च यथा पृष्ठानाम्44॥१९॥

किञ्चान्यत् द्वादशाहिकलिङ्गदर्शनात् थाल् प्रकारवचने यथा पृष्ठानां यथा स्तोमानाञ्च॥१९॥

पुनराम्नानाच्चाहीनैकाहादौ44॥२०॥

किञ्चान्यत् यस्माच्चाहीनैकाहादौ पुनर्ज्योतिष्टोमविधिराम्नातः तस्मात् द्वादशाहभूतस्य स्यादिति॥२०॥

नाना प्रकरणवत्तु चोदितानामानन्तर्यात् सम्बन्धो न स्याद्यथोपहव्यर्त्तपेययोः44॥२१॥

नत्वेवं स्यात् तुशब्दः पूर्वपक्षव्यावर्त्तकः यदुक्तं द्वादशाहभूतस्य स्यादिति तत्र नाना पृथक् तस्मिन् स्वस्मिन् प्रकरणे चोदितानां क्रमेण आनन्तर्य्यात्सम्बन्धो न स्यात् नह्यानन्तर्य्यंसम्बन्धकारणं

यथा उपहव्यस्य च मृतपेयस्य च प्रकरणवचोदितयोर्न सम्बन्धो भवत्यानन्तर्य्यात्॥२१॥

लिङ्गग्रहणञ्चान्यार्थेन यथा षष्ठेऽहनि शक्वरीणाम्44॥२२॥

अथ यदुक्तं तल्लिङ्गदर्शनाच्चेत्यत्र ब्रूमः लिङ्गग्रहणं अन्यार्थेन कृतं किञ्चिदेवार्थमुद्दिश्यान्यन्तदर्थेन कृतं यथा षष्ठेऽहनि शर्क्वरीणां ग्रहणं कृतं मृज्यमानः सुहस्येति सिमानां रूपं समानं वै सिमानाञ्च रूपं रेवतीनाञ्च सिमाभ्यो ह्यधिरेवत्यः प्रजायन्त इति॥२२॥

शेषविधेः पुनराम्नानम्44॥२३॥

अथ यदुक्तं पुनराम्नानाच्चाहीनैकाहादावित्यत्रब्रूमः शेषस्य विधेः पुनराम्नानं न सर्वस्य शेषविधेरिति सम्बन्धलक्षणा षष्ठी कः पुनः शेषविधिरिति उच्यते प्रतिसवनं तावत् स्तोमविन्यासः त्रिवृत्पञ्चदशौ प्रातःसवनमिति तस्य नवतिशतं स्तोत्रीया इति संस्थादेशः तस्य द्वादशं शतं दक्षिणा इति दक्षिणानियमः तथा अहीनादौ त्रिवृद्धहिष्पवमानमित्यत आरभ्य प्रतिस्तोत्रं स्तोमविन्यासः अतिरात्रेणेति संस्थाचोदना ऋद्धिकामफलचोदना एतदर्थं पुनराम्नानम्॥२३॥

इति नवमस्य षष्ठी कण्डिका।
—————

अथ सप्तमी कण्डिका।

तस्मिन् स्वतन्त्रेऽहीनरात्रिः स्यादविशेषेण ह्यहीनेषु चोद्यते44॥१॥

तस्मिन् ज्योतिष्टोमेऽतिरात्रे स्वतन्त्रे नाङ्गभृते आहीनिकीरात्रिः स्यात् यस्मादविशेषेण अहीनेषु चोद्यते हिशब्दः कारणोपदेशार्थः सर्वेऽतिरात्रा अहीना इति॥१॥

प्राकृती त्वेव स्यादधिकृत्याम्नानात्44॥२॥

प्राकृती त्वेव स्यात् प्राकृतौ भवा प्राकृती तुशब्दःपक्षान्तरनिवृत्तये यदुक्तमाहीनिकी स्यादिति तन्न एवशब्दोऽवधारणार्थः नैवाहीनिकीस्यात् किंकारणम् अधिकृत्याम्नानात् यस्मादधिकृत्य ज्योतिष्टोमं सा रात्रिराम्नाता॥२॥

अविशेषचोदना शेषे यथा चतुरवत्तम्44॥३॥

अथ यदुक्तमविशेषेण ह्यहीनेषु चोद्यत इति तत्रोच्यते अविशेषचोदना शेषे स्यात् सर्वस्तोमादिषु यथा चतुरवत्तं सर्वत्राविशेषेण भवति पञ्चावत्तन्तु भृगूणामिति तच्चतुरवत्त्वं भृगुणाविशेषेण भवति एवमविशेषचोदना ज्योतिष्टोमशेषे भवति॥३॥

एतेनोक्तमोङ्कारस्य प्रत्याम्नानं वाचा रथन्तरे44॥४॥

एतेन न्यायेनोक्तमाख्यातम् ओङ्कारस्य प्रत्याम्नानं वाचा रथन्तरे अविशेषचेादितं सर्वेषां साम्नामाेङ्कारेणोद्गीथादानन्तद्रथन्तरे प्रत्याम्नातं वाचा वागित्यादेयमिति॥४॥

समुच्चयस्तु नानार्थत्वात् प्रस्तावशान्त्यर्था हिवागुद्गीथादेरोङ्कारः209॥५॥

तुशब्दःपूर्वपक्षनिवृत्यर्थःयदुक्तमोङ्कारो वाचा निवर्त्तितः तत्र समुच्चयः स्याद्वागोङ्कारयोः कस्मात् नानार्थत्वात् वाक् प्रयोगः प्रस्तावशान्त्यर्थः उद्गीथादेरोङ्कारः शान्त्यर्थः कथं पुनर्वागोङ्कारयोः शान्त्यर्थतेति उच्यते एवं ब्राह्मणमाह वज्रेण वा एतत् प्रस्तोतोद्गातारमभिप्रवर्त्तयति यद्रथन्तरं प्रस्ताैति समुद्रकं तर्ह्योद्गायेत् वागित्यादेयं वाग्वै समुद्रः समुद्रमेवान्तर्दधात्यहिंसाया इति तत् यत् वज्रेणाभिप्रवर्त्तनं तस्य वाचा समुद्रभूतायां अन्तर्द्धानं क्रियते अहिंसार्थम् ओङ्कारस्तूद्गीथादेः शान्त्यर्थः प्रस्तुतं वै सामावसीदति तदुद्गातौङ्कारेण विष्टभ्नोति तत्प्रसुतं सामावसीयमानमुद्गातौङ्कारेण क्षिपति तदेवं नानार्थत्वात् वागोङ्कारयोः समुच्चयःस्यात् उभयोः क्रिया॥५॥

वाक्तु पूर्वमेवं यथार्थप्रत्यासत्तिः210॥६॥

एवं वागोङ्कारयोरेकत्र समुच्चयीभूतयोः कस्य पूर्वं प्रयोगोऽस्त्वित्यतआह वाक् तु पूर्वं स्यात् एवं क्रियमाणे यदर्थं वाक् प्रयुज्यते

सोऽर्थः प्रत्यासन्नतरो भवति प्रस्तावानन्तरं वाचि क्रियमाणायाम्॥६॥

उत्तरा वा जघन्यविधेराचाराच्च210॥७॥

उत्तरा वा वाक् स्यात् यस्मादादित आरभ्य स्तोत्राणाम् ओङ्कारेण प्रवृत्तमुद्गीथादानं वाचा जघन्यविधानं रथन्तरे किञ्चान्यत् समाचारश्च दृश्यते आचारःपारम्पर्य्यमविछिन्नः लोकेऽपि ब्रह्मण आदानमोङ्कारपूर्वकमेव भवति तस्मादोङ्कार एव पूर्वमुत्तरकाला वाक्॥७॥

एकस्तोमेषु वैदत्रिरात्रे च स्वस्तोमा रात्रिः स्यात्तथा सन्धिरुभयं ह्यविकारेण वर्त्तते109॥८॥

इह त्रिवृतातिरात्रेण ब्रह्मवर्चसकामो यजेतेत्यारभ्य चतुर एकस्तोमानामनति तथा त्रयस्त्रिवृतो तिरात्राः सर्वे षोड़शिमन्त इति वैदत्रिरात्रे श्रुतिः तत्रायं संशयः किमयमहःस्तोमो विधीयते भूयस्त्वादकृत्स्नसंयोगः रात्रिर्यथाक्लृप्तस्तोमैव अथवा कृत्स्नसंयोगात् सरात्रिकाण्यहानि तत्स्तोमान्येवेति एतस्मिन् संशये आचार्य्यःशास्त्रमारभते एकस्तोमेष्विति एकस्तोमेषु चतुर्षु वैदत्रिरात्रे च स्वस्तोमारात्रिर्भवेत् यथा सन्धिः स्वस्तोमकः कः पुनः रात्रेः स्वस्तोमक इति उच्यते स्वजातितः पञ्चदशी रात्रिस्त्रिवृत्सन्धिरिति॥८॥

पराक्त्वञ्च त्रिवृतोऽन्यत्र सन्धेर्नोपपद्यते त्रिवृतातिरात्रेणेति च विशेषचोदना211॥९॥

अथ व्यावृत्तःपक्षःयदुक्तमेकस्तोमे वैदत्रिरात्रे च स्वस्तोमा रात्रिः स्यादिति तथा सन्धिरिति तत्र त्रिवृतातिरात्रेणेति त्वविशेषचोदना नायं विशिनष्टि अहस्त्रिवृतां स्वस्तोमा रात्रिस्तथा सन्धिरिति कृत्याह त्रिवृतेति॥९॥

वृत्त्यपेक्षा चादेशेन विद्यते यथा षोड़शं प्रथमं रात्रिषामेति44॥१०॥

यदुक्तमुभयं ह्यविकारेण वर्त्तत इत्यत्र ब्रूमः आदेशे वृत्यपेक्षा न विद्यते आदेशो हि बलवान् यथा षोड़शं प्रथमं रात्रिषामेति आदेशेन सामान्यावृत्तिः प्रत्याम्नाता॥१०॥

अर्थोक्तिः सन्धावावापः212॥११॥

यदुक्तं परात्कञ्च त्रिवृतोऽन्यच्च सन्धेर्नोपपद्यत इत्यत्राप्यर्थोक्तः आवापः स्यात् कोऽर्थः पराक्त्वञ्च॥११॥

अभ्यासो वा212॥१२॥

अभ्यासो वा स्यात् अर्थोक्त एव कथमर्थोक्तः न हि पराक्त्वं श्रुतं सन्धौत्रयस्तृचाश्चोदिताः तेषां स्तोमवशेन पराक्त्वं कृतं इहापि स्तोमवशेनाभ्यासः क्रियताम्॥१२॥

ब्राह्मणमाज्यदोहानामग्निमुपनिधाय स्तुवत इति होतुर्धिष्ण्येऽग्निं धारयेयुः प्रथमेऽहनि यं मध्यन्दिन आनयेयुः21॥१३॥

आज्यदोहानां ब्राह्मणमग्निमुपनिधाय स्तुवत इति तत्रायं संशयः कस्मिन् देशे तदुपनिधानं कुतश्चाग्निराहर्त्तव्य इति अत आह होतुर्धिष्ण्येऽग्निं धारयेयुः प्रथमेऽहनि यं मध्यन्दिने धिष्ण्यविरहरण आनयेयुः यावदाज्यदोहकाल इति तत्र ह्यार्भवे आज्यदोहम्॥१३॥

प्रातःसवन उत्तरयोरह्नोः10॥१४॥

द्वितीयतृतीययोः प्रातःसवने धिष्ण्यविहरणाय यमानयेयुः तं धारयेयुः यावदाज्यदोहकाल इति तयोर्हि मध्यन्दिने आज्यदोहे॥१४॥

स्तोत्रवेलायामेनं प्रज्वलयेयुः10॥१५॥

स्तोत्रवेलायामेनमग्निं प्रज्वलयेयुः सर्वेष्वहःसु॥१५॥

तमनुमन्त्रयेताग्निरसि वैश्वानरो नमस्तेऽस्तु मा मा ही213

सीरिति213॥ १६॥

तमग्निमनुमन्त्रयेतोद्गाता प्रज्वलितमग्निरसीति मन्त्रेण यथा सूत्रितेन॥१६॥

इति नवमस्य सप्तमीकण्डिका।
————

अथ अष्टमी कण्डिका।

सहस्रपोषकामः शबलीहोमं कुर्वीत204॥१॥

गर्गत्रिरात्रस्यानन्तरं शबलीहोमस्य ब्राह्मणम् तस्य विधानमुच्यते सहस्रपोषं कामयते सहस्रपोषकामः यः कामयते सहस्रं मम पोषः स्यादिति स शबलीहाेमं कुर्वीत किं तत्सहस्रं पशूनामित्यपरे वर्णयन्ति सहस्रपोषकाम इति सहस्रं विभृयादिति पूर्व एवत्वर्थः कथं गम्यते वक्ष्यति प्रथमतश्चेत्तु श्वागर्दभो वा प्रतिवाश्येत न पशूनामाशास्तीति विद्यादिति तेन पशुकामस्येति सुतरामुपपद्यते॥१॥

नात्रिरात्रयाजीति शाण्डिल्यस्त्रिरात्रोवा एतां प्रदापयतीति ह्याह134॥२॥

शाण्डिल्य आचार्य्य आह न अत्रिरात्रयाजी शबलीहाेमं कुर्वीत यस्माद्ब्राह्मणं सम्बन्धं दर्शयति त्रिरात्रो वा एतां प्रदापयतीति॥२॥

यः कश्चसहस्रपोषकाम इति धानञ्जप्यः204॥३॥

धानञ्जप्य आचार्य्य आह यः कश्च सहस्रपोषकामः स्यात् त्रिरात्रयाजी अत्रिरात्रयाजी वा शबलीहाेमं कुर्वीतेति नास्य त्रिरात्रो निमित्तं कामो निमित्तम्॥३॥

** वसन्ते प्रथमायां पूर्वपक्षस्य केशश्मश्रूणि वापयित्वाहतं वसनं परिधायानन्तर्हिते स्थण्डिले द्वादशरात्रिरधः शयीत तप्तं क्षीरं पिवन्214॥४॥**

वसन्ते प्रथमायां पूर्वपक्षस्येति नियमः केशश्मश्रूणि वापयित्वाहतं वसनं परिधाय अहतम् अभुक्तपूर्वम् अनन्तर्हिते स्थण्डिले आस्तरणेनास्तृते द्वादशरात्रीरधः शयीत ब्राह्मणं द्वादशरात्रीरधः शयीतेति तत्रास्तरणे प्राप्ते सूत्रकार आह्वानन्तर्हि ते स्थण्डिल इति ब्राह्मणं तप्तं पिवन्निति तत्किन्तप्तमिति तद्गव्यंनिर्द्दिष्टं सोऽयमाचार्य्य आह क्षीरमिति॥४॥

नित्याभ्याहितोऽस्याग्निरावसथे स्यात्8॥५॥

अस्यावसथेऽग्निर्न्नित्याभ्याहितः स्यात् न जागरयेत् द्वादशाहानि॥५॥

नैनमन्यः सुहृदः प्रैषकृतोऽनुप्रविशेत्8॥६॥

एनं कर्मिणं सुहृत् यः स्यात् प्रैषकृत् एवैनमनुप्रविशेत् नान्यः कश्चित् प्रैषकृदन्ये सुहृदः स्यात्॥६॥

अल्पव्याहारी च स्यात्191॥७॥

अल्पव्याहारी च भवेत् नासद्वहुभाषेत्॥७॥

अदूरगामी191॥८॥

न च दूरं यायात् अवश्यकार्य्यार्थं वा समिदर्थं वा॥८॥

द्वादश्या उपव्युषं परिसमुह्याग्निं परिस्तीर्य्यौदुम्बर इध्मः स्यात् स्रुक् स्रुवाै च तथा चमसस्तस्माद्दधिमधुसर्पिरिति स्रुवेण स्रुचि गृह्णीयाच्चतुर्गृहीतमष्टगृहीतं वा215॥९॥

द्वादश्या रात्रेरूपव्युषम् उषारात्रेरपरः कालः विगता उषा व्युषा व्युषायाः समीपे उपव्युषं परिसमुह्याग्निं परिस्तीर्य्य परिसमूहनपरिस्तरणे सिद्धे औदुम्बरः इध्मःस्यात् उदुम्बरस्य विकारः औदुम्बरः स्रुक्सुवौ च औदुम्बर दारवे स्यातां तथा चमसःऔदुम्बरः स्यात् तथा चमस इति किमर्थं स्रुक्स्रुवचमसाश्चेति वक्तव्ये उच्यते वक्ष्यत्ययं तस्माद्दधिमधुसर्पिरिति स्रुवेणस्रुचि गृह्णीयादित्येतदर्थं पृथक् चमसग्रहणञ्चमन्त्यस्मिन्निति चमसः तस्माच्चमसाद्दधिमधुसर्पिरित्येतानि द्रव्याणि संयुतानि स्रुवेण स्रुचि गृह्णीयात् चतुर्गृहीतमष्टगृहीतं वा॥९॥

तज्जुहुयाच्छबलिः समुद्रोऽसीति215॥१०॥

तदिति निर्द्देशःयदि चतुर्गृहीतं यद्यष्टगृहीतं तज्जुहुयात् शबलिः समुद्रोऽसीत्येतदादिना यजुषा यथाम्नातेन उक्तं मन्त्रविधिश्चादिग्रहणेनेति॥१०॥

स्वाहाकारेणोत्तराम्8॥११॥

तथैव गृहीत्वा चतुर्गृहीतमष्टगृहीतं वा उत्तरामाहुतिं स्वाहाकारेण जुहुयात्॥११॥

स्रुचि यः शेषः स्यात्तं चमस आनीय प्राश्नीयात्8॥१२॥

तस्य द्रव्यस्य यः शेषः स्यात् आचम्य तं चमसे कृत्वा प्राश्रीयात्॥१२॥

प्रक्षाल्य स्रुक्स्रुवौ चमसञ्च निदध्यात्8॥१३॥

स्थापयेत्॥१३॥

तत्रैवानुप्रहरेदिति शाण्डिल्यायनः8॥१४॥

शाण्डिल्यायन आचार्य्य आह कृतार्थत्वात् स्रुक्स्रुवचमसानां प्रक्षाल्यास्मिन्नेवाग्नौ प्रक्षिपेदिति॥१४॥

प्राद्धोदङ्वा ग्रामान्निष्क्रम्य यत्र ग्राम्यस्य पशोर्नाशृणुयात्तदरण्यं परेत्य दर्भस्तम्बमालभ्य शबलि शबलीति त्रिः परमकण्ठेन क्रोशेत्8॥१५॥

स्रुक्स्रुवचमसान्निधायाग्नौ वा प्रक्षिप्यानन्तरं प्राङ्वोदङ्वा ग्रामान्निष्क्रम्य यस्मिन् देशे ग्राम्यस्य पशोः शब्दं न शृणुयात् तदरण्यं परेत्य गत्वा दर्भस्तम्बमालभ्य शबलिशबलीत्यनेन कृतरूपेण मन्त्रेण त्रिःपरमकण्ठेन क्रोशेत् आह्वयेत् परमेण स्वरेणेति न तस्मात्परतरोऽन्यः स्यात्॥१५॥

यदन्यच्छुनो गर्दभाद्वाप्रतिवाश्येत सम्मृद्धं कर्मेति विद्यात्8॥१६॥

तस्मिन्नाह्वाने क्रियमाणे कृते वा शुनो वा गर्दभाद्वायदन्यत् सर्वं प्रतिवाश्येत समृद्धं कर्मेति जानीयात्॥१६॥

एवमातृतीयं

संवत्सरात्यासमप्रतिवाश्यमाने कुर्वीत8॥१७॥

एवमनेन प्रकारेण आतृतीयं संवत्सरात्यासं संवत्सरं क्षिप्वा कुर्वीत उक्तं यदि न प्रतिवाश्येत संवत्सरेण पुनराहूयेदिति॥१७॥

प्रथमतश्चेत्तु वा गर्दभो वा प्रतिवाश्येत न पशूनामाशास्तीति विद्यात्8॥१८॥

यदि प्रथमतः श्वा गर्दभोवा न प्रतिवाश्येत संवत्सरे पुनराहूयेत् यदि प्रतिवाश्येत न पशूनामाशास्तीति विद्यात्॥१८॥

आतृतीयञ्चाप्रतिवाश्यमाने8॥१९॥

आतृतीयं यावत् तृतीयं कर्मेति तावदन्यस्मिन्न प्रतिवाश्यमाने स तेन पशूनामाशास्तीति विद्यात्॥१९॥

शान्तिर्वामदेव्यं

शान्तिर्वामदेव्यम्8॥२०॥

अन्ते कर्मणः शान्त्यर्थं वामदेव्यं गायेत् समृद्धे चासमृद्धे च नित्यं वामदेव्यगानम्॥२०॥

इति नवमस्य अष्टमी कण्डिका।
————

अथ नवमी कण्डिका।

राजाश्वमेधेन यजेत140॥१॥

सबलिहोमउक्तः साम्प्रतमश्वमेध उच्यते सह्यनन्तरं तस्याम्नानः राजा प्राप्ताभिषेकः क्षत्रियः पृथिवीश्वरः अश्वमेध इति कर्मणोनामधेयम् अश्वमेधेन यजेतेति विधायकं वाक्यम्॥१॥

तस्योपायो यथा महाव्रते गौतमीयम्8॥२॥

तस्याश्वमेधस्य उपायः उपगमनमुपायः यथा येन प्रकारेण महाव्रते गौतमीयं विधानम् अमावास्यायां दीक्षित्वेत्येतदादि॥२॥

उपसदस्त्वस्याहीनिक्यः8॥३॥

तिस्र उपसदो व्रतस्यैकाधिकस्य गौतमीयेन षड्वाद्वादश वेति प्राप्त आह उपसदस्त्वस्याहीनिक्य इति षड्वा द्वादश वोपसदः स्युः इति उपसत्पक्षं निवर्तयति॥३॥

दीक्षित्वाश्वमुत्सृजेत् श्वेतं कृष्णमण्डलमह्णोरूपं योजवेन सम्पन्नः115॥४॥

दीक्षित्वायजमानः नियमं गृहीत्वा यदेतद्व्रतावलम्बनादि दीक्षणीयायामिष्टावासमाप्तेस्तस्या एतत् सर्वं कृत्वानुष्ठीयाश्वमुत्सृजेत् अश्वस्योत्सर्गविधानमाध्वर्य्यवे दृष्टं श्वेतं कृष्णमण्डलं श्वेतमिति वर्णनिर्देशःकृष्णं मण्डलं यस्य शरीरे एतदक्ष्णोरूपम् उक्तं प्रजापतेर्वाअक्ष्णश्चयत्तत्परापतत्तदश्वोऽभवदिति यो जवेन सम्पन्नःस्यात् जवतिर्गत्यर्थः शीघ्रगतितम इत्यर्थः॥४॥

तमनावर्त्तयन्तो दिग्भ्यः संवत्सरं रक्षित्वा राजक्रये बध्नीयुः8॥५॥

तमेवं लक्षणमश्वं कामतश्चरन्तं अनावर्तयन्तो रक्षेयुः दिग्भ्यः संवत्सरं सोमस्य राज्ञः क्रये बध्नीयुः अथ दिग्भ्य इति किमर्थम् उच्यते दिग्भ्य अनावर्तयन्तो रक्षेयुः विषमेभ्यश्च श्वभ्रेभ्यः पर्वतादिभ्यश्चआवर्तयेयुः अथ क्रय इत्युक्ते राजग्रहणं किमर्थं राजक्रय इति उच्यते एतदादि दर्शयति सर्वकर्मसु प्रत्यक्षं सोममुपलभ्य दीक्षेत प्रतिनिधिना आरम्भो न स्यादिति॥५॥

ग्रीष्मउपक्रमेति धानञ्जप्यः56॥६॥

धानञ्जप्य आचार्य्य माह गीष्मेआरभ्येतेति॥६॥

वसन्त इति शाण्डिल्यः56॥७॥

शाण्डिल्य आचार्य्य आह वसन्ते उपक्रमेतेति ग्रीष्मे वसन्त इति काल निर्द्देशः॥७॥

चैत्रवैशाखयोरन्यतरस्य सप्तम्यामष्टम्यां वा मध्यतः कारिण ऋत्विजो ब्रह्माैदनं भोजयित्वा तेभ्यः पृथक् सहस्राणि दद्यात्46॥८॥

चैत्रवैशाखयोरन्यतरस्य चैत्रवैशाखस्य वा सप्तम्यान्तियावष्टम्यां वायजमानो मध्यतः कारिण ऋत्विजो हाेत्राध्वर्युब्रह्मोद्गातॄन् ब्रह्माैदनं भोजयित्वा ब्रह्मौदनः सिद्धः अध्वर्य्यवे तेभ्यो महर्त्विग्भ्यःपृथगेकैकस्मै सहस्राणि दद्यात् उक्तं संख्यामात्रे च दक्षिणा गाव इति अथ पृथक्ग्रहणं किमर्थमिति चेत् उच्यते सहस्राणीति बहुवचनसामर्थ्यात् सिद्धे उच्यते त्रिप्रभृतिबहुत्वात् सहस्राणीत्युक्ते त्रिभ्य आरभ्य अनियमः सहस्राणां स्यात् सोऽयं नियमार्थमारभते पृथगिति चतुर्णामिति॥८॥

पाैष्ण्यामिष्टाै विततायां

सं

स्थितायां वाश्वमुत्सृजेत् तन्तयैवावृता रक्षेयुः178॥९॥

तेनैव विधिना रक्षेयुः यथोक्तेन दीक्षित्वाऽश्वमुत्सृजेदित्येतस्मिन् कल्पे पूषा देवता अस्येति पौष्णी तस्यां पौष्ण्यामिष्टौ विततायां प्रारभ्यायां संस्थितायां समाप्तायां वाश्वमुत्सृजेत् तन्तयैवावृता रक्षेयुः॥९॥

तिस्र इष्टयः सावित्यो भवन्ति तासु सं

स्थितासु दक्षिणत आहवनीयस्य हिरण्मये कूर्चे प्राङ्मुख आसीनाेयजमानः संवत्सरमहरहर्होतुः पारिप्लवमाचक्षाणस्य शृणुयात्115॥१०॥

अनन्तरमश्वोत्सर्जनात् तिस्र इष्टयः सावित्र्योभवन्ति सविता देवता आसामिति सावित्यः तासु संस्थितासु समाप्तासु आहवनीयस्य

दक्षिणे प्रदेशे हिरण्मये कूर्चे सौवर्णे पीठे प्राङ्मुख आसीनो यजमानः संवत्सरमहरहः अहन्यहनि पारिप्लवमाख्यानं होतुराचक्षाणस्य शृणुयात्॥१०॥

हिरण्यकशिपुनि ब्रह्माेद्गाता चोदङ्मुखौ8॥११॥

सौवर्णे कशिपुनि ब्रह्मा उद्गाता च पृथक् उदङ्मुखावासीनौ संवत्सरमेवाहरहर्होतुः पारिप्लवमाचक्षाणस्य शृणुयात् हिरण्यकशिपुनि सौवर्णे विचित्रे अमले॥११॥

शतं

होत्रे दद्यात् दशाध्वर्य्यवे216॥१२॥

तत्पारिप्लवं श्रुत्वा यजमानः शतङ्गाः हेत्रे दद्यात् दशाध्वर्य्यवे॥१२॥

सहस्रं वा होत्रे शतमध्वर्य्यवे किञ्चिच्चेतराभ्याम्216॥१३॥

इतराभ्यां ब्रह्मोद्गातृभ्यां किञ्चिद्दद्यात् किञ्चिच्छब्दोऽनियमे वाशब्दः उभयकल्पार्थः॥१३॥

तस्य देवव्रतानि यथा राजसूये8॥१४॥

तस्य यजमानस्य पारिप्लवं शृण्वतः संवत्सरं देवव्रतानि भवन्ति यथा राजसूये उन्मृह्नीतानाप्लवमान इत्येतदादीनि॥१४॥

संवत्सरादूर्द्धमश्वं बद्धा दीक्षेत8॥१५॥

पारिप्लवाख्यानिके संवत्सरे प्राप्ते तस्मादूर्द्धमश्वं वध्वा अश्वमेधाय दीक्षेत नियमं गृह्णीयात्॥१५॥

तदहरेतान्यृत्विज आसनानि यथास्वं

हरेरन्8॥१६॥

तदहस्तस्मिन्नहनि एतान्यासनानि हिरण्यकपिपुप्रभृतीनि यथास्वं गृह्णीयुः यद्यस्य यथास्वं तस्मिन्नेव काले दर्शयति यथा तेषां सर्वेषां पृथक् हिरण्यकशिपुप्रभृत्यासनानीति॥१६॥

तस्य द्वादशदीक्षा द्वादशोपसदः सर्वेषामह्नांबहिर्बहिष्पवमानैः स्तुवीरन्21॥१७॥

उक्तम् अहीनबहिष्पवमानैः सदसी स्तुवीरन् प्रथमादह्नोऽन्यत्रेति सोऽयमत्र विशेष आरभ्यते सर्वेषामेतेषामह्नां बहिर्बहिष्पवमानैः स्तुवीरन्निति अथ सर्वग्रहणं किमर्थं बहुवचनात्सिद्धे बहिष्पवमानेरिति उच्यते उभयोः कल्पयोः संवत्सरदीक्षे द्वादशदीक्षोपसदे च॥१७॥

मध्यमेऽहन्यश्वस्य बालधिमालभ्य बहिष्पवमानं

सर्पेयुः8॥१८॥

मध्यमेऽहनि अश्वस्य बालधिम् आलभ्य गृहीत्वा बहिष्पवमानं सर्पेयुः बाला अस्मिन्धीयन्त इति बालधिः॥१८॥

सर्पत्सु यजमान उद्गातारं ब्रूयात् उद्गातरपत्वावृणे शतेन च निष्केण चाश्वोम उद्गास्यतीति8॥१९॥

सर्पत्सु बहिष्पवमानं यजमान उद्गातारं ब्रूयात् उद्गातरप त्वा वृणे शतेन च निष्केण च अपवृणे त्वा गवां शतेन च सौवर्णेन च निष्केण चकारेण कृतपरिमाणेन अश्वोम उद्गास्यतीति॥१९॥

अश्वमास्तावमाक्रमय्य वड़वांदर्शयेयुः8॥२०॥

एवमुक्त्वाथानन्तरम् अश्वमास्तावमाक्रमय्य वड़वां दर्शयेयुः॥२०॥

तां यदाभिक्रन्देदथ यजमान उद्गातारं ब्रूयादुद्गातरुप त्वाह्नये शतेन चैव निष्केण च त्वमेव म उद्गास्यसीति8॥२१॥

तां वड़वां अश्वम् आभिमुख्येन यदा क्रन्देत् शब्दं कुर्य्यात् अथानन्तरं यजमानः उद्गातारं ब्रूयात् उद्गातरूप त्वाह्नये शतेनचैव निष्केन च त्वमेव म उद्गास्यसीति॥२१॥

उदञ्चमश्वमुत्क्रमय्यास्ताव उपविश्योद्गाताश्वव्रतेन स्तुयादभिवाजी विश्वरूप इत्येतासु8॥२२॥

उदङ्मखमश्वन्तस्मादास्तावादुत्क्रमय्य नीत्वाआस्तावे उपविश्योद्गाता अश्वव्रतेन साम्नाआत्मना स्तुयात् अभिवाजी विश्वरूप इत्येतास्वृक्षुउद्गातृग्रहणं इतरयोर्निवृत्यर्थम्॥२२॥

हिरण्यकशिपुन्यासीनो बहिष्पवमानेन स्तुत्वा स एव तद्धरेत्8॥२३॥

आस्तावे हिरण्यकशिपुनि आसीनो बहिष्पवमानेन स्तुत्वा स एवोद्गाता गृह्णीयादिति आसनम् एवशब्दः क्रियते वचनात् गृह्णीयादिति॥२३॥

इति नवमस्य नवमी कण्डिका।
———————

अथ दशमीकण्डिका।

या पत्नीनां प्रियतमा यजमानस्य सा वावाता राजपुत्री8॥१॥

या पत्नीनां प्रियतमा यजमानस्य पत्नीनां प्रियतमा राजपुत्री राजदुहिता क्षत्रिया तस्याः सांव्यवहारिकी संज्ञा वावातेति संव्यवहारं वक्ष्यति ब्रह्मा वावातामभिमेथेदिति॥१॥

अन्पचिता परिवृक्ती213॥२॥

यजमानस्य या अनपचिता पत्नी स्यात् अपूजिता तस्याः सांव्यवहारिक्येव संज्ञा परिवृक्तीति वक्ष्यति उद्गाता परिवृक्तीमभिमेथेदिति॥२॥

संज्ञप्तेषु पशुषु होत्राभिमेथिते ब्रह्मा वावातामभि

मेथेदूर्द्धामेनामुच्छ्रयताद्गिरौ भारं

हरन्निवाथास्यै मध्यमे जतु शीते वाते पुनर्निवेति निर्दिशेत्134॥३॥

संज्ञप्तेषु पशुषु शमित्रा सर्वेषु हाेत्राभिमेथिते सति ब्रह्मा वावातामभिमेथेत् ऊर्द्धामेनामुच्छ्रयतादित्येतदादिना यथोदिष्टेन अभिमेथनं नाम तदाक्रोशनमभिमेथनम् असंयतया वाचा मन्त्रवत्या उक्तिप्रत्युक्तिः॥३॥

शतमस्या राजन्यानां दुहितरोऽनुचर्य्यः स्युस्तास्तं प्रत्यभिमेथेयुरूर्द्धमेनमुच्छ्रयताद्गिरौ भारं

हरन्निवाथास्य मध्यमे जतु शीते पुनर्निवेनेति निर्दिशेयुः8॥४॥

शतम् अस्या वावातायाः राजन्यानां क्षत्रिपाणां दुहितरः अनुचर्य्यः अनुगामिन्यः स्युः तास्तं ब्रह्माणं प्रत्यभिमेथेयुः प्रतिब्रूयुः ऊर्द्धमेनमुच्छ्रयतादित्येतदादिना यथासूत्रितेन मन्त्रेण॥४॥

उद्गाता परिवृक्तीमभिमेथेद्यदस्या अणुहोद्भ्याअणुस्थलमुपातसन् मुष्कौ यदस्या एजतो गोशफे शकुला विवेति निर्दिशेत्134॥५॥

उद्गाता परिवृक्तींयजमानस्य पत्नीमभिमेथेत् यदस्या अणुहोद्भ्या अणुस्थूलमित्येतदादिना यथासूत्रितेन मन्त्रेण॥५॥

शतमस्याः सूतग्रामणीनां दुहितरोऽनुचर्य्यः स्युस्तास्तं प्रत्यभिमेथेयुर्यंदेवासो ललामगुं प्रसं

हृ

ष्टिनमाजिषुरिति निर्दिशेयुः सक्थ्ना देदिश्यते नार्यृतस्याक्षिभुवो यथेति134॥६॥

अस्याः परिवृक्त्याः शतं सूतग्रामणीनां दुहितरः अनुचर्य्यःअनुगामिन्यः स्युः सूताश्च ते ग्रामण्यश्च सूतग्रामण्यः ग्रामन्नयतीति ग्रामणोः तास्तमुद्गातारं प्रत्यभिमेथेयुः प्रति ब्रूयुः यं देवासो ललामगुमित्येतदादिना यथासूत्रितेन॥६॥

अप उपस्पृश्य वामदेव्यं गीत्वा तस्यच्चाऽनुजपेयुः8॥७॥

तदभिमेथनं कृत्वा ब्रह्मा उद्गातारश्च वामदेव्यं साम गायेयुः उद्गीत्वा ऋचोऽस्यानुजपेयुः अस्याभिमेथनस्यैतच्छान्त्यर्थं वामदेव्यगानम् अथ तस्येति किमर्थम् उच्यते यत्र यत्र वामदेव्यगानमादिश्यते शास्त्रान्तरेऽपि तत्र तत्र गीत्वा तस्यर्चोऽनुजपेयुः॥७॥

स्वाहाकृतिभिः श्वरिते पूर्वेण सद उपविश्य ब्रह्मोद्यं वदेयुः8॥८॥

स्वाहाकृतयो नाम पशुप्रजयाजेषु तैः कर्मणि कृते होत्रध्वर्य्युभिः सदसः पूर्वे प्रदेशे ब्रह्मोद्यं वदेयुः ब्रह्मोद्यं वक्ष्यति किं तद्ब्रर्ह्योद्यम्॥८॥

होत्राध्वर्युणा चोक्ते ब्रह्मा पृच्छेदुद्गातारं पृच्छामि

त्वा चितयं देवसख यद्यत्त्वमत्र मनसानुवेत्थयेषु विष्णुस्त्रिषु पदेष्वष्ट येषु विश्वंभुवनमाविवेशेति95॥९॥

होत्राध्वर्युणा च उक्ते ब्रह्मोद्ये ब्रह्मा पृच्छेदुद्गातारं पृच्छामि त्वात्रितयं देवसखेत्येतदादि यथासूत्रितं प्रश्नम्॥९॥

तं प्रति ब्रूयादपि तेषु त्रिषु पदेष्वस्मिन् येषु विष्णुस्त्रिषु पदेष्वष्ट येषु विश्वं भुक्नमाविवेश सद्यः पर्येमि पृथिवीं द्यामुते मामेकेनाङ्गेन दिवो अस्य पृष्ठमिति95॥१०॥

तं ब्रह्माणं प्रति ब्रूयादुद्गाता अपि तेषु त्रिषु पदेष्वस्मिन्नेतदादि यथासूत्रितं प्रतिवचनम्॥१०॥

उद्गाता पृच्छेद् ब्रह्माणं किंस्वि

दन्तःपुरुष आविवेश कान्यन्तःपुरुषे अर्पितान्येतद् ब्रह्मन्नुपबलिहामहे त्वा किंस्वि

न्नस्त्वं प्रतिवोचास्यत्रेति8॥११॥

उद्गाता ब्रह्माणं पृच्छत् किंस्विदन्तःपुरुष आविवेशेत्येतदादि यथासूत्रितं प्रश्नम्॥११॥

तं प्रति ब्रूयात् पञ्चस्वन्तःपुरुष आविवेश तान्यन्तःपुरुषे अर्पितान्येतत्तान् प्रतिमन्वानो अस्मिन्न मायया भवस्युत्तरोमदिति8॥१२॥

तमुद्गातारं प्रति ब्रूयाद्ब्रह्मा पञ्चस्वन्तःपुरुष आविवेशेत्येतदादि यथासूत्रितेन प्रतिवचनेन॥१२॥

सर्वे यजमानं पृच्छेयुः पृच्छामस्त्वा परमन्तं पृथिव्याः पृच्छामो यत्र भुवनस्य नाभिः पृच्छामस्त्वा वृष्णोअश्वस्य रेतः पृच्छामो वाचः परमं व्योमेति10॥१३॥

सर्वे ब्रह्मोद्यवक्तारो यजमानं पृच्छेयुः पृच्छामस्त्वापरमन्तं पृथिव्या इति यथासूत्रितं प्रश्नम्॥१३॥

तान् प्रति ब्रूयादियं वेदिः परो अन्तः पृथिव्या अयं यज्ञो भुवनस्य नाभिरयं

सोमो वृष्णो अश्वस्य रेतो ब्रह्मायं वाचः परमं व्योमेति10॥१४॥

तान् सर्वान् प्रति ब्रूयात् यजमानः इयं वेदिः परो अन्तः पृथिव्या इत्येतदादि यथासूत्रितेन प्रतिवचनेन॥१४॥

तस्य दक्षिणाः सहस्रं प्रथमेऽहनिदद्यात्तथोत्तमे10॥१५॥

तस्य अश्वमेधस्य दक्षिणा उच्यन्ते प्रथमेऽहनि सहस्रं दद्यात् तथोत्तमे सहस्रमेव दद्यात् परिभाषितमिदं संख्यामात्रे च दक्षिणागाव इति तस्य ग्रहणमनेकान् विकल्पानस्य वक्ष्यन्ते तस्य तस्य च स्यात्॥१५॥

मध्यमेऽहन्येकजनपदे यदब्राह्मणानां वित्त‍ं

स्यात् तत् दद्यात्10॥१६॥

अयं राजानेकजनपदेश्वरस्तदेकस्मिन् जनपदेऽब्राह्मणानां वित्तं स्यात् तत् दद्यात् जनपदाः पञ्चालाः कुरवो मत्स्याः सूरसेनीयाः चेद्यमालवादयः॥१६॥

विजितस्य वा मध्ये यजेत10॥१७॥

अथवा न केवलं पृथिवीश्वरो राजाश्वमेधेन यजेत मण्डलेश्वरोऽपि यजेत यो यस्य देशो विजितः स्यात् स तस्य मध्ये यजेत॥१७॥

इति नवमस्य दशमीकण्डिका।
——————

अथ एकादशी कण्डिका।

प्राचीं

होत्रेदिशं दद्यात् दक्षिणां ब्रह्मणेऽध्वर्यवे प्रतीचीमुदीचीमुद्गात्रे यदन्यक्षेत्राच्च पुरुषेभ्यश्चेत्युभयोर्विचारयोः134॥१॥

दक्षिणा उच्यन्ते अश्वमेधे विहिता पृथिवी दक्षिणा श्रूयते तद्यदि तावत्पृथिवीश्वरः साक्षात् पृथिवीमेव दद्यात् चतुर्द्धांकृत्वा यो न्यायो वक्ष्यते अथ मण्डलीकः स्यात् यस्य देशस्येश्वरस्तस्य मध्ये यजमानो मध्यमेऽहनि हाेत्रे प्राचीन्दिशं दद्यात् दक्षिणां ब्रह्मणे दद्यात् अध्वर्यवे प्रतीचीं दद्यात् उद्गात्रे उदीचींदद्यात् यदन्यक्षेत्राच्च पुरुषेभ्यश्चेति भूपुरुषवर्जमित्येतदुक्तंभवति भूमिश्च न देया पुरुषश्च पुरुषशब्देन जातिग्रहणं यत् तत्र राजगामिभोगफलं दद्यादित्येतदुक्तं भवति भूमिश्च न देया उभयोर्विचारयोरेतत् अस्मिंश्च कल्पे यच्चोक्तंमध्यमेऽहन्येकजनपदे यदब्राह्मणानां वित्तं स्यात् तत् दद्यादिति तत्र च॥१॥

यावद्वाब्रूयुर्नेतोभूय इच्छाम इति10॥२॥

अपरो विकल्पः तावद्वादानं स्यात् यावद्ब्रूयुर्नेतोभूय इच्छाम इति तृप्ताः स्म इति॥२॥

अष्टाचत्वारिं

शतं वा मध्यतः कारिभ्यः सहस्राणि दद्यादेकैकस्मै चतुर्विं

शतिमर्द्धिनीभ्यो द्वादशतृतीयिनीभ्यः षट्पादिनीभ्यः10॥३॥

अपरः कल्प उच्यते भ्रष्टाचत्वारिंशतं वा सहस्राणि मध्यतः कारिभ्यः एकैकस्मै दद्यात् चतुर्विंशतिमर्द्धिनीभ्यः चतुर्विंशतिसहस्राणि अर्द्धिनीभ्यो दद्यात् एकैकस्माइति वर्त्तते द्वादश तृतीयिनीभ्यः तृतीयिनीभ्यो हाेत्राभ्यो द्वादशसहस्राणि दद्यात् षट् पादिनीभ्यः पादिनीभ्यो हाेत्राभ्यः एकैकस्मै षट्सहस्राणि दद्यात् उक्तंसंख्यामात्रे च दक्षिणा गाव इति॥३॥

अवरार्ध्या एताः कामन्तु भूयसीर्दद्यात्10॥४॥

य एते दक्षिणाविकल्पाउक्ताः एतेषामष्टाचत्वारिंशादयो

दक्षिणा अवरार्ध्याःसर्वनिकृष्टाः भूयस्त्वेबहुत्वं कुतः पुनरियमाशङ्का यथा नियमिताभ्यो न अवरार्ध्याइति उच्यते उक्तमनेन यावद्वाब्रूयुर्नेतो भूय इच्छाम इति तदेतस्मिन् विकल्पे अवरार्ध्या एवैभ्योऽपि नैव दद्यात् अवरार्ध्या एताः॥४॥

तस्य विकल्पाः10॥५॥

तस्य अश्वमेधस्य विकल्पा वर्त्तिष्यन्त इति वाक्यशेषः॥५॥

एतान्येव पञ्चदशस्तोमान्यहानि कल्पयेत् स पतन्तकोऽश्वमेधः10॥६॥

एतान्येव प्रथमकल्पितान्यहानि पञ्चदशस्तोमविकृतानि कल्पयेत् सपतन्तकोऽश्वमेधः श्रुत्यन्तरदृष्टः अश्वमेधग्रहणं किमर्थमिति उच्यते न तत्कर्मान्तरं द्रष्टव्यम् अश्वमेधविचारोऽश्वमेधेन यजेत योऽयौ प्रकृतोऽश्वमेधः संवत्सरमश्वस्य चारणकालः स विकल्प्यते॥६॥

अर्द्धमासमश्वञ्चारयित्वैतेन यजेत10॥७॥

अर्द्धमासमश्वं चारयित्वा एतेन पतन्तकेन यजेत॥७॥

ज्योतिष्टोमो वै तस्यातिरात्रस्तृतीयमहः स्यात् तेन मासम्10॥८॥

ज्योतिष्टोमो वा अतिरात्रः एतस्य पतन्तकस्य॥८॥

गौर्वातेन त्रीन्10॥९॥

गौर्वातिरात्रस्तृतीयमहः स्यात् तेन यजमानस्त्रीन्मासानश्वं चारयेत्॥९॥

आयुर्वातेन षट्10॥१०॥

आयुर्वातिरात्रएतस्य पतन्तकस्य तृतीयमहः स्यात् तेन यजमानः षण्मासानश्वं चारयेत्॥१०॥

प्राकृतस्य वैतेषामह्वां किञ्चित्तृतीयमहःस्यात्10॥११॥

प्राकृतस्याश्वमेधस्य वा एतेषां ज्योतिष्टोमादीनां यथोद्दिष्टानां त्रयाणां किञ्चिदेकं तृतीयमहः स्यात्॥११॥

विश्वजिदभिजिद्व्रताप्तोर्य्यामाणां वातिरात्राणामेव10॥१२॥

अथ वा प्राकृतस्यैव विश्वजिदादीनां यथोद्दिष्टानां किञ्चित् तृतीयमहः स्यात् अतिरात्राणामेव॥१२॥

तेषां

स्तोमचोदनैव स्यात् यथा चतुष्टोमसर्वस्तोमयोस्त्रिरात्रेषु च तन्त्रविलोपो न विद्यते217॥१३॥

तेषां ज्योतिष्टोमादीनामप्तोर्यामान्तानां स्तोमचोदनैव स्यात् न द्रव्यचोदना यथा चतुष्टोमसर्वस्तोमयोः प्रत्यक्षशिष्टयोः स्तोमचेादनामात्रं भवति एवमेतेषां स्तोमचोदनामात्रं स्यात् किं कारणं यस्मात् त्रिरात्रेषु तन्त्रविलोपो न विद्यते॥१३॥

स्वतन्त्रास्त्वेव स्युः कृतलक्षणा हि पुरस्ताच्चोद्यन्ते प्रत्यक्षविकारात् स्तोमचोदना चतुष्टोमसर्वस्तोमयोः218॥१४॥

अथ यदुक्तंयथा चतुष्टोमसर्वस्तोमयोः प्रत्यक्षशिष्टयोः स्तोमचोदनामात्रं भवति एवमेतेषां स्तोमचोदनामात्रं स्यात् किं कारणं यस्मात् त्रिरात्रेषु च तन्त्रविलोपो न विद्यत इति तन्न नत्वेवं स्यात् तुशब्दः पूर्वपक्षनिवृत्यर्थः यदुक्तंतेषां स्तोमचेादनैव स्यादिति तन्नस्वतन्त्रा एव स्युः किं कारणं यस्मात् पुरस्तात् कृतलक्षणा हि चाेद्यन्ते तेषां कृतलक्षणं न चोद्यमानानां स्तोमचोदनामात्रं प्रतीयात् अथ यदुक्तं यथा चतुष्टोमसर्वस्तोमयोरित्यत्र ब्रूमः प्रत्यक्षविकारात् चतुष्टोमसर्वस्तोमयाेः स्तोमचोदनामात्रं प्रतीयते प्रत्यक्षविकारः कृत एव मशकेन॥१४॥

वचनात्तन्त्रविलोपो यथा जामिकल्पः सर्वस्वारे219॥१५॥

अथ यदुक्तं त्रिरात्रेषु च तन्त्रविलोपो न विद्यत इत्यत्र ब्रूमः तन्त्रविलोपो वचनाद्भवति वचनं बलीयः न हि तदस्ति यद्वचनान्न भवति प्रत्यक्षशिष्टत्वात् ज्योतिष्टोमादीनां श्रुत्यन्तरे॥१५॥

इति नवमस्य एकादशी कण्डिका।
——————

अथ द्वादशी कण्डिका।

त्रयोदश्यामपरपक्षस्य दीक्षेत जामदग्नाय220॥१॥

अश्वमेध उक्तः अनन्तरं वैदत्रिरात्रादयः परिभाषासिद्धाः सर्वे यावज्जामदग्न इति, साम्प्रतं जामदग्निविशेषो विवक्षितः स उच्यते त्रयोदश्यामपरपक्षस्य दीक्षेत जामदग्नायेति त्रयोदश्यामिति तिथिनिर्देशः अपरपक्षस्येति सामान्यविधिप्राप्तस्य पूर्वपक्षस्य प्रत्याम्नायः दीक्षेतेति क्रियानिर्द्देशः जामदग्नायेति जामदग्नार्थं तादर्थ्ये चतुर्थी एष सूत्रार्थः जामदग्नेन चतूरात्रेण यक्ष्यमाणस्त्रयोदश्यामपरपक्षस्य दीक्षेत॥१॥

तस्य विंशतिर्दीक्षाद्वादशोपसदः220॥२॥

तस्य जामदग्नस्य विंशतिः दीक्षा द्वादशोपसदः स्युः इह सामान्यपरिभाषा पौर्णमासी दीक्षा मासापवर्गा अहीनाः तेषां द्वादशोपसदः षड़िति धानञ्जप्यइति तदिदं सर्ववचनात् विकल्प्यते॥२॥

तत्रोपसत्सुपृथग्घोमानध्वर्युर्जुहुयात् पुरोड़ाशां

स्त उक्ता ब्राह्मणेन219॥३॥

तत्रोपसत्सु पृथग्घोमाः पुरोड़ाशाः भवन्ति उक्तं जामदग्निब्राह्मणे पुरोड़ाशिन्य उपसदो भवन्तीति तत्तस्मिन् जामदग्न उपसदिष्टिः पृथग्घोमाः पुरोड़ाशा भवन्ति पृथक्शब्दो नानार्थवाची

नाना उपसदानि प्रधानानि पृथग्घोमा एव ते भवन्ति तानध्वर्युर्जुहुयात् पुरोड़ाशान्ते ब्राह्मणेनैवाक्ताःआग्नेय एककपाल इत्येतदादयो द्वादशकपालान्ताः अध्वर्युग्रहणं छान्दोग्य आम्नानात् तेषां पवमानादेवकाेष्णतुसौ स्यातां पौर्वाहिक्याम् उपसद्यामापराह्निक्याञ्च॥३॥

समानदेवतौ पूर्वाह्णापराह्णयोः219॥४॥

समानदेवतौ तुल्यदेवतौ पुरोड़ाशौ स्यातां पूर्वाह्णिक्यामुपसदि आपराहिक्याञ्च॥४॥

अग्नेर्वेहोत्रमित्येतत्प्रभृतय एषां

होमाः219॥५॥

अग्नेर्वेहोत्रमित्येतदादिभिर्यथाम्नातैर्मन्त्रैः अनुपूर्वे होमा भवन्ति एकैकेन मन्त्रेण एकैकः पुरोड़ाशा हूयते॥५॥

तस्यावभृथादुदेत्य द्वादशाहमिष्टिभिर्यजेत219॥६॥

तस्य जामदग्नस्यावभृथादुदेत्य द्वादशाहमिष्टिभिर्यजेत तस्येति पुनःशब्दो नियमार्थः नासौसामान्येन विधिना विकल्पिते नियमार्थः तस्यशब्दः॥६॥

तास्वेतएव प्रतिलोमाः पुरोड़ाशाः219॥७॥

तास्विष्टिषु एत एव पुरोड़ाशा ये उपरिष्टात् उक्तास्ते स्युः तेनैव विधिना समानदैवतौपूर्वाह्णापराह्णयोरिति अयन्तु विशेषः प्रतिलोमा द्वादशकपालादयः एककपालान्ताः न मन्त्रैः प्रातिलोम्यम् अयं दीक्षोपसन्नियमो विंशतिः दीक्षा द्वादशोपसद इति सम्पदर्थः उक्तंह्यस्य ब्राह्मणे जगतीच्छदोभिः सम्पद्यत इति न दीक्षाभिरुपसद्भिः उपरिष्टात् द्वादशभिरिष्टिभिः जगती सम्पद्यते कथं पुरोड़ाशैरुपसत्सु च चतुर्विंशतिरन्त्यास्विष्टिषु चतुर्विंशत्येव जगती सम्पद्यते॥७॥

वसिष्ठस्य जनित्रे भवत इति सं

सर्पस्य चतुर्थेऽहनि बृहत्यनुष्टुभोः पृथगनुपूर्वमनुकल्पयेच्चतुर्थं

हि जनित्रस्थानम्221॥८॥

उक्तंवसिष्ठस्य जनित्रे भवत इति ते कल्पयत्याचार्य्यःसंसर्पस्य क्रताेःचतुर्थेऽहनि बृहत्यनुष्टुभाोःपृथङ्गाना अनुपूर्वम् अनुकल्पयेत् बृहत्यां पूर्वम् अनुष्टुभि उत्तरं यस्माच्चतुर्थमहर्जनित्रस्य स्थानम्॥८॥

तयोर्विकल्पः स्यादार्षेयकल्पेन219॥९॥

वसिष्ठस्य जनित्रे मशकेनानुकल्पिते तयोराचार्य्यकल्पेन विकल्पः स्यात् न तयोर्नियमः॥९॥

पञ्च शारदीये पशुबन्धर्यजेत सप्तम्यामष्टम्यां वाश्वयुजीपक्षेषु222॥१०॥

पञ्च शारदीये विशेष उच्यते तस्मिन् पञ्च शारदीये ब्राह्मणेन

पशव आम्नाताः सप्तदश पृश्नीनुक्ष्णःपञ्चवर्षानित्येवमादयः तेषां विधिविशेष उच्यते पञ्चशारदीये क्रतौप्रतिसंवत्सरं पशुबन्धैर्यजेत सप्तम्याम् अष्टम्यां वाश्वयुजोपक्षेषु॥१०॥

वत्सतरीरेवालभेरन्नुक्षणो विसृजेयुः॥११॥

उक्तंसप्तदश पृश्नीनुक्ष्णःपञ्चवर्षान् सप्तदश पृश्नीस्त्रिवत्सा अप्रवीतास्तान् पर्यग्निकृतान् प्रोक्षितानेतरा लभन्ते प्रेतरान् सृजन्तीति तत्रायं संशयः केऽत्रालव्धव्याः के चोत्स्रष्टव्या इति तदयमाचार्य्योविशिष्टवत्सतरीरेवालमेरन्नुक्ष्णे विसृजेयुः यास्तत्र वत्सतर्य्यस्ता आलव्धव्याः ये उक्षाणस्ते उत्स्रष्टव्याः तेषामालम्भनं सोमे भविष्यति॥११॥

तेषां यावन्तो भ्रेषमापद्येरं

स्तावतोऽन्यानयजुष्कृतानपि सृजेयुस्तथारूपा8

स्तावद्वर्षान्8॥ १२॥

पठितं यदि रुद्रोभिः मन्येताग्नये रुद्रवते पुरोड़ाशमष्टाकपालं निरूप्याथान्यमालभेत इत्येवमादयोभ्रेषाः पठिताःअन्येषां चालम्भनं तेषामुत्सृष्टानां उक्ष्णं यावन्तो यावत्परिमाणाः भ्रेषमापद्येयुः तावन्तः अन्यानयजुष्कृतान् अकृतसंस्कारान् तेष्वपि सृजेयुः तद्रपास्ते पृश्निः चित्राः अप्रवीताः अनामिता नवनीतवच्चित्रा राजीवा पद्मवच्चित्रा सारङ्ग्योवर्णन्तराषध्वस्ताः पिशङ्ग्योमांसवर्णाःअरुणा गरुड़कपिला भ्रेषमापन्नाः यद्रूपानेव यावद्वर्षास्तावद्वर्षानेव च॥१२॥

षष्ठ्यांशरदि कार्त्तिके मासि यजेत215॥१३॥

पञ्चसु संवत्सरेषु गतेषु या षष्ठोशरत् तस्यां कार्त्तिके मासि पञ्चशारदीयेन यजेत॥१३॥

तस्य द्वादशोपसदः215॥१४॥

तस्य पञ्चशारदीयस्य द्वादशोपसदः स्युः षड़िति धानञ्जप्यः इत्येतन्निवर्त्तयति॥१४॥

तृतीये षड़्रात्रे पञ्चमस्याह्नःप्रत्यवरोहीण्युक्थानि स्युरित्याचार्य्याअभ्यासंग्योह्यत्र यथा देवानां पञ्चरात्रे21॥१५॥

द्वौषड़हौपरिभाषितौ क्रताैषड़ह आयुःकामषड़हश्चतृतीये किञ्चिद्विवक्षितं तदुच्यते तत्र पठति अभ्यासङ्ग्यः पञ्चाह इति तृतीये षड़्रात्रेपञ्चमस्याह्नःप्रत्यवरोहीण्युक्थानि स्युरिति एवमाचार्य्यामन्यन्ते कस्मात् यस्मादत्राभ्यासङ्ग्यश्चोद्यते यथा देवानां पञ्चरात्रे तत्र पञ्चमेऽहनि प्रत्यवरोहीण्युक्थानि तस्मादिहापि तथैव स्यात् अभ्यासङ्ग्यातिदेशात्॥१५॥

रात्रिकारितस्तत्र प्रत्यवरोह इति गौतमस्त्रयस्त्रिंशान्येव स्युरिति223॥१६॥

गौतम आचार्य्य आह देवानां पञ्चरात्रे पञ्चमेऽहनि रात्रिर्भवति

तत्कारितस्तत्र प्रत्यवरोहः इह पुनः पञ्चममहः उक्थसंस्थम् एव भवति तस्मात् तत्र त्रयस्त्रिंशान्येव स्युरिति यातु प्रत्यवराेहस्य निमित्तं रात्रिः साविश्वजिति करिष्यति तत्र प्रत्यवराेहो भविष्यति॥१६॥

सप्तरात्राणां प्रथमस्यातिरात्र एकविं

शान्युक्थानि स्युर्ज्योतिष्टोमप्रदेशात् ज्योतिष्टोमप्रदेशात्223॥१७॥

सप्तरात्राणां प्रथमे पठति पृष्ठ्यःषड़हाे महाव्रतमतिरात्र इति तत्रायं संशयः महाव्रते किमुक्थानि व्रतस्तोममनुवर्त्तताम् अथैकविंशस्तोमानि भवन्ति एतस्मिन् संशये अयमाचार्य्य आरभते सप्तदशरात्राणां प्रथमस्यातिरात्र एकविंशान्युक्थानि स्युरिति यस्मात् ज्योतिष्टोमप्रदेशः क्रियते तस्य ज्योतिष्टोमोऽतिरात्रः षोड़शिमानिति शेषा अहीनाः परिभाषासिद्धा यावत्पौण्डरीक इति॥१७॥

इति नवमस्य द्वादशी कण्डिका।

इति नवमः प्रपाठकः समाप्तः।

———————

दशमः प्रपाठकः।
————

अथ प्रथमा कण्डिका।

दीक्षाक्रयप्रसवोत्थानानि सर्वसत्रेषु पूर्वपक्ष उपपादयेयुः10॥१॥

अहीनानन्तरं सत्राणि वक्तव्यानि तानि विवक्षुराचार्य्यःपरिभाषामारभते दीक्षाक्रयप्रसवोत्थानानि सर्वसत्रेषु पूर्वपक्षउपपादयेयुरिति दीक्षा च क्रयश्च प्रसवश्चउत्थानञ्च दीक्षाक्रयप्रसवोत्थानानि तस्मिन्नहनि दीक्षेरन् यथैतानि सर्वाणि पूर्वपक्षे भवन्ति सर्वशब्दो निरवशेषवाची॥१॥

तेषामेकस्यानुपपत्ताै क्रयोऽपरपक्षेस्यात्10॥२॥

तेषां दीक्षादीनामेकस्यानुपपत्तौक्रयः अपरपक्षे स्यात् अनुपपत्तिरसामर्थ्यं कालस्य सम्पादने॥२॥

प्रसवश्च यदि द्वे10॥३॥

यदि द्वेन सम्भवेयातां प्रसवश्चअपरपक्षे स्यात् क्रयश्च इति प्रकृतम्॥३॥

त्रिषूत्थानमेव पूर्वपक्षेस्यात्10॥४॥

त्रिष्वनुपपद्यमानेषु उत्थानमेव पूर्वपक्षे स्यात् एषामुदाहरणमात्रमुच्यते क्षुल्लके द्वादशाहे तथा विश्वसृजामयने सप्तत्रिंशत्समाख्ये चत्वारि स्युः यथाक्रमं क्षुल्लकतापश्चिते तावद्दीक्षाक्रयप्रसवोत्थानानि सर्वाणि पौर्णमास्यां दीक्षितानां पूर्वपक्षे उपपद्यन्ते द्वादशाहे पूर्वपक्षस्य सप्तम्यां दीक्षित्वा द्वादशदीक्षास्ततः अपरपक्षस्य चतुर्थ्यां क्रयः सम्पद्यते एवं दीक्षाक्रयप्रसवोत्थानानि त्रीणि पूर्वपक्षे सम्पद्यन्ते विश्वसृजामयने पूर्वपक्षस्य षष्ठ्यां दीक्षित्वा अपरपक्षस्य तृतीयायां क्रयः सम्पद्यते अमावस्याप्रसवे सहस्रसंवत्सर इति सप्तत्रिंशद्रात्रेषु व्रतवत्सु सर्वेष्वमावास्यायां दीक्षित्वा तस्मिन् काले सह सूत्याभिः षड़हानि सम्वत्सरादधिकानि कृत्वोत्तिष्ठेयुरिति अमावास्यायां दीक्षितानां दीक्षाक्रयप्रसवा अपरपक्षे भवन्ति उत्थानमेव केवलं पूर्वपक्षे सम्पद्यते॥४॥

तेषां द्वादशदीक्षास्तथोपसदोऽनादेशे10॥५॥

तेषां सत्राणां द्वादशदीक्षाः स्युः तथोपसदाे द्वादशैव अनादेशे तेषां ग्रहणं त्रिषूत्थानमेव पूर्वपक्षे स्यादेतदनन्तरम् आदेशः मासं दीक्षिता भवन्ति संवत्सरमुपसद्भिश्चरन्ति॥५॥

सांवत्सरिकेभ्यश्चोर्द्धंदीक्षाणां यथाकाम178ी॥ ६॥

जातिकल्पो वा स्यात् दीक्षोपदां जातिकल्पस्तु तेषां द्वादशदीक्षास्तथोपसदोऽनादेश इति॥९॥

षोड़शरात्रप्रभृतीनि त्रिंशद्रात्रान्तान्यष्टादशदीक्षाण्यैकान्नपञ्चाशद्रात्राणि च224॥१०॥

षोड़शरात्रादारभ्य यावत् त्रिंशद्रात्रमिति एतानि सर्वाण्यष्टादशदीक्षाणि स्युः एकान्नपञ्चाशद्रात्राणि च सर्वाणि अष्टादशदीक्षाणि स्युःएतेषां सर्वेषां पौर्णमासी दोषाक्रयप्रसवोत्थानानि सर्वाणि पूर्वपक्षे सम्पद्यन्ते॥१०॥

द्वादशाहप्रभृतीनि सत्राणि224॥११॥

द्वादशाहप्रभृतिसत्रस्यारभन्ते प्रभृतिशब्दः आदौवर्त्तते इदं हि द्वादशाहप्रकरणं तेनारभ्यते द्वादशाहप्रभृतीनीति विशेषश्च विवक्षितः॥११॥

तेन यजेताप्यहीनभूतेनाहीनलिङ्गानि ह्यस्मिन् ब्राह्मणं दर्शयति यथैकदीक्षणम्225॥१२॥

तेन द्वादशाहेनाप्यहीनभूतेन यजेत अपि सत्रभूतेन अपिशब्दः अप्यहीनभूतेन यजेत किं पुनः सत्रभृतेनेति यस्मात् अस्मिन्नहीनलिङ्गानि ब्राह्मणं दर्शयति यथा एको वा दीक्षेतेति यद्गौरीवितेनाहीनानीति यजमानं वा अनुप्रतिष्ठन्तमित्येवमादीनि॥१२॥

प्रथमेऽहन्याक्षारं ब्रह्मसाम कुर्वन्नौधसस्यर्क्षु कुर्यात्226॥१३॥

यः पुरा पुण्यो भूत्वा पश्चात् पापीयान् स्यादाचारं ब्रह्मसाम कुर्वीतेति तदाक्षारं प्रथमेऽहनि ब्रह्मसाम कुर्वन्नौधसस्यर्क्षु कुर्यात्॥१३॥

तस्यौष्णिहमेकाक्षरणिधन _()स्थाने स्यान्नौधसं वा21॥१४॥

तस्याक्षारस्य यत्कञ्चिदौष्णिहं साम एकाक्षरणिधनं स्यात् आक्षारं ह्येकाक्षरणिधनं नोधसं वा तस्य स्थाने स्यात्॥१४॥

अनाचारस्तूष्णिक्षु बार्हतानामनेकाक्षरणिधनानि चात्र भूयिष्ठानि सामानि21॥१५॥

नन्वेवं स्यादनाचारस्तुष्णिक्षुबार्हतानां अक्रिया किञ्च अनेकाक्षरणिधनानि चात्र उष्णिहि दृश्यन्ते भृयिष्ठानि सामानि क्रियमाणानि॥१५॥

तत्र पौष्कलं कुर्यात् ज्योतिष्टोमप्रायाणि ह्यत्र सामानि109॥१६॥

तत्र तस्यामुष्णिहि पौष्कलं कुर्य्यात् यस्मात् तस्मिन्नहनि ज्योतिष्टोमप्रायाणि सामानि प्रायेण ज्योतिष्टोमसामानि॥१६॥

इति दशमस्य प्रथमा कण्डिका।

अथ द्वितीया कण्डिका।

शर्क्वरीषु षोड़शिना स्तुवीतेति गौरीवितं महानाम्नीषु स्यादृक्चोदना हि तत्प्रकरणे109॥१॥

षोड़शिप्रकरणे चतुर्थेऽहनि पठति गौरीवितमधिकृत्य शर्करीषु षोड़शिना स्तुवीतेति तत्रायं संशयः किमत्र शर्क्कर्य्यः गौरीवितस्य ऋचश्चोद्यन्ते अथ सामचोदनैवेयम् इति कुतः पुनरयं संशयः चोदनात् एव शर्क्करीषु षोड़शिना स्तुवीतेति अधिकरणे पक्षेण सप्तमी श्रूयते शर्क्करीषु ऋक्षुगौरीवितेन साम्नास्तुवीरन्निति अथ दृष्टा एता महानाम्न्यःषोड़शिसामेति कृत्वा अग्निः सामचोदनेति ऋग्भिराश्रयेण साम्नआश्रयेण च चोदनेति संशये आचार्य्य इदं सूत्रमारभते शर्क्करीषु षोड़शिना स्तुवीतेति यदेतद्ब्राह्मणं तत्र गौरीवितं महानाम्नीषु ऋक्षुस्यात् किं कारणं तस्य प्रकरणे यस्मादृक्चोदना॥१॥

महानाम्न्यस्त्वेव षोड़शिसाम स्युर्नह्येतास्वन्यत्सामापद्यते109॥२॥

तुशब्दःपक्षनिवृत्यर्थःयदुक्तं गौरीवितं महानाम्नीषु स्यादिति तन्न महानाम्न्यएव षोड़शिसाम स्युः यस्मादेतासु न कदाचिदपि अन्यत्सामापद्यते अन्यासु ऋक्षुदृश्यन्ते अन्यानि सामानि आपद्यमानानि एतासु न कदाचिदप्यन्यत्सामापद्यते॥२॥

अपि ह पृष्ठस्तोत्रीयेषु परोक्षाणि कुर्वन्नैतासु नित्यवत्साः करोति73॥३॥

अपिह मशकाचार्य्यःपृष्ठस्तोत्रीयेषु परोक्षाणि कल्पयन् पञ्चमात्परोक्षाणि प्रत्यक्षाणि प्रत्यक्षेषु पृष्ठस्तोत्रीयेषु कल्पयति पाञ्चमिकं परोक्षं नित्यवत्साःनैतासु करोति एतमेव न्यायमनुपश्यन्॥३॥

कृताश्चैतस्मिंस्थाने वज्रस्य73॥४॥

कृता महानाम्न्यःषोड़शिसाम वज्रस्य न होतास्वन्यत्साम किञ्चिद्दृष्टं प्रतीयते दृष्टप्रत्ययोन्यायतस्तस्मान्महानाम्न्य एव षोड़श साम स्युः न तासु गौरीवितं स्यात्॥४॥

विराट्स्वनुष्टुप्सुच गौरीवितमेव स्यात्स्वारप्रायाणि हि षोड़शिसामानि109॥५॥

विराट्स्वनुष्टुप्सुचोद्यमानं गौरीवितमेव स्यात् यस्मात्स्वारप्रायाणि हि षोड़शिसामानि दृष्टानि आसितादीनि॥५॥

शर्क्वरीणां काम्यानि निधनानीड़ास्थानेषु स्युरित्याचार्य्यास्तद्धि भूयिष्ठम्73॥६॥

शर्क्वरीणां काम्यानि निधनानि चोदितानि गायत्रमयनं स्वर्णिधनं ब्रह्मवर्चसकामस्य त्रैष्टुभमयनम्मथकार-निधनमोजस्कामस्य जागतमयनमिड़ानिधनं पशुकामस्य इति तदेतेषां निधनानां

किं स्थानमिति उच्यते यावत्य इड़ा महानाम्नीषु तासां स्थानेऽप्येतानि निधनानि स्युरिति तस्माद्भूयिष्ठं निधनमिड़ामहानाम्नीषु॥६॥

ऊधःस्वेवेति गौतमधानञ्जप्यावत्र हि निधनवादं वदति109॥७॥

गौतमधानञ्जप्यावाचार्य्यावाहतुः एतानि काम्यानि निधनानि ऊधःस्वेव स्युः यस्मादेतस्मिन्निधनवादंवदतीति इड़े अभितोऽथकारमिति एतदधिकृत्य काम्यानि निधनानि पठन्ति॥७॥

अथकारस्थान इति शौचिवृक्षिरेवमल्पीयान् विकारः73॥८॥

शौचिवृक्षिराचार्य्य आह अथकारस्थाने काम्यानि निधनानि स्युरिति एवं क्रियमाणे अल्पीयान् विकारो भवति ऊधःसु क्रियमाणेष्वनल्पोविकारो भवति अथकारस्थाने च क्रियमाणे अल्पीयान् विकारो भवति॥८॥

अनियमात्सर्वेषु निधनस्थानेष्विति कौत्सः226॥९॥

कौत्स आचार्य्य आह न नियमितममुख्य निधनस्य स्थाने काम्यानि निधनानि स्युरिति अतः अनियमात्सर्वेषु निधनस्थानेषु स्युरिति॥९॥

उत्तमया स्तोत्रीयया संयुक्तं पुरीषमानन्तर्यादिति धानञ्जप्यः226॥१०॥

तिस्रः स्तोत्रीयाः पठित्वा पुरीषं पठति तत्किं पुरीषं महानाम्नीषु सकृत्प्रयोक्तव्यम् अथ पृथगेव तदिति उच्यते उत्तमया स्तोत्रीयया संयुक्तंपुरीषम् आनन्तर्य्याद्धेतोस्तस्मिन् संयोज्यम् उत्तमया सह युज्येत यावत्कृत्व उत्तमता प्रयुज्यते तावत्कृत्वः पुरीषाणि प्रयुज्यन्ते॥१०॥

शर्क्वरीभिः स्तुत्वेत्यपवर्ज्य पुरीषेणेत्याह तस्मादसंयुक्तं स्यात्73॥११॥

शर्क्वरीभिः स्तुत्वा पुरीषेण स्तुवते पशवो वै शर्क्वर्यागोष्ठः पुरीषमिति ब्राह्मणं शर्क्वरीभिस्तुत्वेत्यपवर्ज्य अपवर्गं कृत्वा समाप्तिं कृत्वा पुरीषेणेत्याहतस्मादसंयुक्तं स्यात् सकृत्कुर्य्यादित्यर्थः॥११॥

पर्य्ययान्ते स्यात् स्तोत्रान्ते वाः210॥१२॥

पुरीषप्रयोग इति शेषः॥१२॥

पञ्चमेऽहनि रायोत्राजीयं ब्रह्मसाम कुर्व_()स्तस्य स्थाने कुर्यात् यत् कल्पवृत्तेनोपपन्नम्10॥१३॥

उक्तं बार्हङ्गिरं ब्राह्मणाय रायोवाजीयं वैश्यायेति तत् यदा

पञ्चमेऽहनि रायोवाजीयं ब्रह्म साम स्यात् तत् कुर्वन् तस्य स्थाने कुर्य्यात् यत् कल्पवृत्तेनोपपन्नं तदेतत् कल्पवृत्तं साम यदरण्ये गेयम् अथवा कल्पेन च वृत्तेन च वृत्तं छन्दः॥१३॥

बार्हगिरं कुर्यादरण्ये गेयहि सच्छन्दस्यञ्च समाने चाहनि दृष्टम्134॥१४॥

बार्हद्गिरमेव कुर्य्यात् ब्रह्मसाम यस्मादरण्ये गेयं तत् सच्छन्दस्यञ्च तस्मिन्नेवाहनि दृष्टं तदेव कल्पवृत्तेनोपपन्नम्॥१४॥

पार्थुरश्मं कुर्वन् बार्हद्गिरस्यर्क्षु कुर्यादृचामसञ्चाराय73॥१५॥

पार्थुरश्मं ब्रह्मसाम कुर्वन् बार्हद्गिरस्यर्क्षु कुर्य्यात् ऋचामसञ्चारार्थं यदि हि स्वासु कुर्य्यात् ऋचां सञ्चारः स्यात् अतएव रायोवाजीयं करिष्यन्ते॥१५॥

इति दशमस्य द्वितीया कण्डिका।

———

अथ तृतीया कण्डिका।

दशमस्याह्नोऽनङ्गमेके मानसं ब्रुवते वहिष्पत्रीसंयाजत्वादस्तोत्रस्थानहि134॥१॥

गवामयनप्रकरणे द्वादशाहस्य दशाहानि भवन्तीत्येवमधिकृत्याह अथैतत् दशममहरिति तस्मिन्नधिकरणे मानसम्पठति तत्रायं संशयः किमेतन्मानसं दशमस्याङ्गम् अथानङ्गमिति कुतः पुनरयं संशयः अङ्गमनङ्गमिति तत्कारणमस्मिन्नेव वक्ष्यते अथाङ्गमनङ्गमिति किं पुनरेतस्याश्चिन्तायाः प्रयोजनं यद्यनङ्गं ततः को विशेषः स्यादिति उच्यते मशकेन द्वादशाहविचारेषु अथापरे दश भवन्ति यथा स्तोमं प्रथममहस्तथा स्तोमोऽयं सर्वो दशरात्रः स्यात् तेन तेजस्कामो ब्रह्मवर्चसकामो वा यजेतेति एवं द्वितीयादिष्वहःसु येस्तोमास्तैः प्रतिकाममेकैकेन स्तोमेन सर्वाणि दशाहानि भवन्ति तद्यदि तावन्मानसं दशमस्याङ्गं ततस्विवृदादिभिः स्तोमैः प्रतिकल्पं मानसेनापि भवितव्यं तथा दाशमिकेन स्तोमेन दशरात्रे क्रियमाने मानसेनापि स्तोमेनात्र भवितव्यम् अथ पुनरनङ्गं ततः मानसिकेन स्तोमेन नात्र भवितव्यं सोऽयमाचार्य्य एवमर्थं परिविवक्षुःपुनरारभते दशमस्याहोऽनङ्गमिति दशमस्याह्नःएके आचार्य्याःमानसम् अनङ्गं ब्रुवते गुणप्रधानमेकदेशोऽङ्गम् अवयवदूत्येकोर्थः न अङ्गम् अनङ्गं कस्मादनङ्गं ब्रुवते बहिष्पत्नीसंयाजत्वादेते यस्मात् पत्नीसंयाजेभ्यो बहिरेतत् अस्तोत्रस्थाने ह्येतत् स्तोत्राणि सर्वाणि प्राक् पत्नीसंयाजेभ्योऽपवृज्यन्ते ऊर्द्धंपत्नीसंयाजेभ्यः स्तोत्रानामप्रवृत्तिः तस्मादनङ्गम्॥१॥

अग्निष्टोमावभित इति73॥२॥

द्वादशाहब्राह्मणं अष्टौमध्य उक्थ्या अग्निष्टोमावभित इति यदि हि मानसं दशमस्याङ्गमभविष्यत् अग्निष्टोमत्वेन तस्यापवर्णनं नाभविष्यत् दशमस्य मानसं हि तत्त्वयोदशं स्तोत्रंतत्रदशममहरत्यग्निष्टोमोऽभविष्यत्॥२॥

अवयवेन चास्य सर्गं वदति73॥३॥

किञ्चान्यत् अस्य मानसस्य अवयवेन एकदेशेन सर्गं वदति सर्गः सृष्टिरित्यनर्थान्तरम् इह स्तोत्राणां सर्वेषां आत्माभ्यासक्रिया अस्य पुनर्मानसस्य अवयवेन एकदेशेन क्रियां वदति मनसोऽपावर्तयति मनसा हिङ्करोति मनसाप्रस्तौति मनसोद्गायति मनसा प्रतिहरति मनसा निधनमुपयन्तीति एवं एभिः कारणैरनङ्गं सदित्युच्यते॥३॥

अङ्गन्तु स्यादधिकृत्याम्नानात्73॥४॥

तु शब्दःपक्षंव्यावर्तयति यदुक्तं दशमस्याह्नःअनङ्गं मानसमिति तन्न अङ्गमेव स्यात् यस्मादधिकृत्य दशममहः मानसमाम्नातं कथमनङ्गं स्यात्॥४॥

अस्तोत्रस्थानमित्येकस्तोत्रस्यापि स्वातन्त्र्यं न विद्यते73॥५॥

न हि कदाचित् पश्यामः एकस्तोत्रस्य स्वतन्त्रभावो वर्तमानः तस्मादस्तोत्रस्थानमित्याह॥५॥

अग्निष्टोमावभित इति वादमात्रं यथा यदुक्थ्यो यज्ञक्रतोरनन्तरयायेत्यतिरात्रस्य गवामयने73॥६॥

अथ यदुक्तमग्निष्टोमावभित इति चाहेत्यत्र ब्रूमः वादमात्रमेतत् यथा गवामयने अतिरात्रस्य वादमात्रं ज्योतिष्टोमो भवति यज्ञमुखं तदृध्नुवन्ति यदुक्थ्यो यज्ञकृतोरनन्तरयाजेति न कदाचित् ज्योतिष्टोमः उक्थ्यः प्रायणीयो भवति गवामयने उक्थानि दृष्ट्वा वादमात्रं प्रवृत्तं एवमेतद्वादमात्र अग्निष्टोमावभित इति॥६॥

नच सर्गावयवादधिकृत्याम्नातमनङ्गस्यात् यथा रथन्तरं ज्योतिष्टोमस्य73॥७॥

यदुक्तं अवयवेन चास्य सर्गं वदतीत्यत्र ब्रूमः अहेतुरयं न हि अधिकृत्याम्नातं सर्गावयवमात्रादनङ्गं स्थाद्यथा रथन्तरं ज्योतिष्टोमस्य ज्योतिष्टोममधिकृत्य आम्नातं रथन्तरं सावाग्रथन्तरमन्वपद्यतेत्येकदेशाम्नानात् न हि रथन्तरं ज्योतिष्टोमस्य अनङ्गं भवति प्रजापतिरकामयत बहु स्यां प्रजायेयेति सतूष्णींमनसा ध्यायेत् तस्य यन्मनस्यासीत् तद्वृहत्समभवत्स आदीधीत गर्भो वै मेऽयमन्तर्हितस्तं वाचा प्रजनया इति स वाचं व्यसृजत सा वाग्रथन्तरमन्वपद्यतेति एवमेते हेतवः प्रसक्तास्तस्मादङ्गमेव मानसं स्यात् दशमस्येति॥७॥

अतिरात्रयोः षोड़शिन्यनादिष्टे प्रतिषिद्धेवा क्रियमाणे

यत्र विराडुपपद्येत कुर्य्यादेनं तत्रेत्याचार्य्या द्वादशाहे हि क्रियते न गवामयने तत्र तथोपपद्यते109॥८॥

इह सत्रेषु प्रायणीयोदयनीयावतिरात्रौपठति तत्र कस्मिंश्चित् षोड़शिनमादिशति कस्मिंश्चित्प्रतिषेधति यत्र पुनर्नादेशो न प्रतिषेधः तत्र कथं षोड़शी कर्त्तव्यो न कर्त्तव्य इत्येतस्मिन्नर्थे आचार्य्यःपरीक्षामारभते अतिरात्रयोः प्रायणीयोदयनीययोः षोड़शिनि अनादिष्टे अप्रतिषिद्धे क्रियमाणेऽस्मिन्यत्र विराट् उपपद्यते कुर्य्यादेनं षोड़शिनं तत्र इत्याचार्य्याआहुःयस्मात् द्वादशाहे क्रियते न गवामयने तत्र तथोपपद्यते तत्र तयोर्द्वादशाहगवामयनयोः क्रियमाणे चाक्रियमाणे च षोड़शिनि विराडुपपद्यते तत्र दशाहे यदि षोड़शि क्रियते अतो विराट् सम्पद्यते गवामयने क्रियमाणे प्रायणीयोदयनीययोरतिरात्रयोः षोड़शिनि विराट् सम्पद्यते॥८॥

अकारणन्तु सम्पद्बहवो ह्यविराट् सम्पन्नाः कारणञ्चापूर्वस्य विधेर्न विद्यते109॥९॥

प्रतिपक्षे यदुक्तं सम्पत्कारणं षोड़शिन इति तत्र न कारणम् अकारणम् अनिमित्तं सम्पत् हेतुः निमित्तं प्रमाणं कारणमित्यनर्थान्तरं बहवो ह्यविराट्सम्पन्नाः बहवो हि यज्ञा न विराट् सम्पन्नाः किञ्चान्यत्कारणमपूर्वस्य विधेर्न विद्यते अपूर्वस्य प्रथमौत्पत्तिकस्य विधेः कारणं न विद्यते यस्मात् द्वादशाहगवामयनयोः षोड़शिका

षोडशित्वं न विराट्सम्पदर्थम् अपूर्वएवासौ तयोरौत्पत्तिको विधिः प्राकृतस्य॥९॥

याथाकामी त्वतिरात्रस्य प्रकृतौ तस्मादिहापि तथैव स्यात्227॥१०॥

अतिरात्रस्य तु ज्योतिष्टोमस्यप्राकृतस्य तत्र याथाकामी भवतीति षोड़शिनि क्रियमाणे अक्रियमाणे वा याथाकाम्यं नाम इष्टतः प्रवृत्तिः ज्योतिष्टोमोऽतिरात्रः षोड़शिमानिति तस्मात् येषु सत्रेषु प्रायणीयोदयनीययोरतिरात्रयोः षोड़शी नादिश्यते नापि प्रतिषिध्यते तेषु याथाकाम्यं स्यात्॥१०॥

नियमार्थौतु विधिप्रतिषेधो10॥११॥

यौतौविधिप्रतिषेधौक्वचिद्विधानं क्वचित्प्रतिषेधः तौनियमार्थौ॥११॥

पूर्वस्मि_()स्त्रयोदशरात्रे व्यूढ़ाच्छन्दोमाः सोमसामादेशाद्गौरीवितस्य चानादेशात्10॥१२॥

पूर्वस्मिंस्त्रयोदशरात्रेपठति अतिरात्रःपृष्ट्यषडहः सर्वस्तोमोऽतिरात्रश्चत्वारच्छन्दोमा अतिरात्र इति तत्रायं संशयः किं छन्दोमा व्यूढ़ा भवन्ति न व्यूढ़ा इति सर्वस्तोमेन व्यवधानात् अत आचार्य्य आरभते पूर्वस्मिंस्त्रयोदशरात्रेव्यूढ़ाश्छन्दोमाः स्युरिति कस्मात्

सोमसाम्नआदेशात् गौरीवितस्य चानादेशात् यदि हि समूढ़ा अभविष्यन् इह सोम साम नादेक्ष्यत् तस्मात् समूढ़ेषु छन्दोमेष्ववस्थितं सोमसाम गौरीवितञ्चादेक्ष्यत् यस्मात् समूढ़ेषु श्छन्दोमेषु गौरीवितं नास्ति न हि समूढ़ेऽस्ति छन्दोमानां प्रकृतौप्राक् गौरीवितः स्वरः तस्मात् व्यूढ़ाश्छन्दोमा भवन्ति॥१२॥

गवामयनन्यायेन पृष्ठ्योऽवच्छिन्नो हि तथा प्रवर्त्तते109॥१३॥

गवामयनन्यायेन पृष्ठ्यःस्यात् यो गवामयनन्यायः सः व्यूढ़ो वा समूढ़ो वा तृचक्लृप्तबहिष्पवमानः तस्मात् यत्र यत्रावछिन्नस्तत्र तत्र तथा प्रवर्त्तते॥१३॥

दशरात्रवत्त्वव्यतिरेकात्226॥१४॥

दशरात्रवत् तु स्यात् न गवामयनन्यायेन अव्यतिरेकात् नायं व्यतिरिक्तो दशरात्रात्॥१४॥

सच्छन्दोमत्वात्226॥१५॥

अव्यतिरेकात्॥१५॥

व्यूहसमाधेः226॥१६॥

व्यूहसमाधिर्हेतुः व्यूढ़ाश्छन्दोमाः पृष्ठेऽपि ब्यूढ़े क्रियमाणे समाधिः कृतोभवति॥१६॥

प्रत्नवच्चाद्यबहिष्पवमानं परेण ह्येतदस्य प्रत्नानुरूप इत्याह109॥१७॥

प्रत्नवच्चाद्यबहिष्पवमानं सिद्धं यस्मात्परेण एतन्मात्रं त्रयोदशरात्रम् अस्य प्रत्नानुरूप इत्याह मशकःअपवृज्य त्रयोदशरात्रं अस्य प्रत्नानुरूप इति पठति द्वादशाहस्य षोडशिमन्तावतिरात्रौ त्रयोदशरात्रे प्रथमस्य छन्दोमस्य कण्वरथन्तरस्य लोके सोमसाम पुनानः सोम धारयेत्येतत्सांवत्सरिकं व्रतं सत्रेषु यत्रातिरात्रात्पृष्ठ्यमुपयन्ति प्रथमस्याह्नोऽस्य प्रत्नानुरूप इति॥१७॥

दृष्टञ्चदशमार्थमव्यवच्छेदे73॥१८॥

छन्दो भवति दशरात्रे॥१८॥

नवाहयोगाच्च73॥१९॥

भवत्येतद्बहिष्पवमाने नवाहस्य युक्त्या इति स चेह नवाहोऽस्ति॥१९॥

संवत्सरादेशाद्रात्रिसत्रेषु तथैवाभिप्लवानामभ्यास इति गौतमः73॥२०॥

संवत्सरेऽभिप्लवस्याभ्यासो दृष्टः तत्र च विशेषो दृष्टः अर्थासोमद्युमत्तम इति गायत्रञ्च यएवञ्चापत्यसन्तनिशाक्वरवर्णान्युत्तरेष्विति तदभिप्लवस्याभ्यासः रात्रिसत्रेष्वपि केषुचिद्भवति तत्संवत्सरे आदेशा

द्विशेषस्य रात्रिसत्रेष्वेवाभ्यासस्तथैव स्यात् एवं गौतम आचार्य्योमन्यते॥२०॥

त्रयस्त्रिंशद्रात्रे निवृत्तिमुत्तरेषां दर्शयतीत्यपरे210॥२१॥

त्रयस्त्रिंशद्रात्रेसत्रे निवृत्तिमुत्तरेषाम् अपत्यादीनां दर्शयतीति अपरं मतं नास्य परमपरम् अथवा इदमन्यत् इदमपरं तस्मादन्येषु सांवत्सरिको अभ्यासः स्यादिति॥२२॥

इति दशमस्य तृतीया कण्डिका।
—————

अथ चतुर्थी कण्डिका।

** आवृत्तानां पञ्चाहानां प्रथमस्य पञ्चाहस्य प्रथमस्याह्नोमानवादिर्बृहती तज्जामि स्यात्सन्तनिना73॥१॥**
कथं निवृत्तिमुत्तरेषां दर्शयतीति तदुच्यते आवृत्तानां पञ्चाहानां त्रयस्त्रिंशद्रात्रे प्रथमस्य पञ्चाहस्य प्रथमस्याह्नो मानवादिर्बृहती भवति अथैतयैव पञ्चाहा आवृत्ता आवृत्तानां पञ्चाहानां प्रथमस्य पञ्चाहस्य प्रथमस्याह्नोऽभिसोमास आयव इति मानवमेकस्यां तस्यामेवानूप इति तत् यद्यपत्यादीनां प्रवृत्तिः स्यात्तत्र तृतीये पञ्चाहे सन्तनि स्यात् तदावृत्तस्य प्रथमं तदेवं सन्तनिमानवयोर्जामि स्यात् अनेन कारणेन मन्यामहे अपत्यादीनां रात्रिसत्रेषु निवृत्तिर्भवति॥१॥

वैकृतत्वात् तु निवृत्तिः93॥२॥

वैकृतत्वात्तु तेषु पञ्चाहेषु अपत्यादीनां निवृत्तिः पञ्चाहास्तेनते षडहास्तेषु पञ्चाहेष्विति॥२॥

पञ्चाहेष्वभिप्लवन्न प्रसजेत्93॥३॥

पञ्चाहेष्वभिप्लवप्रसङ्गं न कुर्य्यात् तस्मादभिप्लवाभ्यायो रात्रिसत्रेषु स्यात् सांवत्सरिकेभ्योऽयं विशेषः॥३॥

तान् पृष्ठ्यस्तोमपञ्चाहानेकेऽनादेशे प्रकृतिप्रत्ययाद्विश्वजिदन्ववायान्नाना ब्रह्मसामत्वात्पृष्ठ्यतः षष्ठस्यालोपवचनात् ज्योतिर्गौरा़रित्यनादेशात् त्रिवृता प्रयन्ति त्रिवृतोद्यन्तीति चाह228॥४॥

य एते पञ्चाहास्त्रयस्त्रिंशद्रात्रे चोदिताः ते अनादेशे प्रकृतिप्रत्ययादित्येतदादिभिर्हेतुभिः पृष्ठ्यस्तोमपञ्चाहानिति पक्षः प्रतिगृह्यते तान् प्रत्येकमुन्मीलयिष्यामः तान् पञ्चाहानेक आचार्य्याःपृष्ठ्यस्तोमपञ्चाहान् मन्यन्ते किं कारणम् अनादेशे प्रकृतिप्रत्ययात् यत्र ह्यादेशो नास्ति तत्र प्रकृतेः प्रत्ययो भवति इह सर्वे विलोपाद्दशरात्राद्भवन्ति उच्यते यद्येवं पृष्ठ्यस्तोमपञ्चाहानित्येवं न वक्तव्यं न हि पृष्ठ्यःस्तोमः प्रकृतिः उच्यते पृष्ठ्यपञ्चाहा एवास्य विवक्षिताः बृहद्रथन्तरपृष्ठ्यतामभिप्रेत्य समूढञ्च पृष्ठ्यस्तोमेन प्रदेशं करोति यदि तु पृष्ठ्येन प्रदेशं कुर्य्यात् पृष्ठ्यानि प्रसज्येरन् व्यूढ़समूढ़तायाश्चविकल्पःस्यात् एवं माभूदित्यतः पृष्ठ्यस्तोमेन प्रदिशति पृष्ठ्य एव त्वस्य प्रकृतित्वेनाभिप्रेतः विश्वजिदन्ववायात् इह च मन्यामहे पृष्ठ्यस्तोमपञ्चाहा इति येनैव विश्वजिदन्ववैति य एते पृष्ठ्यविलोपा एतान् सर्वान् विश्वजिदन्ववैति तथा तृतीये षड्रात्रेअभ्यासङ्ग्यः पञ्चाहो विश्वजिदतिरात्रःतथा द्वितीये नवरात्रेज्योतिष्टोमोऽग्निष्टोमो गौरुक्थ्य आयुरुक्थ्योऽभ्यासङ्ग्यः पञ्चाहोविश्वजिदतिरात्र इति दशरात्रेऽभ्यासङ्ग्यः पञ्चाहाश्वान् वा यश्छन्दोमा विश्वजिदतिरात्र इति एतेषां पृष्ठ्यविलोपं कृत्वा विश्वजिदन्ववायो भवति पृष्ठ्यानुग्रहार्थं नाना ब्रह्मसामत्वाञ्चमन्यामहे पृष्ठ्यस्तोमपञ्चाहा इति न हि नाना ब्रह्मसाम अभिप्लवः श्यैतनौधसब्रह्मसामत्वात् तेन प्रदेशःनाना ब्रह्मसामान्युपयन्तीति नित्यानुवादोऽयं यदि ह्यपूर्वो भवेत् विधिरेवाभविष्यत् विधायकेन वाक्येन व्यवायःस्यात् नाना ब्रह्मसामान्युपेयुरिति षष्ठस्यालोपवचनात् इतश्चमन्यामहे पृष्ठ्यस्तोमपञ्चाहा इति यस्मात् पृष्ठ्यं प्रति षष्ठस्यालोपवचनं लुप्यते वा एतत् षष्ठमहर्यत्पञ्चाहानुपयन्ति नर्त्तवः कल्पन्ते यत्पृष्ठ्यःषडहस्तेन षष्ठमहर्न लुप्यते नर्त्तवः कल्पन्त इति तद्यदि पार्ष्टिकं षष्ठमहर्न लुप्तं ततः पृष्ठ्यस्यषड़हस्य क्रियायामलोपवचनं नोपपद्यते अथ पुनराभिप्लविकं षष्ठमहर्न लुप्तं तस्य पार्ष्टिकेन षष्ठेनाह्नाअलोपवचनं नोपपद्यते ज्योतिर्गौरायुरित्यनादेशात् यद्यस्याभिप्लविकः पञ्चाहइष्टो भवतितत्रोपदिश्यते वातिरात्रोज्योतिर्गौरायुर्गौरायुः पञ्चाह इति इह पुनस्तस्यानादेशात् मन्यामहे पृष्ठ्यस्तोमपञ्चाहा इति त्रिवृता प्रयन्ति त्रिवृतोद्यन्तीति चाह एवं ब्राह्मणमाह त्रिवृता प्रयन्ति त्रिवृतोद्यन्तीति तस्य त्रिवृत्स्तोमं प्रथममहः आवृत्तस्य तदेवोहनीयं भवति एवमेतैर्हेतुभिर्मन्यामहे पृष्ठ्यस्तोमपञ्चाहा इति॥४॥

समास्त्वेते73॥५॥

समास्त्वेते हेतवः य एते पृष्ठ्यस्तोमपञ्चाहत्वेहेतव उक्तास्तान् समीकरिष्यामः तुशब्दः पूर्वपक्षनिवृत्यर्थः यदुक्तं पृष्ठ्यस्तोमपञ्चाहा इति तन्नय एवैते हेतव उक्ता उभयत्रैते समाः पृष्ठ्यस्तोमपञ्चाहेष्वभिप्लवपञ्चाहेषु च यत्तावदुक्तम् अनादेशे प्रकृतिप्रत्ययादित्यत्र ब्रूमः नैव पृष्ठ्यः स्तोमः प्रकृतिः यदुक्तं त्वया पृष्ठ्यमभिप्रेत्य पृष्ठ्यस्तोमेन प्रदिशत्येतन्नोपपद्यते कथं हि पृष्ठ्यस्तोमपञ्चाहाइत्युक्ते पृष्ठ्यस्तोमपञ्चाहा इति प्रतीयेरन् तद्यथैव पृष्ठ्यस्तोमस्य दासरात्रिकान्यहानि प्रकृतिरेवमभिप्लवस्यापि तान्येव प्रकृतिः तस्मादनादेशे प्रकृतिप्रत्ययादिति उभयत्रायं समाहेतुः उभावेतौ षड़हावभिप्लवपृष्ठ्यस्तोमौ विकृतो तस्मादुभयोर्दशाहिकः षड़हः प्रकृतिः अथ यदुक्तं विश्वजिदन्ववायादित्यत्र ब्रूमः नह्यत्र पृष्ठानां विलोपोयदर्थं विश्वजिदन्ववैतीति अत्र हि दशरात्रप्रयोगो वक्ष्यते तत्प्रयोगादेव पृष्ठानामविलोपः न चापि पृष्ठार्थेन विश्वजिदागच्छति विषुवदर्थेनागच्छति अत्र विश्वजित् ततोअयमपि समोहेतुः अथ यदुक्तं नाना

ब्रह्मसामत्वादत्रब्रूमः नह्यत्र नानाब्रह्मसामानीति अनित्यार्थवादः अपूर्वमेव नाना ब्रह्मसामत्वं विधीयते नित्यानुवादवद्विधानानि दृश्यन्ते यथा रथन्तरं भवति चार्क्षंचास्मै दण्डं प्रयच्छन्वाचयेदिति अथ यदुक्तं पृष्ठ्यतः षष्ठस्यालोपवचनादिति अत्राप्युच्यते यथैव पृष्ठ्यस्तोमस्य बृहद्रथन्तरपृष्ठस्य सतः षष्ठमहर्लुप्यते एवमेवाभिप्लवस्यापि तस्मात् समानोलोपः षड़हतन्त्रे अथ यदुक्तं ज्योतिर्गौरायुरित्यनादेशादित्यत्र ब्रूमः यत्र ह्यस्य पृष्ठ्यस्तोमपञ्चाहाइष्टाः तत्राप्यादिशत्येव यथा पृष्ठ्यस्य न लब्धिः अभ्यासङ्ग्यःपञ्चाह इति यथा द्वितीये नवरात्रे दशरात्रे छन्दो भवति तद्यथैवात्र ज्योतिर्गौरायुरित्यनादेशे इति एवं पृष्ठ्यस्तोमेऽप्यनादेश इति यदुक्तं त्रिवृता प्रयन्ति त्रिवृतोद्यन्तीति चाहेति अत्रब्रूमः अयं त्रिवृछन्दः न केवलं स्तोमवाचीति त्रित्वञ्चापेक्ष्य भवति यथा अग्निना पृथिव्यौवधिभिस्तेनायं लोकस्त्रिवृत् तथा अग्ने विवस्वदुषस इति सन्धिना स्तुरित्यधिकृत्य त्रिकं स्तोमं विधायाह प्राणावैत्रिवृत्स्तोमानामिति एवमयं त्रिवृच्छन्दस्त्रिवृता प्रयन्ति त्रिवृतोद्यन्तीति उत्तमे च त्रयस्त्रिंशद्रात्रे त्रित्वमिह समाख्याभिप्रवर्त्तते त्रिवृता प्रयन्ति त्रिवृतोद्यन्तीति पुरस्तात्त्रयः पञ्चाहास्त्रय उपरिष्टादिति तस्मादयमपि हेतुरुभयत्र समः अत एते हेतवः समीकृताःप्रत्युक्ताःस्वपक्षमिदानीं स्थापयिष्यामः॥५॥

अभिप्लवपञ्चाहाएवेति गौतमेऽधिकृतो हि स सत्रेषु भवतीतरश्चादृष्टः134॥६॥

गौतम आचार्य्य आह अभिप्लवपञ्चाहा एव भवन्तीति एव शब्दोऽवधारणार्थःअभिप्लवपञ्चाहा एव न पृष्ठास्तोमपञ्चाहा इति यस्मादधिकृतः सत्रेषु अभिप्लवपञ्चाहः अतिरात्रो ज्योतिर्गौरायुः पञ्चाह इति यदुक्तमनादेशे प्रकृतिप्रत्ययादिति अनादेशजातिरेषा भवति यदधिकारः किञ्चान्यत् इतरश्चादृष्टः इतरश्चपृष्ठ्यस्तोमपञ्चाहः अदृष्टः सत्रेषु किं दृष्टार्थः प्रतीयतामदृष्टार्थः प्रतीयतामिति दृष्टप्रत्ययो न्यायत इति॥६॥

अभ्यासश्चास्य प्राकृतस्यापि कुतः पञ्चाहस्य73॥७॥

अभ्यासश्चादृष्टः प्राकृतस्य तावत् पृष्ठ्यस्तोमस्यैव कुतः पञ्चाहस्याभ्यासः स्यादिति यावता निदानकारोऽप्याह अथापि कृत्स्नावेव पृष्ठ्यस्तोमौनाभिप्रयोगंलभेते कुतो विलुप्तौलभेयातामिति॥७॥

ज्योतिर्गौरायुर्गौरायुः पञ्चाहः स द्वितीयः स तृतीय इति च परब्राह्मणम्226॥८॥

यदप्युक्तं ज्योतिर्गौरायुरित्यनादेशादिति अत्रैव परेषां ब्राह्मणं ज्योतिर्गौरायुर्गौरायुः स द्वितीयः स तृतीय इति॥८॥

एष प्रत्नावार्कजम्भं वा प्रतिपञ्चाहंयथा लोकबृहद्रथन्तराश्चेत्73॥९॥

एते पञ्चाहा भवन्ति तत एष प्रत्ना वा अनुरूपः प्रतिपञ्चाहं वार्कजम्भं वा प्रथमेऽहनि॥९॥

आञ्जनाभ्यञ्जनासु गार्हपत्य उपसत्सु सर्पी**_()**षि फाणेयुः पृथग्देवसुरभिभिर्यान्युक्तानि ब्राह्मणेन73॥१०॥

आञ्जनाभ्यञ्जनासु गार्हपत्येऽग्नौसर्पींषि गृहीतानि फाणयेयुःपृथङ्नानेत्यर्थः देवसुरभिभिः सह देवसुपभीणि यान्युक्तानि ब्राह्मणेन गौल्गुलवेन सौगन्धिकेन पैतुदारवेण घृतं सह एकीकरणंदेवसु रभिभिः॥१०॥

तैः सुत्यासूपाकरणवेलाया सवनाना

_()

पूर्वेण हविर्द्धाने आसीना आञ्जीरन्नभ्यञ्जी46

_()

श्च46॥११॥

तैः सुत्यासूपाकरणवेलायां हविर्द्धानयोः पूर्वे प्रदेशे आसीनाः सत्रिणः आञ्जीरन् अक्षीणी गात्राणि च अभ्यञ्जीरन् उक्तं गौल्गुलवेन प्रातःसवने सौगन्धिकेन माध्यन्दिने सवने पैतुदारवेण तृतीयसवन इति॥११॥

भुक्त्वाग्नीध्रीय एवेति गौतमः73॥१२॥

गौतम आचार्य्यो मन्यते भुक्त्वाग्नीध्रीय एव तत् कुर्य्युरिति॥१२॥

उक्तमानुपूर्व्यं ब्राह्मणेन210॥१३॥

आनुपूर्व्यं ब्राह्मणेनोक्तंगौल्गुलवेन प्रातःसवने सौगन्धिकेन माध्यन्दिने सवने पैतुदारवेण तृतीयसवने॥१३॥

अहरहरेतत् कुर्युरिति धानञ्जप्यशाण्डिल्यौ73॥१४॥

धानञ्जप्यशाण्डिल्यावाचार्य्यावाहतुः अहरहरेतत् कुर्य्युरिति॥१४॥

सर्वस्तोम एवेति गौतमः10॥१५॥

सर्वस्तोमएवैतत् कुर्य्युरिति एष ऊर्द्ध्वंस्तोमतः संस्थातः॥१५॥

पृष्ठ्यइत्येके10॥१६॥

एके आचार्य्याब्रुवते पृष्ठ्य एव तत्कुर्य्युरिति॥१६॥

इति दशमस्य चतुर्थी कण्डिका।
————

अथ पञ्चमी कण्डिका।

संवत्सरसम्मितासु प्रथमं दाशरात्रिकं प्रायणीय‍_()

स्यादित्येके त्रिवृदेव कार्य्यमिति ह्याहेति10॥१॥

संवत्सरसंमितासु पठति तदाहुर्य्यच्चतुर्विंशमहः प्रायणीयं कुर्य्युःसंवत्सरमारभ्य न समापयेयुरिति त्रिवृदेव कार्य्यमिति तत्र किमिदं त्रिवृता लिङ्गेन दाशरात्रिकं प्रथममहश्चोद्येते अथवा तत अधिकृतस्यैव प्रायणीयस्य स्तोमविकार इति सोऽयमेतस्मिन्नर्थे शास्त्रमारभते संवत्सरसंमितास्वित्यादि संवत्सरसंमिता इति संज्ञा तासु संवत्सरसंमितासु प्रथममहः दाशरात्रिकं प्रायणीयं स्यादित्येके आचार्य्याऊचुः यस्मादेवं ब्राह्मणमाह त्रिवृदेव कार्य्यमिति॥१॥

प्रायणीयन्तु चोदयित्वा तस्य स्तोमविकारं गृह्णाति10॥२॥

नत्वेवं स्यात् प्रायणीयं चतुर्विंशमहच्चोदयित्वा अतिरात्रश्चतुर्विंशं प्रायणीयमहरिति त्रिवृदेव कार्य्यमिति तस्य स्तोमविकारं गृह्णाति॥२॥

दाशरात्रिकाणाञ्चावयवप्रयोगो न विद्यते10॥३॥

किञ्चान्यत् दाशरात्रिकाणाञ्चाह्नांअवयवप्रयोगः एकदेशसम्मितासु प्रयोगो न विद्यते॥३॥

** आवृत्तेऽभिप्लवे शार्क्वरवर्ण_()स्यादित्याचार्य्याः सांवत्सरिकस्य द्रव्यस्यानुग्रहायेति10॥४॥**

संवत्सरसंमितासु उत्तरे पक्षसि अभिप्लवे अस्मिम्आवृत्ते शार्क्वरवर्णं स्यादित्याचार्य्यामन्यन्ते सांवत्सरिकस्य द्रव्यस्यानुग्रहार्थमिति पूर्वस्मिन् पक्षसि त्रयोऽभिप्लवाः प्रयुक्ताः यण्वापत्यं सन्तनिनिमित्तम् अयं चतुर्थः शार्क्वरवर्णवान् उत्तरे पक्षसि तस्मिन् प्रयुज्यमाने सर्वसांवत्सरिकं द्रव्यमनुगृहीतं भवति॥४॥

चतुर्थस्त्वभिप्लवो लुप्तस्तेन सहापेयाद्यथा पृष्ठ्येन जनित्रम्10॥५॥

नत्वेवं स्यात् यश्चतुर्थःसांवत्सरिकोऽभिप्लवः पूर्वस्मिन् पक्षसि स इह लुप्तः तेन सह शार्क्वरवर्णमप्युपेयात् यथा पृष्ठ्येन लुप्यमानेन जनित्रमपि लुप्तं ननु सर्व एव पृष्ठो लुप्तः तत्किमिदं यथा पृष्ठ्येन जनित्रमिति उच्यते पृष्ठोदशरात्रेप्रयोक्ष्यते जनित्रन्तु समूहागतं तत् लुप्तमेव॥५॥

सन्तनि पूर्वप्रयुक्तमावृत्तिसाधुत्वात्10॥६॥

उच्यते यदि शार्क्वरवर्णं न क्रियते किं तर्हि तत्र कर्त्तव्यमिति ब्रवीति सन्तनि कर्त्तव्यं तद्धि पूर्वस्मिन् पक्षसि प्रयुक्तन्तदिह कर्त्तव्यं आवृत्तिसाधुत्वात् उत्तरस्य पक्षस्य आवृत्तिसाधुरुत्तरे पक्ष इति॥६॥

यणवन्तु स्यादुपरिष्टाध्यभिप्लवानां लोपस्थानं पूर्वस्मिन् पक्षसि तत् पुरस्तादावृत्तानाम्134॥७॥

यण्वन्तु स्यात् तत्र न सन्तनिनि उपरिष्टाध्यभिप्लावानां लोपस्थानं पुरस्ताद्भवति तस्मात् खल्वमेव स्यात्॥७॥

एतेनोक्तमेकषष्टिरात्रे10॥८॥

उत्तरस्मिन् पक्षसि आवृत्तस्याभिप्लवस्य एतेनोक्तंविधानम् एकषष्टिरात्रे॥८॥

शतरात्रेऽभिप्रयायमभिषुण्वन्त्वभिक्रान्त्यै समानत्राभिषुण्वन्ति प्रतिष्ठित्या इति स विकल्पः स्यात्10॥९॥

शतरात्रेपठति अभिप्रयायमभिषुण्वन्त्यभिक्रान्त्यै समानत्राभिषुण्वन्ति प्रतिष्ठित्या इति स विकल्पःस्यात् भवेत् अभिप्रयाय वा स्यादभिषवः अभिप्रयायाभिप्रयाय समानत्र समानत्रवा समानदेशे एकस्मिन् उभयस्याशक्यत्वात्॥९॥

यान्तः सुनुयुर्यथा सारस्वतेषु229॥१०॥

अभिप्रयायंसुन्वन्तः यान्तः सुनुयुः यथा येन प्रकारेण सारस्वतेषु शम्याप्रासनेन॥१०॥

यत्र तु क्वच229॥११॥

यत्र क्वच देशे नात्र नियमः यथा सारस्वतेषु सरस्वत्यास्तीरेणेति॥११॥

समानदेशे वा यथान्येषामयान्त एव229॥१२॥

एकस्मिन्वा देशे सुनुयुः समाने अयान्त एव॥१२॥

चक्रीवन्ति सदोहविर्द्धानानि कारयित्वाहःस_()स्थासु चक्राणि विपरिवर्त्तयेयुरित्याचार्य्यास्तदभिप्रयात्त-द्रूपमप्रयाणाच्च समानत्राभिषवः229॥१३॥

श्रुत्यर्थत्वात् कल्प्यन्ते चक्रीवन्ति सदो हविर्द्धानानि कारयित्वा सदश्च हविर्द्धाने च सदो हविर्द्धानानि तेषामहःसंस्थासु अहःसमाप्तिषु चक्राणि विपरिवर्त्तयेयुरित्याचार्य्याआहुःतदभिप्रयात्तस्य रूपम् अप्रयाणाच्च समानत्राभिषवः अप्रयाणाच्चएकत्र देशे समाने अभिषवः कृतो भवति एवमुभयोःश्रुत्योरर्थं कृतं भवति॥१३॥

अहरहरेतत् कुर्युरिति धानञ्जप्यशाण्डिल्यौ10॥१४॥

धानञ्जप्यशाण्डिल्यावाचार्य्यावाहतुः यदेतदभिषवस्य विधानमुक्तम् एतदहन्यहनि कुर्य्युरिति॥१४॥

अभिप्लवेष्वेवेति गौतमः73॥१५॥

गौतम आचार्य्य आह अभिप्लवेष्वेव तत् कुर्य्युर्नाहन्यहनि इति॥१५॥

त्रिकद्रुकेष्वित्येके73॥१६॥

एके आचार्य्याआहुः त्रिकद्रुकेष्वित्येवैतत्कुर्य्युर्नान्न्यत्रेति॥१६॥

उक्तकालदीक्षा ब्राह्मणेन गवामयनस्य73॥१७॥

उक्तः कालोयस्याः सेयमुक्तकालदीक्षाकाल उक्तो ब्राह्मणेन गवामयनस्य अयने विकल्पः॥१७॥

वैशाखज्यैष्ठौ तु त्रिकल्पेते चैत्रीपक्षेणाषाढ़श्च73॥१८॥

वैशाखज्यैष्ठौ तु विकल्पेते असमास इति किमर्थम् आषाढ़श्चेति उच्यते वक्ष्यति षष्ठ्यांवा दीक्षित्वा सप्तदशदीक्षाः कुर्वीरन्निति तदाषाढ़ एव स्यात्॥१८॥

षष्ठ्यांवा दीक्षित्वा सप्तदशदीक्षाः कुर्वीरन्226॥१९॥

षष्ठ्यांवा आषाढस्य दीक्षित्वासप्तदशदीक्षाःकुर्वीरन्॥१९॥

एतेनोक्तमनादेशे सांवत्सरिकाना_()सांवत्सरिकाणाम्73॥२०॥

एतेन गवामयनिकेन विधिना सांवत्सरिकाणांसत्राणाम् उक्तं विधानम् आदेशादन्यत्र आदेशे यथादेशम्॥२०॥

इति दशमस्य पञ्चमी कण्डिका।
————

अथ षष्ठी कण्डिका।

पञ्चसु माःसुबार्हताः प्रगाथा आप्यन्त इत्यभीवर्त्तस्तोत्रीया ब्रह्मसामभूतस्य तस्य हि प्रकरणे श्रूयन्ते109॥१॥

उक्तकालादीक्षा ब्राह्मणेन गवामयनस्येत्येतदधिकृतं तस्मिन् गवामयने पठति अभीवर्तोब्रह्मसाम भवतीत्येवमधिकृत्याह पञ्चसु माःसु बार्हताःप्रगाथा आप्यन्त इति तेषां प्रगाथानान्तु विषयः कल्प्यते पञ्चसु माःसु बार्हताःप्रगाथाःसमाप्यन्ते आप्यन्त इति यदिदं विधानन्ते प्रगाथा अभीवर्त्तस्तोत्रीयाः स्युः किं विषयस्याभीवर्त्तस्य ब्रह्मसामभूतस्य यस्मात्तस्य प्रकरणे श्रूयन्ते॥१॥

अन्योन्यः प्रगाथ इति च नाना प्रगाथतां दर्शयति73॥२३॥

समानं साम भवत्यन्योन्यः प्रगाथ इत्येतद्ब्राह्मणं मभीवर्त्तस्य नाना प्रगाथतां दर्शयति॥२॥

चतुःशतमैन्द्राबार्हता प्रगाथा दशतयीषु73॥३॥

कुतः पुनस्ते प्रगाथा आहर्तव्या इति उच्यते चतुःशतमैन्द्रा बार्हताःप्रगाथा दशतयीष्विति चत्वारश्च शतं चतुःशतं ऐन्द्राः देवतया बार्हताः छन्दसा दशतयीषु दशावयवास्वृक्षु रुग्वेद इत्यर्थः॥३॥

तेषां बृहद्रथन्तरकालेयस्तोत्रीया इन्द्रक्रतुश्चान्यत्र स्थानाः73॥४॥

तेषां प्रगाथानां चतुःशतस्य चत्वारः अन्यत्र स्थानाः चतुर्णामन्यत्र स्थानं ब्रह्मसाम्नःबृहद्रथन्तरयोः स्तोत्रीययोः कालेयस्तोत्रीयाः इन्द्रक्रतुमौत्तरपाक्षिक इति॥४॥

शतस्यैकं चतुर्वि‍_()शे कुर्य्यादितरानभिप्लवेषु73॥५॥

एवञ्चान्यत्र स्थानां चतुरुद्धृत्य शतं प्रगाथाःशिष्यन्ते तस्य शतस्यैकं प्रगाथं प्रायनीयेऽहनि चतुर्विंशे कुर्य्यात् इतरान्येकोनशतम् अभिप्लवेषु कुर्य्यात् पञ्चसु मासेषु विंशतिरभिप्लवाः तेषु एकैकस्मिन्नभिप्लवे पञ्च पञ्च प्रगाथा भवन्तीति तेषामेकस्मिंश्चत्वार एवमेवैषां प्रगाथानां विनाशः॥५॥

एकोनत्रिंशत्सातोबार्हतास्तृचाः202॥६॥

तास्वेव दशतयीषु एकोनत्रिंशत्सातोबार्हतास्तृचाः तान् आहरेत्॥६॥

तेषामेकैकं तृतीये तृतीयेऽहनि कुर्य्यात् कृताह्येतस्मिंस्थान आर्षेयकल्पेन202॥७॥

तेषां सातोबार्हतानां तृचानां एकैकं तृतीये तृतीयेऽहनि कुर्य्यात् अभिप्लवेषु प्रथमद्वितीयतृतीयचतुर्थपञ्चमषष्ठेषु प्रगाथा न कृता हि सतोबृहत्यः तृतीयेऽहन्यार्षेयकल्पेन आत्वासहस्रमाश़तमित्येताः॥७॥

पञ्चमस्य मासस्योत्तमेऽभिप्लवे पञ्चमेऽहनि सतोबृहतोःकुर्यात् प्रगाथा प्रभवात्73॥८॥

पञ्चमस्य मासस्य य उत्तमोऽभिप्लवस्तस्मिन्नेव प्रगाथो न संपूर्य्यते पञ्चमेऽहनि सतोबृहतोः कुर्य्यात् द्वौ सातोबृहतौतृचौ चत्वारश्चप्रगाथाः एवमेकविंशतिः सातोबृहत्यः प्रयुक्ताः प्रगाथाश्चसर्वे अष्टौसातोबार्हतास्तृचाः अवशिष्यन्ते॥८॥

तेष्वाप्तेषु छन्दसी संयुज्यैतव्यमिति षष्ठे मासि गायत्रीपादमेकैकमुष्णिहामुपरिष्टात् कुर्याद्विष्टावानुपपत्तिर्ह्यन्यथा109॥९॥

उक्तं पञ्चसु माःसु बार्हताःप्रगाथा आप्यन्ते तेष्वाप्तेषु छन्दसिसंयुज्यैतव्यन्तिसृषु उष्णिहः स्युरेका गायत्री तास्तिस्रो बृहत्योभवन्तीति यावत् तेषु प्रगाथेषु आप्तेषु सर्वेषु छन्दसीसंयुज्यैतव्यमिति ब्राह्मणं षष्ठं मासि गायत्रीपादमेकैकमुष्णिहामुपरिष्टात् कुर्य्यात् एवन्ते बार्हतास्तृचा भवन्ति अन्यथा हि विष्टावानोपपद्यन्ते॥९॥

सातोबार्हतशेषोऽष्टौतान् कृत्वा संयोग इति गौतमः93॥१०॥

गौतम आचार्य्य आह सातोबार्हतानां तृचानाम् एकविंशतिः पञ्चसु मासेषु प्रयुक्ताः अन्येऽष्टौशेषा अनुप्रयुक्ताः तान् षष्ठस्य मासस्य प्रथमेऽभिप्लवे कृत्वा द्वितीयस्य चार्थे ह्यहे ततश्छन्दसीसंयुज्यादिति॥१०॥

बृहतीक्षयाद्ध्येवमामनतीति93॥११॥

यस्मात् बृहतीक्षयादेवमामनति तेष्वाप्तेषु छन्दसी संयुज्यैतव्यम्॥११॥

चतुरुत्तरैरेव छन्दोभिरेतव्यमिति गायत्रींचतुर्वि_()शे कुर्यादुष्णिहं प्रथम आभिप्लविकेऽनुष्टुभं द्वितीये बृहतीरितरेषु93॥१२॥

उक्तंतदाहुःसंशर इव वा एष छन्दसांयद्वेछन्दसीसंयुज्यन्तीनि चतुरुत्तरेव छन्दोभिरेतव्यमिति एतस्मिंश्चतुरुत्तरकल्पे गायत्रींचतुर्विंशेऽहनि कुर्य्यात् अभिप्लविके प्रथमेऽहनि उष्णिहं कुर्य्यात् अनुष्टुभं द्वितीयेऽहनि कुर्य्यात् इतरेषु सर्वेष्वहःसु बृहतीं कुर्य्यात्॥१२॥

उद्धरेत्तु पञ्चमादह्नः सतोबृहतीः प्रभवन्ति हि प्रगाथाः93॥१३॥

किञ्च उद्धरेत्पञ्चमादह्नःसतोबृहतीः यस्मात् प्रगाथाःप्रभवन्ति विद्यन्त इत्यर्थः चतुर्विंशात् प्रायणीयादेकः आभिप्लविकौ द्वौद्वितीयप्रथमाभ्यामहेाभ्याम् एकः पञ्चमात्॥१३॥

तत्र पङ्क्तीः कृत्वा षष्ठे वा93॥१४॥

तत्र पञ्चमेऽहनि षष्ठे वा पङ्क्तीःकृत्वा॥१४॥

त्रिष्टुभा षष्ठं मासमीयुः93॥१५॥

त्रिष्टुभा षष्ठं मासं गच्छेयुः॥१५॥

जगती तु तृतीये स्वरसाम्नि10॥१६॥

तृतीये स्वरसाम्निजगती कर्त्तव्या एवमेतेषां छन्दसांक्रिया यस्मादाह एकां गायत्रीमेकाहमुपेयुरेकामुष्णिहमेकाहमेकामनुष्टुभमेकाहं बृहत्या पञ्चमासमीयुः पङ्क्तिमेकाहमुपेयुः त्रिष्टुभा षष्ठं मासमीयुः श्वोविषुवान् भवितेति जगतीमुपेयुरिति॥१६॥

नव सातोबार्हतशेषो द्वौच प्रगाथौतान् कृत्वा पङ्क्तिमुपेयुस्तेषाञ्चोत्तमस्य स्थाने तत ऊर्द्ध्वंत्रिष्टुभेति गौतमः10॥१७॥

गौतम आचार्य्य आह सातोबार्हता नवावसिष्टा द्वौ च प्रगाथौ तान् षष्ठस्य मासस्य प्रथमे चाभिप्लवे द्वितीयस्य चाभिप्लवस्याद्ये पञ्चाहे तान् कृत्वा ततः पङ्क्तिमुपेयुरिति अथवा तेषामेव बार्हतानां

चतुरुत्तरप्रयोगो बृहतीत्रिष्टुभोश्चविपर्यासः षष्ठएव मासि स्यादिति शौचिवृक्षिःस_()शर इव वा एष छन्दसामिति हि तस्मिन्नुपोद्य विदधाति109॥४॥

शोचिवृक्षिराचार्य्य आह य एवचतुरुत्तरप्रयोगः छन्दसांछन्दोभिरेतव्यमिति यश्चबृहतीत्रिष्टुभोश्चविपर्य्यासःबृहत्या चैव त्रिष्टुभा चैतव्यमिति एतौ कल्पौक्रियमाणौ षष्ठ एव मासि स्यातामिति यस्मादाह संशर इव वा एवछन्दसांयद्वे छन्दसी संयुञ्जन्तीति चतुरुत्तरैरेव छन्दोभिरेतव्यमिति तस्मिन् षष्ठे उपोद्य छन्दःसंयोगं कल्पो विदधाति षष्ठविषयः छन्दःसंयोगः यद्विषयश्चापवादः तद्विषयेनैवेतरेण विधिना भवितव्यम्॥४॥

सर्वत्रैवेत्याचार्य्याश्चतुरुत्तराणि ह्यनुपूर्वं प्रयुञ्जानो बृहतींमध्यआमनति त्रिष्टुभा षष्ठं मासमिति चाह136॥५॥

आचार्य्याआहुःसर्वस्मिन्नेवायने पूर्वस्मिन्नेतौकल्पौ स्यातामिति यस्माच्चतुरुत्तराणि छन्दांसि अनुपूर्वं प्रयुञ्जानः गायत्र्युष्णिगनुष्टुभौ विधाय त्रिष्वहःसु बृहतींमध्य आमनति यावत्पञ्चमासाः समाप्ता इति किञ्चान्यत् त्रिष्टुभा षष्ठं मासमिति चाह ब्राह्मणं [कृत्स्नं](# ॑# “कृत्स्नमित्यस्य स्थाने अन्यदिति काशीस्थपुस्तकपाठः।")संयोगं दर्शयति॥५॥

तरणिरित्सिषासतीति कालेय_()स्याद्यदहस्तस्य स्तोत्रीयेऽभीवर्तः73॥९॥

यस्मिन्नहनि कालेयस्तोत्रीयेऽभीवर्त्तः स्यात् तस्मिन्नहनि तरणिरित्सिषासतीति कालेयं स्यात् असञ्चाराद्धेतोः॥९॥

स्वरसाम्नोर्वान्यतरस्मिन् रथन्तरस्तोत्रीयं कुर्यात् कृता हि तत्रान्या रथन्तरस्यैवं व्याचक्षत आचार्याः136॥१०॥

अथवा स्वरसाम्नोः प्रथमतृतीययोरन्यतरस्मिन्नेकस्मिन् रथन्तरे स्तोत्रीयं ब्रह्मसाम्निकुर्य्यात् यस्मात्तत्र पृष्ठगतस्य रथन्तरस्य अन्या एव ऋचः कृता एवमाचार्य्याव्याचक्षते॥१०॥

विंशतिशतं त्वपि प्रगाथा न धीयते तेभ्यएव प्रयुञ्जीत स_()रोधो हि चतुःशतेः230॥११॥

विंशतिश्चशतञ्च विंशतिशतं विंशतिशतन्त्वपि प्रगाथा न धीयते अपरे तुशब्दोहेत्वर्थःयस्मात् तत्र स एव प्रयुज्यते चतुःशते संरोधः स्वस्य पक्ष एव॥११॥

तत्र तथैव सतोबृहतीः कुर्यात्73॥१२॥

तत्र तस्मिन् कल्पे तथैव सतोबृहतीःकुर्य्यात् यथा चतुःशते तृतीयेऽहनि॥१२॥

ये च नव सातोबार्हतास्तचः तेषां चतुर्भिः षष्ठे मासि त्रिष्टुभोऽव्यत्यस्येत्॥१॥

त्रयस्त्रि_()शत्प्रभृतीन् सह चतुर्वि_()शेषु कुर्यादुत्तमे च स्वरसाम्नीत्याचार्या अभीवर्तप्रकरणे हि श्रूयन्ते सोऽत्राप्यभीवर्त इति109॥२॥

अनन्तरं पठति त्रयस्त्रिंशतः प्रगाथैरेतव्यं त्रयस्त्रिंशद्देवतास्वेव प्रतितिष्ठन्तोयन्ति चतुर्विंशत्येतव्यं द्वादशभिरेतव्यं षड्भिरेतव्यं चतुर्भिरेतव्यं त्रिभिरेतव्यं द्वाभ्यामेतव्यमिति त्रयस्त्रिंशत्प्रभृतयः कल्पाः श्रूयन्ते तान् त्रयस्त्रिंशत्प्रभृतीन् प्रगाथान् सह चतुर्विंशेष्वभिप्लवेषु कुर्य्यात् उत्तमे च स्वरसाम्नि इत्येवमाचार्य्याआहुःयस्मादेते त्रयस्त्रिंशत्प्रगाथादयः कल्पाः अभीवर्त्तप्रकरणे श्रूयन्ते सोऽत्राप्यभीवर्त्त इति चतुर्विशे स्वरसामसु च उत्तमं स्वरसामानं उद्गृह्णाति तत्र तु सतोबृहतीत्वन्न भवति सतोबृहतीउद्धरतीह॥२॥

अन्तरेण त्वेतावार्षेयकल्पेन कृत_()षट् प्रगाथमिहापि तथैव स्यात्73॥३॥

नत्वेवं स्यात् अन्तरेण चतुर्विंशस्वरसाम्नोःआर्षेयकल्पेन मशकेन कृतं षट्प्रगाथम् अयने इहापि तथैव स्यात्॥३॥

तेषां यत्र समप्रयोगे तृतीये तृतीयेऽहनि सतोबृहत्य उपपद्येरन् कुर्यादेनास्तत्र73॥४॥

व्रतं पठित्वा चतुरयनमासान् पठति ततो दशरात्रमिश्रं मासं पठति तत्र व्रतातिरात्रमधिकं पठति तत् षष्ठसप्तमयोर्मासयोः पूरणं ददाति अतिरात्रचतुर्विंशाभ्यां सह पूर्वस्मिन् पक्षसि षष्ठोमासः सम्पूर्णो भवति उत्तरस्मिन् पक्षसि प्रथमोव्रतातिरात्राभ्याम्॥७॥

यदेतानि सामानि न च्यवन्तइति गौरीवितस्योत्तरयोर्निहवश्यावाश्वे स्याता_()सर्वत्र गवामयनेऽनारभ्य ह्यच्यवनं विदधातीत्येके109॥८॥

उक्तं ये वै वाचमन्नमादयन्त्यन्नादा भवन्तीति ये वितर्षयन्ति रूक्षा भवन्ति गौरीवितं श्यावाश्वन्निहव एतानि वै सामानि वाचोऽन्नमेतेषां वागन्नं यदेतानि सामानि न च्यवन्ते वाचमेव तदन्नमादयन्ति तेन सर्वेऽन्नादा भवन्ति तद्यदेतानि सामानि न च्यवन्त इति गौरीवितस्योत्तरयोस्तोत्रीययोर्निहवश्यावाश्वेस्यातां सर्वस्मिन् गवामयने हि यत्मादनारभ्य एतेषां स्थानम् अच्यवनञ्च विदधाति एवमेके आचार्य्यामन्यन्ते॥८॥

अन्ववेत्य विधिस्त्वार्षेयकल्पेन कृतो गौरीवितश्यावाश्वयोर्निहवस्य च ब्राह्मणेन तथा सत्यच्यवन_()स्यात्109॥९॥

अन्ववेत्यान्वगत्य गौरीवितश्यावाश्वयोःआर्षेयकल्पेन विधिः कृतः अनुगमनमन्ववायःनिहवस्य च अन्ववेत्य विधिः कृतो ब्राह्मणेन तथा सति कल्पे तेषाम् अच्यवनं स्यात्॥९॥

इति दशमस्य अष्टमी कण्डिका।

———————————

सह स्तुवीरन्निति यदेतत् तदेतस्मिन् कर्मणि समवायात् पौर्वापर्य्यचोदनादनुपूर्वं स्तवनं स्यात् यत्तु, स्तवनं तदेव आनुपूर्व्येण स्यात् पूर्वापरभावः पौर्वापर्य्यम्॥३॥

तिसृभिरुद्गातात्मन उद्गीयेति चात्मना जघन्यस्तवनं दर्शयति73॥४॥

तिसृभिरुद्गातात्मन उद्गीयेति चैतदादि ब्राह्मणम् आत्मना जघन्यस्तवनं दर्शयति एवं चैतत्सर्वं भवति यथानुपूर्व्येण स्तवनमिति॥४॥

नानादेशस्तवनं छन्दोगानामेव स्यादुद्गातैव सर्वेणोद्गायेदिति ह्युक्त्वातस्य देशान् विदधाति हविर्द्धाने शिरसा-स्तुत्वा स_()रब्धाः प्रत्यञ्च एयुस्ते दक्षिणेन धिष्ण्यान् परीत्य पश्चान्मैत्रावरुणस्य धिष्ण्यस्योपविश्येति च ये शिरसा स्तुवते तेषामेवेतरैः स्तवनं दर्शयति68॥५॥

यदेतन्नानादेशस्तवनञ्चोदितं हविर्द्धाने शिरसा स्तुत्वा इत्येतदादिना तच्छन्दोगानामेव स्यात् नेतरेषां यस्मात् अथो खल्वाहुःकथमध्वर्य्युर्बहृचः साम गायेदित्युद्गातैव सर्वेणोद्गायेदिति ह्युक्तातस्य देशान्विदधाति तस्य स्थानानि विदधाति उद्गातुः किञ्चान्यत् इविर्द्धाने शिरसा स्तुत्वा संरब्धाः प्रत्यञ्च एयुस्ते दक्षिणेनधिष्ण्यान् परीत्य।

द्वादशर्च इति शाण्डिल्यस्तत्रापरावाग्नेयौया तृचावाहरेदाते अग्नेऽग्निं तं मन्य इत्येवमृक्ष्यनुगानानि231॥९॥

शाण्डिल्य आचार्य्यआह द्वादशर्चःस्यात् तत्र तस्मिन् वहृचावुत्तरौअपरावाग्नेयौतृचावाहरेदाते अग्नेऽग्निं तं मन्य इति एवं क्रियमाणे ऋगुत्पन्नान्यनुगानानि सर्वाणि कृतानि भवन्ति॥९॥

चतुर्थमेवानुगानं तृचे स्यादिति वार्षगण्योऽत्र हि निधनवादं वदति व्रतमिति भवति स्वरिति भवति शकुन इति भवतीति भक्तयश्च कल्प्यन्ते नानासामवच्चैनान्येकेऽधीयतेऽधीयते232॥१०॥

वार्षगण्य आचार्य्य आह चतुर्थमेवानुगानन्तृचं स्यात् यस्मादत्र हि निधनवादं वदति व्रतमिति भवति स्वरिति भवति शकुन इति भवतीति एष निधनवादःभक्तयश्च सर्वाः प्रस्तावादयः अस्मिन्नेव कल्प्यन्ते एके च छन्दोगा एतानि पञ्चाप्यनुगानानि नानासामवदेवाधीयते॥१०॥

इति दशमस्य नवमी कण्डिका।

————————————

उभयोरप्येतयोः प्राकृतेन दशमेनाह्नाप्रदेशं करोति अन्योन्यं स्यात् यद्येवं तदिदं ब्राह्मणं चतुर्विंशमिति अस्य कृत्स्नसंयोगस्यानर्थक्यंप्राप्नोति उच्यते॥१॥

यथा भूयसोवादश्चतुर्वि73_()शमिति73॥२॥

यदेतद्ब्राह्मणं चतुर्विंशमिति एष यथा भूयसोवादःभूयस्त्वं गृहीत्वा प्रवृत्तः आस्रवनवत् ब्राह्मणग्रामः यस्मिन्नन्येपि वृक्षा विद्यन्ते तथापि आस्रवनमिति उच्यते तथा अन्येऽपि वर्णाविद्यन्ते तथापि ब्राह्मणग्रामइत्युच्यते न चतुर्ष्वित्यन्येऽपि वर्णान सन्ति किन्तु भूयस्त्वाद्वादः सन्निविष्टो यथा प्राधान्यभूयस्त्वान्नित्यत्वाच्चवादाः सन्निविशन्ते एवमयं चतुर्विंशमिति भूयस्त्वाद्वादः सन्निविष्टः॥२॥

ऋक्सामानि तु प्रदिश्यन्ते दशमात्सर्व_()ह्यहरधिकृत्य चोद्यते चतुर्वि73_() शः73॥३॥

तुशब्दः पूर्वपक्षनिवृत्यर्थः यदुक्तं त्रयस्त्रिंशमग्निष्टोमसाम स्यात् त्रिकं सार्पराज्ञमिति तन्न ऋक्साममात्रं प्रदिश्यते दशमस्तोमस्तु चतुर्विंशस्तोमं प्रथममहरधिकृत्य अष्टाचत्वारिंशं प्रथममहरधिकृत्य सर्वेषामह्नांकृत्स्नाधिकारः॥३॥

प्रत्यक्षविकारश्चयथा भूयसो वादात्226॥४॥

यदुक्तं भूयसोवादश्चतुर्विंशमिति एवं न स्यात् किंकारणं

यस्मात् प्रत्यक्षविकारो बलीयान् यथा भूयसोवादात् चतुर्विंशमिति प्रत्यक्षेण शब्देन विकरोति त्रिकत्रयस्त्रिंशे॥४॥

ब्राह्मणविहिते च स्तोमे कल्पप्रदेशः ऋक्साम्नां भवति73॥५॥

यदुक्तंमशकेन प्रदेशादिति ब्राह्मणविहितेन स्तोमेन कल्पप्रदेशेन ऋक्साम्नांभवति मशको हि ब्राह्मणं उपक्लृप्तस्य स्तोमस्य वशेन प्रदेशस्येष्टेन हि ब्राह्मणविहितं स्तोमं मशकस्य विकल्पयितुं ईशितम्॥५॥

त्रि_()शिनः सुत्या मासान् सर्वत्र सञ्चक्षीरन् कौण्डपायिने च हाविर्यज्ञिका_()स्तापश्विते च दैक्षोपसदान्233॥६॥

सर्वसत्रेषु त्रिंशिनः सुत्या मासान् सर्वत्र सञ्चक्षीरन् कौण्डपायिने च हाविर्यज्ञिकान् मासान् कौण्डपायिने चाग्निहोत्रादयो विहिताः शुनासीर्य्याःमासमग्निहोत्रं जुह्वतोत्यत प्रारभ्य तांश्च हाविर्यज्ञिकान् मासान् कौण्डपायिने त्रिंशिनः सञ्चक्षीरन् तापश्चिते पठति संवत्सरं दीक्षिता भवन्ति संवत्सरमुपसद्भिश्चरन्ति संवत्सरं प्रसूतोभवति तांश्च दैक्षोपसदान्मासांस्तापश्चिते त्रिंशिनः सर्वान् सञ्चक्षीरन् सौत्यास्तु सर्वशब्देनैव सिद्धाः॥६॥

दृतिवातवतोरयने द्वावेकोनौमासौ सुनुयुस्त्रिवृताविति गौतमः109॥७॥

दृतिवातवतोरयने अतिरात्रस्त्रिवृता मासमित्यधिकृत्य पार्ष्टिकैः यज्ञस्तोमैरेकेन स्तोमेन क्रियाविधानं पूर्वस्मिन् पक्षसि तदनन्तरमुत्तरस्मिंस्तैरेव प्रतिलोमैःतत्र गौतम आचार्य्य आह द्वौमासौप्रथमोत्तमौ त्रिवृतौ एकोनौसुनुयुरतिरात्राभ्यान्तयोः पूरणमिति॥७॥

त्रयस्त्रि_()शाविति धानञ्जप्य73ः॥८॥

धानञ्जप्यआचार्य्य आह त्रयस्त्रिंशौ मासौ षष्ठसप्तमौ एकोनौसुनुयुरिति गवामयने हितौएकोनौदृष्टाविति॥८॥

उभौ वा त्रि_()शिनौस्याता॑ यथैतद्ब्राह्मणम्73॥९॥

अथवा उभावेव त्रिंशिनौ स्यातां प्रथमोत्तमौवा षष्ठसप्तमौवा यथैतद्ब्राह्मणं ब्राह्मणं समधिकावेवातिरात्रौपठति॥९॥

तथा सत्यष्टम्यां दीक्षित्वापञ्चदशदीक्षाः कुर्वीरन्73॥१०॥

तथा सति कल्पे अष्टम्यां दीक्षित्वा पञ्चदशदीक्षाः कुर्वीरन्॥१०॥

पञ्चदशानां दशमस्याष्टाद_()ष्ट्रान्तान्युक्थानि स्युरित्याचार्यः षोडश्यपायाद्धि निवृत्तं नार्मेधमिति73॥११॥

मशकः पठति विधृतिभिः क्लृप्तं दृतिवातवतोरयनमात्रिणबेभ्यः त्रिवृद्ध्यःउद्धरत्युक्थानि पञ्चदशेभ्यः षोड़शिनमिति षोड़शिन उद्धारं पठति तत्र च विधृतीनां दशमेऽहनि पञ्चदशानां नार्मेधमुक्थानेव पठति यदि षोड़शिनमुद्धरति तत्रायं संशयः किं नार्मेधस्य तत्र षोड़शो निमित्तम् अथ वचनं कारणमिति तदिह आचार्यैर्विचाविकृतेन एकैको मासो वर्त्तेत एवमेके आचार्य्यामन्यन्ते लिङ्गात् यस्मात् पार्ष्टिकाः स्तोमाश्चोद्यन्ते॥ १५॥

पृष्ठ्यस्तोमेनेति शाण्डिल्यः73॥१६॥

शाण्डिल्य आचार्य्य आह पृष्ठ्यस्तोमेन त्रिवृदादिस्तोमविकृतेन क्रमेण एकैकोमासो वर्त्तेत॥१६॥

अभिप्लवपृष्ठ्याभ्यामिति शौचिवृक्षिः73॥१७॥

शौचिवृक्षिराचार्य्य आह अभिप्लवपृष्ठ्याभ्यां त्रिवृदादिस्तोमविकृताभ्याम् एकैकोमासो वर्त्तेतेति संवत्सरप्रकृतित्वात्॥१७॥

पृष्ठ्याह्नैकैकेनेति शाण्डिल्यायनधानञ्जप्यौ73॥१८॥

शाण्डिल्यायनधानञ्जप्यावाचार्य्यावाहतुः पृष्ठ्याह्नैकैकेन त्रिवृदादिः एकैको मासः वर्त्तेतेति यस्मात् तेन लिङ्गेन तस्य तस्य हि स्तोमचोदना॥१८॥

ज्योतिष्टोमेनेति लामकायनस्तस्य रथन्तरं पृष्ठं बृहच्च व्यत्यासम्109॥१९॥

लामकायन आचार्य्य आह ज्योतिष्टोमेन त्रिवृदादिस्तोमविकृतेन एकैकोमासो वर्त्तेत यस्मात् सर्वेषामह्नामसौप्रकृतिः अयन्तु विशेषः तस्य रथन्तरपृष्ठं बृहच्च पृष्ठानुग्रहार्थं तत्प्रकृतीनि हि सर्वाणि॥१९॥

स्मिन् संशये आचार्य्यैःस्वं स्वं मतं परिगृह्यायमर्थो विचार्य्यते पौर्णमासीप्रभृतयो दीक्षाःकौण्डपायिनस्येति पौर्णमासारम्भाः पौर्णमासीप्रभृतयः दीक्षाः प्रभृतिशब्दः आद्यर्थः कौण्डपायिनस्येति सम्बन्धलक्षणा षष्ठी॥१॥

तस्योपसदन्त उपवसथकर्म कृत्वातिरात्रमुपेयुरिति शाण्डिल्य एव_()हि गृह्यते वृत्तिः73॥२॥

कौण्डपायिनस्य उपसदन्त उपवसथकर्म कृत्वातिरात्रमुपेयुरिति शाण्डिल्य आचार्य्य आह किं कारणं यस्मादेवं वृत्तिर्गृह्यते सर्वसत्राणम्॥२॥

तत ऊर्द्ध्वंप्रातराहुत्युपक्रमाः सायमाहुतिस_()स्था एकान्नत्रि_()शतमहान्यग्निहोत्रं जुहुयुः73॥३॥

ततस्तस्मादतिरात्रादूर्द्ध्वंप्रातराहुत्युपक्रमाः प्रातराहुत्यारम्भणाःसायमाहुतिसंस्थाःसायमाहुत्यपवर्गाः एकान्नत्रिंशत-महान्यग्निहोत्रं जुहुयुःएवं शाण्डिल्यो मन्यते॥३॥

मासमेवेति गौतमः सुत्यानान्तु पुरस्तादुपवसथकर्म स्यादतिरात्रश्चैवञ्चगृह्यते वृत्तिरव्यवायश्च हविर्यज्ञैः सुत्यानाम्136॥४॥

गौतम आचार्य्य आह मासमेवाग्निहोत्रं जुहुयुः मासो हि श्रुतः

स्मिन् संशये आचार्य्यैःस्वं स्वं मतं परिगृह्यायमर्थो विचार्य्यते पौर्णमासीप्रभृतयो दीक्षाःकौण्डपायिनस्येति पौर्णमासारम्भाः पौर्णमासीप्रभृतयः दीक्षाः प्रभृतिशब्दः आद्यर्थः कौण्डपायिनस्येति सम्बन्धलक्षणा षष्ठी॥१॥

** तस्योपसदन्त उपवसथकर्म कृत्वातिरात्रमुपेयुरिति शाण्डिल्य एव_()हि गृह्यते वृत्तिः73॥२॥**

कौण्डपायिनस्य उपसदन्त उपवसथकर्म कृत्वातिरात्रमुपेयुरिति शाण्डिल्य आचार्य्य आह किं कारणं यस्मादेवं वृत्तिर्गृह्यते सर्वसत्राणम्॥२॥

** तत ऊर्द्ध्वंप्रातराहुत्युपक्रमाः सायमाहुतिस_()स्था एकान्नत्रि_()शतमहान्यग्निहोत्रं जुहुयुः73॥३॥**

ततस्तस्मादतिरात्रादूर्द्ध्वंप्रातराहुत्युपक्रमाः प्रातराहुत्यारम्भणाःसायमाहुतिसंस्थाःसायमाहुत्यपवर्गाः एकान्नत्रिंशत-महान्यग्निहोत्रं जुहुयुःएवं शाण्डिल्यो मन्यते॥३॥

** मासमेवेति गौतमः सुत्यानान्तु पुरस्तादुपवसथकर्म स्यादतिरात्रश्चैवञ्चगृह्यते वृत्तिरव्यवायश्च हविर्यज्ञैः सुत्यानाम्136॥४॥**

गौतम आचार्य्य आह मासमेवाग्निहोत्रं जुहुयुः मासो हि श्रुतः

दोक्षोपसदां व्यवायो न्याय इति शाण्डिल्यायनस्ते मासि सोमं क्रीणन्तीति वानन्तरं दीक्षाभ्यः क्रयं दर्शयति109॥८॥

शाण्डिल्यायन आचार्य्य आह दीक्षोपसदां व्यवायः अन्याय इति किञ्चान्यत् ते मासि सामं क्रीणन्तीति चैतत् ब्राह्मणमनन्तरं दीक्षाभ्यः क्रयं दर्शयति॥८॥

उपवसथकर्मैवानन्तर_()सुत्याभ्यः स्यात्73॥९॥

उपवसथकर्मैवानन्तरं सुत्याभ्यः स्यादतिरात्रो न स्यात्॥९॥

आग्नीध्रीयादङ्गारान्मार्जालीय_()हृत्वा पृथक् स्थालीपाकान् श्रपयित्वा पितृयज्ञान् कुर्वीरन्73॥१०॥

दर्शेपितृयज्ञा भवन्ति तेषां विधिरुच्यते आग्नीध्रीयादङ्गारान् मार्जालीयं हृत्वा पृथङ्गाना स्थालीपाकाञ्छ्रपयित्वा पितृयज्ञान्कुर्वीरन्॥१०॥

ततो दक्षिणातिप्रणयेयुः पैतृयज्ञिकायाम्73॥११॥

ततस्तस्मान्मार्जालीयात् दक्षिणे प्रदेशे अतिप्रणयेयुः पैतृयज्ञिकायां पितृमेधेषु॥११॥

आहवनीयाद्दक्षिणतो वरुणप्रघासेषु तस्मिन् कुर्य्युर्यद्दक्षिणाहवनीये कृत्यमुपवसथकर्म चेत् कृत_()स्यात्68॥१२॥

अथ द्वादशी कण्डिका।

अग्निहोत्रोपस्थानं विष्णुक्रमाः समिष्टयजू_()

षीति न क्रियेरन्नवभृथन्यङ्गश्चेति शाण्डिल्यः134॥१॥

सोममुपनह्य मासमग्निहोत्रंजुह्वति इत्युक्तं तस्मिन् कर्मणि यत् प्राप्तं कर्म तत्र किञ्चिद्वचनेन निवर्त्यते अग्निहोत्रं तावदुपस्थानमिष्टिषुविष्णुक्रमाः समिष्टयजूंषि अवभृथन्यङ्गश्चेति एतानि न क्रियेरन् इत्येवं शाण्डिल्य आचार्य्योमन्यते एतेषां प्राप्तप्रतिषेधः॥१॥

समिधस्त्वादध्युर्य्यास्तत्र पुरस्तादुक्ताः10॥२॥

समिधस्त्वादध्युर्य्याअस्मिन्नवभृथन्यङ्गेषु पुरस्तादुक्ताःअवभृथन्यङ्गं प्राप्याभ्युक्षणप्रभृति सौत्यं कर्म समापयेयुरित्येतस्मिन् प्रकरणे तत्र हि समिदाधानान्तं भवति॥२॥

सर्वं क्रियेतेति धानञ्जप्यः10॥३॥

धानञ्जय आचार्य्य आह अग्निहोत्रोपस्थानादि सर्वं क्रियेतेति॥३॥

मासं दर्शपूर्णमासाभ्यामित्यामावास्येन पूर्वपक्षमितरं पौर्णमासेन134॥४॥

मासन्दर्शपूर्णमासाभ्यां यजेरन्नित्युक्तं तत्रामावास्येन हविषा पूर्वपक्षं यजेरन् इतरमपरपक्षं पौर्णमासेन यजेरन्॥४॥

इहापि अहापवर्गतामेव कल्पयित्वा पञ्चदशकृत्वोऽभ्यस्येयुः समासो भवति एवं मासशब्दस्यार्थवत्त्वं कृतं भवति॥९॥

अग्निहोत्रं दशहोतेति दशहोतारं नामाध्वर्यवोऽग्निहोत्रोपस्थानमधीयते234॥१०॥

अग्निहोत्रं दशहोता दर्शपूर्णमासं चतुर्होता चातुर्मास्यानि पञ्चहोता सौम्याध्वरे सदा होतेति ब्राह्मणं तत्र अग्निहोत्रं दशहोतेति दशहोतारं नामाध्वर्य्यवः अग्निहोत्रस्योपस्थानमधीयते तदभिप्रेत्यैत ब्राह्मणम्॥१०॥

ऋत्विज उत्तरैरभिप्रेताः234॥११॥

उत्तरैर्वचनैर्यदुक्तंतत्र ऋत्विजोऽभिप्रेताः दर्शपौर्णमासयोश्चत्वारो होतारः चातुर्मास्ये तु पञ्च॥११॥

वषट्कारिणोऽध्वरे234॥१२॥

अध्वरे सोमे वषट्कारिणः सप्ततामनभिप्रेत्यैतद्ब्राह्मणं सौम्योऽध्वरः सप्तहोतेति॥१२॥

अत्सरुकैश्चमसैर्भक्षयेयुः कुण्डप्रतिरूपैः73॥१३॥

ते सर्वे कुण्डपायिनोऽत्सरुकैश्चमसैर्भक्षयन्तीति अत्सरुकैरदण्डचमसैःकुण्डप्रतिरूपैः कुण्डसदृशैर्भक्षयेयुः॥१३॥

होत्रासमास उक्तो ब्राह्मणेन73॥१४॥

यो होता सोऽध्वर्य्युःसपोतेत्येतदादि समासः सङ्क्षेप एकीभावः॥१४॥

स्वादासनादुपसञ्चारं ब्रह्मेतरे होत्रे कुर्यात्10॥१५॥

स्वस्मादासनादुपसञ्चारेऽपि सञ्चार्य्यइतरे होत्रे मैत्रावरुणीयप्रतिकर्त्रे कुर्य्यात् एतत् ज्ञापितं भवति ब्रह्मत्वेनासौदीक्षितः इतरे होत्रे करोति॥१५॥

तथोद्गातृप्रस्तोतारावाग्नीध्रश्च10॥१६॥

तथा उद्गाता च स्वस्मादासनादुपसञ्चारमितरे होत्रे नेष्ट्रीयाच्छावाकीये कुर्य्यात् तथा प्रस्तोता इतरे होत्रेग्रावस्तुत् ब्राह्मणाछंसीये स्वस्मादासनादुपसञ्चारं कुर्य्यात् तथाग्निध्रीयेणासौदीक्षितः इतरे उन्नेत्रेप्रतिप्रस्थात्रेकुर्य्यात्॥१६॥

गृहपतिर्गृहपतिः सुब्रह्मण्यः सुब्रह्मण्यइत्यसमासन्तयोद्दर्शयति10॥१७॥

गृहपतिर्गृहपतिः सुब्रह्मण्यः सुब्रह्मण्य इत्यनया वीप्सया ब्राह्मणमसमासन्तयोर्दर्शयति विज्ञापयति॥१७॥

इति दशमस्य द्वादशी कण्डिका।
————

अथ त्रयोदशी कण्डिका।

** एतेनोक्तस्तापश्चितस्य दीक्षादिः10॥१॥**

उक्तं कौण्डपायिनामयनम् अनन्तरं तापश्चितस्य ब्राह्मणं संवत्सरं दीक्षिता भवन्ति संवत्सरमुपसद्भिश्चरन्ति संवत्सरं प्रसूतोभवतीति तस्य दीक्षाकाल उच्यते एतेनेाक्तस्तापश्चितस्य दीक्षादिरिति एतेन कौण्डपायिनेन उक्तोव्याख्यातस्तापश्चितस्य दीक्षादिः पौर्णमासीप्रभृतयो दीक्षाइति॥१॥

तस्यायनविचाराः10॥२॥

वक्ष्यन्त इति वाक्यशेषःअयनस्य विकल्पितं मशकेन गवामयनेन क्लृप्तं तापश्चितामयनं ज्योतिष्टोमेन वा विक्लृप्तेनेति तस्य विकल्प उच्यते॥२॥

** ज्योतिष्टोमोऽतिरात्रः षोड़शिमानहरहः स्यादिति धानञ्जप्यः10॥३॥**

ज्योतिष्टोमोऽतिरात्रः षोड़शिमानहन्यहनि स्यात् संवत्सरमिति शेषः॥३॥

चत्वारोज्योतिष्टामा अभिजिदेष पञ्चाहःषट्सु मासेष्वभ्यस्येत महाव्रतं विषुवानथैत एव मासा आवृत्ता विश्वजित्त्वभिजित्स्थाने तत्पुरुषस्य नारायणस्यायनम्235॥४॥

चत्वारो ज्योतिष्टोमाः ज्योतिष्टोमश्चतुरभ्यस्तः अभिजिदेष पञ्चाहः षट्सु मासेष्वभ्यस्येत महाव्रतं विषुवान् स्यात् अथैत

** अपां शर्क्वरीपृष्ठः10॥११॥**

शर्क्वरीष्पृष्ठो ज्योतिष्टोमः संवत्सरं स्यात् तदपामयनम्॥११॥

गवांरेवतीपृष्ठः10॥१२॥

रेवतीपृष्ठो ज्योतिष्टोमः संवत्सरं स्यात् तद्गवामयनं स्यात्॥१२॥

प्रजापतेर्वामदेव्यपृष्ठः10॥१३॥

वामदेव्यपृष्ठो ज्योतिष्टोमः संवत्सरं स्यात् तत्प्रजापतेरयनम्॥१३॥

विश्वेषां देवानां_()स्वरपृष्ठः10॥१४॥

स्वरपृष्ठो ज्योतिष्टोमः संवत्सरं स्यात् एतद्विश्वेषां देवानामयनम्॥१४॥

सूर्य्यस्य दिवाकीर्त्यपृष्ठः10॥१५॥

दिवाकीर्त्त्यपृष्ठो ज्योतिष्टोमः संवत्सरं स्यात् तत्सूर्य्यस्यायनम्॥१५॥

महेन्द्रस्य महाव्रतपृष्ठः10॥१६॥

महाव्रतपृष्ठो ज्योतिष्टोमः संवत्सरं स्यात् एतन्महेन्द्रायनम् एते विचारास्तापश्चितस्य॥१६॥

ज्योतिष्टोमेन त्रीण्युत्तराणि तस्य रथन्तरं पृष्ठं बृहच्च व्यत्यासम्236॥१७॥

तस्य तापश्चितस्य यानि त्रीण्युत्तराणि द्वादशसंवत्सरं षट्त्रिंशत्संवत्सरं शतसंवत्सरमिति एतानि ज्योतिष्टोमेन अभ्यस्तानि भवन्ति

अग्निष्टोमास्त्रिवृत उक्थाःपर इत्येतस्मिन् कल्पे अवचनादतिरात्रान स्युः विषुवन्तश्चेति एवं शाण्डिल्य आचार्य्य आह॥१॥

इतरः सत्रन्याय इति धानञ्जप्यः10॥२॥

धानञ्चप्यआचार्य्य आह इतरोयो वक्ष्यते सत्रन्यायः स भवेत इह कः पुनरित्युच्यते॥२॥

अतिरात्रावभितः स्यातां मध्ये विषुवान् वृहत्पृष्ठो रथन्तरमध्यन्दिनः पञ्चदशः सप्तदशः109॥३॥

प्रायणीयोदयनीयावतिरात्रौस्याताम् आद्यन्तयोः सत्रस्य स्यातां मध्ये विषुवान् स्यात् बृहत्पृष्ठो रथन्तरमध्यन्दिनः पञ्चदशसप्तदशौ स्तोमौ स्तोत्रेषु व्यत्यासेन स्याताम् एकत्रिक इव॥३॥

एकैकस्मिन्वैतत्संवत्सरवर्गे स्यात्234॥४॥

त्रिवृदादिवर्गेषु आद्यन्तयोः प्रायणीयोदयनीयावतिरात्रौ मध्ये विषुवान्॥४॥

उत्तममुत्तमे वा संवत्सरे234॥५॥

वर्गाणामुत्तमे वा संवत्सरे एतत् स्यात् उत्तमस्योत्तमस्य संवत्सरस्याद्यन्तयोः प्रायणीयोदयनीयावतिरात्रौमध्ये विषुवान्॥५॥

पृथग्वा संवत्सरेषु234॥६॥

सहस्रसाव्ये सहातिरात्राभ्यां_()सहस्रमहानीत्याचार्य्यः सहस्रसाव्यमिति ह्याहेति73॥११॥

सहस्रसाव्ये पठति अतिरात्रःसहस्रमहानीत्यतिरात्रइति तत्र संशयः किं सहातिरात्राभ्यां सहस्रमहानि स्युः उत विनातिरात्राभ्यामिति कुतः संशय उत्पन्न इति चेत् प्रत्यक्षायां श्रुतौ अतिरात्रः सहस्रमहानीत्यतिरात्रइति उच्यते समाख्यातः सहस्रसाव्य इति सहस्रमस्मिन् साव्या सहस्रसाव्यम् अत आचार्य्य आरभते सहस्रसाव्ये सत्रेसहातिरात्राभ्यां सहस्रमहानि स्युरिति यस्मादाह सहस्रसाव्यमिति॥११॥

अन्तरेणेति शौचिवृज्ञिः सहस्रमदानीत्यन्तरेणातिरात्रावाह237॥१२॥

शौचिवृक्षिराचार्य्य आहअन्तरेणातिरात्रौअन्यानि सहस्रमहानि स्युरिति यस्मादन्तरेणातिरात्रावाह सहस्रमहानीनि अतिरात्रः सहस्रमहान्यतिरात्र इति अथ यदुक्तं समाख्यातः संशय उत्पन्न इति न हि प्रत्यक्षायां श्रुतौसमाख्या ग्राह्या प्रथमं हि विनियोगकारणं श्रुतिः दुर्बला समाख्या॥१२॥

तस्यायनविकल्पस्त्रिकद्रुकाश्चतुःषष्ठ_()शतमभिप्लवानां दशरात्रो व्रतमिति दशरात्रो व्रतमिति238॥१३॥

तस्य सहस्रसाव्यस्यायन उच्यते अतिरात्रौतावत्प्रत्यक्षशिष्टौ अन्यदत्रसहस्रमयनं यच्चोदितं तत् मशकेन विकल्पितं ज्योतिष्टोमेनाविक्लृप्तेन क्लृप्तम् अग्नेःसहस्रसाव्यं गौरीवितस्य स्वरेण वा तत्रायं विकल्प उच्यते अतिरात्रौतावत् प्रत्यक्षशिष्टौ अन्यत्त्रिकद्रुकाश्चतुःषष्ठं शतमभिप्लवानां दशरात्रो व्रतमिति एतदहः सहस्रं त्रिकद्रुका ज्योतिर्गौरायुरिति चतुःषष्ठ्यधिकं शतं अभिप्लवानां दशरात्रोव्रतमिति॥१३॥

इति दशमस्य चतुर्द्दशी कण्डिका।
————

अथ पञ्चदशी कण्डिका।

दक्षिणे तीरे सरस्वत्या विनशनस्य दीक्षेरन् सारस्वताय षष्ट्याम्पक्षस्येति गौतमः239॥१॥

सहस्रसाव्यमुक्तम् अनन्तरं सारस्वतान्युच्यन्ते तत्र ब्राह्मणं सरस्वत्या विनशने दीक्षेत इति यस्मित् देशे सरस्वत्यन्तर्भवति तद्विनशनमित्युच्यते तस्य विनशनस्य दक्षिणे कूले तीरे सारस्वतायतादर्थ्ये चतुर्थीषष्ठ्यां तिर्यौपक्षस्यपरिभाषितम् उदगयनपूर्वपक्षपुण्याहमिति गौतम आचार्य्य आह॥१॥

** अमावास्यायामतिरात्रः स्यादेव_()स्वस्थानमामावास्यं प्रयुज्यते239॥२॥**

उक्तं यदहरतिरात्रो भवति तदहर्वत्सानपाकुर्वन्ति संस्थितेऽतिरात्रे सान्नाय्येन यजन्त इति तद्वत्सापाकरणेन सान्नाव्ययोगेन च अतिरात्रस्यैव कालो ज्ञाप्यते वत्सापाकरणं हि अमावास्यायां भवति तदनन्तरेऽहनि सान्नाय्येन यागः सोऽयं गौतम आचार्य्य आह अमावास्यायामतिरात्रः स्यादेवं स्वस्थानमामावास्यं प्रयुज्यत इति आमावास्यस्य हि पूर्वपक्षादिस्थानम् उक्तञ्च संस्थितेऽतिदरात्रेसान्नाय्येन यजन्त इति तद्यद्यमावास्यायामतिरात्रो भवति ततस्तस्य स्वस्थानं पूर्वपक्षादौभवति॥२॥

सप्तम्यां वा दीक्षित्वामावास्याया यजनीयेऽहन्यतिरात्रः स्यादिति धानञ्जप्यः73॥३॥

धानञ्जप्यआचार्य्य एवमाह॥३॥

समाधय उत्तराभ्यां_()सुत्याभ्याम्210॥४॥

वक्ष्यति हि तेषां पौर्णमास्याङ्गोष्टोमस्तोमो भवतीति यजनीयेऽहनि स्यादित्याचार्य्याइति तथैवायुः प्रदेक्ष्यते एवन्तावत् आयुषो यजनीयेऽहनि क्रियोपदेक्ष्यते तद्यद्यतिरात्रोऽपि यजनीयेऽहनि क्रियते ततः गो आयुर्भ्यां समाधिः कृतोभवति एतदर्थं अतिरात्रोऽपि यजनीय एवाहनि स्यात् इति किञ्चान्यत्॥४॥

स्वस्थानञ्चैवामावास्यं प्रयुज्यते73॥५॥

वास्यानन्तरं प्राशनं प्रकृतं तत्सर्वमकृतम् दृष्टिसंस्थासु च तत् स्यादिति नित्यग्रहणम्॥८॥

चक्रीवत्ता च तथापि पत्नीशाला स्याच्छामित्रञ्च109॥९॥

पत्नीशालापि तथैव चक्रोवति स्यात् पत्नीशाला प्राग्वंशा शामित्रमपि चक्रीवदेव स्यात् शामित्रमुक्तलक्षणम्॥९॥

तानि यथादेशं वर्त्तेरन् समश्चेद्भ्रमिभागः स्यात्10॥१०॥

तानि सद आदीनि यथादेशं वर्त्तेरन् यो यस्य देशो यथादेशंस्वस्वदेशेन गच्छेयुर्यदि समोभूमिभागःस्यात्॥१०॥

अनुपूर्वं विषमे10॥११॥

यदि विषमो भूमिभागःस्यात् आनुपूर्व्येण वर्त्तेरन् आनुपूर्व्यमध्वर्य्यवेसिद्धं यथा व्यवायनम्॥११॥

वेदेः पा_()शून् हरेयुस्तथोत्तरवेदेर्धिष्ण्येभ्यश्च10॥१२॥

वेद्यादीनान्नयनमशक्यं तत्र तेषामवयवा नीयन्ते वेदेरित्यपादानलक्षणा पञ्चमी तस्याः पांशून् ग्रहीत्वानयेयुः यथा वेदेस्तथोत्तरवेदेः पांशून् हरेयुः धिष्ण्येभ्यश्चपांशून् हरेयुः॥१२॥

तान्निविश्ययथायतनं निवपेयुः10॥१३॥

तान् पांशून् निविश्य उपविश्य यथायतनं यद्यस्यायतनं तस्मिन्निवपेयुः॥१३॥

उलूखलबुध्नो यूप इति पृथुबुध्नः स्यात्10॥१४॥

उलूखलबुध्नीयूप इति ब्राह्मणं तत्कथमुलूखलबुध्नइत्युच्यते पृथुबुध्नःस्यात् पृथु विस्तारे विस्तोर्णबुधः स्यात्॥१४॥

प्रकृष्य इति तं पूर्वं कर्षेयुरेवानुद्यछन्तः10॥१५॥

यपः प्रकृष्य इति ब्राह्मणं यूपस्थानं सर्वेषां पूर्वं कर्षेयुः अनुद्यछन्तः अनुत्क्षिपन्तः एवशब्दः क्रियते कर्षेयुरेव नैनमुत्क्षिपेयुः यथा ग्रन्थान्तरे दृष्टः प्रकृष्य इत्यवस्थाने प्रकृष्यत आकृतिको ह्यत्यन्त इति आकृतिको भवतु मा वाभूत् प्रकृष्टव्य एव प्रकृष्य इति ब्राह्मणम्॥१५॥

उपोप्त एवेत्यनिखातस्तिष्ठेत् पा_()शुभिः पर्युप्तः10॥१६॥

उपोप्त एवेति ब्राह्मणं न निखातस्तिष्ठेत् उपोप्त एवेति पांशुभिः पर्य्युप्तः परिवेष्टितः॥१६॥

नोपरवान् खनन्तीत्यधिषवणफलकयोरधस्तादुपरवानामश्वभ्रास्तेषां प्रतिषेध आलिखेयुरेवैनान्न खनेयुः134॥१७॥

नोपरवान् खनन्तीति ब्राह्मणं ते उपरवाः कस्मिन् देशे इति उच्यते सोमस्याधिषवणार्थौयौफलकौतयोरधस्ताद्भूमौ उपरवानामश्वभ्रा विद्यन्ते श्वभ्रः खातः तेषामत्र प्रतिषेधः आलेखनमात्रमेवैषां कुर्य्युःन खनेयुः आलिखेयुरेनानित्येवमेव वक्तव्ये एवशब्दः

किमर्थं क्रियते न खनेयुरिति उच्यते अन्यत्रापि यत्रार्थतः खातो न स्यात् तत्र लेखनमात्रमेव स्यात् यथा साद्यःक्रेषु वैश्वदेवे चात्वालपांशुभिः प्रयोजनं नास्ति तत्राप्यालेखनमात्रं स्यादिति॥१७॥

इति दशमस्य पञ्चदशी कण्डिका।
————

अथ षोड़शीकण्डिका।

तेषां पौर्णमास्यां गोष्टोमः स्तोमो भवतीति यजनीयेऽहनि स्यादित्याचार्यः सस्थिते गोष्टोमे पौर्णमासमिति हि सं136स्थानान्ताद्विदधाति136॥१॥

उक्तं ते तमापूर्य्यमाणमामावास्येन यन्ति तेषां पौर्णमास्यां गोष्टोमः स्तोमो भवत्युक्थो बृहत्सामा संस्थिते गोष्टोमे पौर्णमासं निर्वपन्त इति गोष्टोमसंस्थानन्तरं पौर्णमासस्य क्रियामादिशति पौर्णमासस्य चापरपक्षादिः स्थानं तत्किं पौर्णमासकालवशेन यजनीयेऽहनि गोष्टोमोऽस्तु अथ प्रत्यक्षत्वात् पौर्णमास्यां गोष्टोमं कृत्वा तत्कालानन्तरं पौर्णमासं निरूप्यतामिति अतोऽर्थमाचार्य्यःपरीक्षितुमारभते तेषां पौर्णमास्यां गोष्टोमः स्तोमो भवतीति स गोष्टोमो यजनीयेऽहनि स्यात् इत्येवमाचार्य्या मन्यन्ते किं कारणं यस्मात् संस्थानन्तरं पौर्णमासस्य क्रियां विधत्ते यस्त्वयं पौर्णमासीशब्दस्तेषां पौर्णमास्यामिति अयं पौर्णमासीसन्निकृष्टे काले॥१॥

ते तमापूर्यमाणं तेतमपक्षीयमाणमिति च कृत्स्नवत्पक्षाभिधानम्73॥२॥

किञ्चान्यत् यदिदन्ते तमापूर्य्यमाणमामावास्येन यन्ति तेतमपक्षीयमाणं पौर्णमासेन यन्तीत्येतदभिधानं कृत्स्नौ पक्षावधिकृत्य कालाध्वनोरत्यन्तसंयोगे द्वितीयेति यदि ह्ययं पौर्णमास्यां गोष्टोमं कुर्य्यादमावास्यायाञ्चायुष्टोमम् आमावास्यापौर्णमासाभ्यां कृत्स्नयोःपक्षयोर्व्याप्तिर्न स्यात्॥२॥

पर्वणि त्वेव स्यात्तेषां पौर्णमास्यां तेषाममावास्यायामिति हि प्रत्यक्षेण विदधाति109॥३॥

तुशब्दःपूर्वपक्षनिवृत्त्यर्थःयदुक्तंयजनीयेऽहनि स्यादिति तन्नपर्वण्येव स्यात् एवशब्दोऽवधारणार्थः तेषां पौर्णमास्यान्तेषाममावास्यायामेवेति यस्मात् प्रत्यक्षेण विदधाति यदिदं यजनीयेऽहनीत्याचार्य्याणां वचनं कल्पनामात्रमिदम् अयन्त्वाद्यः प्रत्यक्षशेषःकल्पनामात्रेण शक्यं प्रत्यक्षं वचनं बाधितुं कल्पनावचनयोर्वचनस्य बलीयस्त्वात् वचनं हि श्रुतिः॥३॥

कर्मानन्तर्यमात्रन्तु स_()स्था दर्शपूर्णमासयोः73॥४॥

संस्थिते गोष्टोमे पौर्णमासमिति यदुक्तन्नान्तरान्यत्कर्म प्रवर्त्तत इत्येतदुक्तंभवति स्वे स्वेकाल एव गोष्टोमः स्वे स्वेकाल एव पौर्णमासः स्यात् वक्ष्यत्येतेनायुर्व्याख्यात इति तत्राऽप्येष एव विधिः स्यात्॥४॥

ते तमापूर्यमाणन्ते तमपक्षीयमाणमिति च यथा भूयसोवादः10॥५॥

अथ यदुक्तन्ते तमापूर्य्यमाणन्ते तमपक्षीयमाणमिति च कृत्स्नवत्पक्षाभिधानमिति अयं यथा भूयसोवादःगृह्यताम् असम्भवात् कृत्स्नभावस्य॥५॥

स_()

स्थिते गोष्टोमे तदहरेव पोर्णमासेन हविषेष्ट्वोद्युञ्जीरन्निति10॥६॥

पर्वणि गोष्टोमं कृत्वा तस्मिन्नेवाहनि पौर्णमासेन हविषेष्ट्वाउद्युञ्जीरन्निति उद्योगं कुर्य्युरिति तदहरेव प्रतिष्ठेरन्निति एवं संस्थानन्तरं पौर्णमासंप्रयुक्तं भवतीति॥६॥

अयजमानास्तत्रैव तां रात्रिं वसेयुरिति गौतमः10॥७॥

गौतम आचार्य्यपर्वणि गोष्टोमेनेष्ट्वाअयजमानाः पौर्णमासेन तस्मिन्नेव देशे तां रात्रिं वसेयुरिति॥७॥

उद्युञ्जीरन्नेवेति शाण्डिल्यः श्वोभूते तु यजेरन्10॥८॥

शाण्डिल्य आचार्य्य आहपौर्णमास्यां गोष्टोमेन प्रतितिष्ठेरन्नेव श्वोभूते तु पौर्णमासेन यजेरन् एवं पौर्णमासं स्वे स्थाने कृतं भवति॥८॥

एतेनायुर्व्याख्यातः10॥९॥

एतेन गवा आयुर्व्याख्यातः यजनीयेऽहनि स्यात् पर्वणि स्यादित्येतदादिना॥९॥

तत्र धानञ्जप्येनामावास्याया_()

सायन्दोहंदोहयेरन् पुरा प्रातरनुवाकात्प्रातर्दोहम्10॥१०॥

तत्र तस्मिन् कर्मणि धानञ्जप्येन विधानेनातिरात्रेक्रियमाणे अमावास्यायां यजनीयेऽहन्यतिरात्रःस्यादिति तत्र तस्मिन्नमावास्यायां सायन्दोहं दोहयेरन् पूर्वमतिरात्रस्य प्रातरनुवाकात् प्रातर्दोहं ततः संस्थितेऽतिरात्रे सान्नाय्येन यजेरन्॥१०॥

अतिचिरमेवं दुग्ध_()

सान्नाय्यन्तिष्ठेदिति शाण्डिल्यायन इतरयोरेवान्यतरत् कुर्युरिति134॥११॥

शाण्डिल्यायन आचार्य्य आह एवं क्रियमाणे यद्यमावास्यायां सान्नाय्यं क्रियते द्वितीयायाञ्च यागः अतिचिरं सान्नाय्यं दुग्धमवतिष्ठेदिति तस्मादितरयोरेव गो आयुषोर्यजनीयेऽहनि पर्वणि चेत्येतयोर्विधानयोरन्यतरत् कुर्य्युरिति अतिरात्रस्त्वमावास्यायामेव स्यादिति॥११॥

कौण्डपायिने भोजनमुक्तमिष्ट्ययनेषु दर्शपूर्णमासधर्माश्च134॥१२॥

इष्ट्ययनेषु कौण्डपायिने सत्रे भोजनमुक्तंहविष्यम् इष्ट्ययनेषूपापद्येयुरिति दर्शपूर्णमासधर्माश्चकौण्डपायिन एवोक्ताःअमावास्येन पूर्वपक्षमितरं पौर्णमासेनेत्यादयः॥१२॥

चन्द्रप्रमाणस्त्वेव पर्वतु स्युः73॥१३॥

प्रमाणं एवं पर्वसु कौण्डपायिने हि त्रिंशिनो मासाविहिताः इह चन्द्रप्रमाणा एवेति॥१३॥

इति दशमस्य षोड़शी कण्डिका।
————
अथ सप्तदशी कण्डिका।

दृषद्वत्या अप्ययेऽपोनप्त्रीयामिष्टिं निर्वपेरन्यदि सोदका स्यात्73॥१॥

उक्तंदृषद्वत्या अप्ययेऽपोनप्त्रीयं चरुन्निरूप्याथातियन्तीति तचरुणा इष्टिश्चोद्यते दृषद्वत्या नद्या अप्यथःसरस्वत्यासङ्गम एकीभावस्तस्मिन्नप्ययेऽपोनप्त्रीयामिष्टिं निर्वपेरन् अपोनप्ता देवता अस्या इत्यपोनप्त्रीया निर्वपत्यालभते यजतयः प्रधानशब्दास्तत्र प्रवर्त्तकाः निर्वपतिशब्देनेष्टिश्चोद्यते यदि तस्मिन् देशे सोदका स्याद्दृषद्वती॥१॥

अप्यनुदकायामिति धानञ्जप्यः73॥२॥

धानञ्जप्यआचार्य्य आह अनुदकायामपि निर्वपेरन् श्रुतिसामर्थ्यात्॥२॥

शते गोष्वृषभमप्यृजन्तीति वत्सतरोशते गर्भिणीषु73॥३॥

शते गोष्वित्यादि ब्राह्मणं शते गोष्वृषभं मिश्रयन्ति तासां वयः उच्यते वत्सतरो शते गर्भिणीषु वत्सभावादुत्तीर्णा वत्सतर्य्यः अयमेतासां वत्सत्वं बहुगोत्वं वत्सोक्षाश्वर्षभेभ्यश्च तनुत्वइति टरच् प्रथमगर्भास्वास्वित्येतदुक्तं भवति॥३॥

ता यत्र गव्यमभय_()स्यात्तत्र रक्षेयुः73॥४॥

ता गावो यस्मिन् देशे गव्यं तृणोदकमभयं स्यात् गोभ्योहितं गव्यम् अभयं यत्र भयं न स्यात् व्याघ्रचौरादिभ्य एतस्मिन् देशे एता रक्षेयुः गोपाः॥४॥

पुङ्गवैस्तासांभुञ्जीरन् सर्पिषा च73॥५॥

ये तासाङ्गवां पुङ्गवा उत्पद्येरंस्तैर्भुञ्जीरन् सत्रिणः यत्किञ्चिदन्नाद्यम् उपार्जयितव्यं स्यात् तैः पुङ्गवैस्तदर्जयेरन् ते तत्र निमित्तभूताः, अपरे ब्रूवते ये तत्र पुङ्गवास्तेषां मातृर्दुग्ध्वा तेन क्षीरेण भुञ्जीरन् दध्नावा याः स्त्रियस्तासांमातरो न दोग्धव्याः एवं वर्द्धमाना क्षिप्रं सहस्रं सम्पद्यते एष एवमुख्यार्थः, अपरे ब्रूवते आलभ्यास्ते पुङ्गवा इति तैश्च पुङ्गवैर्भुञ्जीरन् सर्पिषा च॥५॥

तातु सहस्र_()सम्पन्नातु पूर्वपक्षे गामतिरात्रं कृत्वा दत्त्वैताउत्तिष्ठेयुः73॥६॥

उक्तं यदा सहस्रं सम्पद्यतेऽथोत्थानं यदा सर्वन्यानिञ्जीयन्ते

अथोत्थानं यदा गृहपतिर्म्रियते अथोत्थानं यदा प्लक्षंप्राश्रवणमागच्छन्त्यथोत्थानमिति एतान्येवोत्थाननिमित्तान्युक्तानि तत्रेदन्तावत् प्रथममुत्थानं तासु गोषु सहस्रं संख्यातः सम्पन्नासु मासस्य यः पूर्वपक्षस्तस्मिन् गामतिरात्रसंस्थानं कृत्वा दत्वा एनागाः उत्तिष्ठेयुः यस्मै देयास्तदुपरिष्टाद्वक्ष्यते॥६॥

यदा सर्वज्यानिञ्जीयन्त इति तासामेवाधिकारः प्रकरणभूतत्वात्तत्र विश्वजिदतिरात्रः134॥७॥

तद्यदा सर्वज्यानिमिति किं सत्रिणो यथा सर्वज्यानिञ्जीयन्ते अथान्य इत्यत्राह तासामेवाधिकारः प्रकरणभूतत्वात् तस्मिन् हि प्रकरणे तस्मिन्नुत्थाने विश्वजिदतिरात्रःस्यात्॥७॥

मृते गृहपतावायुः73॥८॥

मृते गृहपतौआयुः स्यात् अतिरात्र इति प्रकृतम्॥८॥

प्रादुर्भावान्तादेतयोरापदोरुत्तिष्ठेयुरप्यपरपक्षे73॥९॥

एतयोरापदोः सर्वज्यानिगृहपतिमरणयोः प्रादुर्भावसमकालमेवोत्तिष्ठेयुः न पूर्वपक्षमाद्रियेरन् अपरपक्षेऽप्युत्तिष्ठेयुः॥९॥

न सकृच्चन सरस्वत्यामवभृथमभ्यवेयुर्देवयजनभूता ह्येषां भवति73॥१०॥

सकृदपि सरस्वत्यामवभृथन्नाभ्यवेयुः॥१०॥

अविद्यमाने सरस्वत्या एवोद्धारं पार्श्वतस्तु73॥११॥

अविद्यमानेऽन्यत्रोदके सरस्वत्या एवोद्धारं कुर्य्यात् पार्श्वतस्तु तस्या एव न दूरे॥११॥

** यदा प्लक्षंप्रास्रवणमागच्छन्त्यथोत्थानमिति तथा प्रास्येयुर्यथेनं पूर्वपक्षआगच्छेयुरिति गौतमः134॥१२॥**

प्रस्रवणे भवं प्रास्रवणं यदि तावद्दरे स्यात् प्लक्षःसन्निकृष्टश्च पूर्वपक्षःतदा तेन क्रमेण प्रास्येर्युर्यथा पूर्वपक्षेआगच्छेयुरिति गौतम आचार्य्य आह॥१२॥

यदेनात्किञ्चिदुत्थानमागच्छेदिति धानञ्जप्यःप्रायणीयमेवातिरात्रमुपेत्योत्तिष्ठेयुरिति73॥१३॥

धानञ्जप्य आचार्य्य आह चतुर्णामुत्थानानां यदेनात् सत्रिणः किञ्चिदुत्थानमागच्छेत् प्रायणीयमेवातिरात्रंज्योतिष्टोमं कृत्वोत्तिष्ठेयुः आद्यन्तसमाध्यर्थं नैव गवादीन् कुर्य्यादिति॥१३॥

प्लक्षंप्रास्रवणमागम्य पुरस्तादतिरात्रस्याग्नये कामायेष्टिः स्यादिति शाण्डिल्यः73॥१४॥

उक्तं प्लक्षंप्रास्रवणमागच्छन्तीति तत् प्लक्षं प्रास्रवणमागम्याग्नये कामायेष्टिः पुरस्तादतिरात्रस्य स्यादित्येवं शाण्डिल्य आचार्य्यो मन्यते॥१४॥

उपरिष्टादिति धानञ्जप्यः73॥१५॥

धानञ्जप्यआचार्य्य आह इष्टिःउपरिष्टादतिरात्रस्य स्यादिति ततोऽप्याहावभृथम्॥१५॥

तस्यामश्वाञ्च पुरुषोञ्च धेनुके यज्ञोपकरणशेषांश्चाभिरूपायान्यस्मै दद्युः73॥१६॥

तस्यामश्चाञ्च पुरुषीञ्च धेनुके दत्तेति तस्यामिष्टौअश्वाञ्च पुरुषोञ्च धेनुके यज्ञोपकरणशेषभूतांश्चअभिरूपाय विद्यादिगुणयुक्तायान्यस्मै ब्राह्मणाय दत्वा उत्तिष्ठेयुः॥१६॥

स्वामिनो हि सर्वे सत्रेषु तेषां प्रतिग्रहं न विद्यते73॥१७॥

कस्मादन्यस्मै दद्युः यस्मात् सत्रेषु सर्वे स्वामिनस्तेषां प्रतिग्रहं न विद्यते विधानं किमर्थमिति चेत् अन्यस्मै दद्युरिति उच्यते अन्या अपि याः काश्चिदङ्गदक्षिणा नैमित्तिन्यः कर्त्तृसंयुक्ताः सत्रेष्वागच्छेयुः ता अप्यन्यस्मा एव दद्युः॥१७॥

उक्तोऽवभृथोब्राह्मणेन73॥१८॥

अवभृथउक्तोब्राह्मणेन कारपचवं प्रति यमुनावभृथमभ्यवयन्तीति॥१८॥

अपृष्टशमनीयमेतत्73॥१९॥

एतत् सत्रं सारस्वतम् अपृष्टशमनीयम् अथ कस्मादयमप्राप्तप्रतिषेधः क्रियते यदा नैव कश्चित् पृष्ठसमनीयः सत्रेष्वभिहितः

अथापि इहप्रतिषेधेऽन्यत्र प्राप्तिंदर्शयति श्रुत्यन्तरदृष्टत्वात् तस्मादुदवसानोयज्योतिष्टोमेन अग्निष्टोमेन रथन्तरपृष्ठेन सहस्रदक्षिणेन पृष्ठशमनीयेन च यजेतेति॥१९॥

इति दशमस्य सप्तदशी कण्डिका।
————
अथ अष्टादशी कण्डिका।

एतेनैवोत्तरे व्याख्याते73॥१॥

एतेनैव उत्तरे सारस्वते व्याख्याते तयोः पूर्वस्मिन् पठति अतिरात्रस्त्रिवृत्पञ्चदशमित्यादि परत्र त्रिरात्रोज्योतिर्गोरायुस्त्यह इत्यादि दर्शपौर्णमासिकानां हविषामेभिस्त्रिवृत्पञ्चदशत्रिकद्रुकैः प्रत्याहुरन्यत्सर्वमेतेनैव व्याख्यातमुत्तरयोः दक्षिणे तीरे सरस्वत्या विनशनस्यदीक्षेरन् सारस्वतायेत्यारभ्य॥१॥

तत्राग्नये कामायेष्टिरपोनप्त्रीया च स्रुवहोमौ स्याताम्73॥२॥

तद्देवत्यौ॥२॥

इष्टिरेवाग्नये कामायोपरिष्टाच्चेदतिरात्रस्येति शाण्डिल्यः73॥३॥

प्रथमे अग्नये कामायेष्टिः पुरस्तादतिरात्रस्य उपरिष्टाद्वैविभाषितं तत्र शाण्डिल्य आचार्य्य आह यद्युपरिष्टादतिरात्रस्य स्यादिष्टिरेवाग्नये कामाय स्यान्न स्रुवहोमाविति॥३॥

पर्वणोरिन्द्रकुक्षी73॥४॥

उक्तङ्गोआयुषो इन्द्रकुक्षी विश्वजिदभिजिताविन्द्रकुक्षीइति ताविन्द्रकुक्षी पर्वणोःस्यातां तयोर्हि पूर्वस्मिंस्थाने इष्टौ इन्द्रकुक्षी इति संज्ञा इन्द्रकुक्षी काले तु वदति तत इन्द्रकुक्षीति चोक्तम्॥४॥

पूर्वस्याग्निष्टोमौत्रिवृतोराथन्तरवार्हतेपूर्वपक्षउक्थ्ये पञ्चदशे राथन्तरबार्हते अपरपक्ष इति गौतमः73॥५॥

ये अधिकृते तयोः सामान्यो विधिरुक्तःसाम्प्रतं पूर्वस्मिंस्तावद्विशेष उच्यते उत्तरयोः सारस्वतयोः पूर्वस्य त्रिवृतो अहनी राथन्तरबार्हते अग्निष्टोमसंस्थे स्यातां पूर्वपक्षेउक्थसंस्थे पञ्चदशे राथन्तरबार्हते अपरपक्षे इति गौतम आचार्य्य आह॥५॥

ते न पक्षयोः सञ्चारयेत्73॥६॥

ते अहनी न पक्षयोः सञ्चारयेत् तयोः पक्षव्यत्यासप्रयोगे॥६॥

सर्वत्र त्वेव त्रिवृत्पञ्चदशे व्यत्यास_()स्याताम्73॥७॥

सर्वत्र त्वेव पूर्वपक्षेअपरपक्षे च त्रिवृत्पञ्चदशे एव व्यत्यासं स्याताम्॥७॥

तयोर्यस्मिन्ननुपेते पर्वगच्छेत्तेनोत्तरं पक्षमुपक्रमेत73॥८॥

तयोस्त्रिवृत्पञ्चदशयोर्यस्मिन् अनुपेते असंस्कृते पर्वागच्छेत् चान्द्रमसमेव तेनोत्तरं पक्षमारभेत उक्तं हि चन्द्रप्रमाणास्त्वेव पर्वसु स्युरिति॥८॥

एतेनोक्तमुत्तरस्य त्रिकद्रुकेषु73॥९॥

एतेनोक्तं विधानमुत्तरस्य सारस्वतस्य त्रिकद्रुकेषु यस्मिन् न संस्कृते पर्वागच्छेत् तेनोत्तरं पक्षमुपक्रमेतेति॥९॥

दार्षद्धततौरयोर्ब्रतानि73॥१०॥

अनन्तरं दार्षद्ध्रततौरे पठति तयोः सामान्यतोविधानमुच्यते दार्षद्रतञ्च तौरञ्च तयोर्ब्रतानि वक्ष्यन्त इति वाक्यशेषः व्रतानि नियमाः॥१०॥

तिष्ठेद्दिवासीत नक्त_()हविरुच्छिष्टभोजी स्यादधःसंवेश्यमा_()साश्यलवणाशी न स्त्रियमुपेयाद्यथा प्रकृत्याहिताग्निवृत्तिं वर्तयेत्240॥११॥

तिष्ठेद्दिवासीत नक्तंन संविशेत् ष्ठागतिनिवृत्तौनक्तंरात्रावासीत उपविशेत नापि संविशेत् हविरुच्छिष्टभोजी स्यात् अधःसंवेशी अधःसंविशेत् न क्षमायां भूमावित्यर्थः अमांसाश्यलवणाशी न मांसमश्नीयात् न लवणमिति241कुतः पुनः संशय उच्यते न पुनः प्रवृत्तिरुपरिसंवेशनस्य मांसलवणभोजनस्य च येनायं प्रतिषेधः क्रियते यावता उक्तं तिष्ठेद्दिवासीत नक्तं हविरुच्छिष्टभोजो स्यादिति तदिदमनर्थकं तस्मात् न वक्तव्यम् उच्यमाने वा प्रयोजनं वक्तव्यम् उच्यते आरब्धव्यमेव उक्तं हि संवत्सरं ब्राह्मणस्य गारक्षेत् संवत्सरं व्यर्णेनैतन्धवेऽग्निमिन्धीत संवत्सरे परीणह्यग्नीनादधीतेति तद्गोपालाग्नीन्धनयोरेतन्न सम्भवति गाः पालयतः स्थानासनं सम्भवति अग्नीन्धने प्रागग्न्याधानाद्धविषोऽभावाद्धविरुच्छिष्टभोजितंन सम्भवति एतस्मात् कारणादारब्धव्यमिदमनेन नियमो यथा सम्भवति स्त्रियन्नोपेयात् मैथुनधर्मेणेति कुतो वा प्रवृत्तिः तत्राह वक्ष्यत्ययं यथा प्रकृत्याहिताग्निवृत्तिं वर्त्तयेदिति तस्यां वृत्तावेतत् प्रकृतमृतावुपेयादिति तत् प्रतिषिध्यते यथा प्रकृति आहिताग्नेर्य्या प्रकृतवृत्तिः तां वर्त्तयेत् अग्निहेात्रदर्शपूर्णमासानां कर्मणामनुष्ठानं कुर्य्यात् दार्षद्व्रततौरयोः सामान्यानि व्रतान्युक्तानि साम्प्रतं दार्षद्व्रततौरयोर्योविधिः सउच्यते॥११॥

दार्षद्व्रते संवत्सरं ब्राह्मणस्य गारक्षेदित्यृत्विज आचार्य्यस्य वा73॥१२॥

दार्षद्व्रते पठति संवत्सरं ब्राह्मणस्य गा रक्षेदिति तद्योथस्य ब्राह्मणस्य ऋत्विक् स्यात् आचार्य्योवा तस्य गा रक्षेत् न यस्य कस्यचिद्ब्राह्मणस्य ऋत्विगाचार्य्यायुक्तलक्षणौ एतौ हि ऋत्विगाचार्य्यौस्यानिनावविचास्विनौ॥१२॥

नैतन्धवाना मार्माःसरस्वत्यां तेषामेको व्यर्णस्तस्मिन् संवत्सरमग्निमिन्धीत यैकाग्नेःपरिचर्य्यातया73॥१३॥

उक्तंसंवत्सरं व्यर्णेनैतन्धवेऽग्निमिन्धीतेति नैतन्धवाना मार्माःसरस्वत्यां मार्मा ह्रदाः तेषामेको व्यर्णःअर्ण इत्युदकनाम विगतोदकः तस्मिन् व्यर्णेह्रदे संवत्सरमग्निमिन्धीत ञिइन्धीदोप्तौकेन न्यायेन या एकाग्नेः परिचर्य्यौक्ता॥१३॥

अग्निहोत्रमेव जुहूत् पुरस्ताच्चेदाहिताग्निः73॥१४॥

यदि पुरस्तादाहिताग्निः स्यात् ततस्तस्मिन् व्यर्णे नैतन्धवे मार्मे अग्निहोत्रमेव जुहुत्संवत्सरमेवासीत तदेव स्यादग्नीन्धनम्॥१४॥

इति दशमस्य अष्टादशी कण्डिका।
————
अथ ऊनविंशी कण्डिका।

संवत्सरादूर्द्धं परीणं नाम स्थली कुरुक्षेत्रे तस्यामग्नीनाधाय यथाकालमन्वारम्भणीययेष्ट्वा प्रसृज्येतेति शाण्डिल्यः73॥१॥

उक्तं संवत्सरे परीणाह्यग्नीनादधीतेति संवत्सरमग्निमिन्धित्वा तस्मादूर्द्धं परीणह्यग्नीनादधीत परीणहीति देशश्रुतिः परीणं नाम स्थलो कुरुक्षेत्रेभूमेरुन्नतप्रदेशः तस्यां स्थल्यामग्नीनाधाय यथाकालमन्वारम्भणीयो यः कालः तस्मिन्नेव एतयेष्ट्वा प्रसृज्येतेति शाण्डिल्य आचार्य्य आह॥१॥

दर्शपूर्णमासाभ्यां यजेतेति धानञ्जप्यः73॥२॥

धानञ्जप्यआचार्य्य आह अग्न्याधानं कृत्वा तस्मिन्नेव देशे यथाकालमन्वारम्भणीययेष्ट्वादर्शपूर्णमासाभ्यां यजेतेति॥२॥

सायं प्रातराहुतीएव हुत्वा पुरस्ताच्चेदाहिताग्निः73॥३॥

अथ यदि पुरस्तादाहिताग्निः सायं प्रातराहुती एव हुत्वा प्रसृज्येतेति॥३॥

सरस्वतीदृषद्वत्योः सम्भेदं प्राप्याग्नेयेनाष्टाकपालेन यष्टुमुपक्रमेत73॥४॥

ब्राह्मणं सदक्षिणेन तीरेण दृषद्वत्या आग्नेयेनाष्टाकपालेन शम्या परासीयादिति तत्सरस्वतीदृषद्वत्योः सम्भेदं सङ्गमं प्राप्याग्नेयेन पुरोडाशेनाष्टाकपालेन यष्टुमुपक्रमेत उपक्रम आरम्भः॥४॥

तत्र शम्याप्रासनं यथा सारस्वतेषु73॥५॥

तत्र तस्मिन् कर्मणि अष्टाकपालेन यागेन शम्याप्रासनं शम्याप्रक्षेपःयेन प्रकारेण सारस्वतेषु आहवनीयन्यन्तेनेत्यादिना॥५॥

नतु प्रक्रमात् प्रक्रामेत्73॥६॥

न त्विह प्रक्रमात् प्रक्रामेत् यथा सारस्वतेषु तत्र हि सौमिकञ्चेत्याहवनीयम् इह पुनरैष्टिकं तस्मादिह प्रक्रमात् न प्रक्रामेत्॥६॥

काममनेकामिष्टिमेकैकेनाह्ना[स_()स्थापयेत्]73॥७॥

इह काममिष्टितः अनेकमिष्टिमेकैकेनाह्नासंस्थापयेत् कुर्य्यात् विप्रकृत्य॥७॥

दृषद्वत्या दक्षिणेन तीरेणेयात्93॥८॥

दृषद्वत्या दक्षिणेन कूलेन इयाद्गच्छेत् शम्याप्रासैः॥८॥

तस्याः प्रभव्यमर्मं प्राप्यैतयेष्ट्येष्ट्वा त्रिप्लक्षावहरणं प्रति यमुनामवभृथमभ्यवेयात्93॥९॥

उक्तं त्रिप्लक्षान् प्रति यमुनामवभृथमभ्यवैतीति तदेव मनुष्येभ्यस्तिरो भवतीति तस्या दृषद्वत्याः प्रभव्यमर्मं प्राप्य यस्मादसौ प्रभवति प्रायात् तं प्राप्यैतयेष्ट्वा आग्नेयेनाष्टाकपालेन त्रिप्लक्षावहरणं देशं प्रति यमुनामवभृथमभ्यवेयात् त्रिप्लक्षान् प्रतीति ब्राह्मणं ते प्लक्षा न ज्ञायन्ते कस्मिन् काले अवहृता इति आगमेन त्वविच्छिन्नेन पारम्पर्य्येणादौ विज्ञायन्ते तस्मात् सूत्रकार एवं कल्पयति॥९॥

यत्र क्वच ततो दूरे यमुना स्यात् तत्रैतयेष्ट्येष्ट्वा स्वय_()साम गायन्नवभृथमभ्यवेयादगायन्वा242॥१०॥

यदि तस्माद्देशाद्यमुना दूरे स्यात् तस्मिन् कस्मिंश्चिद्देशेएतयेष्ट्येष्ट्वास्वयं साम गायन्नवभृथमभ्यवेयादित्यर्थादवगम्यते स्वयमिति उच्यते एतद्धि अवभृथसाम ऋत्विक्कर्तृकं तदनेन लिङ्गेनाद्रियेतापि ऋत्विक्गानार्थम् एवमादित आरभ्य स्वयमिति अथवा स्वयं साम गायतीति असंप्रेषितो गायेत् अगायन्वा अभ्यवेयादवभृथम्॥१०॥

प्रब्रजिष्यतोऽयनमिदं मन्य इति धानञ्जप्यस्तदेव मनुष्येभ्यस्तिरोभवतीति109॥११॥

इदं दार्षद्ध्रतमयनंप्रव्रजिष्यत एवं मन्य इति धानञ्जप्यस्तदेव मनुष्येभ्यस्तिरो भवतीति एष तिरोभावस्तस्य यन्नित्यमरण्येवसन्मनुष्यैर्दृश्यते॥११॥

न ग्रामं पुनरेयादितीव210॥१२॥

एवमिव हि तद्ब्राह्मणं भवति॥१२॥

स्वर्गं लोकमाक्रमते10॥१३॥

अथ क्रियाफलमिदमुच्यते अनेन कर्मणा स्वर्गं लोकमाक्रमते ततो मनुष्येभ्यस्तिरोभूतो भवति न मनुष्यैरुपलभ्यते॥१३॥

व्यावर्तते श्रेयान् भवतीति वा10॥१४॥

अथवा व्यावर्त्तत एवासौमनुष्येभ्यः नासौमनुष्यैस्तुल्यो भवति श्रेयान् भवति किं पुनर्मनुष्येभ्यः श्रेयः ब्रह्मप्राप्तिः ब्रह्मै प्राप्नोतीत्यनेन कर्मणा अपवृज्यत इत्यर्थः अयमात्यन्तिकस्तिरोभावः॥१४॥

उदकान्तर्द्धानाद्वा यथा सरजस इति109॥१५॥

अथवा तिरोभाव उदकान्तर्द्धानात् यदासौ अवभृथमभ्यवैत्यप्सुनिमज्जति तदासावन्तर्हितोभवति न दृश्यते तस्मादुदकान्तर्द्धानात्

तिरोभवति यथा सरजस इति दृष्टान्त उपादीयते यथा सरजसेऽहनि मनुष्यलोकादेवैनमन्तर्दधातीति कुशपुटैरुपयन्तीति॥१५॥

इति दशमस्य एकोनविंशी कण्डिका।
————
अथ विंशीकण्डिका।

संवत्सरमहरहस्तौरेण यजेत10॥१॥

इह ब्राह्मणमाग्नेयोऽष्टाकपालऐन्द्रएकादशकपालो वैश्वदेवश्चरुरित्येतदाद्यनुक्रम्याह एतेन वै तुरो देवमुनिः सर्वामृद्धिमार्ङ्गोत् सर्वामृद्धिमृध्नोति य एतदुपैतीति आग्नेयोऽष्टाकपाल इत्यादिप्रधानत्वं चोदितं नाप्यभ्यासश्चोदितो नापि कालनियमः कृतः सोऽयमाचार्य्योलिङ्गं गृहीत्वा एतेन वै तुरोदेवमुनिः स सर्वामृद्धिमाध्नात् सर्वामृद्धिमृध्नोति य एतदुपैति सांवत्सरिकं सत्रायणमुपैतीति संवत्सरमहरहस्तौरेण यजेतेति संवत्सरमिति कालनियमः अहरहरित्यभ्यासश्चोद्यते तौरणेति करणलक्षणा तृतीया यजेतेति क्रियोपदेशः अयं सूत्रार्थःयदेतदैष्टिकं विधानं वक्ष्यति अनेनाहरहः संवत्सरं यजेतेति॥१॥

षष्ठ्यांचैत्रीपक्षस्य पञ्चम्यामिति गौतमो व्रतोपायनीयमोदनमशित्वा केशश्मश्रूणि वापयित्वाहतं वसनं परिधाय परिसमुह्याग्नीन् परिस्तीर्य्यप्रणीताः प्रणीय मेखलामाबध्य

दण्डं पाणौकृत्वा पश्चाद्गार्हपत्यस्योपविश्यस्वयं कृष्णाजिनं प्रतिषजेत तूष्णीम्225॥२॥

षष्ठ्यांतिथौ चैत्रीपक्षस्य चित्राभिर्युक्ता पौर्णमासी चैत्री यदेतत्कर्म वक्ष्यते एतत् षष्ठ्यांचैत्रीपक्षस्यारभ्य कुर्य्यात् पञ्चम्यामिति गौतम आचार्य्य आाह पञ्चम्यां चैत्रीपक्षस्य व्रतोपायनीयमोदनमशित्वा ओदनं भुक्ताव्रतमुपैति येन तं व्रतोपायनीयमोदनमौपवसथिकं हविष्यमन्नंभुक्ताकेशान् श्मश्रूणि च वापयित्वाअहतं वसनं परिधाय तान्तुकमनिर्णिक्तमप्रावृतपूर्वं तद्वसनं परिधाय परिसमुह्याग्नीन् परिस्तीर्य्यत्रेताग्नीनां परिस्तरणमाध्वर्य्यवे सिद्धं प्रणीताः प्रणीय प्रणीतासंज्ञा मन्त्रसंस्कृता आपः मेखलामाबध्य मेहनस्य खल्वस्यमाला मेखला अधरोत्तरकायविभागार्था रशनेत्यर्थः मुञ्जादीनां द्रव्याणां एकेन निर्वृत्ता दण्डं पाणौकृत्वा पालाशादीनां यज्ञीयानां वृक्षाणामेकस्यावयवभूतं गार्हपत्यस्य पश्चिमे प्रदेशे उपविश्यस्वयं कृष्णाजिनं प्रतिषजेत तूष्णींकृष्णमृगस्य चर्म कृष्णाजिनं तत् स्वयं स्कन्धे प्रतिषजेत अदत्तमध्वर्य्युणा एतदाध्वर्य्यवं तद्वचनात् स्वयं भवतीति अदीक्षितः कृष्णाजिनं प्रतिमुञ्चेत इति तूष्णीमिति मन्त्रेणाधस्ताद्ग्रहणं दृष्टं तस्य प्रतिषेधः॥२॥

पश्चिमेनाहवनीयं दक्षिणातिक्रम्यैतत् कुर्य्यात्10॥३॥

किन्तु पश्चाद्गार्हपत्यस्योपविश्येति यदुक्तं तस्यायं विकल्पः॥३॥

तस्य तिस्रइष्टयः पूर्वाश्चएका पृथक् च मध्यन्दिनापराह्णयोः10॥४॥

तस्य तिस्रइष्टयः स्तोमसंस्था विकृतं गवामयनं सर्पसत्रंस्यादित्येके आचार्य्याब्रूवते॥४॥

सतासुपृथगनुपूर्व_()हवी_()षि यान्युक्तानि ब्राह्मणेन10॥५॥

अष्टाकपालः एकादशकपालश्चरुः ब्राह्मणोक्तमेतत् सर्वं वक्ष्यमाणविशेषविधानार्थम्॥५॥

एका वैव स्यात्तस्यां तानि सर्वाणि स्युः10॥६॥

कालत्रयविहितहविःष्वेकैवेष्टिः न तिस्रः॥६॥

संवत्सरादूर्द्धमवभृथमभ्यवेयात्तत्र सामगानं यथापूर्वस्मिन्10॥७॥

स्वयं गायेन्न वा गायेदिति॥७॥

उभयोस्त्ववभृयादुदेत्य यत् पुरस्तादिष्ट्ययनं तेनेष्ट्वासोमेन यजेत10॥८॥

प्रकृतत्वादुभयोर्दार्षद्ध्रततौरयोरवभृथोत्तरकालमाग्नेयादिभिरिष्ट्वासोमेनाग्निष्टोमेन प्रयोगः॥८॥

यावन्ति वा इवी_()षि पुरस्तात्तावद्भिर्वापशुभिस्तद्देवत्यैः10॥९॥

तद्देवत्यैः पशुभिः सामर्थ्यात् मन्त्रवर्णविकारः॥९॥

षण्डकुषण्डावभिगरापगराविति ह्याहेति109॥१०॥

सर्वो दशदशीति स्तोमो विकृतः अग्निष्टोममेव इति संस्थाविकारः शेषं समानं गवामयनेन अभिगरापगरयोः कृतत्वात्॥१०॥

प्रत्यक्षविहितं त्वार्षेयकल्पेन तत्रानुमानं न विद्यते10॥११॥

प्रत्यक्षविहितमेतदार्षेयकल्पेन सर्पसत्रं तत्र तस्मिन्ननुमानं न विद्यते परं नः प्रमाणमार्षेयकल्पे तेन चेदं प्रत्यक्षमुक्तसंशयं विहितं न च शक्यं प्रत्यक्षविहितमनुमानेन प्रत्याख्यातुं विकल्पयितुं वा तद्यथार्षेयकल्पेन कृतं तथैव स्यात् किन्तु॥११॥

अभिगरापगरावेवोपोत्तभेऽहनि स्याताम्10॥१२॥

अभिगरापगरावेव सर्पसत्रस्योत्तमेऽहनि भवेतां तद्धिव्रतस्यानीयमुपोत्तममहः॥१२॥

पौर्णमासीप्रसवं त्रिसंवत्सरम10॥१३॥

पठति गवामयनं प्रथमः संवत्सरोऽथादित्यानामथाङ्गिरसामिति तस्य त्रिसंवत्सरस्य पौर्णमास्यां प्रसवः स्यात् तथोपपादयेरन् यथा पौर्णमास्यां प्रसवो भवति॥१३॥

तस्य याथाकामीदीक्षाणाम्10॥१४॥

यावत्य इष्टयः स्युस्तावतीः कुर्युरिति॥१४॥

षष्टिरिति शाण्डिल्यः10॥१५॥

शाण्डिल्य आचार्य्यआह षष्टि दीक्षाः स्युरिति॥१५॥

प्रथमोत्तमौ संवत्सरौव्यतिहरेदित्येकेऽभिप्लवस्तोमपृष्ट्यदेशरोहार्थ इति109॥१६॥

एके आचार्य्याब्रुवते अस्मिंस्त्रिसंवत्सरे प्रथमोत्तमौसंवत्सरौव्यतिहरेदिति प्रथमोत्तमयोः संवत्सरयोर्व्यतिहारः कथं कुर्यादिति गवामयनम् इति किमर्थम् अभिप्लवस्तोमपृष्ठ्यदेशरोहणार्थम् एवं त्रिवृत्स्तोमा अभिप्लवाः प्रथमे संवत्सरे भवन्ति त्रिवृत्पञ्चदशस्तोमा द्वितीये चातुष्टोम्येन तृतीये अभिप्लवस्तोमानामेष रोहः पृष्ठ्यदेशस्य ये पृष्ठ्यः अभिप्लवानां पुरस्तात् मध्य उपरिष्टाद्भवति॥१६॥

यथाम्नायमेवोपेयुः210॥१७॥

यथैवाम्नाताः संवत्सरास्तथैव तानुपेयुःके हि प्रमाणमाश्रित्य प्रत्यक्षश्रुतिं प्रत्यामनन्ति तस्माद्यथाम्नायमेवोपेयुः॥१७॥

अमावास्याप्रसवे सहस्रसंवत्सरे सहस्रसंवत्सरे10॥१८॥

इति लाट्यायनसूत्रे दशमः प्रपाठकः।

लाट्यायनसूत्रं समाप्तम्। संवत् १९११ वर्षे भाद्रपदशुदि १५ शुक्रे वारानसीमध्ये लिखितं शुभम्भवतु॥

उक्तं त्रिसंवत्सरं सहस्रसंवत्सरे पठति एकं प्रजापतेः अन्यद्विश्वसृजान्तयोः स्तोत्रविधिरुक्तोमशकेन कर्मविधिः सर्वः परिभाषासिद्धः केवलं प्रसवकाल उच्यते अमावास्याप्रसवे सहस्रसंवत्सरे अमावास्यायां प्रसवो ययोस्ते इमे अमावास्याप्रसवे तदा दीक्षेरन् यथा अमावास्यायां प्रसवः सम्पद्यते षष्ट्यांपूर्वपक्षस्य दीक्षितानां तृतीयायामपरपक्षस्य क्रमः एवममावास्यायां प्रसवः सम्पद्यते॥१८॥

इति दशमस्य विंशी कण्डिका।

इति दशमः प्रपाठकः समाप्तः।

इत्याचार्य्येणाग्निस्वामिना कृतं लाट्यायन-
सूत्रभाष्यं समाप्तम्।

संवत् १९२१ वर्षे श्रावणसुदि ४शनौ तद्दिने काश्यांलिखितं शुभम्भवतु॥
————

लाट्यायणश्रौतसूत्राणां प्रतीकसूचिः।

अकारणन्तु अग्निहोत्र
अकृतलक्ष्मण अग्निहोत्र
अक्षश्चेदुपहन्युः अग्निहोत्रं
अक्षन्नमीमदन्त अग्निं प्रणयन्ति
अक्षांश्चेत् अग्निं प्रणीयमानं
अग्निचित्यायां अग्निं विक्रक्ष्यत्
अग्निरिन्द्राय अग्नी प्रणीय
अग्निष्टपतीति अग्नीषोमीय
अग्निष्टुत्स्वन अग्नीषोमीय
अग्निष्टुत्स्वाग्नेयः अग्नीषोमीयप्रभृति
अग्निष्टोम अग्नीषोमौ
अग्निष्टोमसाम अग्नीषोमौ
अग्निष्टोमसाम्ना अग्रेर्व्वेहोत्र
अग्निष्टोमसंस्थं अग्नेस्तृणानि
अग्निष्टोमा अग्नौ चीयमाने
अग्निष्टोमा अग्न्याधेयान्तान्
अग्निष्टोमौ अग्न्याधेये
अग्निहोत्र अग्न्याधेयेषु
अग्नस्तमष्यस्तं अथ धानञ्जप्यः
अङ्गान्यङ्कू अथ धिष्ण्यात्
अङ्गन्तु स्यात् अथ यत्पुरा
अङ्गुष्ठेनाना अथ यद्बहि
अचषालोयूप अथ राजानं
अच्छन्दसावा अथ विध्यव्यप्रदेशे
अज आजिगं अथ समन्तेन
अज इति अथ सोमसंख्या
अञ्जन्ति धर्म्मं अथातोगवामयन
अतिचिरं अथापरं
अतिरात्र अथावरेषां
अतिरात्र अथास्मै वर्म्म
अतिरात्रमुभय अथै तैरेव
अतिरात्रयोः अथोक्तिः
अतिरात्रौ अदशरात्रेषु
अतीतायां अदूरगामी
अत्रतु वहिष्पव अद्भिश्चेत्
अत्र पितरः अद्यसूत्या
अत्र प्रथमं अद्येति समानाहनि
अत्र वाचं यच्छेयुः अध आसीनाः
अत्र वा गो अधस्ताद्विशाखस्य
अत्सरूकैः अध्यर्हातु
अथ कारस्थान अध्वर्य्युं निष्क्रामन्तं
अथ जपेयुः अध्वर्य्युणाभिहतायां
अथ तथैव अध्वर्य्युणाहुते
अध्वर्य्युणोक्तः अनुव्याहारिषीत्
अध्वर्य्युमन्वावर्त्ते अनुष्टुप्च्छन्दसा
अध्वर्य्युबह्वृचैः अनुष्टुप्च्छन्दसा
अध्वर्य्युश्चेत् अनुष्टुप्च्छन्दसा
अध्वर्य्युसम्प्रैषं अनुष्टुप्च्छन्दसेति
अनध्यासाचेत् अनुष्टुवुत्तरा
अनपचिता अनुसक्थं
अनभ्यासं अनुसवनन्तु
अनाचार अनुस्यात्तु
अनादिष्टतृचैक अनूचानौ
अनाह्रियमानयोः अनूच्यमाने
अनाह्वानं अनूपविशेतां
अनियमात् अनूबन्ध्यवपायां
अनियोगं अनूबन्ध्यशेषं
अनिरुक्तप्रातः अन्तर्व्वेदेः
अनुजपेयुरन्येन अन्तर्व्वेद्येवेति
अनुपस्थानं अन्तरीक्षे वयांसि
अनुपधिन्धान् अन्तरेण
अनुपपद्य अन्तरेण
अनुपूर्व्वं अन्तरेण
अनुपेतश्चेत् अन्तरेण चात्ताल
अनुप्रहृतेषु अन्तरेणाक्ष
अनुब्राह्मणं अन्तरेणेषे
अनुरूपेषु अन्तः प्रतिहरं
अनुव्रजेत् अन्तः सर्व्वेषां
अन्नं करिष्यामीति अपरेणोद्गातृन्
अन्नमकरमिति अपांशर्क
अन्नस्येति अपिनद्धे
अन्यतरां वा अपिह पृष्ठ
अन्यतरेण अपृष्ठनाम
अन्यत्र चैतस्मिन् अप्तोर्य्याम्नि
अन्यत्स्थान अप्यनुदका
अन्येन चेत् अप्यहर्भाजि
अन्येषाञ्चावि अप्रतिभां
अन्योन्यः प्र अप्रतिहारा
अन्वध्यायं अप्रतिहारे
अन्ववेत्य अप्राणाच्च
अन्वहन्तु अप्सु सोमा
अन्वाहार्य्यं अभिकारात्तु
अप आचम्य अभिगरा
अप आचम्य अभिचरणीया
अप उप अभिजितः
अप उपस्पश्य अभिजितः
अप उपस्पश्य अभिजितोरथ
अपः सावका अभिजिद्विश्व
अपरपक्षे अभिदक्षिणं
अपरया द्वारा अभिदेवां
अपररात्रे अभिदेवां
अपरस्यां अभिप्लव
अपरस्मा इतरे अभिप्लव
अभिप्लवं अयजमाना
अभिप्लवपृष्ठ्यात् अयुजएकि
अभिप्लवयोः अयुतं त्वस्य
अभिप्लवस्य अयुतमेका
अभिप्लवेषु अरण्ये गेयः
अभिवातासु अरण्ये तिस्रः
अभिषुते राजनि अरण्योः सन्धानं
अभिषेचनीया अरण्योरग्नीन
अभिहुतउत्तरेण अरात् स्युरिति
अभीन्धत्ते अर्द्धतामेवेति
अभीजनेन अर्द्धपदं
अभ्यभिसोमा अर्द्धमास
अभ्यस्तेन अर्द्धमास
अभ्यासश्च अलावुवीणां
अभ्यासादिः अलावुवीणापि
अभ्यासे वा अलोपं शाण्डिल्यः
अभ्यासोगूर्द्दस्य अवच्छाद्यमानायां
अभ्यासो वा अवधाय जपेत्
अभ्युक्षण अवधूय पवित्रं
अभ्युक्षणप्रभृति अवभृथन्यङ्गं
अमात्रालोपेन अवभृथन्यङ्गं
अमावास्या अवभृथादुदेत्य
अमावास्या अवभृथेष्टौ
अमावास्यायां अवयवेन
अमावास्यायां अवरार्ध्या
अवरुह्य सकृत् अश्वत्रिरात्रे
अवर्षुकस्त्विति अश्वद्वादशा
अवलानस्य अश्वमास्ता
अवसर्पति अश्वरथश्चेद्दद्यात्
अवसानं अश्वानाश्च
अवसृज्य शूद्रः अश्विनोर्ग्रहस्य
अवस्वरेदिति अष्टमैः स्तोभैः
अवाप्यते अष्टमैः स्तोभैः
अविकारेण अष्टाक्षर पद
अविकारेण अष्टाक्षरमिति
अविद्विषाणमात्रात् अष्टाक्षरेण
अविद्यमा अष्टाचत्वा
अविद्यमाने अष्टाचत्वारिंशस्य
अविद्यमानेषु अष्टादश
अविधानं अष्टादशेति
अविप्रतिषेधेन अष्टादशं
अविभक्तश्चेत् अष्टौ प्रति
अविभाग्या अष्टौ वा दास
अविभाग्यानां अष्टौ वा वार्त्र
अविशेष अष्ठीवतीरवकाः
अवेलायां असमाप्तासु
अव्यवायोऽव्यावृत्तिः असृक्षतेति
अश्रवणात् अस्तमितश्चेत्
अश्वः कृष्णः अस्तमितश्चेत्
अश्वः श्वेतः अस्तमिते
अस्तोत्रस्थानं आग्नीध्रीयं
अस्तोभस्तु आग्नीध्रीयं
अस्तोभावुत्तम आग्रयणं गृह्णन्
अस्मरन्तश्च आज्यञ्चेत्प्राशित्र
अहनिच्छन्नं आज्यप्रतिपदा
अहनीवा आज्यभागयोः
अहरहः आज्यस्य पूर्वान्
अहरहः आज्येष्वेव
अहरहरेतत् आञ्जनाभ्य
अहरहरेतत् आतयोर्होमात्
अहर्गणेषु आतिथ्यामिष्टिं
अहर्गणेष्वहः आतिथ्यायां
अहिङ्कारेतु आतिथ्यायां
अहिङ्कृता आतोषादीये
अहीनन्यायं आतृतीयश्च
अहीनबहिष्पवमानैः आतेषु प्राङुत्
अहीनेतु आदित्यमुप
अहीनैकाह आदित्यस्य
आकारं तु आदित्यानामिति
आकूपारक्रौञ्चे आदिष्टादक्षि
आगच्छ मघवन् आदिष्टादक्षिणा
आगच्छेति पूर्वं आद्यन्तयोश्च
आग्नीध्रीया आद्यन्तस्त्रुब्धे
आग्नीध्रीये आद्यन्तस्त्रुब्धेषु
आग्नीध्रीये आद्येऽनेक
आधास्यमानस्य आवापस्थान
आनन्तर्य्येण आवापस्थानं
आनूपगो आवावहिः
आनूपोपक्रमा आवासत्रान्तात्
आन्धीगवात् आवृतानां
आव्रज्याग्नीध्रीयं आवृत्तेऽभि
आभिजिदह आवोपांशु
आभिरूप्यात् आश्वरथं
आभीवर्त्त आश्रावित
आभीवर्त्तस्तोत्रीयाम् आष्कारनिधनात्
आमावास्ये आष्टादंष्ट्र
आयुर्वातेन आष्टादंष्ट्र्योः
आयोरिति आसन्द्या व्याख्यातं
आराज्ञोऽव आसिञ्चन्ति
आरुह्य जपेत् आसीताग्नी
आरुह्य जपेत् आसीतेतरेषां
आर्भवे चेत् आसीतैवेति
आर्भवेण आस्कन्दन्तु
आर्भवे पव आस्ताव
आर्य्याभावे आस्तावं प्राप्य
आर्षभेनोत्तर आस्तोत्रान्तात्
आवर्त्तिन्यायः आस्येहिरण्य
आवर्त्तिषु तृणे आाहतदुन्दुभीन्
आवसथः ससोम आहवनीयं
आवापरि आहवनीयं
आहवनीयं इदमहममुमिति
आहवनीयञ्च इद्ध्रात् स्तोत्राणि
आहवनीयात् इन्द्रं शक्रेति
आहवनीयात् इन्द्रप्रभृति
आहिताग्निः इन्द्रसिद्धेति
आहितं पश्चिमेन इलान्दमग्नि
आहूय इलान्दस्य
आहृतं पुरोडाशं इलान्दानु
आह्रियमाणे इव ऊर्ज्ज इति
इकारादि इषुणाभि
इकाराद्यन्तौ इषुंश्चैभ्यः
इकारान्तं इषोर्व्यात्यासं
इड़ाचानादेशे इषोवृधीय
इड़ाञ्च प्रतिगृह्य इष्ट यजुषः
इड़ेति धानं इष्टाहोत्रीयं
इतरं धान इष्टाहोत्रीयं
इतरः इष्टिरेव
इतरच्छाण्डि इष्ट्यादिषु
इतरयेतरौ इहकार इड़ा
इतरया इहकारान्त
इतराण्यनु इहवद्धाम
इतराण्यपि ईक्षणाक्रमणे
इतरेभ्यश्च उकारादिः
इतरेष्वपि उकारं त्वम्यासु
इदमन्नमयं उक्तं कालान्तरं
उक्तः प्रयोगः उत्तरंवेद्यन्तं
उक्तकाल उत्तरतः
उक्तमानुपूर्व्यं उत्तरमपि
उक्ते प्रवेशन उत्तरमुत्तरं
उक्तोऽवभृथो उत्तरयोः
उक्थोत्तमे उत्तरयोः
उक्षाचेदनूवन्ध्य उत्तरयोः
उच्छ्रितायां उत्तरवेदिं
उत्तमं उत्तरादिः पूर्वान्त
उत्तमं पादं उत्तराहुविर्द्धनात्
उत्तमं सम्भार्य्यं उत्तरार्था
उत्तमया उत्तरावा
उत्तमयोरिति उत्तरेण चेत्
उत्तमां प्रस्तुत्य उत्तरेण चेत्
उत्तमां प्रस्तुत्य उत्तरेण यद्यन्यतः
उत्तमातु उत्तरेण रथजङ्घां
उत्तमानि उत्तरेण सदः
उत्तमानि वा उत्तरेणाग्नीन्ध्रीयं
उत्तमा परिचरा उत्तरेणाहवनीयं
उत्तमायां उत्तरेणेति
उत्तमायां उत्तरेणेति
उत्तमार्द्धे उत्तरेणोत्तरेण
उत्तमार्द्धे उत्तरे पक्षसि
उत्तमौ तृचौ उत्तरे वा
उत्तर इति उत्तरे वोप
उत्तरोत्तरि उद्गात्रे दद्यात्
उत्तरौद्यधि उद्जुञ्जीरन्
उत्सर्जनानि उद्धरेत्तु
उत्सृजतगां उद्धरेत्तु
उदकान्त उद्भिद्बलभित्
उदगग्रं प्रथमं उद्भिद्यनुरूपं
उदगयन पूर्व्व उद्यतीपर्य्याय
उदङ्ङवरोहं उद्यत्या वा
उदङ्ङेवतु उन्नते त्रैककुभं
उदङ्मुखः उन्नतर्य्युष
उदच्चमश्व उन्मृन्नीता
उदयनीयायां उपक्रम्य समापयेत्
उदयनीये उपग्रहप्रभृतीनि
उदयास्तमयौ उपमुखं
उदरे पात्रीं उपरिष्ठात्
उदवसानीयायां उपवसथ
उदुम्बराभावे उपवसधान्तं
उदेत्य गृह उपवसथ्य प्रभृति
उद्गाता उपवसथ्येऽहनि
उद्गाता उपवाजयमानाः
उद्गातानिधनं उपसद
उद्गाता प्रथमः उपसदन्त
उद्गातारं उपसदिष्ठिरत
उद्गातेति यथा उपस्थानेषु
उद्गात्रेचावि उपस्थाय
उपस्थे कृष्णा उभाभ्यां वा
उपहव्ये उभाविति शाव्यायनकं
उपहूत इति उभेवा पूर्व
उपहूयमानायां उभौ वा
उपहूय यथार्थं उभौ वा
उपांशु सवनः उभौ बृहत्यां
उपायवन्तः उभौ वैकः
उपास्मैगायत उरसि ध्रुवाम्
उपेक्षणं उर्वरा वेदिः
उपोत्तमं उलूखल
उपोत्तमं उष्णिक् ककुभो
उपोत्तमस्य उष्णीषञ्च
उपोत्तमो वा ऊदलत्वाष्ट्री
उपोप्त एव ऊधःस्वेवेति
उभयतः ऊनाक्षरेषु
उभयतः क्ष्णात् ऊर्मित्युरःसु
उभयतः स्तोभाः ऊर्द्ध्व इति मुख्यान्
उभयत्र सर्वे ऊर्द्ध्वंप्रथमात्
उभयसामा ऊर्द्ध्वं रेतस्य
उभयान् यथा ऊर्द्ध्वं होमात्
उभयोर्जाति ऊर्द्ध्वञ्च त्रिषु
उभयेर्व्वा ऊर्द्ध्वञ्चातिरात्रात्
उभयोर्विचा ऊर्द्ध्वञ्चार्चिका
उभयोस्त्वव ऊर्द्ध्वन्तु प्रथमात्
उभाभ्यां वा ऊर्द्ध्व मतिरात्रात्

[TABLE]

एतएवावृत्ता एतेनैव प्रवचनं
एवं परिक्रमं एतेनैवो
एवं मृतं एतेनैवोत्तर
एतत् सर्वं कुर्य्यात् एतेनोक्तं
एतदन्तः एतेनोक्तं
एतद्यथाधीतं एतेनोक्तं
एतन्मृगतीर्थं एतत्कर्म
एतस्य चैव एतत्सर्वेष्टीनां
एतस्या एवेति एतेनोक्तोविश्व
एतस्यां वेलायां एतेनोक्तं
एतस्यां वेलायां एतेनोक्तं
एतयां वेलायां एते विष्टावाः
एतस्यान्यतरस्मिन् एतेषामेकं
एतानि गौतम एतेषामेकैकेन
एतानि व्रतानि एतौ त्वेव
एतानि महा एवमातृतीयं
एतान्येव एवमातृतीयं
एतान्येव प्रद एवमितरेषां
एतान्येवावाश्व एवमितरौ
एतान्येवोह एवमेव
एताभ्यामुक्ते एवमेव गृहीत्वा
एतावन्ति एवमेव निष्क्रम्य
एते धर्मः सर्व एवमेव प्रातः
एतेनानुपूर्वेण एवमेव वेदिं
एतेनायुः एवमेवापर
एवमेवापरे औदुम्बरीमुच्छ्रयिष्यन्
एवमेवोत्तर औप्यावयोः
एवं त्रिः और्वेभ्यः काव्येभ्यः
एवं परीत्य कंसस्थाले
एवं मध्ये कंसेचमसे
एवं सदा ककुब्यत्र
एवं सदा ककुभाविति
एवं सर्वस्तोत्रे कञ्चिदर्थ
एवं सर्वेषु कम्प्रमिश्रा
एवं सर्वेषु कयानश्चित्र
एवमितरौ कर्मयोगाच्च
एष कल्पः काम्यानां कर्मादिषु
एष न्यायः कर्मानन्तय्य
एष न्यायः कल्पव्याहारी
एष प्रत्ना कल्पस प्रायाणि
एष विपर्य्यासः कव्यइति
एवैवावृत् कामं त्वयमाभ्यां
एकादशं कामन्तुनामा
ऐकाहिकेन कामन्तुपृथक्
ऐन्द्रं सह इति काममने
ओकारात् कामेत्यभ्यात्मं
ओङ्कारादिस्तु काम्यानांनिध
ओङ्कारेण काम्यानुक्थ
ओमिति वा कार्णश्रवस
औत्पत्तिकः कार्णश्रवसं
कार्त्तयशे क्रीत्वा राजा
कालेयस्य क्रोधामृते
कावाइति क्रौञ्चे परि
काशमयेप्रस्तर खनित्रेण जीवति
क्षाताइवा खले वाली
क्षातो आइति खान्याभावे
क्षातो वा इति गणः समानि
कुम्भन्तु तत्र गवांरवे
कुरुतेति गवि गवामयन
कुर्यु रेव गातिविकारः
कुल दक्षिण गायत्रच्छन्दसा
कुलायिनीञ्चेत् गायत्रस्य
कृतश्चैत मायत्रीं मैत्रा
कृतास्वरन्तु गायत्री त्रिष्टु
कृत्वेतरे गायत्रीसम्पन्ना
कृनोतिसव्यान् गायत्री सामसु
कृष्णमित्येव गायत्र्युत्तरा
कृष्णशंवास गायत्र्यैवामुसवमं
कृष्णाभावे गायेतिचेदेव
क्लृप्तेषु यज्ञ गीत्वा यथार्थं
कोकिल्यां गूर्द्दः सौमेधं
कौण्डपायि गृहपति
कौण्डपायिन गृहपति
क्रीते प्राङुत् महपतिं वानु
क्रीते राजनि गृहपतेर्द्दास्यः
गाव्यायुषी च चतुर्ऋचानां
गोव्यायुषोः चतुर्णां प्रथमायां
गोषु गा अपि चतुर्थमेव
गोष्ठे पशुकामः चतुर्थषष्ठयोः
गौतमीयं चतुर्थस्वभि
गौर्वाजो वा चतुर्थस्य
गौर्वातेन चतुर्भिरिति
गौशृङ्गहारा चतुर्भिरिति
ग्रास्वाकृतं चतुर्विंशं
ग्रामान्येभ्यः चतुर्विंशे
ग्रीष्मउपक्रमेति चतुर्विंशेन
ग्लायेच्चेत् चतुष्टोमयोः
ग्लायेञ्चेत् चतुष्टोमयोः
घर्मशेषस्य चतुर्होतारं
घोषांश्च चत्वारि वा
घृतव्रतः चत्वारि सुब्रह्मण्य
चक्रीवता चत्वारो ज्योतिष्टोमाः
चक्रीवन्ति चत्वार्य्यभिषेचनीये
चतुःशतं चन्द्रप्रमाणा
चतुरक्षरः चमसं प्रतिगृह्य
चतुरवरार्ह्यान् चातुर्मास्येषु
चतुरुत्तर चातुष्पाश्वञ्च
चतुरुत्तर चात्वालदेशं
चतुरुत्तरैः चात्वालमुपस्थाय
चतुरो नाना चात्वाले तु मार्जनं
चैत्रशाखयोः ज्योतिष्टोमः
छन्दोगेभ्यः ज्योतिष्टोमविधिः
छन्दोदैवत ज्योतिष्टोमस्य
छन्दोमदश ज्योतिष्टोमे
जगतीं गायत्रीं ज्योतिष्टोमेन
जगतीतु ज्योतिष्टोमेन
जगत्युत्तरा ज्योतिष्टोमेन
जनिष्यमाना तएव गर्भाः
अनिष्यमाणानां तएव गर्भाः
जने तिस्रो तच्चानुशंस
जपेदेव तच्चेतरेषां
जागतस्य सोम तच्चेदृत्व्ग्भिः
जातिकल्पः तज्जुहुयात्
जातिसंहारः तज्जुहुयादिमां
जातेरथन्तरं तच्चेदुद्गातरि
जातेष्वजातेषु तत उद्गाता
जातेस्तुवीरम् तत ऊर्द्ध्वं
जीवेच्चेत् ततएव
ज्यायसिच्छन्दसि ततएव
ज्यायसिच्छन्दसि तत एवेक्षमाणा
ज्योतिर्गैारायुः ततएवेक्षमाणा
ज्योतिषश्च ततो दक्षिणा
ज्योतिषामयन ततः प्रतिहर्त्ता
ज्योतिष्टोमः तत्प्रतिपत्नी
ज्योतिष्टोमः तत्प्रभृतीनां
तत् प्रभृतीनां तत्रैव तिष्ठन्तः
तत् प्रभ्भृतीनि तत्रैव यजमानं
तत्र गौतमीयं तत्रैवानुप्रहरेत्
तत्र चतुष्के तत्रैवोदपात्रं
तत्र तथैव तत्रोत्तमस्य
तत्र तेनाक्षरेण तत्रोपसत्सु
तत्र तृतीयाय तत्रोहापादीनि
तत्रत्वा विश्रम्भयेयुः तत्सत्रे पर्यायेण
तत्र देवताभ्यः तत्सामात्
तत्रदावग्नी तथा कुर्यात्
तत्र धानञ्जप्येन तथा कुर्व्वन्
तत्र पंक्ती तथा कुर्व्वन्
तत्र पञ्चमं तथा गोशृङ
तत्र पौष्कलं तथाग्निं चिन्वते
तत्र ब्रह्मणे तथाग्निहोत्रमासे
तत्र ब्रह्मा तथा चातुर्थिकस्य
तत्रभक्षावृताः तथा चान्यानि
तत्र यदादितः तथाज्यं राजानं
तत्र युजां तथातिरिक्तस्तोत्रेषु
तत्र विष्टावाः तथा तिलमाषान्
तत्र शम्याप्रासनं तथा तृतीयः
तत्राग्नेये तथात्रिके
तत्रासीनः तथा दधिमन्य
तत्रैतदाहरन्ति तथादान्तेषु
तत्रैव तिष्ठन्तः तथानुपदं
तथा पर्य्याय तदभावे
तथा पुराणं तदभावे तृच
तथा प्रष्टौ तदभावेऽद्भिः
तथा वाजभृति तदभावे महावृक्षः
तथा वृक्कौ तदभावे यः
तथा वृष्णः तदभावे यत्
तथाष्टिनि तदहरेता
तथा सतां तदा चतुर्थं
तथा सति तदाप्नानं
तथा सति तदुदस्येत्
तथा सति गो तदुद्धरिष्यत्
तथा सति पूर्वे तदुभयं
तथा सत्यग्नो तदेषः श्लोकः
तथा सत्युभे तद्‌गृहपतेः
तथा सत्येका तद्दीक्षित एव
तथा साहस्तोत्तमे तद्देवत्यैः
तथा खराश्च तद्यथेतं
तथेतरः तद्यदानु
तथेतरौ तद्वैकत्रिक
तथैकान्न तन्न कुर्य्यात्
तथैव जङ्घा तन्न कुर्य्यात्
तथैव प्रतिपरीयुः तन्न जह्यात्
तथोत्तरयोः तमनावर्त्तयन्तः
तथोद्गातृ तमनुमन्त्रवेत
तदभावे तमन्तरेण
तमभिष्टशेत् तस्मिन्नारोहति
तमभीन्धिष्यत्सु तस्मिन्नेव
तमाह्रियमाणं तस्मिन्नारोहति
तमिष्टौ संस्थितायां तस्मिन् न्याय्य
तमुत्तरेण तस्मिन् प्रथमा
तमुत्तरेण तस्मिन् वालू
तमुद्गाता तस्मिन् श्वत
समेवेति धानं तस्मिन् संस्थिते
तमेवोपतिष्ठेरन् तस्मिन् समिध
तयैनमव तस्य कृतान्नं
तयोः पूर्व्वा तस्य क्रयप्रभृति
तयोः पृथक् तस्य गायत्र
तयोः पृथक् तस्य गायत्रीषु
तयोः पृथक् तस्य चतुर्युग
तयोः पृथक् तस्य चतुर्विं
तयोर्द्दक्षिणतः तस्य च विशमा
तयोर्द्दशमेन तस्य तथैव
तयोर्द्व्यक्षरः तस्य तदेव
तयोर्यस्मिन् तस्य तिल
तयोर्विकल्पः तस्यदक्षिणा
तरणिरित् तस्य दक्षिणा
तल्लिङ्गदर्शनात् तस्य दक्षिणा
तस्मात् न्यन्तरेण तस्य दक्षिणा
तस्माद्द्रुतं तस्य दक्षिणा
तस्मिन्नङ्गुष्ठ तस्य दधिभक्षान्तं
तस्य दशसु तस्य षट्पृष्ठं
तस्य देव तस्य समूढ़ात्
तस्य देवतायै तस्य सर्वे
तस्य द्वादश तस्य सहजं
तस्य द्वादश तस्य स्तोत्रात्
तस्य द्वादशं तस्य स्थाने
तस्यद्वादशो तस्य स्थाने
तस्य द्व्यवरा तस्य स्थाने
तस्य निदर्शन तस्या उत्तमं पदं
तस्य पदान्ताः तस्या ऊर्द्ध्वं
तस्य पिबेत् तस्यां संस्थितायां
तस्य पौर्णं तस्यां संस्थितायां
तस्य पौर्णमास्यां तस्यां सम्भ्रिय
तस्य प्रस्तोत्रा तस्याः प्रभ
तस्य प्रातः तस्या धर्मः
तस्य ब्राह्मणं तस्यात्मा स्तोभविभाग्यः
तस्य याथा तस्या द्वितीयं
तस्य रराव्यां तस्या द्वे द्वे
तस्य विंशति तस्यादौ वा
तस्य विकल्पाः तस्यानतिरात्रस्य
तस्य विकल्पाः तस्यानुपरदं
तस्य वृहत् तस्यानुष्टुभः
तस्य वृहत्यां तस्यान्ते श्वः
तस्य वैव सन्तं तस्याष्टष्ठस्य
वस्य व्रतानि तस्याभीवर्त्तः
तस्यामश्वाञ्च तां यदाभिक्रन्देत्
तस्यामौदुम्बरं तां श्वोभूते
तस्यायनविकल्पः तां क्त एव
तस्यायनविचाराः ताः पथ्याः सर्वाः
तस्यायनविचाराः ताः प्रतिमन्त्रयेत
तस्यावभृथात् ताः समं
तस्यावभृथात् ताः समं
तस्यावभृथात् ताञ्चेदनवहृते
तस्यावृद्यथा तानपोभ्यवहारयेत्
तस्यास्त्र एकविंशः तानभिष्टव्य
तस्याच्च एकशततमः तानि नान्यत्र
तस्या हवींषि तानि मुखानि
तस्यैका तानि यथा
तस्यैव पश्चात् तानि सर्वत्र
तस्योत्तमं तामुन्नेता
तस्योदवसानीययेद्वा तान् विनीयात्
तस्योपसद तान् दर्भान्
तस्योपायो तान्न दीक्षयेत्
तस्योपास्मै तान्न विसृजेत्
तस्यौष्णिह तान्निविश्य
ता अपघाटिलाः तान् पृथस्तोम
ता अर्दिन्यः तान् प्रति
ता उभयोः तान्यप्येका
तां तृतीयसवने तान्युद्गातृकर्म्म
तां मुखेनोरसा तामन्यया
सामुत्तरेणोद्गाता तूष्टीं पाकयज्ञे
तामेवात्रैषां तूष्टीं पैतृयज्ञिकायां
ता यत्र तूष्टीं वा
तावुभौ तूष्णीमतऊर्द्ध्वं
तासां नाना तूष्णीमयज्ञे
तासां पर्य्याय तृचसृक्तानां
तासां प्रथम तृचापत्तीनि
तासां हविर्यज्ञ तृचेन धास
तासामपि तृचेषु तु
तासु पृथक् तृचोत्तमावां
तासु सर्वासु तृतीयायां
तासु सह तृतीयायां सर्व
तास्वेव एव तृतीयिनीनां
तास्वेव प्रणीय तृतीये
तिष्ठेदिति तृतीयेन पदेन
तिष्ठेदिति तृतीयेन पदेन
तिष्ठेद्दिवा तृतीयेन विध्वा
तिसृभिरुद्गाता तृतीयं वा
तिसृव्वाचार्य्याः तृतीयं यथा
तिस्र इष्टयः तृतीयपञ्चतमाभ्यां
तिस्र उपसदः तृतीयं यथा
तिस्र उपसदः तेनमापूर्थ्यमाणं
तीव्रसुति तेनमापूर्थ्यमाणं
तुथ उशिगन्धारि ते त्रयस्त्रिंशत
तूष्टीं चात्वालं ते दशमातॄः
तेन का इदमिति तेषां यत्र
तेन दक्षिणां तेषां यथास्तोमं
तेन न भूयः तेषां यमध्वर्य्युः
तेन पक्षयोः तेषां यावन्तः
तेन यजेत तेषां वित्तस्य
तेनास्य समुपहवः तेषां बृहत्
तेनेष्ट्वान साक्षात् तेषां स्तोमचोदनैव
तेनैव प्रत्याव्रज्य तेषां स्थाने
तेभ्यो नाना तेषां होष्यत्सु
तेभ्योऽन्यान्य तेषाञ्चेत्
तेभ्योयन्निगदवृत्य तेषाञ्चेदेनां
ते विषमाः तेषामनवेक्ष्य
तेषां कामं तेषामुक्तोन्यायः
तेषां तत ऊर्द्ध्वं तेषामेकस्य
तेषां त्रीणि तेषामेका
तेषां दीक्षा तेषामेकैकं
तेषां द्वादश तेषु हुतेषु
तेषां द्वादश तेष्वाप्तेषु
तेषां निधनेष्वेनं ते स्वं चमसं
तेषां पूर्वयोः तैः पृथगनुपूर्व्वं
तेषां पौर्णमास्यां तैः सार्द्धं
तेषां प्रतिलोमं तैः सुत्यासु
तेषां प्रथमस्य तैर्द्यूते यथार्थं
तेषां प्रथमे तौ श्वेतं परिमण्डलं
तेषां ब्रह्मैकं तं तेनैवावक्षिणुयात्
तं दक्षिणा त्रयोदश
तं दक्षिणा त्रयोदश्यां
तं दशमे त्रिंशतं
तं पश्चिमेन मध्यदेशेन त्रिंशिनः सुत्या
तं पश्चिमेनोदगग्रं त्रिकं वहिष्पवमानं
तं पूतभृत् त्रिकद्रुकेषु
तं प्रति त्रिणिधने
तं प्रति त्रीनेकतृचे
तं प्रतिगृहीयात् त्रिभिरिति
तं प्रतिदधानं त्रिभिरिति
तं ब्रह्मा त्रिभिश्चेदर्द्धानि
तंब्रूयात् त्रिभ्य एव
तं मध्यन्दिने त्रिभ्यः प्रथमेभ्यः
तं यदाध्वर्य्युः त्रिरात्राणां
तं यदाध्वर्य्युः त्रिरुक्तं स्तोभान्
तं रेतस्यायां त्रिवत्सः
तं स आप्याययेत् त्रिवर्षो वैव
तं सद्यः परिक्रीयेति त्रिवतश्चोद्यत्यां
तं सर्वत्र त्रिवृत् पञ्चदशः
तं हिरण्येन त्रिषु त्रिषु पदेषु
तं ह्रियमाणं त्रिषु वा तृचेषु
त्रयस्त्रय ऊध्रःसु त्रिषूत्यानं
त्रयस्त्रिंशत् त्रिष्टुप् छन्दसा
त्रयस्त्रिंशत् त्रिष्टुप् छन्दसा
त्रयस्त्रिंशौ त्रिष्टुबुत्तरा
त्रिष्टुभ उत्तरां दक्षिणेन श्वभ्रान्
त्रिष्टुभा षष्ठं दक्षिणे नाग्निं
त्रिष्वध्यास्या लुप्यत दक्षिणेनाग्नीध्रीयं
त्रिष्वभाव इवोवृधीयः दक्षिणेनौत्तरयोः
त्रिष्विति शाण्डिल्यः दक्षिणेनौदुम्बरीं
त्रीन्यतरस्यां दक्षिणेनौदुम्बरीं
त्रैधं विभजेत् दक्षिणे पाणौ
त्रैयम्बकाः दक्षिणे पाणौ
त्र्युत्तरी भावेन दक्षिणैः पाणिभिः
त्वंवागसि दक्षिणं पूर्वं
त्वाष्ट्रीसाम्नः दधिभक्षान्तं
दक्षिणमध्यधिकुम्भ्यां दधिशेषं
दक्षिणमनड्वाहं दर्शपूर्णमासाभ्यां
दक्षिणमनु वाहुं दशकला
दक्षिणस्य दशदशार्षेय
दक्षिणस्य हविर्द्धानस्य दशपेये
दक्षिणार्द्धे दशपेयेन
दक्षिणीर्द्ध्यपूर्वार्द्ध्यं दशमव्रते
दक्षिणे तीरे दशमस्य
दक्षिणेन परियायुः दशमस्याह्नः
दक्षिणेन मार्जालीयम् दशरात्र
दक्षिणेन मार्जालीयम् दशरात्रमेक
दक्षिणेन रथं दशरात्रसमीपे
दक्षिणेन पथं दशरात्रात्
दक्षिणेन रथपथं दशशतं
दक्षिणेन श्वभ्रान् दशसदस्याय
दशाक्षरेषु दृषद्वत्या
दशिनि चतुष्कः दृषद्वत्या
दामतूषाणि दृष्टञ्चदशमार्थं
दार्षद्व्रत दृष्टञ्चानेन
दार्षद्व्रते दृष्ट्वा वा नक्षत्रयोगम्
दाशरात्रिका देवतापदं
दाशरात्रिकेभ्यः देवतासु
दाशरात्रिकेभ्यः देवयजनमात्रञ्च
दाशेति दक्षिणान् देवशब्दं
दीक्षणीयायां देवानां स्थाने
दीक्षाक्रय देवा ब्राह्मण
दीक्षानुपूर्वेण देशेनैवान्तर्हितः
दीक्षानुपूर्वेण दैक्षं प्रथममहः
दीक्षितश्चेत् दैवोदास
दीक्षितश्चेत् द्वयोर्द्वयोर्वा
दीक्षित्वा दात्रिंशे तिस्रः
दीक्षिष्यमानाः द्वादशरात्रं
दीक्षिष्यमानान् द्वादशर्चं
दीक्षोपसत्सु द्वादशाक्षराणि
दीक्षोपसदां द्वादशाहः
दीर्घतमसोऽर्कः द्वादशे तृचभाग
दूरं व्रजित्वा द्वादशे वृहत्यां
दृतिवात द्वादशे व्याख्यातौ
दृश्यते च द्वादशं शतं
दृश्यते चान्यत्र द्वादश्या उपव्युषं
द्धाभ्यां पूर्वयोः द्वे द्वे सर्वेषां
द्वारवाहुसम्मार्जन द्वे पुरस्तात्
द्विकप्रभृतयः द्वे वा
द्वितीयचतुर्थे द्वेष्यप्रियकल्पयोः
द्वितीयश्चेत् द्वे सौत्रामण्यौ
द्वितीयमिति द्वैगते पदान्तः
द्वितीयां त्रिवृतः द्वैधं जुहुयात्
द्वितीयाः सवनेषु द्वौतस्याञ्च
द्वितीये शाण्डिल्यः द्वौतस्यामेव
द्वितीयोत्तमौ द्वौ द्व्यधिशये
द्वित्रयस्त्रिंशतं द्व्याहायवर्गः
द्विपदाकारं द्व्यहीनत्वात्सु
द्विपदासु धनुष्कोण
द्विपदे स्यातां धानञ्जप्यः
द्विप्रभृतीन् धानञ्जप्यः
द्विरात्रप्रभृतिषु धानञ्जप्येन
द्विरात्रीणस्त्र्यहीनः धान्यपात्राः
द्विविधमभिप्लवं धावेत दन्तान्
द्विषं हितानि धिक्त्वा जाल्मि
द्वीपञ्चेद्धर्म धुर्य्यौप्रथमं
द्वेइति धूम उदिते
द्वेएकमिति धूम उदिते
द्वे द्वे उपानहौ धृष्टमपश्रयेत
द्वे द्वे तु षणां धेनुमनड़् वाहं
द्वे द्वे दामनी धेनू उपसजन्ति
न कञ्चनाभिवादयेरन् नवोन्नेत्रे
नक्षत्राणामिति न व्यभिचरतेति
न ग्रामं न शूद्रेण
न च सर्गावयव न सकृत्
न चान्यत्र न सकृत्
न चास्य स्थलतरं न सत्रनीयस्य
न चेत् प्राप्नुयुः नात्रिरात्र
न तु प्रक्रमात् नादित्यमुपतिष्ठेरन्
न तूर्द्ध्वंवहिष्पवमाना नाधिष्ण्य
न तेजनी नानर्त्विजः
न दन्ताम् नानादेश
नदम्ब औदतीनाम् नाना पृष्ठे
न प्रतीच्या नानाप्रकरण
न प्रवृणीरन् नानाहोभिः
न प्रस्रवणानि नानुग्रामं
न बहु वदेयुः नाराशंसो
नमो गन्धर्वाय नार्मेधान्त
न राजानमालभ्य नासिकयोः
नव नव नास्याब्राह्मणा
नव नव दक्षिणा नाहुतस्य
नवमदशमाभ्यां निःसर्पत्सु
नवमस्य निकृन्तयेत
नव सातो वार्हत नित्याभ्याहितः
न वा कुर्य्यात् नित्यौ च शशकर्णो
नवाहयोगात् निधनंप्रति
निधनभूताः नोपरवान्
निधनमितरौ नोर्द्धंप्रतिहारात्
निधनानि न्यायविहितः
निधनानि न्याय्यप्रतिहाराणां
निधनान्यपयन्तः न्याय्यो वा
निधनायैव न्याय्यो वा
निधीयमानस्य पंक्तिरुत्तरा
निधीयमानस्य पञ्चतौरश्रवसयोः
निधीयमानस्य पञ्चदश
निधीयमानानां पञ्चदश
निधीयमानानां पञ्चदश
निधीयमाने पञ्चदशपर्य्यायौ
नियमार्थौ पञ्चदशानां
निरुक्ताञ्च पञ्च धानञ्जप्य
निरुप्ते यथार्थं पञ्चमस्य
निषादेषु पञ्चमे यत्
निषेधे चोभौ पञ्चमेहनि
नेति धानञ्जप्यः पञ्चमैश्च
नैकिनीपर्य्यायाः पञ्चविंशं
नैतन्धवा पचविंशे
नैतानि परासु पञ्च शारदीये
नैतेषां पञ्चसु माःसु
नैनमन्यः पञ्चाक्षरशः
नैनानन्यो पञ्चानां वा
नोत्तरयोः पञ्चाशतं
पञ्चाशदितरेषां परिषिच्यमाने
पञ्चाहेषु परिहिते प्रातः
पत्नी च परिहृतासु
पत्नी यजमानौ परेण वा तत्
पथ्याभिर्होतृषामाणि पर्य्यायप्रत्यवरोहन्तु
पथ्थामन्यत्र पर्य्याय विष्टावान्
पदं वाजिग पर्यायादि
पदादिःप्रतिहार पर्यायादिषु
पदादौवा पर्यायान्ते
पदानिर्देशे पर्य्यायेभ्यस्तु
पदान्तमविशेषेण पर्वणि त्वेष
पदान्तश्चतुर्भिः पर्वणोरिन्द्रकुक्षी
पदान्ते त्रीणि पर्वयुण्युत्तमं
पय आहरन्ति पवमानयोरुत्तरयोः
पयस्यायां स्वरं पवमानाश्च
पराक्त्वञ्च पवमाने रथन्तरं
परास्वेवेति पवित्रेण द्रोणकलशं
परिघर्मं सम्राट् पशूरेवपशोः
परिचरा तृच पशूनां यूपाहुतिं
परिध्योर्व्वा पश्चाच्छालाग्नेः
परिवर्त्तयन् पश्चात् दक्षिणतः
परिवर्त्तिन्याः पश्चात् प्रत्यङ्मुख
परिवार्य्य मानयोः पश्चाद्गार्हपत्यं
परिषिधि क्लेऽध्वर्य्युणा पश्चादाग्नीध्रीयस्य
परिषिच्यमाने पश्चादितरेण
पश्चिमेन गार्हपत्यं पुरस्ताच्चोप
पश्चिमेन चेत् पुरस्ताज्जापात्
पश्चिमेन पक्षौ पुरस्ताज्जपाद्वा
पश्चिमेन परि पुरस्तात् यजमानः
पश्चिमेन पुच्छं पुरस्तात् स्तोभा
पश्चिमेनाग्नी पुरस्तात् स्तोमः
पश्चिमेनाहवनीयं पुरस्तात् स्तोमः
पश्चिमेनोत्तर पुरस्तादेक
पश्चिमेनोद्गाता पुरारात्रेः
पश्चिमेनोप पुरीवेष्वार्च्चिकं
पाकयज्ञाइति पुरोजित्यां
पाङ्क्तस्यानु पुरोडाशेन
पाणिभिस्तु पुरोडाशेन
पादयोः सूर्यं पुष्करपलाशे
पार्थस्यौश पूयमुष्णोयमाखं
पार्थुरश्मं पूर्णाहुतौ
पार्ष्टिकान् पूर्वं चमसेभ्यः
पावमानाय पूर्वं नारा
पितृभिरिति पूर्वपक्ष
पुङ्गवैः पूर्वयाव
पुंवन्मिथुनानि पूर्वया द्वारा
पुनः संस्कते पूर्वयोःपूर्व
पुनरस्मासु पूर्वयोः प्रणवयोः
पुनराम्ना पूर्वयोर्द्वितीयः
पुरस्ताश्चास्य पूर्वयोर्व्रात्य
पूर्वयोश्च पूर्वे वयसि
पूर्वस्मिंस्त्रय पूर्वे वोत्तरेण
पूर्वस्मिन् पूर्वेषाञ्च
पूर्वस्यां सदसः पूर्वष्वभिप्लवेषु
पूर्वस्याग्नि पूर्वो बृहतः
पूर्वस्यैकं पूर्वौयज
पूर्वावावर्गौ पूर्वौसदसः
पूर्वाह्नेदक्षिणेन पृथक्चतुः
पूर्वाह्नेऽधरायुः पृथक्तृचेभ्यः
पूर्व कल्प पृथक्तृचेषु
पूर्व त्वेव पृथक्सावित्री
पूर्वेण दक्षिणा पृथक्स्तोत्रीया
पूर्वेण देव पृथगिष्टिषु
पूर्वेण पत्नी पृथग्जनपदे
पूर्वेणपत्नी पृथग्भक्ष
पूर्वेण पत्नीशालां पृथग्यजते
पूर्वेण प्रस्तोतारं पृथग्वा
पूर्वेण वा पृथिव्यां मध्य
पूर्वेण सदः पृष्टानामन्ते
पूर्वेण हविः पृष्ठञ्चेद्दद्यात्
पूर्वेणाग्नीध्रीयं पृष्ठस्योत्तरयोः
पूर्वेणाग्नीध्रीयं पृष्ठानां वाष्टा
पूर्वेणेति पृष्ठे च बृहतः
पूर्वेणैनंहृत्वा पृष्ठेन च
पूर्वेणोप पृष्ठेषुरथ
पृद्व्यइति प्रज्वलितेऽदर्शि
पृद्व्यस्वरसान्नाञ्च प्रणवश्च
पृद्व्यस्तोमेन प्रणीतासु
पृद्व्याभिप्लवाम् प्रतिगृह्य
पृद्व्याह्नैक प्रतिधत् स्वेति
पृद्व्ये रथं प्रतिलौमैः
पौरु मद्‌गे प्रतिहर्त्ता
पौरुमीढे प्रतिहर्त्तापश्चात्
पौर्णमासी प्रतिहारवेलायां
पौर्णमासी प्रतिहाराणि
पौर्णमासी प्रतीवेशो जनः
पौर्णमास्यां प्रत्नवच्चाद्य
पौष्ण्यामिष्टौ प्रत्यक्षपरोक्षञ्च
प्रकाशौ प्रत्यक्षमश्व
प्रकृष्य इति प्रत्यक्षवि
प्रक्षाल्य प्रत्यक्षविका
प्रक्षाल्यप्राशित्र प्रत्यङ्मुखः
प्रक्षाल्यस्रुचं प्रत्यभिमर्षणे
प्रगएव प्र प्रत्यवरोह
प्रगाथकारं वा प्रत्यवरोह
प्रगाथेषु प्रत्यवरोह
प्रजापतये स्वाहा पत्यवेतस्वराणां
प्रजापतेः प्रत्याव्रज्यग्राबनः
प्रजापतेः प्रत्याव्रज्य यज्ञा
प्रज्वलितेऽग्ने प्रत्याव्रज्यरथ
प्रथमञ्चाभि प्रविशेतेषु
प्रथमतश्चेत् प्रवेशितेषु
प्रथमतृतीय प्रवेश्यमानं
पथमद्वितीयौ प्रव्रजिष्य
प्रथमनवमाभ्यां प्रस्तरं प्रतिगृह्य
प्रथमं वा प्रस्तावप्रति
प्रथमाक्षर प्रस्तोता तु कुशाः
प्रथमाणि वा प्रस्तोता प्रथमः
प्रथमाभिः प्रस्तोतुश्च
प्रथमाया प्रहिणुयात्
प्रथमायैव प्राकृत एव
प्रथमायां प्राकृतस्य
प्रथमायां प्राकृतीत्वेव
प्रथमास्यावाप प्राक् चतुर्थात्
प्रथमेन वाजपेय प्राक् प्रतिहारात्
प्रथमे पञ्च प्राक् शिशु
प्रथमेऽहनि प्राक् सुत्या देशात्
प्रथमोत्तमयोः प्रागुदक् प्रवणं
प्रथमोत्तमौ प्रागुदयनीयात्
प्रमाणार्थं तवे प्रागेव स्तोत्र
प्रवरास्तु निवर्तन्ते प्रागोवायाः
प्रवर्ग्यवति प्रागौकारात्
प्रवामर्च्चन्ति प्राग्धिष्ण्यविहरणात्
प्रवृणीरन्नेवेति प्राग्वाभ्यासात्
प्रवेशनसम्मार्जने प्राङ्मुखकरणं
प्राङ् वोदङ्वा फाल्गुण्यां
प्राचीं होत्रे बलक्षामति
प्राचीमनु ब्रह्मभागमाहृतं
प्राजापत्येन ब्रह्मसामैव
प्राञ्चं होतारं ब्रह्मसाम्नि
प्राञ्चमुदञ्चं ब्रह्माणं यजमानः
प्राणायत्वेति ब्रह्मायतनी
प्राणे भक्षं ब्रह्मायतनीया
प्राणे सोमेति ब्रह्मोद्यं
प्रातःसवन ब्राह्मण माज्य
प्रातिहारिकं ब्राह्मणमुक्त्वा
प्रादुर्भावा ब्राह्मणमुक्त्वा
प्रादेशमात्राः ब्राह्मणवि
प्राप्य च ब्राह्मणाय
प्रायश्चित्तञ्चेत् ब्राह्मणास्तु
प्रायणीयन्तु ब्राह्मणेन
प्रायणीयायां ब्राह्मणेनैव
प्रायणीयायां ब्राह्मणोऽभि
प्राशित्रमाहृतं भर्गः पूर्वस्मिन्
प्राशित्रमाह्रिय भस्त्राञ्चोभौ
प्रोक्ते नक्षत्रे भावस्त्वाचार्य्याणां
प्रोह्य स्फ्यं भास निधने
प्लक्षंप्रा भासमात्रे
प्लवं ब्रह्मसाम भासवैरूपयोः
फाल्गुणी भाषेनोक्तः
भुक्त्वाग्नीध्रीय मध्यमावाप
भुञ्जीत जिजी मध्यमे मध्यमे
भूमिदुन्दुभिं मध्यमेऽहनि
भूयिष्ठं तन्त्र मध्यमेऽहनि
भूर्भुवःस्वः मध्यादेका
भूर्भुवःस्वः मध्येन वोभयोः
भूर्भुवःस्वः मन्थिष्यत्सु
मथ्यमानेऽग्निं मन्त्रं प्रातः
मथ्यमाने स्तोमं मन्त्रविधिश्चादिग्रहणेन
मधुमन्तमिति मशको गार्ग्यो
मधुश्च्युन्निधानात् महन्मेवोचः
मध्यन्दिनीयान् महागिरि महा
मध्यन्दिनेन स्तुत्वा महा दिवा
मध्यमइतरे महानाम्न्य
मध्यमं वचनं महावीणापि
मध्यमं वचनं महावीरान्
मध्यमं वचनं महावेदेः
मध्यममेव महेन्द्रस्य
मध्यमयोः महाव्रतस्य
मध्यमस्य माध्यन्दिने चेत्
मध्यमस्य मानवात् पूर्वं
मध्यमान्युत्तरे मानसं दर्श
मध्यमायां मानसवद्वा
मध्यमायां मासं साक
मध्यमायां मासमेवेति
मासि मासि यज्ञोपवीती
मिथुनौ दक्षिणा यण्वन्तु स्यात्
मिथोऽन्यत्र यत् यत् स्तोत्रं
मुञ्जाभावे यत्र क्वच
मृते गृह यत्र तिष्ठन्त
मेने ब्रुवाणयोः यत्र तु क्वच
मेष और्णायवं यत्र वाध्वर्य्यु
मौक्षसोमसामनी यत्र स्तम्बा वृक्षा
यइष्ट्वा पापी यत्राब्राह्मणीं
य एनं पुर यत्रैनानध्वर्य्युः
यजनीये यथाकालेयस्य
यजनीयेऽहनि यथागीतं
यजमानं ब्रूयात् यथाचात्वाले
यजमानवचनात् यथा जाति तु
यजमानश्चेत् यथा जातिमृगान्
यजमानसञ्चरेण यथाधीतं
यजमानस्यामात्याः यथाधीतं
यजमानो निधन यथाधीतं
यजुरन्तये यथान्त एवं
यजुषाहरहः यथान्यान्
यज्ञायज्ञीय यथान्यानि
यज्ञायज्ञीययर्क्षुः यथाप्रकृत्य
यज्ञायज्ञीयस्य यथाभिप्रेतं
यज्ञियस्य यथाभूयशः
यज्ञोपवीत यथाम्नाय
यथाम्नायं यदा सर्व
यथाम्नायं यदि चोत्तरयोः
यथाम्नानं यदेतानि
यथावयसं यदेनात्
यथाविहव्य यदोपाकुर्य्युः
यथावैकः यद्देवत्यासु
यथाशिषं वा यद्रथ्यं स्यात्
यथाश्वत्रिरात्र यद्रथ्यं स्यात्
यथासनमुप यद्वाउविश्यतिः
यथास्थानं यद्वाविदाहि
यथा हविः यनन्यदग्नि
यथा हृतं यन्मेयं
यथेतन्निष्क्रामेत् यन्मेरेतः
यथैवार्षेय यमध्वर्य्युर्भक्षं
यथैवार्षेय यशोभर्गः
यथैवार्षेय यस्यात्र पत्नी
यदवसानः यस्यार्च्चिकं
यदस्यच्छुनो याः काश्चेति
यदा अध्वर्य्युः या का चेति
यदाग्निध्रीयं याग्नीषोमीय
यदा चात्वालं याजमानब्रह्मत्वे
यदा दक्षिणं याज्यश्व प्रथमैः
यदा प्लक्षं याथाकामी
यदा ब्रह्मणः या देवताः
यदा शामित्रं यामि पुरस्तात्
यनिरुक्तं येमेता गच्छेत्
यानि वैनं येषां केषां
यान्तः सुनुयुः योनौ यानि
या पत्नीनां यो भूयोजिग
याभ्यां काभ्यां योयः सामाङ्गं
या वद्वाक्रामेयुः योयः सामाङ्गं
यावद्यजुः यो वा तिस्रः
यावद्वचनं यं ब्राह्मणाः
यावद्वा यं ब्राह्मणाः
यावद्वासुनुयुः यः कश्च
यावन्तिक यः कश्चाप
यावन्त्यहानि यः सोमं पीत्वा
यावभितः रजतजातरूपे
यावविकौ रजतीनिष्कः
यावर्द्धमुप रथन्तर
युक्ता स्तोमं रथन्तर एवार्च्चः
युगपत् कर्मसु रथन्तरं
युगपदिति रथन्तरपृष्ठं
युग्ममासेषु रथन्तरप्रभृतीनि
युग्मायुक्ता रथन्तरवर्णायां
युग्मायुग्मः रथन्तरवर्णो
युञ्जे वाचं रथन्तरात्
ये ऊर्द्ध्वंहि रथन्तरे प्रस्तूय
ये केच व्रात्याः रथेष्वाजिं
येन रथेन रश्मिरसीति
रश्मीधारयन् ललाटे प्रसि
रसोऽसि वानस्पत्यः लिङ्गग्रहण
राजन्यास्ते लोकं पृणासु
राजपुरो लोहितोष्णीषा
राजसूय वक्राकपिशी
राजानं वचनञ्च
राजानं हरेति वचनात्
राजानमभि वचनात् तु
राजाराज वण्महां अति
राजाश्व वत्सतरीः
राज्ञो राज्याय वद्वानामासि
राज्ये कविं वपायां हुता
राज्यैताभ्यां वपायां हुतायां
रात्रिकारि वपायां हुतायां
राचितोघर्म्म वरवरण वाक्
रुचितं प्र्यहेः वरासीनेष्टुः
रूक्यो होतुः वरुण प्रघासैः
रूढ़ पर्य्याया वरुण स्त्वेतियथा
रेतस्यायाः वरः सप्तमः
रेतस्यैकत्रिकस्य वर्द्धमानेषु
रेवतीषु वार वलूकान्तानि
रेवत्यश्चवार वशायां वासं
रोहितेनानडुहेन वषट् कर्त्तुरनुभक्षं
रोरुकीणि वषट्कारि
रोहिणाभ्यां वषट्कृते
वषट्कृते वात आवातु
वसतीवरीषु वान्तं चर्म्म
वसनमयः वामदेव्यं
वसन्त इति वामदेव्यं
वसन्ते वामदेव्यमसि
वसिष्ठस्य वामदेव्ययज्ञा
वस्त्राणीतरे वामदेव्यस्तु
वहिरस्यौके वामदेव्येन
वहिर्वेद्युञ्च वायोरभिक्रन्द
वहिर्वेद्येतत् वायोर्वै
वहिष्पवमान वारवन्तीयस्य
वहिष्पवमान वारवन्तीयस्य
वाक्तु पूर्वं वाराहीभ्यां
वाक् सर्वं मनो वार्हदिगरं
वाग् बहु बहु मे वासः पोतुः
वाग् वाश्वे वासिष्ठमध्या
वाग्यता अपि विंशति शतं
वाचं यच्छेयुः विंशतिशतं
वचयित्वा विघनाभ्यां
वाचयित्वा यज विचक्षणान्तां
वाचयित्वा यज विच्छन्दसस्तु
वाचयित्वा यज विजितस्य
वाजपेयः विड़ायतनी
वाजपेये विपथश्च
वाजिनाश्विन विपरीतं
विपरीतमेतत् विश्वेदेवा
विपर्य्ययः विश्वेषां
विपर्य्यस्य तु तस्मिन् विषमाः सम
विपर्य्यस्याभि विधिते द्वितीयं
विभाग्यं वा विधुवत् ऊर्द्ध्वं
विभाग्यं वा विषुवत् समीपे
विभाग्यानि विषुवतो दिवैके
विभूरसीति विषुवद्गतयोश्च
विमुक्तासु विसंस्थिते
विमुक्ते चान्तरेण विहारं धानञ्जप्यः
विराजि दश वीभत्सेयातां
विराट्सु वृत्तिर्ह्येतस्मिन्
विराट् स्वनु वृत्तिस्त्वनुष्टुभां
विलिखिते वृत्त्यपेक्षा
विलिखिते वृषकोसि
विवयनमालभ्य वृषलोपगरो
विवाह्यो जनः वृहतः पूर्वे
विशो विशीय वृहतारथन्तरेण
विश्वजित वृहतीक्षया
विश्वजिति वृहतीक्षया
विश्वजिति वृहतीसम्पन्नाः
विश्वजिदभि वृहतो दुन्दुभिं
विश्वजिदभि वृहत् पृष्ठ
विश्वरूपाणां वृहत् पृष्टश्चेत्
विश्वरूपाश्चेत् वृहत् पृष्ठश्चेत्
बृहत्या चैव व्यत्यासं वा
बृहत्यौधानञ्जप्यः व्यवस्तोभेत्
बृहत्यौशाण्डिल्यः व्यष्टकायां
बृहदसीति व्यानायात्वा
बृहदुत्तमं व्यावर्त्तते
बृहद्वार व्युष्टिक्षत्रे
बृहस्पति व्यूढं नानुकल्पयेत्
वेदिं वाक्रामन्तः व्यूढं ष्टद्व्यं
वेदेःपांशून् व्यूहसमाधेः
वैद्यतत्वात् व्यूह्य तृणानि
वैखानसं व्रतपक्षयोः
वैदत्रिरात्रे व्रतवत्सु
वैदन्वते व्रातीनानां
वैयश्वं प्राक् व्रात्यस्तोमैः
वैयाघ्रेचर्मणि व्रात्यस्तोमैः
वैराजपञ्चमैः व्रात्येभ्यो व्रात्य
वैराजस्य शङ्खाहतञ्च
वैशाखजौ शतं होत्रे
वैश्यं यं विशः शतमस्या
वैश्यस्तोमे शतमस्याः
वैश्वजिता शतमाशिरं
वैश्वदेवेन शतमेकैकः
वैश्वानर इति शतरात्रेभि
व्यत्यासं शतस्यौकां
व्यत्यासं वा शतार्हाः स्युः
शते गोषु श्मशानेऽभि
शफाभ्यां परि श्मश्रूणि वापयेत
शमद्भ्यइति श्यावानवत्रैशो
शर्करीणां श्येनेनेषुः
शर्करीभिः श्येनोऽसीति
शर्करीषु श्यैतान्तानि
शवनभ्ये अधि श्यैतं प्रत्याव्रजं
शाक्त्यसाम श्रवसः स्थाने
शाण्डिल्यश्च श्रायन्तीय
शाण्डिल्यायनः श्रायन्तीय
शाण्डिल्यायनः श्रुतौ वा हूयमाना
शान्तिर्वाम श्रुध्यस्य च
शिथिलांस्तन्तु श्रेष्ठतोवा
शिरसि कपा श्वात्र इति
शिरसि च गीत्वा षट्कृत्वः प्रतीचि
शुक्लं कृष्ण षट्त्रिंश
शुक्लंकृष्णं षट्त्रिंशानि
शूद्रः पूर्वः षड़् वाद्वादश
शूलगवे च षड़्वा पञ्च
शेषं तेभ्यः षड़् वा शाक्क
शेषं ब्राह्मणाय षड़िति धानं
शेषमुद्गाता षड्रूचे सर्व
शेषविधेः षणे जारे च
शौक्तनार्मेधे षष्ठ मध्यासे
शौचिवृक्षेः षष्ठस्याह्नः
षष्ठादभिप्लव संवत्सरा
षष्ठादौ त्रिकद्रु संवत्सरात्
षष्ठाद्यस्य संवत्सरात्
षष्ठिरिति संवत्सरात्
षष्ठेन च संवत्सरात्
षष्ठेऽहनि संवत्सरात्
षष्ठ्यां चैत्रा संवर्च्चसेति
षष्ठ्यां वा संसुतसोमे
षष्ठ्यां शरदि संस्थितमार्षभं
षाधा इति संस्थिते
षोड़श संस्थितेऽहनि
षोड़शरात्र संस्थितेऽहनि
षोड़शबृहती संहत्या तिष्ठेति
षोड़शाक्षरः संहारशिरः
षोड़शे साम्ना संहितौ चेदुभौ
षोड़शे चत्वारः सकृत्क्रताविति
स आस्कन्दः सकृत् द्विर्व्वा
संख्यामात्रे च सकृत् सर्वा
संख्याविषये सकृदेव सर्वाणि
संज्ञप्तेषु सकृद्धिंकृत्य
संमार्जनप्रभृति सक्तुहोमान्
संवत्सर सक्षीरदृत
संवत्सर सखायः
संवत्सरं सगरा इति
संवत्सरं शच्छन्दोम
सञ्चितकर्म्माणि सन्नो देवीरिति
सञ्चितमग्निं स पुरस्तात्
सत्र एव ग्रहस्य सप्तदश
सत्रञ्चेत् स्यात् सप्तदश
सत्रेषु दशरात्रे सप्तदश वा
सत्रे सत्रस्य सप्तभिर्वैक
सत्रेषु सर्वान् सप्तमाष्टम
सदस्य एवमेव सप्तमेऽहनि
सदस्य सप्त सप्तम्यां स
सदिति रेत सप्तरात्राणां
सदृशगीतिषु सप्तवारवन्तीये
सनिवर्त्तेत सप्तहविर्य्यज्ञ
सन्ततं गायति सप्तैव तृचेषु
सन्ततंगायति सच्छ्रुयान्नारात्
सन्ततायां सभायां यश
सन्तनि चोद्यमान समं तस्य
सन्तनि पूर्व समन्यायन्ति
सन्तनीति समवाये तु
सन्तानाच्च समस्तब्राह्मणं
सन्त्वा रिण्वन्तीति समस्तान् ब्रीहि
सन्त्वाशिशन्ति समस्येति
सन्त्वाहिन्वन्ति समाधय
सन्दं शवज्रौ समाधिस्तु
सन्धिवद्वा समानदेवतौ
सन्धिवेलयोः समानदेशे
समानाहनि सर्पसत्रं
समानुप सर्पत्सु
समापयेयुः सर्पत्सु न शून्यं
समापयेयुः सर्पिर्मधुभ्यां
समाप्तासुता सर्पिषैव
समाप्ते वा सव्यैः पाणिभिः
समास्तृक सर्वऋत्विजः
समास्तेतेः सर्वं क्रिये
समिधं प्रस्थानीय सर्वं ज्योतिः
समिधस्वा सर्वं रथोपस्थं
समीक्षणेन सर्वत्र चत्वारि
समुच्चयस्तु सर्वत्र तृचा
समुद्र इति सर्वत्रत्वेव
समुद्रं वः सर्वत्रत्वेव
समूढ़मेके सर्वत्र प्रथमायां
समेन वा प्रातः सर्वत्र ब्रह्मा
समेषु समः सर्वत्रर्च्चः
समोप्त धानं सर्वत्र वा
समौ पक्षौ सर्वत्र वा
सम्भवति सर्वत्र वा होतृ
सम्राड़सीति सर्वत्र सत्रेषु
सम्राडासन्दीं सर्वत्रानादेशे
सम्बाधञ्चेत् सर्वत्रास्व
स यथैव सर्वत्रेन्द्रक्रतुं
सरस्वतो सर्वचैव
सर्वन्तु लघीयसा सर्वेणैव
सर्वमनुषीक्ष सर्वेभ्यःसह
सर्वमव्यवे सर्वे यज
सर्वमेतस्मिन् सर्वे यजमानं
सर्ववेद वा सर्व वाभि
सर्ववेदवानि सर्वे वैतया
सर्वस्तोम सर्वेषां कर्मणि
सर्वस्वारे च सर्वेषां तुल्य
सर्वस्वारेण सर्वेषां यज्ञ
सर्व इति सर्वेषां सवनानां
सर्वाः प्राक् सर्वेषामों
सर्वाणि राजने सर्वोष्टिष्विति
सर्वाणि वा त्रिंशानि सर्वे सत्रेषु
सर्वानुमन्त्रणेन सर्वे सह
सर्वानुमन्त्रणेन सर्व साहस्रा
सर्वानूनामेके सर्वैः सर्वेषु
सर्वाण्याहीनि सर्वे स्वाहाकारान्ताः
सर्वाण्युत्तानानि सर्वैश्चाभिधानात्
सर्वाण्युद्गाता सर्वैरेकैकं
सर्वाण्येकस्मिन् सर्वैरेकैकं
सर्वाण्येकैकस्मिन् सर्वैर्वा
सर्वासान्देवस्य सर्वोवा
सर्वासु सक्तिषु सवनमुखेषु च
सर्वेऽतिरात्राः सवनविधं
सर्वेणेति सवनविधेन
सवनसंस्थासु सातोवार्हत
सवनसमीवन्ती सादसानुपस्थाय
सवनीयस्य साद्यक्रेण
सवितृप्रसूता साध्यासायां
सबृहस्पति सान्नाय्येन
सव्य उप साप्तमिक
सव्याधरान् साम्नाय्यात्
स षट्त्रिंशत् सामासि प्रतिमा
सहधर्मैः सा ब्रूयादुश्च
सहवौवया साम्ना च स्तोम
सह सुत्याभिः साम्ने साम्ने
सहर्षभा इति सायं प्रात
सहस्तुवीरन् सत्याभ्युच्चये
सहरतोभैः सुत्यामागच्छ
सहस्र सुत्यायां ब्रह्मणः
सहस्रं वा सुत्यायां यज्ञ
सहस्रतमीं सुब्रह्मण्य
सहस्रपोष सुब्रह्मण्योमिति
सहस्रमभि सुभूरसीति
सहस्रमिन्द्र सुरूपक्रौञ्चे
सहस्राणि सुसमिद्ध इति
संवत्सरि सूर्य्यस्य
साकमश्वेडानां सूर्य्यस्येति
साकमेधेष सोऽभ्यारोह
सातोवार्हत सोमचमसः
सोममद्भिः स्फ्यदर्भमुष्टी
सोमप्रवाकं स्रगुद्गातुः
सोमयाज्यपि सगुद्गातुः
सोमसाम स्रुचियः
सोमस्य राज्ञः स्रुतदेवेन
सोमस्येत्येव स्रुतशस्त्रयोः
सोमाः शुक्राः स्रुते बहिष्पव
सौत्रामन्यां स्रुवेमोपसत्
सौमध्यस्यार्णा स्वः काशी ते
सौम्यमाहतं स्वःपृष्ठे च
स्तुतस्य स्तुतं स्वतन्त्रस्य
स्तुते वहिष्पवमाने स्वतन्त्रात्वेव
स्तुत्वा वरं स्वयं व्रजेत्
स्तुत्वा वहि स्वयमिति
स्तुत्वा वहिस्पव स्वयमिनो
स्तोत्रवत् स्वरपृष्ठाश्चेत्
स्तोत्रवेला स्वरसाम्नोः
तोत्रीयं स्वरणिहा
स्तोत्रीयासु स्वरादिषु
स्तोमयोगेऽग्निः स्वराणादेशे
स्तोमा एव स्वर्गं लोक
स्तोमान्त आभी स्वस्थानञ्च
स्तोष्यमाणानां स्वदासनात्
स्थपतिरिति स्वमिनो हि
स्थाविरादपे स्वहाकारेण
स्वाहाकारेण हिरण्यस्थालं
स्वाहाकारेण हुं इति हिं
स्वाहाकारेण हुत आदित्यग्रहे
स्वाहाकृतिभि हुतायां पूण
स्वेवा यज्ञे हुतायां प्रात
हविर्द्धानं प्रवेश्य हुतायां यथार्थं
हविर्द्धानश्चेत् हुते तिष्ठन्तः
हविर्द्धाने हुते यजमानं
हवींष्येव हुतेऽश्विनोर्व्रते
हाइकारान्तः हुतेऽश्विष्टकृते
हाउकारः हुत्वा जपेयुः
हारियोजन्यः हुत्वा ब्रूयात्
हिङ्कारमनु हृदयशूलः
हिङ्कारात् होता देवः
हिङ्कारादिर्वा होताप्रातरनु
हिङ्कृताःपराः होतारं प्रातः
हिरण्यकशि होतृकपृष्ठेभ्यः
हिरण्यकशि होत्राध्वर्य्यु
हिरण्यञ्च होत्रा समा
हिरण्यमल्पीयः हौत्रे विधे
हिरण्यमिति अपरेद्युःक्रयणात्

अकारादिवर्णक्रमेण

तात्पर्य्यसूची।

अक्षर–सङ्गोक्तिः ककुप्सु पदान्ते
षोड़शाक्षरप्रस्तावः दशाक्षरपदान्तः
उद्गीथाक्षरध्यानं द्व्यक्षरप्रस्तावः
तस्य विधिः अक्षरसङ्गेन तथा
चतुरक्षरवीक्षणं दशाक्षरप्रतिहारः
अधिकाक्षरलोपः द्वैकाचक्षरः तथा
द्वितीयादौ विशेषः अक्षरद्वयप्रतिहारः
पञ्चाक्षरः आश्वादौ चतुरक्षरः
उत्तमपदाद्व्यक्षरः षोड़शाक्षरः
उत्तरचतुरक्षरः अक्षस्पर्शे—प्रोहनं
अग्नि—द्वयप्रणयणं
उत्तरयोरद्व्यक्षरः अतिप्रणयणं
एकाक्षरहिङ्कारः निधानं
एकादशप्रतिहारः प्रज्ज्वालनं
एकाक्षरनिधनं प्रणयनविधिः
अक्षरप्रतिहारः प्रदक्षिणं
अर्द्धाक्षराणि पदान्ते जपे मतभेदकथनं
मन्थनात्पूर्वं गानं सर्व्वाहितानां क्रिया
मन्थने गानविधिः सर्व्वाग्निप्रणयणं कर्म
धूमे उदिते गानं आग्निकं सामगानं
प्रज्ज्वलिते गानं गानविधिः
मन्थने स्तोमयोजनं सात्रिकोविधिः
उत्तापनिषेधः रथन्तरादि विकल्पनं
क्षीयमाने कर्म तत्र मुखनिरूपणं
व्रतगानविधिः सञ्चितगानविधिः
अग्नेरर्कः बृहद्गानं
अष्टमनवमयोः यज्ञायज्ञीयगानं
निधीयमाने गानं प्रजापतिहृदयगानं
अग्न्याधाने शाण्डिल्यः श्वैतगानविधिः
धानञ्जप्यमतं अग्निष्टुत —उच्यन्ते
अग्न्यनयनं यज्ञप्रकरणं
अग्न्यनुगमनं गौतमीयनिगदः
अग्न्यनुमन्त्रणं देवतानामकथनं
अग्न्यत्पत्तौजपः धानञ्जप्यमतं
आहितस्य दाहनियमः अनिरुक्तकथनं
प्रज्ज्वलिते गानं अनिरुक्तविशेषः
अग्न्याधेयं नामग्रहविशेषः
तस्यान्तविधानं आद्यन्तयोराह्वानं
अग्न्यार्धयेष्टिप्रवृत्तिः तत्प्रकारान्तरं
प्रदेशनियमः अग्निष्टोमः
आहवनीयाभिमुखे दक्षिणा
परिध्यमादौ वा शानविधानं
घर्माभवेयुः गवामयनादन्यत्राप्येते
अभिष्टोमः मानसः तदन्यत्राप्येते धर्माः
षष्ठमहरग्निष्टोमः अतिरात्र – कालः
अग्निहोत्र – होमः धानञ्जप्यमतं
गौतममतं तस्य दक्षिणा
धानञ्जप्यमतं तस्य च्छन्दोयोगः
शाण्डिल्यमतं व्यतिरात्रादि पाठः
अरण्येर्पणं एकेषां मतं
अग्निषेम– प्रणयनं यथा मथा — विकल्पः
निर्वपन अधिकारः – ब्रह्मणः
व्रतगानं अधिशयः -
नाम्नामग्रहणं एकाधिशयाः
शाण्डिल्यमतं द्व्यधिशयाः
अग्नीषोमव्रते गानं विशेषः
अग्न्याधेयं तेषां विषमसंज्ञा
विशेषः अध्यर्द्धेडा
अन्तविधानं अध्यासः
अग्नीयवती - प्रतिपत् अध्यास्यायां– वाशिष्ठं
अच्यवन–करणं अध्वर्य्यु- ग्रहणं
अजिन – व्याख्या तेन सहोछ्रयणं
अतिग्राह्याणां-भक्षणं उक्तगानं
विशेषः दक्षिणा
तदुभक्षणमन्त्रः तस्य क्रिया
तद्भक्षणकालः सम्प्रैषप्रतीक्षा
यज्ञान्तरेविशेषः गोप्रेषणं
तदानयनं तत्र ब्राह्मणं
पूर्व्वया द्वारा प्रवेशः तन्मन्त्राचक्षाणं
अग्न्यारोहणं उपोत्तमं
तस्य हिङ्कारः ऋचः
धानञ्जप्यमतं अनुष्टुभां वृत्तिः
शाण्डिल्यमतं बृहदुत्तमं
तस्य वाग्यमनं अनुसंहरणमन्त्रः
ऋतसदने तत् अनृत – वर्ज्जनं
वेद्याक्रमणे तत् तत्प्रकारः
वाग्विसर्जनं अनुगानं – प्रथमं
तद्ग्रहणमुद्गात्रा अन्तःसाम – निधानं
अनडुह-दानं अन्तराल – कर्मनिवृत्तिः
पक्षान्तरं अन्तरुक्थ्य – कथनं
अनुसंहार - प्रकारः अन्तर्द्धानं– जले
अन्नाहार्य्यलम्भनं अन्तर्वेदि - कर्म
अनुक्री संज्ञा अन्तर्वेदि - कर्म
धानञ्जप्यमतं अन्वध्याय- मपवादादि
निर्वचनं अन्वारम्भणं-
अनुगान - विभाग्याः
षड़क्षराणि सर्वेड़ायाः
अनुचरीनां – प्रत्युक्तिः तत्र दक्षिणा
अनुपद-स्तोभः अपः - प्रक्षेपः
अपउपस्पर्शनादि
अनुलोम–करणं धानञ्जप्यमतं
अनुग्रुप्-संज्ञा शाण्डिल्यमतं
अपस्पर्शनगमने चतुर्थे मन्त्रविकल्पः
अपामयनं धानञ्जय्यमतं
अपघाटिलोपमन्त्रणं पञ्चमे गेयं
अपचितिः— क्रतुः षष्ठे इषोवृधीयं
अपरपक्षे– उत्थानं त्रिषु प्रथमलोपः
प्रसवः यावृत्तिः उत्तरपक्षे
अपरिभक्षणं - कर्म त्रिषु अभावः
शाण्डिल्य मतं आचार्य्याणां मत
अपवर्गः– द्व्यहीनः षष्ठे इवोवृधीयं
अपिकक्षदेश- व्याख्या पञ्चाहः
अपूप - ग्रहणप्रतिदाने स्थाने त्रिकद्रूकाः
गृहीतानामुत्क्षेपः उद्धारः
होमजपः अभिप्लवपृष्ठ्यः
त्रैयम्बकाः अनुलोमकरणं
आबन्धनोपस्थानं प्रतिलोमकरणं
आहूतौ कर्मसमाप्तिः तदभावः
उपालम्भनं मन्त्रविशेषः
अपृष्ट-शमनीयं अभिमुखता - निर्देशः
अपोनप्त्रीय – निर्वपनं तत्र धानञ्जप्यः
धानञ्जप्यमतं चमसावर्त्तनं
अप्तोर्य्याग्नि- गर्भाः अभिवादन–प्रतिषेधः
अभिप्लव – द्वैविध्यं अभिषव- देशः
दैविध्यान्तरकथनं धानञ्जप्यशाण्डिल्यमतं
त्रये मन्त्रनियमः गौतममतं
अपरमन्त्रविशेषः एकेषां मतं
विशेषः जपमन्त्रः
अभिषेचनीयः मतभेदाः
दीक्षा प्रतिहारः
गौतममतं वचनं
अभिष्टोभ:- द्वादशाक्षरस्य स्वीकारः
अन्तः प्रतिहारः
शाण्डिल्यमतं प्राग् अभ्यासादुत्तमः
उदाहरणं पदान्त चतुरः
आचार्य्यमतं अभ्यस्तेन प्रस्तावान्तः
धानञ्जप्यमतं त्रिचतुरभ्यासः
गौतममतं अभ्यासः उत्तमपदस्य
अपरेषां मतं अभ्यासे उत्तमे जपमन्त्रः
अभीवर्तकरणं
आचार्य्यमतं शाडिल्यादेर्मतं
अभीवतीदि अभ्युक्षणादि – कर्म्म
कल्पनं अमावस्या – करणं
अभ्यारोहनीयः यजनं
शाण्डिल्यमतं गौतममतं
तस्य दक्षिणा शाण्डिल्यमतं
प्रस्तोत्रादेः धानञ्जप्यमतं
अभ्यारोहणी – व्याख्या स्थानं
गौतमधानञ्जप्य मतं अयन- विचारः
गौतममतं धानञ्जप्यमतं
धानञ्जय्यमतं विकल्पः उत्तरपक्षे
अभ्यासः अर्कसामराजयो— र्विकल्पः
तदुभयोर्व्यतिक्रमः आदेशः
अर्द्धपदं – निधनं अन्तरं
अर्द्धिन्यसंज्ञा आवृद्विधिः
अर्द्धिनीनां - दक्षिणा सत्रिणउत्थापनं
अवकानिधानं उदेत्य क्रिया
गोष्ठे तत्रादौगमनं
सभायां इष्टिं स्पृषट्वा त्रिरभ्युक्षणं
श्मशाने अवयव-प्रयोगः
उपनिधानं अवष्टोभ:-चतुरक्षरः
अवभृथ - कथनं अविदोष-भारः
अश्वत्रिरात्रे अविशेष-चोदना
उक्तः अश्व-केशाच्छेदः
नाभ्यवेगुः दन्ताच्छेदः
गमनं प्रस्रवणाच्छेदः
न्यद्धे क्रिया चारणं
धानञ्जप्य मतं अतिरात्रः
रूपं दक्षिणा
तस्मात् सत्रिण उत्थापनं नामोहनं
नियमः
उदयनीय अवभृथगमनं बन्धनं
धानञ्जप्यमतं
पत्न्या सह गमनं शाण्डिल्यमतं
अवभृथसाम-द्वितीयः दक्षिणादि
अश्वमेधिकानां मूल्यं
निधनोक्तिः अश्वदानं
पृष्ठ्याश्वदानं द्विकविष्टावः
तत्र विकल्पः पूर्वोत्तरविकल्पः
अदान्ताश्वः आषोड़शिक-विधिः,
कृष्णोऽश्वः एकेषां मतं
तत्र शाण्डिल्यमतं शाण्डिल्यमतं
तदभावे वर्णनियमः शौचिवृक्षिमतं
नियमितवर्णाभावे शाण्डिल्यधानञ्जप्य मतं
अश्वाभावे प्रतिनिधिः लामकायनमतं
संस्कारः धुरियुक्तस्य क्षैरकलम्भिमतान्तरं
दक्षिणधुरियुक्तस्य अष्टाकपाल – यागः
अश्वनामोहनं अष्ठीवतोः– स्थापनं
मन्वे नामविभागः शाण्डिल्यमतं
अश्वहिरण्यदक्षिणा अवकानिधानं
अश्वाः शतर्हाः असंसवप्रकारः
धानञ्जप्यमतं असमासः
शाण्डिल्यमतं अहःप्रतिलोमः– उत्तरपक्षे
अश्वोत्सृजनं धानञ्जप्यमतं
उपस्थाने धानञ्जप्यमतं शाण्डिल्यमतं
शाण्डिल्य मतं तस्यमतं विषुवत्समीपे
अश्वमेध-दीक्षा अहः करणं
विकल्पः अहर्गणाः
विधिः अहर्विशेषः
तस्योपायः अहीनसत्रदेश – कथनं
पतन्तकः अहुताशन- निषेधः
अश्वमेधिकावभृथसाम अह्नो:- समासः
अन्यत्र तथाकरणं आतिथ्यं
स्तोत्रानुमन्त्रणं अथर्वनादि-चत्वारि
सर्वानुमन्त्रणं चत्वार्य्यष्टौ वा
आकूपारं आदर्शबन्धनं
उपोत्तमं आदित्य – अवेक्षणं
आक्रोशनं विकल्पः
आग्नेध्रीयं उपस्थानं
आहुतिद्वयदानं
अनुगमनं उपस्थानमन्त्रः
उपस्थानं उपस्थाननिषेधः
उत्तरसंञ्चरः प्रेक्षमानस्य जपः
भोजनसंवेशने अन्तर्हिते देशे जपः
आग्नेयी सुब्रह्मण्या- अयनं
आचमनादिकं आनुपूर्वोक्तिः
आजिगगानं धानञ्जप्यशाण्डिल्यमतं
आज्य-स्पर्शणं गौतममतं
ग्रहणं एकेषां मतं
आहुतिहोमः आपो – निनयनं
मन्त्रान्तरेण तत् मन्त्रान्तरं
ग्रहहोमः यजुरन्तरं
तत्पृष्ठयोः संख्या सर्वमन्त्रैर्वा
आञ्जनादि आस्तावे
आञ्जनकरणं भूमौ
गौतममतं आप्नानेन निष्कम्यगमनं
आतमितोः निधनं- आयतनीया भेदः
गौतममतं आवृत्तानामादिः
धानञ्जप्यमतं आशीस्तन्त्रं
आयुर्व्याख्यानं आश्वत्थी समिध्
आर्चिकानुगानं आश्विनग्रहभक्षणं
आचार्य्यमतं आष्टादंष्ट्रयोर्विकल्पः
शाण्डिल्यमतं आसनग्रहनं
वार्षगण्यमतं निरूपणं
आर्भवः – व्रात्यस्तोमादेः आसन्दी-स्थापणं
तत्र कर्त्तव्यविधिः स्पर्शजपः
द्विप्रवृत्तयः प्रवेशनं
आर्षभगानं अवयवप्रमाणं
आर्षेयवादिनः अभिमर्शनं
आलम्भनजपः आरोहणं
आलेखनकरणं आरोहणजपः
आवर्त्तनं आरोहणमन्त्रः
आवर्त्ति – न्यायः सन्धौ गौतममतं
गत विधानं धानञ्जप्यमतं
धानञ्जप्यमतं शाण्डिल्यमतं
आवसथः आरूढ़स्याङ्गिरसं
आवापः अनुगमनं
स्थानसंज्ञा अङ्गसमाहरणं
आवृत्त-गानं प्रक्षालनं
धानञ्जप्यमतं तक्षणं
गौतममतं विवयनं
उदाहरणं आस्कन्दनामविधानं
शाण्डिल्यायनमतं चमसधारणं
आस्तावदेशोपवेशनं चमसभक्षणं
आहवनीयः प्रतिग्रहः
प्राप्तौ सामगानं निधने गौतमः
उपस्थानादि समाप्तौ विधानं
धानञ्जप्यमतं
उपस्थानमन्त्रः सर्वेड़ान्वारम्भनं
शकलप्रक्षेपः इन्द्रकुक्षी
शौचिवृक्षिमतं गौतममतं
चितावुपवेशनं इन्द्रस्य – अयनं
आहुतिः इन्द्राग्न्योः–अयनं
प्रवृत्तहोमाहुतिः स्तोमः
उत्तराहुतिः इलान्दं – अभिष्टोभः
उत्तराहुतिहोमः इघु – क्षेपः
मन्त्रः व्यभिचारार्थं प्रत्याहरणं
तत्र धानञ्जप्यमतं अवयवद्रव्यनिरूपणं
द्वयदानं अग्नीध्रीये श्येनेन व्याख्यातः
अपूपाहुतौ कर्म अभिचारः
समाप्तिः इषोवृधीयं
पूर्णा समाप्ते पशौ इष्टकाप्रणयनं–सर्व्वचितौ
अधिका संसितसोमे इष्टाहोत्रीय-सामगानं
शाण्डिल्य मतं निधनं
सर्वहुतआहुतिः सामकथनं
इड़ा – अनादेशे इष्टि - यागः
पात्रस्थापनं प्रवृत्तिः, अग्न्याधेये
प्रदेशनियमः उत्तर आहुतिहोमः
आहवनीयाभिमुखे
परिध्यग्रादौ गानादि
स्पृष्ट्वा त्रिरभ्युक्षणं उत्तरनाराशंसभक्षणं
प्रारम्भः आतिथ्यायां धानञ्जप्यमतं
उपसत् उत्तरनिवृत्ति:-
प्रथमेष्टिदक्षिणा निवृत्तेर्हेतुः
उत्तरेष्टिदक्षिणा हेत्वन्तरं
प्रथमकर्मोपदेशः उत्तरपक्षआरम्भः
आतिथ्यायां विधिः,
समाप्तौ जपः मन्त्रव्यत्यासः
अयने भोजनं अयनविकल्पः
धानञ्जप्यमतं अहः प्रतिलोमः
संस्थापनं धानञ्जप्यमतं
तिस्रः शाण्डिल्यायनमतं
एकैव विषुवत्समीपे
इहकार-निधानं अभिप्लवावृत्तिः
विकल्पः मन्त्रव्यत्यासः
ईक्षणेन-विज्ञापनं उत्थानं
उक्थानि उत्तरष्टष्ठ्यः
गौतममतं उत्तरयुक् संहार:-
संख्या उत्तरवेदि—करणं
अन्ते विच्छन्दसः खले
उच्छिष्टदाने विधिः उत्तरसाद्यःक्रः
उत्क्रमणं पदानां उत्तरसारस्वतः
उत्थानं- प्रस्तरयोजनं
पूर्व्वपक्षे प्रस्तरे यजमानवाचनं
उत्तरपक्षे प्रश्नः
उदकोद्घर्षणं जपमन्त्रः
उदक्यानां वाग्यमनं चमसभक्षणं
उदघोषकरणं भक्षणप्रकारः
उदपात्रनियमनं चात्वाले महाव्याहृतिविधानं
उदयनीयावभृथगमनं सौम्यचरोरवेक्षणं
यजनं प्रवेक्षणं पत्न्या
उदवसानीययजनं पत्न्यावेक्षण
उदस्तगानं हिरण्यधारणं
शाण्डिल्यमतं तस्य गानं
उदात्तादिनियमः गाने कारणं
उदुम्बरवास:- उपहवेच्छा
प्रतिनिधिः गेयं साम
उद्गातृ- कर्म तस्मै दक्षिणा
युगपत्कर्म विधिः
प्रतिसर्पणं तस्य क्रिया
उपवेशनं सञ्चारः
उपवेशनस्थानं उद्गीथलक्षणं
प्रतिहारः धानञ्जप्य मतं
तेन प्रस्तोतृग्रहणं शाण्डिल्य मतं
तद्ग्रहणं प्रतिहर्त्रा अक्षरध्यानं
स्तवः उद्ग्रहणं
प्रस्तरदानं उद्भिद्बलभित्
उद्यतीपर्य्यायौ आग्नीध्रीयस्य
उद्वंशीयगानं औदुम्बर्य्युपस्थानं
उद्वद्भार्गवगानं ब्रह्मणः सदनोपस्थानं
उदयनीये प्रजहितोपस्थानं
उन्नेतुर्विशेषः गार्हपत्यस्य
उपक्रमसमाप्तिप्रकारः तत्र धानञ्जप्यः
उपगाप्रदेशः, निकृष्टः शाण्डिल्यमतं
केषाञ्चिन्मतं दक्षिणाग्नेरायतनस्य
उपग्रहप्रभृतिः तत्रैव यजुर्जपनं
उपनिधानदेशः तत्र शाण्डिल्यमतं
उपभृतस्थापनं आदित्योपस्थानं
उपरिष्टात् स्तोभः तत्र मन्त्रः
उपवसथकर्म विशेष विधिः
उपवीतनियमः उत्करोपस्थानं
उपप्लवयकरणं निखननदेशोपस्थानं
उपसदः उपहवेच्छा देशोपस्थानं
तिस्रः सदस्य सदनोपस्थानं
इष्टिः पत्नीशालाद्यपस्थानं
उपसर्गिणः क्रिया ब्रह्मत्वे समस्तोपस्थानं
पशुयागः अश्वोस्थानं
उपस्थानं तत्र मतभेदाः
धिष्ण्योपस्थानं सामविशेषैः
होतुः पुच्छोपस्थानं
आहवनीयोपस्थानं दक्षिणकक्षोपस्थानं
मार्जालीयोपस्थानं
उत्तरकक्षोपस्थानं आनुपूर्वेनोपहवेच्छा
मैत्रावरुणं देशोपस्थानं
ब्राह्मणाच्छंशिप्रभृतीनां अवेक्षण निवपने
हविर्द्धनोपस्थानं उपाकरणस्तुतिः—
हविद्धाने पश्चिमेन दिवसे
यामेनोपस्थानं उपानत् - विशेषः
सदस उपस्थानं शाण्डिल्यः
अपूपावन्धनोपस्थानं धानञ्जप्यः
सुरासेकोपस्थानं उपांशुसवनकरणं—
दक्षिणाग्न्युपस्थानं गौतममतं
उपस्थाने स्वराणि धानञ्जप्यमतं
उपस्थाने स्वशब्दः शाण्डिल्यमतं
दैवोदासादौ उपोत्तमं —अकूपारं
उभयोः पूर्वः स्वः पदप्रतिहारः
निधनानि अहः
गौतमधानञ्जप्यौ धनुष्टुभि
उपसदः —एकाहानां उभयाहः—
गौतममतं दक्षिणा
धानञ्जप्यमतं उरु —अभिषिञ्चनं
शाण्डिल्यमतं सर्वोदकनिनयनं
द्वादशोपसदः उलूखलस्थापनं
धानञ्जप्यमतं उल्लिखनं—ऊर्द्धाय
उपहवः— उष्णिक् – करणं
गृहपतौ उपहवेच्छा गौतममतं
उद्गातार उपहवेच्छा उष्णीषः
वर्णाः ऋत्विक - लक्षणं
ऊदलत्वाष्ट्य्रोद्धारः – वरणं
ऊधःसु त्रयः नियमः
ऊनेऽक्षरोपधानं– भोजनं
धानञ्जप्यमतं भोजनद्रव्यविशेषः
ऊह–स्थाननिरूपणं तृतीयसवनेविशेषः
शाण्डिल्यमतं भोजनकालः
धानञ्जप्यमतं सवनस्य पश्चात्‌भोजनं
आदिकरणं तेभ्यो दानं
ऋक् - लक्षणं दक्षिणा
आदिग्रहणं ऋद्धिगानं -
जपः ऋषभ- प्रस्तावः
वहिष्पवमाने मिश्रणं
ध्यानं रथन्तरे एकत्रिक-कल्पः
शाण्डिल्य मतं स्तोमः
धानञ्जप्यमतं विधिः
अधिकया भक्षणं गौसममतं
गौतममतं एकावधारणं–कल्पत्रये
धानञ्जप्यशाण्डिल्यैौ शाडिल्यमतं
अन्त्यऋचोद्धारः गौतमधानञ्जप्यौ
द्वितीयऋचोद्धारः एकादशाहः कल्पनं -
तानूनपाती एकाहानां - उपसदः
अनुष्टुभः गौतममतं
साममात्रोपदेशः धानञ्जप्यमतं
ऋतसदनं शाण्डिल्यमतं
एैकाहिकस्तोमः धानञ्जप्य मतं
तस्य दक्षिणा प्रतिहारः
एैकाहिके बृहत्यो प्रत्यास्नानं
एकर्च्च- ज्ञानक्लप्तिः वृहत्यां औक्षणोर्गान -विधिः
स्तोमवशेन औत्पत्तिक – स्वरः
बृहत उत्तरे औदुम्बरी– प्रक्षेपः स्वभ्रे
रथन्तरादुत्तरे अवधाय जपः
गौतममतं विसर्जनाभावः
धानञ्जप्यमतं होमः
शाण्डिल्यायनमतं परिगृह्य जपः
उद्धारः मूले परिगृह्य जपः
प्रथमाया आदितः धानञ्जप्यमतं
प्रथमाया द्वौ गौतमशाण्डिल्ययोः
चतुर्णां क्रिया अवच्छाद्य जपः
माध्यन्दिने शाण्डिल्यमतं
त्रीन् कुर्य्यात् धानञ्जप्य मतं
धानञ्जप्यमतं गौतममतं
शाण्डिल्यमतं अध्वर्य्युणा सहोच्छ्रयणं
साध्यसायां उद्गात्रागमनपन्था
अध्यास्यायां निर्गमनपन्था
अध्यास्यलोपः त्रिषु उपस्थानं
चतुर एकर्च्चाः गतस्योपवेशनं
त्रिचैकर्च्चक्रिया कुशावेष्टनं
ओङ्कार-करणं केषाञ्चिन्मतं
विधानं आश्लेषः हिरण्यस्य
विकल्पविधिः पत्नीकर्त्तव्यता
ग्रहणं विवेचनं
प्रतिनिधिः अपरेद्युः
उच्छ्रयणं त्रिभिः
रथचक्रमोचनं ककुभे
औपसदे —पशुयागः कर्त्तव्यविधानं
दक्षिणा सन्तनि कर्त्तव्यता
और्णायव-गानविधिः कर्त्तृविकल्पनं-
औशनं- कर्म्म- दीक्षनोयायाः
गानं आतिथ्ये मेखलादिकर्म
कन्दमूलादि — भोजनं तदुत्तरं कर्म
अभावे धान्यादि अपिकक्षेऽवस्थितस्य
शाण्डिल्य मतं औद्गात्रं
धानञ्जप्यमतं वचनकर्मनियमः
कर्त्तव्यं, कर्त्तव्यता- अन्तरालकर्मनिवृत्तिः
आभिरूप्यात् वरुणप्रधासिकं
लिङ्गात् प्रकृतकर्मकरणं
उत्तरपवमानयोः तत्र पूर्वकृत्यं
अन्यपृष्टिद्वयस्य दधिभक्षस्य शेषाभावः
दशमेऽहनि कर्त्तव्यता अपरिभक्षणं
गौतममतं शाण्डिल्यमतं
धानञ्जप्यमतं कर्मसमाप्तिप्रदर्शनं
शाण्डिल्यायनमतं अन्तर्वेदि
शाण्डिल्यमतं समाप्तिः अपूपाहुतौ
यजमानस्य कर्त्तव्यता
अभिजिद्विश्वजितोः कवच - द्रव्यं,
अभ्युक्षणादि काम्यानि – सर्वत्र
उपवसथं एकेषां मतं
सौत्यं कार्त्तयसे— विकल्पः
सर्वाग्निप्रणयनं काल — विकल्पः
सौत्यकर्मप्रवृत्तिः कुण्डपायिन:-
संस्थानुकर्मक्रमः विचारः
सुब्रह्मण्यायाः ऊर्द्ध्वं शाण्डिल्यमतं
दीक्षणीयायाः पूर्वं कुम्भ-संमार्जन
होत्रकर्मविधानं कुलायिनोप्रयोगः
दीक्षणीयायाः कुश— आदिकरणं प्रस्तोतुः
तत्र मेखलादिकर्म आवेष्टनं औदुम्बर्य्या
तदुत्तरं कर्म मतभेदाः
सत्यान्तरं प्रस्थापनं
विशेषे सामगानं विन्यासः
लामकायनमतं एकत्रीकरणं
धानञ्जप्यमतं कृतिः– प्रयोगश्च
आदौ सम्प्रैषः शाण्डिल्यमतं
समाप्तिः कृष्णवलक्षेऽजिने
समृद्धिः कृष्णाजिन–दानं
विशेषे दक्षिणा केशवपनीयदीक्षा
कल्पः – एकत्रिकः केशादिवापनं
त्रयः कल्पाः कौत्से-उत्तमः
चतुरुत्तरः कोमलवार्हिषः
सर्वेषु दक्षिणा
क्रतुः – सर्वक्रत्वधिकारः स्तोत्राद्यन्तस्य
अपचितिः क्रीतसोमे-गमनादि
कृत्स्नक्रतुसंयोगः क्रौञ्चे–परिस्वारः
क्रय:- क्षत्रष्टतियजनं
विधिः क्षत्रियवैश्ययोः– विशेषः
अपरपक्षे क्षीर-दृतयः,
क्रिया - सप्तमेऽहनि मन्थनं
अन्तरस्य क्षेत्र— कर्षणोपवेशने
अष्टमनवमयोः क्षौनी-वरासो
अष्टमेऽहनि मतभेदाः गणो नाम सङ्घः
नवमेऽहनि विशेषः गर्भाः एतएव
पर्य्यासे केषाञ्चिन्मतं धानञ्जप्यमतं
हिङ्कारसमये शैचिवृक्षिमतं
हिङ्कारात् स्तोतुः शाण्डिल्य मतं
उपसर्गिणः गवानुमन्त्रणं
उद्गातुः मन्त्रान्तरं-
गृहपतेः उभयमन्त्रेण वा
शाण्डिल्य मतं गवामयनं–
ब्रह्मचारिणः विकल्पः
कुम्भवत्याः स्त्रियाः केषाञ्चिन्मतं
अपररात्रस्य अहरादिविधिः
तृचैकर्च्चक्रिया कर्त्तव्यविधानं
अव्यवहितस्य ब्रह्मसाम
सर्वाहिताग्नीनां गानं-
संवत्सरस्य सञ्चितगानकथनं
रथन्तरगानं पयोगानं
रथन्तरगानप्रकारः सिन्धुसामगानं
बृहद्गानप्रकारः वसिष्ठशफगानं
यज्ञायजीयगानप्रकारः व्रतपक्षगानं
प्रजापतिहृदयगानं अहोरात्रयोर्व्रते, अश्विनोर्व्रते च
गाने वाग्विसर्जनं राजनरौहिणके
एकारनिधनं आङ्गिरसगानं
पत्नीनिधनं अग्निव्रतगानकालः
उक्तोविधिर्मध्ये कार्य्यः अग्निषोमयोर्व्रते
सामगानं, आहवनीयप्राप्तौ अभिसारथिगानं
वार्षाहरणसामगानं ऋद्धिगानं
सामगानं, मध्यन्दिनेघर्मे औक्ष्णोःगानं
वामदेव्यगानं आर्षभगानं
श्यैतान्तगानं त्रैककुभगानं
तार्क्ष्यसामगानं वाशगानं
प्रवद्भार्गवगानं आजिगगानं
उद्वद्भार्गवगानं और्णायवगानं
औशनगानं पयोनिधनगानं
शार्ङ्गगानं उद्वंशीयगानं
शुक्रचन्द्रगानं विश्वरूपगानं
तन्वगानं गायत्रगानं, पंक्तौ
धर्मस्य रोचने गायत्रगान विधिः
धेनुगानं
प्रगाथकारगानं प्रज्ज्वलितेऽग्नौगानं
विश्वरूपगाने विधिः अग्नौनिधीयमाने
ज्योतिर्गानं रथोद्गते
गानानां विशेषनियमः स्थागमने
गानानां निषेधः यथाधीतं
होइति मन्द्रस्वरेण गानविकल्पः
उद्गानं ध्यानसिद्धये सर्वगानलघुत्वं
विधानमग्निष्टोमे गाने हिङ्कारः
पर्य्यायगानं, प्रथमं, षोड़शिसाम्नः गौतममतं
—द्वितीयं— धानञ्जप्यशाण्डिल्य
—तृतीयं— ध्यानकथनं
एकर्च्चगानक्लुप्तिः आवृतगानं
उद्गातृगानं आर्च्चिकानुगानं
गानं होमानन्तरं गानावपनं
परिमादगानं धानञ्जप्यमतं
गौतम, शाण्डिल्य, धानञ्जप्यमतं उदस्तगानं
अपरेषां केषाश्चित् त्रैककुभागानविधिः
गायत्रीषु मन्त्रगानं त्रिधा
सर्व्वगानं उद्गातुः वसतिशेषसिञ्चनगानं
पृष्टिगानं उद्गातुः गायत्रपार्श्वं –
इतरगानं मध्ये शाण्डिल्य मतं
अग्निमन्थनात्पूर्व लामकायनमतं
मन्थने गानविधिः धानञ्जप्यमतं
धूम उदिते गानं

[TABLE]

आश्राविते जपः चमस– नानात्वं
अहुतौ यजमानवाचनं आहरणं
धर्माहुतशेषभक्षणं धारण इड़ायां
पात्रसेचनानुगमनं भक्षणविधिः
धृत – उद्वासनं उद्गाता प्रथमं भक्षयेत्
प्राशनं भक्षणप्रकारः
धानञ्जप्यमतं प्राणाद्यभिमर्षणं
शौचिवृक्षिमतं प्रस्तोत्रादेर्भक्षणं
शाडिल्यमतं क्रमनिर्णयः
चतुष्क-विशेषः चमसाप्यायनमन्त्रः
द्वौपर्य्यायौ चमसाप्यायनक्रमः
चतुष्टोम-स्तोमाः सर्वप्यायनं
द्वौपर्य्यायौ द्विर्वचनं तृतीयसवने
मध्यमायां द्वौ शाडिल्यमतं
अष्ठिनि आहरणप्रतिमन्त्रणं
शाण्डिल्यमतं हरिततृणाच्छादनं
धानञ्जप्यमतं आवर्त्तनं अभिमुखे
मध्यमौद्विकौ भक्षणमनुष्टुभा
द्वादशे चत्वारः अवजिघ्रणं
चतुःषट्कादि उन्नयनं
तृचे तृचे पर्य्यायः भक्षणं
ऋक्षु स्थविरगौतममतं
दक्षिणा तत्र विशेषः
चतूरात्रादि – दक्षिणा अभिगमनं
चन्द्र - प्रमाणमासः प्रमाणं
सोमचमसदक्षिणा चात्वाले - उदपात्रावेक्षनं
मध्वादिदानग्रहणे उदपात्रनियमनं
चक्र-मोचनं मार्जनमन्त्रः
संमार्ज्जनं चात्वालेमृन्निर्वपनं
वाहुस्थापनं चात्वाले मार्जनं
चन्द्र-प्रमाणमासः देशे उपवेशनं
चतुष्क – विशेषः उद्गातुः उदङ्मुखः
चरु– धारणाक्षिविमर्शने प्रस्तोतुः प्रत्यङ्मुखः
सोम्यचरोरवेक्षणं उदपात्रावेक्षणं
सोम्यचरोराहरणं उदपात्रनियमः
चर्म - बन्धनं मार्जनमन्त्रः
चर्मण्यरथाङ्गं मृन्निर्वपनं
चर्मण्यवस्त्रे मन्त्रः चान्द्रमसी–गतिः
चर्मणि इषुक्षेपः चिता – चयनं
तृतीयेषुवेधः चित्तेष्टकानुगमनं-
चतुर्थेषुक्षेपः च्यवने - प्रस्तावान्तः
चर्मताड़नं इन्दः - सम्पत्तिः
श्वेतमण्डलचर्म्मक्षेपनं दृष्टं
चर्म्मक्षेपणकालः छन्दोगेभ्यः दक्षिणा
चातुः प्राश्ये- गमनं इतरेभ्यः
उपवेशनं ज्ययाछन्दः
प्राशनं अनुष्टुप् छन्दसाभक्षणं
चातुर्म्मास्य–विधानं जगती - संज्ञा
चातुर्मास्ये क्रिया तत्र ब्राह्मनं
चातुर्मास्यकालः गौतममतं
धानञ्जप्यमतं आदित्ये अन्तर्हिते
जगतीकरणं ऋग्जपः वहिष्पवमाने
गौतममतं ईक्षमानस्यजपमन्त्रः
जप:- दुन्दुभ्यादीक्षमानानां सर्व्वदक्षिणाजपमन्त्रः
जपमन्त्रः अजातिरिक्तमिथुन-
औदुम्बरीमवधाय प्रतिग्रहेजयमन्त्रः
तां परिगृह्य रथशिरआलभ्य
धानञ्जप्यमतं रथमारुह्यजपः
गौतमशाण्डिल्ययोः पृष्ठ्याश्वदाने
तां अवच्छाद्य विकल्पः
शाण्डिल्य मतं अदान्ताश्वदाने
धानञ्जप्यमतं पितृभुक्तमिति मत्वा
गौतममतं यज्ञोपवीतिनः
ग्रावानमभिमृष्य शालाग्नेरुपविश्य
ऋचोजपः अरणीघ्राणजपः
वहिष्पवमानजपः अग्न्युत्पत्तौ
अन्यकृते कर्म्मणि मन्त्रविकल्पः
सोमधारासन्ततौ विवयनस्पर्शजपः
तत्र विशेषः आसन्दीस्पर्शजपः
हेतूपादानं आसन्द्यारोहणजपः
सर्व्वहुते आलम्भनजपः
उद्गातुर्जपमन्त्रः इष्टिसमाप्तौ
स्तोत्रान्तरजपः उपवेशनयजुर्जपः
इक्षकादीक्षमानस्य प्रसर्पणजपः
आदित्यप्रेक्षमानस्य शाण्डिल्यमतं
रथवेगे ज्योतिष्टोम– कल्पनं
अवरोहजपः ज्योतिष्टोमसंस्था
जय - कालः ज्योतिष्टोमदक्षिणा
जागतादि-गीतिः ज्योतिष्टोमः
धानञ्जप्यमतं ज्योतिष्टोमे शाण्डिल्य
जाति–संहार धानञ्जप्यमतं
शाण्डिल्यायनमतं ज्योतिष्टोमादि
शाण्डिल्यमतं तन्त्र — भेदकरणं
गौतममतं आशीस्तन्त्रं
धानञ्जयमतं तन्त्रवहुत्वं
अपरोन्यायः शौचिवृक्षिमतं
प्रथमायाः त्रिर्वचनं आचार्य्यमतं
धानञ्जप्यमतं राणायणीयपुत्रमतं
शाण्डिल्यायनमतं वैयाघ्रपद्यमतं
जातिकल्पः लामकायनमतं
जामि – कल्पः तन्त्रभावः
रूपकथनं ताण्डमित्युपचार:-
अभावः तानूनपाती-ऋचः
जुहुप्रक्षेपः तापश्चित-दीक्षा
ज्याह्नोड़निर्वचनं तिथ्यादि - निरूपणं
ज्योतिः– स्थानं तीव्रसुत् - यागः
धानञ्जप्यमतं शाण्डिल्य मतं
शाण्डिल्यायनमतं धानञ्जप्य मतं
गौतममतं तृच-सूक्तविधिः
ज्योतिषां गतिः तृचः प्रतिलोमः
मध्यमायां केवला गौतममतं
तृचेषु क्रिया धानञ्जप्य मतं
तृचाहरणं त्रिस्तोभोक्तिः—
तृचकरणं त्रिष्टुभः – व्यत्यासः
एकतृचविधिः त्रैककुभ-गानविधिः
सर्वस्वारे त्रैविद्य–वृत्तिः
सामतृचः दक्षिण– अग्न्युपस्थापनं
तृण – निरसनोपवेशने दक्षिण अयनं - तीर्थेन
तृणनिरशनं दक्षिणा - प्रकरणं
निरसनाभिभासने अश्वसंस्कार धानञ्जप्यमतं
तृतीयिन्यः - तत्रापरविधान
तृतीयमह:- दक्षिणधुरियुक्ते
तत्र विशेषः पार्श्ववर्त्तिनि तथा
तौरेण – यागः तत्र शाडिल्य मतं
गौतममतं अपर विधानं
त्रिक – पञ्चिनी दक्षिणाविभागः
तस्य दक्षिणा विभागे विशेषः
त्रिकैकभेदः सोमचमसदक्षिणा
त्रिवत्स— विकल्पनं द्वादशाह प्रभृति
त्रिवर्ष:- ज्योतिष्टोमदक्षिणा
विवृत - यागः दक्षिणा विकल्पः
तस्य दक्षिणा दक्षिणापरिमाणं
त्रिवृदादिवर्गः छन्दोगेभ्यः
त्रिष्टुप्-संज्ञा दक्षिणाविवरणं
तत्र ब्राह्मणं
तत्र विकल्पनं इतरदक्षिण
दक्षिणादानं प्रथमेष्टि दक्षिणा
तत्र विकल्पः उत्तरेष्टिदक्षिणा
दक्षिणाविशेषः उत्तरस्य
दक्षिणायां धानञ्जप्यः त्रिवृतयागस्य दक्षिणा
शाण्डिल्यमतं तृतीयिनीनां दक्षिणा
दक्षिणाविशेषः नववर्गदक्षिणा
दक्षिणाविभागः पाकयज्ञ
दक्षिणा विकल्पः यथेच्छं दक्षिणा
गोदक्षिणा ब्रह्मणे सहस्रदक्षिणा
सर्वदक्षिणाजपमन्त्रः सर्वस्वारदक्षिणा
दक्षिणा ग्रहणं सर्वस्वदक्षिणा
दक्षिणाप्रतिग्रहेधानञ्जप्यः शाण्डिल्यमतं
गौतममतं अतिरात्रदक्षिणा
तस्य मतविकल्पः दण्डासादनं—
त्रिकपञ्चिनी दक्षिणा दधि-द्रप्सास्थापनं
त्रिवृतयागदक्षिणा दधिशेषप्राशनं
उद्गातुर्दक्षिणा दधिभक्षभक्षणं
अनडुह दक्षिणा दधिभक्षणमन्त्रः
पशुकामस्य दधिभक्षादि
अभिजितादौ दक्षिणा कर्म शेषाभावः
अर्द्धिनीनां दधिभक्षान्तानि
पौण्डरीके दन्त – धावनं
इन्द्रसोमे दर्भ - द्रप्सादिप्रक्षेपः
इतरेषां
दशरात्र–आवर्त्तनं यथाजाति दीक्षा
दशपेयः— धानञ्जप्यमतं
दशरात्रिकेस्तोमे-संहारः, शाण्डिल्यमतं
अनादेशे गौतममतं
आदेशे दीक्षाकालः
दशापवित्र - ग्रहणं दीक्षोपसदः
तत् प्राशनं दीक्षासंख्या
दशिनिस्तोमे— अनुसंहार- गौतममतं
प्रकारः धानञ्जप्यमतं
दानं - दीक्षा अनादेशे
पृष्ठ्याश्वदानं निषेधः मुमूर्षूणां
अदान्ताश्वदानं तासु व्रतानि
तृतीयभागदानं उपसत्सुब्रतानि
दीक्षा— सप्तदशदीक्षा
दीक्षासु ब्रतानि
दीक्षासुउपसत्सुच अष्टादशदीक्षा
यावत्सत्रसमाप्तिः केशवपनीयदीक्षा
दीक्षाकालेनियमकरणं त्रयोदशदीक्षा
पूर्वकर्म निवृत्तिः तापश्चितदीक्षा
भोजनसंवेशन पञ्चदशदीक्षा
दीक्षणीयायाः कर्म आचार्य्यमतं
मेखलादिकर्म दुन्दुभि – आहननं
तदुत्तरं कर्म भूमिदुन्दुभिसमीपे
दीक्षायां तिथिः गमनं
दीक्षायां नक्षत्रं भूमिदुन्दुभिस्थानं
तस्य चर्मनिरूपणं द्रप्सा-निपरणं
तस्य वादनादि द्वितीयस्यनिपरणं
तस्योपस्थानं स्थापनं
दुन्दुभिबन्धनं कोणेषु प्रक्षेपः
दुन्दुभिवादनं द्रोणकलश - निरूपणं
दूरगमन - निषेधः प्रोहणं
देव – शब्दवर्जनं अक्षस्पर्शे पुनः
देवव्रताचरणं मार्ज्जनं
देवतासु स्तोभाः धानञ्जप्यमतं
देवताविपरिहारः शाण्डिल्यमतं
देवव्रतानि अपरपृष्टिद्वये
देवयजनस्य–लक्षणं धानास्थापनं
लक्षणान्तरं द्रोणकलशाध्यूहनं
द्वन्द्वानां - राट्यज्ञः
अपरलक्षणं द्वारबाहु — शोधनप्रवेषने
इतरलक्षणं द्विका-विष्टावाः
अभिचरणीये विशेषः स्तोम विशेषविधिः
स्थानं अन्यत्रापि तथा
देवयजनं स्थण्डिले द्वादशाक्षराभिष्टोभ:-
देश – नियमः शाण्डिल्य मतं
सोमाप्राप्तौ तत्रोदाहरणं
तत्र विशेषविधिः आचार्य्यमतं
तत्र इतरविशेषः धानञ्जप्यमतं
दोहदोहनं— गौतममतं
द्युतप्रवृत्त — होमः एकेषां मतं
द्विपदादि- करणं पत्नीशालायाः
शाण्डिल्यमतं इतरयोः
स्थविरगौतममतं धानञ्जप्यमतं
धानञ्जप्यमतं शाण्डिल्यमतं
द्विपदाकारः प्रवेशनोपवेशने
द्वेष्य – कल्पः उत्तरयोः सवनयोः
तत्र राज्ञो वैश्यादेशः धानञ्जप्यमतं
काम्यविधीनां विशेषः शाण्डिल्यमतं
द्व्यहेनापवर्ग:- धुरि - गौतममतं
धर्म-निवृत्तिः धानञ्जप्य शाण्डिल्य
अग्निष्टोमे निधनानि
गवामयनादन्यत्र धेनु - गानं
सर्व्वस्मिन् विश्वजिति दुग्ध्वा प्रयोगानं
सर्व्वस्मिन् विश्वजिति पादाभ्यासः
धर्मविधर्मणी संवासः वारवन्तीये
धान्य – पात्राभिकर्षणं वत्समिश्रणस्थापनं
स्थापनं ध्यानं - महाव्याहृविध्यानं
अपरपृष्टिद्वये ऋचः रथन्तरे
धिष्ण्योपस्थानं – शाण्डिल्यमतं
वयानन्तरं धानञ्जप्यमतं
होतुः सम्मिलनकरणं
मैत्रावरुणस्य उद्गीथाक्षरध्यानं
ब्राह्मणाच्छं शिप्रभृतीनां ध्यानविधिः
वामदेव्यस्तवे
यजमानोपह्वानं सिद्धिप्रार्थनं
देवतानाम— परोक्षं भक्षणं
प्रत्यक्षदेवतानाम धानञ्जयमतं
फलकथनं नार्मेध– निवृत्तिः
नख—च्छेदनं कारणं
नवाहस्य – भक्तिः स्तोत्रीयः
गौतममतं केषाञ्चिन्मतं
नाक्षत्र-मासः शाण्डिल्यमतं
संवत्सरः धानञ्जप्यमतं
नानद – प्रस्तावः गौतममतं
नाभि - प्रयोगः निधनं– पुरीषेषु
ब्राह्मणे विशेषः तुल्यप्रस्तावः
नाम-ग्रहणं धानञ्जप्यशाण्डिल्यौ
यथाज्येष्ठं पदादिनिधनं
अजातपुत्रे विधिः निधनानि वैरूपे
सामान्यतो विधिः सोमसाम्नः
स्मरणं स्वरनिधनं
निर्दिष्टनामविशेषः पत्नी निधनं
नाराशंस – संज्ञा इष्टाहोत्रीयनिधनं
अवेक्षणादि स्वर्निधनं
पूर्वनाराशंसभक्षणादि अवभृथसामनिधनं
आतमितः
उत्तरनाराशंसभक्षणादि प्रत्यक्षनिधनं
अन्यानि निधनानि
तत्र धानञ्जप्यः अर्द्धपदं निधनं
उद्धारः इहकारनिधनं
द्विपदादि- करणं पत्नीशालायाः
शाण्डिल्यमतं इतरयोः
स्थविरगौतममतं धानञ्जप्यमतं
धानञ्जप्यमतं शाण्डिल्यमतं
द्विपदाकारः प्रवेशनोपवेशने
द्वेष्य – कल्पः उत्तरयोः सवनयोः
तत्र राज्ञो वैश्यादेशः धानञ्जप्यमतं
काम्यविधीनां विशेषः शाण्डिल्यमतं
द्व्यहेनापवर्गः— धुरि-गौतममतं
धर्म्म-निवृत्तिः धानञ्जप्य शाण्डिल्य
अग्निष्टोमे निधनानि
गवामयनादन्यत्र धेनु - गानं
सर्व्वस्मिन् विश्वजिति दुग्ध्वा प्रयोगानं
आचार्य्यमतं पादाभ्यासः
धर्मविधर्मणी संवासः वारवन्तीये
धान्य - पात्राभिकर्षणं वत्समिश्रणस्थापनं
स्थापनं ध्यानं - महाव्याहृतिध्यानं
अपरपृष्टिद्वये ऋचः, रथन्तरे
धिष्ण्योपस्थानं– शाण्डिल्य मतं
वपानन्तरं धानञ्जप्यमतं
होतुः सम्मिलनकरणं
मैत्रावरुणस्य उद्गीथाक्षरध्यानं
ब्राह्मणाच्छंशिप्रभृतीनां ध्यानविधिः
यजमानोपह्वानं वामदेव्यस्तवे
सिद्धिप्रार्थनं
देवतानाम - परोक्षं भक्षणं
प्रत्यक्षदेवतानाम धानञ्जप्यमतं
फलकथनं नार्मेध—निवृत्तिः
नख - च्छेदनं कारणं
नवाहस्य - भक्तिः स्तोत्रीयः
गौतममवं केषाञ्चिन्मतं
नाक्षत्र—मासः शाण्डिल्यमतं
संवत्सरः धानञ्जप्यमतं
नानद— प्रस्तावः गौतममतं
नाभि - प्रयोगः निधनं– पुरीषेषु
ब्राह्मणे विशेषः तुल्यप्रस्तावः
नाम-ग्रहणं धानञ्जप्यशाण्डिल्यौ
यथाज्येष्टं पदादिनिधनं
अजातपुत्रे विधिः निधनानि वैरूपे
सामान्यतो विधिः सोमसाम्नः
स्मरणं स्वरनिधनं
निर्दिष्टनामविशेषः पत्नीनिधनं
नाराशंस-संज्ञा इष्टाहोत्रीयनिधनं
अवेक्षणादि स्वर्निधनं
पूर्वनाराशंसभक्षणादि अवभृथसामनिधनं
आतमितः
उत्तरनाराशंसभक्षणादि प्रत्यक्षनिधनं
अन्यानि निधनानि
तत्र धानञ्जप्यः अर्द्धपदं निधनं
उद्धारः इहकारनिधनं
एकाक्षरनिधनं उदात्तादिनियमः
निधनानि अन्तनियमः
गौतममतं आदावन्ते च
शौचिवृक्षिमतं नियमकरणं दीक्षाकाले
कौत्समतं
धानञ्जप्यमतं पुरीषप्रयोगनियमः
त्र्यक्षरनिधनानि विधानं
धुरो निधनानि निषेधः– अभिवादने
निधनानां न्यायः शूद्रालापनिषेधः
निधनानुगतिः अन्याग्न्युत्तापनिषेधः
निधनवन्ति स्वराणि प्रतीच्यानिष्क्रमणे
नियमः— दन्तप्रकाशननिषेधः
कालनियमः यज्ञस्य बहुताशननिषेधः
युज्ञायुज्ञनियमः आदित्योपस्थाने
वासंस्थामनियमः भोजने अन्यावलोकननिषेधः
यागनियमः निषेधः
उपवेशनिनयमः बहुभाषणे
समनियमाः
उदपात्रनियमः गीतिसङ्करनिषेधः
मासनियमः सामनिषेधः
मूत्रपुरीषत्यागस्य निष्क - निर्वचनं
शवदाहनियमः नैकिनी - द्रव्याभावात्
आहिताग्नेः न्यायः - अनादिष्टः
मन्ननियमः अभिप्लवत्रये शाण्डिल्यमतं
धानञ्जप्यमतं
अनादेशे पत्या गमनं
न्याय्यसमाज्ञा पथ्या – करूणं
प्रतिहारः विष्टुतयः
पद – स्तोभकरणं
द्विप्रतिहारी वा देवतोक्तिः
पक्ष - विशेषे मन्त्रः स्तोभप्रतिहारः
पक्षयोः - असञ्चारः स्तोभे निधनानि
व्यत्यासः संज्ञा
पङ्क्ति-संज्ञा कालनिरूपणं
करणं प्रतिहारः पञ्चसाम्नां
पक्षधोक्तिः– अन्तचतुरक्षरयोः
पतन्तकः – अश्वमेधः इकारान्तस्तोभस्य
पत्नी–कर्त्तव्यता अन्तप्रतिहारः
उद्गात्रवेक्षणं अन्तचतुरभ्यासः
अवभृथगमनं अन्तप्रतीतिः
निधनं पदस- धातुः
पत्नीशाला – प्राग्विश्वजितः पयो— गानं
निधनगानं
उपस्थानं गौतममतं
प्रवेशे धानञ्जप्यः परिचीषु-रथान्तरं
शाण्डिल्यमतं परिचरा- संज्ञा
धिष्ण्योपख्यानं परिभाषा - अहीना
प्रवेशः परिवृत्ति-संज्ञा
धानञ्जप्यमतं अभिमेथनं
शाण्डिल्यमतं पर्य्याय-गानं
संहारः पशु - यागः
एकपर्य्यान्यसंहारः औपसदे
द्विपर्य्यायाहरणं तस्य दक्षिणा
पूर्वपार्य्यायाहरणं पशुकामे–औत्पत्तिकस्वरस्याकृत-
आद्यन्तक्रिया लक्षणानि
समभावः तस्य दक्षिणा
संहरणं पशुबन्ध–यागः
त्रयोदशपर्य्ययाणां प्रथमायाः ज्ञानं
त्रिर्वचनं पशुमद् – यागातिदेशः
धानञ्जप्यमतं पशुवपा–होमः
शाण्डिल्यायनमतं
गौतममतं पाकयज्ञ - संज्ञा
पर्य्यायकृतिः पाणि – स्थापनं उरःसु
विनियोगः
पर्य्यायविषवौ पात्री- दानं
हिङ्कृत्यस्तवनं पादाक्षरः—
पर्य्यासे–केषाञ्चिन्मतं स्तोभाः
पर्व – निर्देशः अपहरणप्रतिष्ठापने
पवमाने - संवेशः पादिनीनां - दक्षिणा
शाण्डिल्यमतं तेषां विशेषः
धानञ्जप्यमतं पादिन्यः
शाण्डिल्यायनमतं पारिप्लव – श्रवणं
पावित्र- वितानं पार्थुरश्मं
पशु – पुरोडाशक्रिया पावमानी - वृत्त्यभावः
उत्सर्जनं पांशु - निवपनं
मध्यात् पांशुक्षेपः तस्य कालेयं
स्फ्येन पांशुप्रक्षेपः पूर्वपक्ष-दीक्षा
पांशून्नयनं पुष्कर - मालादानं
पांशुपरिवेष्टनं पृथुवुध्नोयूप:-
पितृयज्ञ-विधिः पृष्ठस्य - उद्धारः
स्थानं चतुस्त्रिंशानि
पुङ्गवेनार्जनं गौतममतं
पुरीष - निधनं पृष्ठपञ्चाहः
प्रयोगनियमः पृष्ठविकल्पः
पुरुमीढ़े - आनर्च्चिकं संख्याकथनं
पुरोडाशे - तूष्णोम्भावः पौतृयज्ञिकं- उपवेशनं
आहरणजपः पोतुर्वासः
धानञ्जप्यमतं पौण्डरीके – दक्षिणा
गौतममतं पौरुमद्गे स्तोभः
शाण्डिल्यमतं पौर्णमास – क्रिया
पिण्डाधानं गौतमतं
पुरोडाशविधिः शाण्डिल्यमतं
तेषां होमाः पौर्णमास्यां प्रसवः
विशेषः पौष्कल–करणं
पुंश्चल्याः - क्रिया प्रगाथ - संख्या
वाक्यं नानाप्रगाथः
पूतभृत्- इत्याख्यानं अन्यत्र स्थानत्वं
पूर्णाहुतिहोम:- प्रगाथकारगानं
पूर्वाहःसु विशेषः व्यत्यासः
पूर्व–वारवन्तीयं प्रजहितोपस्थानं
प्रणवस्य – त्रिराह्वानं यथाजातिमृगस्य
प्रजापतेः – चयनं अभावः
उद्धारः अप्राणद्रव्यस्य
शौत्रिवृक्षिमतदूषणं अजातिरिक्तमिथुनस्य
विधानं तत्र जपमन्त्रः
प्रभवः चर्मण्यरथाङ्गस्य
हृदयगानं अस्थिमय रथ्यस्य
गौतममतं लौहरथ्यस्य
धानञ्जप्यमतं हिरण्यरथ्यस्य
शाण्डिल्यमतं रथेन सह रथ्यस्य
तस्य मतविशेषः वासप्रविग्रहमन्त्रः
तस्य मतसामान्यं तिलमासस्य
प्रतिनिधिः— व्रीहियवस्य
औदुम्बरस्य प्राजापत्येन
मुञ्जस्य दक्षिणा प्रतिग्रहे
वैश्यस्य धानञ्जप्यमतं
कृष्णाश्वस्य गैतमस्य मतं
नियमितवर्णभावे अश्व तस्य मतविकल्पः
प्रतिनिधिः हिरण्यादिप्रतिग्रहः
अश्वाभावेप्रतिनिधिः प्रतिनसनं- पश्चिमेन
उदुम्बरवासप्रतिनिधिः प्रतिलोम-करणं
द्रव्यालाभे प्रतिहार - लक्षणं
शाण्डिल्यायनमतं अक्षरपरिमाणं
प्रतिसूत्यं— दीक्षा अष्टौ वा
प्रतिग्रहः अस्तोभाः
अभावः संशये अक्षरस्य
स्वरप्रतिहारः चतुरक्षरस्य
सन्तनिनः अक्षरद्वयस्य
स्तोत्रप्रतिहारः उभयस्तोभस्य
प्रतिहारलक्षणं तृतीयाक्षरस्य
स्तोभेनप्रविहारः द्वैकाक्षरस्य
उद्गातृप्रतिहारः षड़क्षरस्य
एकदशाक्षरः अस्तोभौ
एकप्रतिहारः पदान्तस्य
तृतीयपञ्चमस्य
चतुर्थषष्ठयोर्द्वे द्विचतुरक्षरस्य
द्विप्रतिहारः सप्ताक्षरस्य
द्विचतुरक्षरः अक्षरस्य
दशाक्षरः दशाक्षरस्य
द्वैकाक्षरप्रतिहारः चतुरक्ष रस्य
द्व्यक्षरप्रतिहारः षोड़शाक्षरस्य
दशमप्रतिहारः अभ्यासस्य
मध्यमवचनः
सर्वपदप्रतिहारः नार्मेधे विशेषः
सप्ताक्षरप्रतिहारः अभ्यासान्तः
त्रीनि पदान्ते स्युः तृतीयपदेन प्रतिहारः
देशस्य
धानञ्जप्यमतं त्र्यक्षरप्रतिहारः
उत्तमे पदे न्याय्यप्रतिहारः
द्विप्रकारः तेन उद्गातृग्रहणं
मध्यमवचनस्य तद्ग्रहणं ब्रह्मणा
विभाग्यप्रतिहारः तस्य प्रस्तोतृगमनं
सर्वप्रतिहारः तस्य इविर्द्धानगमनं
धानञ्जप्यमतं स्तोभः
स्तोभप्रतिहारः
अस्तोभस्य प्रतिहर्त्तुःक्रिया
ओङ्करस्य
हिङ्कारादेः अतिसर्पणं
द्विप्रतिहारः उपवेशनं
प्रथमनवमयोः
चतुरक्षरस्य चमसभक्षणं
द्विचतुरक्षरस्य
तृतीयपदेन अपाननं
दशाक्षरस्य प्रत्नावार्कजम्भाः
सर्वपदस्य प्रत्यक्ष — विकारः
प्रतिहारविकल्पनं प्रत्यभिमंथनं -
मध्यमवचनस्य प्रत्यवरोह – वर्जनं
उपोत्तमपदस्य प्रत्यवरोहणादि
स्तोत्रस्य प्रत्यक्ष – कल्पनं
पञ्चसाम्नां पदस्य प्रत्युत्सर्जनं
पदान्तस्य प्रदक्षिणानुगमनं -
द्विप्रतिहारः प्रदेशकल्पनं
चतुरादेः प्रवर्ग्य - उपसदः
प्रतिहर्त्ता कर्मकथनं
प्रायनीये यज्ञे कुशावेष्टनं
प्रवेशः–अनादेशे सुब्रह्मण्यः
प्रष्टि - द्वयकर्त्तव्यता अध्वर्य्यु ग्रहणं
प्रसर्पण - विधिः ग्रहणमुद्गात्रा
जपः कुशादिकरणं
शाण्डिल्यमतं संशितुरीक्षणं
प्रसवः हविर्द्धानगमनं
अपरपक्षे प्रस्तुतिः
यजनीयेऽहनि स्तोभनं
प्रस्ताव– करणं गेयं साम
लक्षणं तस्य कर्म
अक्षरकथनं कर्त्तव्यं कर्म, अनादेशे
पादिकः त्रिचेषु त्रिचापत्तिः
अभावः अन्तरासञ्चरः
स्तोमान्तः आप्नानेन तरणं
अन्तः अभ्यस्तेन दिङ्नियमेन गमनं
नानदस्य पदान्ते
अन्तः च्यावने प्रस्थानीय – अनुमन्त्रणं
प्रस्तोतुः – अतिसर्पणं प्रागोकारात्– स्तोभः
उपवेशनं प्रागोवायाः –स्तोभः
प्राण–भक्षभक्षणं
प्रस्तरदानमुद्गात्रे मुखभावानामभिमर्शनं
तेन प्रस्तरयोजनं प्रातः सवनं - साहस्रात्
चमसभक्षणं अवेक्षणविधिः
स्तवः
प्रकारान्तरेन यजमानवाचनं
प्रातरनुवाकः प्रतिवाक्यं
अपाकरणं अनुमानं
तस्य स्तोभः धेनुदानं
प्रायणीयादि शाण्डिल्यमतं
प्रगाथः सामगानं
तत्र गानं सञ्चरः
प्रायश्चित्त- होमः वाग्यमनं
समाप्तौ क्रिया संवेशः
प्राशित्र-निधानं जपमन्त्रः
आहारः विशेषः
आहरण मन्त्रः प्रतिहर्त्तृ ग्रहणं
प्राशनं प्रवेशनं
उपघ्राणं सदनोपस्थानं
आहरणस्थापनं ब्रह्मभागनिधानं
समाप्ते कर्त्तव्यानि ब्रह्मभागप्राशनं
प्रगाथकारगानं ब्रह्मप्रस्तोत्रोः क्रिया
ब्रह्म-प्रजापत्योः दक्षिणा
ब्रह्मसामकरणं ब्रह्मप्रश्नः
ब्रह्मप्राप्तिः
बृहत् ब्रह्मसाम प्रवेशनं
आयतनीया ग्रहणं यजमानेन
गतिकल्पः ब्रह्मणः संवेशः
धानञ्जप्य मतं अनुमन्त्रणं
शाण्डिल्यमतं ब्रह्मत्वकथनं
ब्रह्मत्वं सर्वेष्टीनां ब्राह्मणसमादेशः
शाण्डिल्यमतं गोदक्षिणा
गौतममतं ब्राह्मणत्वाभ्यासः
धानञ्जप्यमतं नामस्मरणं
साकमेधेषु विधिः
वरुणप्रघासेषु अधिकारः
सैत्रामण्यां भक्ति-लोपः
ब्रह्मचारी – आक्रोशः सन्तनित्वं
वाक्यं भक्षणं, भोजनं
क्रिया उद्गातुः चमसभ
पुंश्चल्योः क्रिया क्षणं
भोजनद्रव्यं भक्षणप्रकारः
शाण्डिल्यमतं दधिघर्मभक्षण
धानञ्जप्यमतं पूर्व्वनाराशंसस्य
शाण्डिल्यायनमतं उत्तरनाराशंसस्य
एषां धर्म्माणां स्थानं धानञ्जप्यमतं
गौतममतं दधिभक्षभक्षणं
अनन्तरोत्थानं षोड़शिग्रहस्य
ब्रह्मोद्य–कथनं चमसभक्षण’
गायन्यां धानञ्जप्यः तत्र मन्त्रः
गौतममतं ग्रहभक्षणं
शाण्डिल्यमवं अधिकयार्च्चा
ब्राह्मण- वाचनं गौतममतं
आच्छंशिप्रभृतीनां अन्येषां मतं
ब्राह्मणप्रेषणं ऋत्विजो भोजनं
भोजनद्रव्यं ग्रहचमसादिभक्षणं
मतभेदाः आश्विनग्रहभक्षणं
तृतीयसवने विशेषः अभोजनेन मर्त्तु
भक्षणनिषेधः अनुष्टुप् मिच्छा
छन्दसा रात्रौ धानञ्जप्य मतं
भक्षणमन्त्रः सन्धौ भक्षाहरणे जपः
गौतममतं भूयिष्ठसाम
धानञ्जप्यमतं, मध्वादि - दानग्रहणे
अनुष्टुप् छन्दसा मधुपर्कस्य-विधिः
अच्छन्दोमन्त्रेण तत्राहरणद्रव्याणि
यथा सन्धौतथा वा तस्य पानं
भक्षणं तस्य पानमन्त्रः
अपरिभक्षणं कर्म्म
शाण्डिल्यमतं गौतममवं
भोजने अन्यावलोकन विशेषः
निषेधः याथासंख्यं
भोजनं सन्नेषु नाराशं शेषदानं
सेषु विशेषः
भक्षणं अतिग्रा मध्य – स्वरेण वा स्तवः
ह्यानां मन्त्रस्य नोत्सर्जनं
तस्य विशेषः तत्र धानञ्जप्यमतं
भक्षणमन्त्रः मध्यन्दिन- आदितृचः
भक्षणकालः घर्मे सामगानं
यज्ञान्तरं विशेषः मन्त्र – नियमः अभिप्लवत्रये
गवामयनादन्यत्राप्येते आदिलक्षणं
अन्तलक्षणं अवेक्षण मन्त्रस्यान्तं
पाठकाले होतृस्पर्शनं केषाञ्चिन्मतं
नामविभागः पूर्व्वमन्त्रान्तनियमः
पर्य्यायविभागः मन्त्रप्रयोगनियमः
अन्तनिर्देशः अनादिष्टमन्त्रः
पूर्वमन्त्रान्तः एकश्रुतिविधानमन्त्रः
मन्त्रविकल्पः विशाखग्रहणमन्त्रः
मन्त्रव्यत्यासः मन्त्राध्यूहनं
विशेषः पक्षविशेषे परिवर्त्तनं स्तोमयोगे
विशेषः अभिप्लवे तत्र धानञ्जप्यः
आपोनिनयनमन्त्रः शाण्डिल्यमतं
मन्त्रान्तरं यजमानवाचने
यजुरन्तरं मार्जनमन्त्रः चात्ताले
सर्व्वमन्त्रैर्वा निनयनं जपमन्त्रः सर्व्वानी-
गवानुमन्त्रणं क्षमानस्य
आसन्द्यारोहणे उपवेशनगमनयोः
गौतममतं चमसाप्यायनस्य
धानञ्जप्यमतं नाराशंसे पितृशब्दस्य
शाण्डिल्यमतं संदरणमन्त्रः
आहुतिमन्त्रः अभि मन्त्रस्य नोत्सर्जनं
चारार्थं तत्र धानञ्जप्यमतं
धानञ्जप्यमतं मन्त्रस्यानुसञ्जनं
मन्त्रनियमः, अभि- दधिधर्म भक्षणमन्त्रः
प्लवत्रये सर्व्वदक्षिणा जपमन्त्रः
मन्त्रगानं त्रिधा मन्त्रे जहादिकरणं
अजातिरिक्त मिथुन- भक्षणमन्त्रःसन्धो
प्रतिग्रहे जपमन्त्रः तत्र गौतममतं
मन्त्रेअश्वनामविभागः धानञ्जप्य शाण्डिल्य
रथादीनामप्रतिग्रहे मतं
मन्त्रः जपमन्त्रः
तत्र विकल्पः ग्रहभक्षणं
वासप्रतिग्रहमन्त्रः अनुमन्त्रणं यूपस्य
चर्मण्यवस्त्रे मन्त्रोत् गवानुमन्त्रणं
क्षेपः तस्य मन्त्रान्तरं
सोम्यचरोरवेक्षणमन्त्रस्य उभयमन्त्रेण वा
अन्तोपदेशः राजानु मन्त्रणं
अन्यानुमन्त्रणं
तत्र केषाञ्चिन्मतं सन्धेः स्तोत्रानुमन्त्रणं
पूर्व्वमन्त्रान्तस्य धानञ्जप्यमतं
नियमः मानसस्तोत्रानुमन्त्रणं
अभ्यासे जपमन्त्रः इतरस्तोत्रानुमन्त्रणं
तत्र मतभेदाः सोमातिरेकेऽनुमन्त्रणं
मन्त्र पाठकाले होतृस्प- अनुमन्त्रण विकल्पः
र्शनं मानसादन्यानुमन्त्रणं
स्तोमविमोचनमन्त्रः सर्वानुमन्त्रणं
आदित्योपस्थानमन्त्रः अनुमन्त्रणलोपः
उपवेशन स्पर्शनजप- उपमन्त्रणं -
मन्त्रः वीणाद्वयोपमन्त्रणं
पाण्युपघ्राणमन्त्रः अपघाटिलोपमन्त्रणं
समिदाधानमन्त्रः मासवदन्यानुमन्त्रणं
मासस्तोत्रानुमन्त्रणं मास - नियमः
ग्रहस्य भक्षणं मासान्ते सवनं
मन्द्रं – स्वरमाश्रित्य स्तवः मिथुन- प्रतिग्रहः
मरुत्स्तोम – यागः मुञ्ज – प्रतिनिधिः
तस्य दक्षिणा मुमूर्षु – परीक्षा
धानञ्जप्यमतं तेषां दीक्षानिषेधः
महानानात्वानि - मुसल - स्थापणं
शौचिवृक्षिमतं मृगतीर्थं–
महावीर–सम्भरणं मृगतीर्थेण निष्क्रम्य शम्या-
महावीरपरिग्रहेवशिष्ठ परासदेगमनं
शफं आप्नोनेन निष्कम्य
महाव्याहृति- ध्यानं गमनं
रथन्तरे ऋचः मृगतीर्थनामकथनं
तत्र मतभेदाः मृते-दाहनियमः
महेन्द्रायनं - मृत्तिकासम्भरणं
मानसं –अङ्गं मैत्रावरुणधिष्ण्योपस्थानं
अनङ्गं यजनं– पृथक्
मानस — स्तवादि अमावस्यायजनं
मानसचिन्ता यथाकामयजनं
मानसाग्निष्टोमः सान्नाज्येन यजनं
मानसावयवः शाण्डिल्यायनमतं
मारुते – पञ्चमादिः यजनीय - नियमः
मार्जालीय- प्रदक्षिणं अहनि प्रसवः
उपस्थानं यजमान – लक्षणं
प्रदक्षिणं तेन ब्रह्मग्रहणं
सोमस्पर्शनं ब्रह्मग्रहनं
आज्यस्पर्शनं सोमस्पर्शनं
यजमानवाचनं यजमानवाक्यं
प्रस्तरे यजुः–वेद्याक्रमणे
मन्त्रपरिवर्त्तनं यजुर्जपनं
आवर्त्तित्तोत्रेषु शाण्डिल्यमतं
यजमानाह्वानं यजुषो–लक्षणं
यजमानोपह्वानं उपवेशनं
शाण्डिल्यमतं
यजमानप्रेरणं धानञ्जप्यमतं
यजमानोपासनं यज्ञ–पुच्छं
यजमानवाचनहोमः यज्ञकालनियमः
तस्य कर्त्तव्यता यज्ञाङ्गसम्पर्कः
यजमानप्रश्नः यज्ञपात्रकल्पनं
यजमानामन्त्रणं यज्ञशेषानुभवः
यजमाननामग्रहण यज्ञसारथिगानं
अन्येषां यथा ज्येष्ठं अग्निष्टुत्प्रकरण
सत्यादेशसमापनं अग्निष्टोमः
यजमानोनिधनमनु- मानसः
ब्रूयात् षष्टमहः
यजमानस्योपवेशन - अश्वमेधः
नियमः पतन्तकः
यजमानकर्तव्यता यज्ञायज्ञीय—गानं
मूर्द्धलम्भनं तत्र मुखनिरूपणं
तत्र प्रकारान्तरं तस्योपसदः
बृहतीव्यतिहारः नियमः जीवति
यज्ञोपवीतिनो - जपः अहीनः
यथाकाम- दीक्षा विधनयागः,
धानञ्जप्यमतं पशुयागः
गौतममतं औपसदः
याथाकाम्यं तस्य दक्षिणा
शाण्डिल्यमतं स्तोमयागः
एकेषां मतं तस्य दक्षिणा
यथाम्नायकरण- मतभेदाः
याग:- पशु वन्धयागः पशुमद् यागः
इष्टियागः गोसवयागः
मरुत्स्तोमयागः युग्मायुक्–संहारः
तस्य दक्षिणा युग्मायुग्म-नियमः
धानञ्जप्यमतं यूप– स्थानकर्षनं
तृवृत्यागः अनुमन्त्रणं
तस्य दक्षिणा उच्छ्रायणमन्त्रः
तीव्रसुत्यागः प्रकारान्तरं
शाण्डिल्य मतं उद्गातुरुपवेशननियमः
धानञ्जप्यमतं यजमानस्योपवेशनं
तौरेण यागः योगक्षेम-कल्पनं
गौतमतं रथं– अश्वरथदानं
सर्वव्रात्यानां अश्वसंस्कारः
अष्टाकपालयागः रथशिर आलभ्य जपः
यागकालः चर्मण्य रथाङ्गं
अस्थिमयरथ्यं रथन्तर- बृहती
लौहरथ्यं विकल्पनं
हिरण्यरथ्यं गाने मुखनिरूपनं
दक्षिणचक्रालम्भनं उत्तमरथन्तरवर्णाः
ऋचो ध्यानं,
अधिष्ठानालम्भनं धानञ्जप्यमतं
उत्तरचक्रालम्भनं शाण्डिल्य मतं
चक्रयोः समार्ज्जनं धर्मनिवृत्तिः
आरोहणे अनुमतिः गौतममतं
दक्षिणपादेनारोहनं धानञ्जप्यमतं
आरुह्यजपः शाण्डिल्यमतं
सव्यरश्म्यायमनं स्थविरगौतममतं
दक्षिणरश्म्यायमनं पराचीषु
गौतममतं गौतममतं
धानञ्जप्यमतं रथन्तरपृष्ठः
रथवेगे जपः सम्मिलनकरणं
अवरोहजपः रथन्तरपृष्ठंसमूढ़ं
तत्र सूत्राधिकारः उत्तरे एकर्च्चाः
अकरणे विधिः गौतममतं
रथागमने गानं धानञ्जप्यमतं
रथ्यप्रतिग्रहः शाण्डिल्यायनमतं
अविप्रतिग्रहे मन्त्रः बृहतोर्व्यत्यासः
तत्र विकल्पः रथन्तराभावः
रथोद्गते गानं त्रय एकर्च्चाः
तिथिनिर्णयः राथन्तरीप्रतिपत्
रथन्तरं ध्यायेत् राज्ञोवैश्यादेशः
ध्यान प्रकारः राजसमानत्वं
धर्मनिवृत्तिः राजनि मन्त्राध्युहनं
गौतममतं राट्यज्ञ:- द्वन्द्वानां
धानञ्जप्य मतं रुक्म-सौवर्णं
शाण्डिल्यमतं लक्षणं-
स्थविरगौतममतं मन्त्रनामादिलक्षणं
रथन्तरकरणं अन्तलक्षणं
रराट्यालम्भनं- यजमानलक्षणं
राजा - तस्य सन्नहनं देवयजनलक्षणं
रथानुगमनं
अन्येषां सन्नहनं यजुषो लक्षणं
दक्षिनेन गमनं ऋचो लक्षणं
उपवेशनं प्रस्तावलक्षणं
वर्मबन्धनं लाङ्गलीषायूपः—
तस्मै वक्तव्य वाक्यं लिङ्ग–ग्रहणमन्यार्थं
इषुधारणं लोङ्गात्कर्त्तवता
अनुमन्त्रणं लोहितोत्पादनं -
रथारोहणे अनुमतिः वड़वा - दर्शनं
चर्मबन्धनं यजमानवाक्य,
तं प्रतिउद्गातुर्वाक्यं वत्सापाकरणं-
चर्मनि इषुक्षेपः धानञ्जप्यमतं
तृतीयेषुवेधः वत्सतर्थ्याालम्भनं
चतुर्थेषुक्षेपः वर- प्रार्थनं
वर्माद्यपनयनं वरुण - प्रधासिकं कर्म्म
वर्ग:-चतुर्विंशति आद्यन्ताहयोः स्तवः
वर्गोत्तमे क्रिया विकल्पः
सम्बत्सरे पृथक् आद्यवहिष्पवमानं
अपवर्गः तस्य विधिः
वर्त्तनं - आनुपूर्वेण गमनं
वलक्ष – निर्वचनं वाक् – ओङ्गारसमुच्चयः
वशिष्ठ – निवहोहन वाक् –यमनं
वशिष्ठशफगानं - महावीरः
परिग्रहे धानञ्जप्य मतं
वषट्कारिण:- शाण्डिल्य मतं
वसनदशा — प्रमाणं अकृतशौचानां,
वसनदशासंख्या अप उपस्पर्शनात्
वसतीवरी - परिहरणं सत्रिनां
बहिर्वेदि-कर्म तदनन्तरं विचक्षणवाक्य
वर्ण सम्भवः भाषणं
स्थानासनवर्ज्जनं अभिवादन प्रतिषेधः
वहिर्वेदिदशः वाग्यमनकालः
रथादिवहनं
वहिष्पवमानं – ब्रह्मणे वाग्यमनं
धानञ्जप्यमतं
वहिष्पवमानजपः तस्य कालान्तरं
ऋग्जपः तस्यापरः कालः
बहिष्पवमाने विशेषः, अनुवचने वागयमनं
गौतममतं वाग्यमननिवृत्तिः
धानञ्जप्यमतं वाग्यमनराजरक्षणे
तयोः क्रमः शिथिलतन्न्याआयत्ती-
अहीने तत्कर्त्तव्यता करणं
वाक् – विसर्जनं अभिमर्शनं
बहुभाषणनिषेधः प्रोहनं
वाग्यमनादि वेतसशाखयावादनं
धानञ्जप्यमतं वाद-मात्रं
तत्र शाहिल्यमतं वापन – निषेधः
बाजपेय- विधानं वामदेव्य - स्तवे ध्यानं
दीक्षाभेदः गानं पत्नीशालाप्रवेशे
वाजपेयदक्षिणा वायोः– अयनं
वारवन्तीय-पृष्ठ्यं
वाजपेयोत्तरविधिः धेनुसंवासः
लामकायनमतं वार्त्तुवया - स्तोभः
वाजपेयस्थानं वार्षाहरण - सामगानं
निष्क्रमणं वार्हत – आहरनं
सामस्तोमयोगः वाजजित्
वाजिन-भक्षणं वार्हदगिरादिः
मन्त्रविकल्पः वावाता संज्ञा
उभयमन्त्रेण वा वाश - गानं
वाणस्य – अवयवद्रव्य निरूपणं वास- प्रतिग्रहमन्त्रः
वास-स्थाननियमः
पिधानद्रव्य निरूपणं विधन - यागः
तन्त्रीवन्धनं विड़ायतनीया – वर्जनं
शाण्डिल्य मतं वित्तानयनं, -
तन्त्र्या उत्क्षेपण विद्वदविद्वद्विशेषः
विधिः— काम्यविधिः
नियमार्थ विधिः सर्व्व स्तोत्रस्य
उपवेशनविधिः उपस्थाने
पितृयज्ञविधिः बासनोपवेशने
प्रसर्पणविधिः आशक्तौ विधिः
सर्व्वस्तोत्रविधिः वहिष्पवमानस्य
उच्छिष्टदाने विधिः चमसभक्षणे
अवेक्षणविधिः अश्वसंस्कारे
सर्व्वक्रतुविधिः रथचक्रसंमार्ज्जनप्रभृतीनां
तृचसूक्तविधिः कर्मणां अकरणे
उत्तरपूर्व्वपक्षयोः हिरण्यस्य औदुम्बर्य्याश्लेषे
अनादेशे उपायनिधन- विधिः
विधिः विकल्पविधिः
सांवत्सरिक सत्राणां उद्गीथाक्षरध्याने
विधिः— नामग्रहणविधिः
सात्रिको विधिः यथाज्येष्ठं नामग्रहणं
सुत्वायां अग्निसारथिगान- अजातपुत्रे विधिः
विधिः सामान्यतोनामग्रहणे
गायत्रगानविधिः उच्छिष्टदाने विधिः
विश्वरूपगाने अर्थानुवादः
उद्गातुर्युगपव् कर्म्मविधिः अवेक्षणविधिः प्रातः
सवने
दशापवित्रप्राशने अग्निप्रणयनविधिः
ग्राव्रोयोजनविधिः अग्न्याधेयस्यान्ते
ग्राव्रःस्थापनविधिः अपूर्व्वविधेः कारणं
अविद्यमाने विपर्य्यासः
आवर्त्तिगतविधिः, विभाग्य-धर्मः
धानञ्जप्यमतं पदस्तोभः
श्वेनस्यविधिः, विराजि-दशवर्गः
शाण्डिल्यमतं विराडुपपत्तिः
सर्व्वसवनविधिः विशाख– ग्रहणमन्त्रः
आर्भवे कर्त्तव्ये विश्वजितं - आयूषं
उपवेशनविधिः विश्वजिच्छिल्यः
एकत्रिकविधिः शाण्डिल्यमतं
गौतममतं दक्षिणा
एकषष्ठिरात्रे विधानं धानञ्चप्यमतं
पुरोडाविधिः स्तोमः
सर्वस्वारविधिः विकारस्थानं
सत्रविधिः अतिरात्रः
जघन्य विधानं पत्नीशाला
अषोड़शिकविधिः सर्वं धर्म्माः
तत्र मतभेदाः आचार्य्यमतं
विश्वदेवं – अयनं
अवेक्षणविधिः प्रातः विश्वरूप - गानं
सवने प्रत्याख्यानं
विपथ – निर्वचनं विषम – निरूपनं
शाण्डिल्य मतं विषुवन्त:-
धानञ्जप्यमतं वहिः स्तवनं
गौतममतं विष्टाव-संज्ञाः
धानञ्जप्यमते विशेषः विष्टावपर्य्यायस्थानं
अभावे पर्यायाः धानञ्जप्य मतं
विष्टावविधानं होतृषामविष्टुतिः
प्रथमं उत्तमाविष्टुतिः
द्वितीयं द्विप्रकारः प्रयोगः
तृतीयं प्रयोगयोः संज्ञा
विष्टाव पर्य्याययोः संल- तथाविधानं
ग्नंनं उत्तरविष्टुतिः
द्विकाविष्ठावाः वीणा – अवयवकथनं
द्रव्याभावात् दुन्दुभि प्रतिमन्त्रणं
विष्टुति — विधानं गौतमशाण्डिल्य धान-
पथ्याविष्टुतयः ञ्जप्यमतं
विष्टुतिप्रयोगः द्वयोरुपमन्त्रणं
तत्रैकेषांमतं पिच्छोरयोर्वादनं
संहारादिषु विशेषः उपमुखवादनं
विष्टुत्या अपवादः वृक्कदानं-
विष्टुतिव्यत्यासः वृत्तिः–अनुष्टुभां
पूर्वविष्टुतिकर्त्तव्यता अन्यत्ररात्र्युपायाः
विष्टुतिप्रयोगः वृषलस्य - उपवेशनं
शाण्डिल्य मतं वाचनं
शाण्डिल्यायनमतं सर्व्वस्वारादौ
उभयोर्मतं वृहती - क्षयाम्नानं
धानञ्जप्यमतं वृहतीविधानं
स्तोत्रविन्यासः राथन्तरी
समाप्तौक्रिया स्तोमविशेषविधिः
शाण्डिल्यमतं अन्यत्रापि तथा
बृहती – अनुपारम्भणा अहोरात्रयोः अश्विनोश्च
बृहस्पति - सवः व्रत विकल्पः
सवतुल्यता वयो विशेषे व्रतं
दक्षिणा लामकायनमतं
वेद्याक्रमण – यजुः व्रतात् परं मानसं
तूष्णों वेद्याक्रमणं व्रात्य - सवनं
वैदत्रिरात्रादयः— इतरव्रात्यसवनानि
तस्य दीक्षोपसदः व्रात्यानां यागः
वैदन्वतं – व्रात्यस्तोमादेरार्भषः
वैयाश्वाभीषवौ - शाण्डिल्यमतं
अपरः कल्पः व्रात्यस्तोमविधिः
वैश्वदेवादि - क्रिया व्रात्यधनदानं
दक्षिणा व्रात्येन व्यवहारः
वैश्वस्तोमः - अमावश्यायां विशेषः
दक्षिणा शकल - प्रक्षेपः, आहव
व्यष्टका- नीये
व्याहृति – विधानं शौचिवृक्षिमतं
व्युष्टि - द्विरात्रं साङ्खाहत - विधानं
व्यूढ़च्छन्दोम:- अहर्विकल्प
व्यूढ़समूढ़ौ - कर्त्तव्यविवेचनं
दशरात्रवत् शम्याप्राशनं –
तत्र हेतुः शामित्रकरणं
हेत्वन्तरं शेषप्राशनं
व्यूहनं-द्वैधं शवली— होमः
व्रत - कथनं शाण्डिल्यमतं
धानञ्जप्यमतं संवत्सरप्रतिनिधिः
शवलीविधानं संवत्सरक्रिया
शान्ति – क्रिया संवत्सराधिकरणं
शार्क्रर – वर्णः संवत्सराग्निः
शिपि–विष्टवती संवत्सरसमाप्तिः
शूलगव–क्रिया संसवः—
श्रुक् - स्थापनं असंसवप्रकारः
शाण्डिल्यायनमतं अभावः स्थानविशेषे
संज्ञा- तत्र केषाञ्चिन्मतं
पंक्तिसंज्ञा सञ्चारः—
परिवृक्तिसंज्ञा अर्द्धसमाप्ते सवने
आयतनीया संज्ञा सदसि सञ्चरः सिद्धः
विष्टावसंज्ञा सतोबृहतो – करणं
वावातासंज्ञा
अनुक्री संज्ञा सतोबृहत्युपपत्तिः
धानञ्जप्यमतं सत्र – विधिः
तन्निर्व्वचनं सर्वसत्रसामान्यविधिः
अनुष्टुपसंज्ञा सत्रेषु सर्वैषामुपह्वानं
अर्द्धिन्यसंज्ञा सत्रादन्यत्र उपह्वानं
अवापस्थानसंज्ञा सत्रस्पर्द्धिगानविधिः
परिचरासंज्ञा सर्वसत्रेषु नियमः
जगतीसंज्ञा गौतममतं
त्रिषुप्संज्ञा घानञ्जप्यमतं
संवत्सरः – सौरः उभयोस्त्रिं शित्वं
संवत्सरसम्बासः सर्प सत्रं
अहरहः सत्रं सन्तनिनः प्रतिहाराः
सत्रिणो– निद्राकालः सन्तनिकर्त्तव्यता
वस्त्रपरिधानं सन्दंश - वज्रः
आदर्शादिदर्शनं तेनाभिचारः
उत्थापनं अवभृथात् तयोर्व्यत्यासः
सदः–प्रवेशः सम-नियमाः
समात् समकरणं
तस्य दक्षिणा समप्रयोगः
सदस उपस्थानं सममुख-धारणं
शून्यत्वनिषेधः समाधि-करणं
सदस्य – सदनोपस्यानं समाधिकर्त्तव्यता
सोमराजाभिमर्शनं धानञ्जप्यमतं
तत्र सर्वभिमर्शनं आण्डिल्यायनमतं
दधिभक्षान्तं समाम्नानकरणं-
दधिभक्षतोनिवर्त्तनं चतुर्दश्यां
सन्नहनं- समिध्–आधानं
राजसन्नहनं
तस्य स्थानुगमनं समिदाधानमन्त्रः
अन्येषां सन्नहनं सम्बन्ध – कारणं
सन्तनि–सामविधानं सरस्वत्या उद्धारः
भक्तिलोपे सन्तनित्वं गौतममतं
सन्तनिविशेषः धानञ्चप्यमतं
सन्तनित्वोपपादनं शाण्डिल्यमतं
उपपादनान्तरं सवनं-
सन्तनिगानविधिः सर्वसवनविधिः
अर्द्धसमाप्ते सञ्चरः स्वरसामविवरणं
ग्रहणावेक्षणे सामंगानं
पश्चात भोजनं सामान्तिकनिधनं
प्रातः सवनं गौतममतं
उत्तरसवनं धानञ्जप्यमतं
उपांशुसवनकरणं कुत्सानां मतं
सहस्रसाव्यः— सामसमाप्तिः
शौचिवृक्षिमतं सामराजस्य चतुरक्षरः
तस्यायन विकल्पः सारखतानि—
साकमेधः — सारस्वतविधानं
साकमेधेषु ब्रह्मत्वं सावित्र्य- इष्टयः
साम —विधानं साहस्तोत्तम – क्रिया
होतृकसामविधानं सुत्वानन्तरकर्म—
मध्यमे विधानं सत्यादेशात् पूर्वं कर्म
द्वितीये चतुर्थे सुत्याहनि अद्येति
उत्तरेविधानं तत्र गौतममतं
गौतममतं तत्र धानञ्जप्यमतं
धानञ्जप्यमतं तत्रान्येषां मतं
अन्तःसामनिधानं सुब्रह्मण्या —एता आग्नेयी
सामतृचः सुब्रह्मण्योपह्वानं
समयपरिवर्त्तनं उपहवव्याख्यानं
साम्नो निरुक्तं उपह्वानानन्तरकर्त्तव्यं
सामनिषेधः उपहवोर्द्धकर्त्तव्यं
भूयिष्ठसाम सुरासेकोपस्थानं—
षोड़शिसाम
सूर्प-दानं सोमानुगमनं
सूर्य्यस्या—अयनं गमने विशेषः
सुहृत् – प्रवेशः सोमग्रहणं
सोम - यागः आज्यानुगमनं
क्रयानन्तरं कर्भ गौतममतं
अप्राप्तौ देशनियमः शाण्डिल्यायनमतं
अभिषवपर्य्यन्तं सोमनिधानं
चमसदक्षिणा साम्नःनिधनानि
सोमविस्रम्भणं सोमेऽपोमिश्रणं
सोमाभिमर्शनं शाण्डिल्यायनमतं
सोमसंस्थाक्रमः सोममिश्रणं
सोमसंस्थासुब्रह्मत्वं सोमसामः
सोमक्रयणं आप्राप्तौ देशनियमः
क्रयणे तूष्णीम्भावः धारासन्ततिः
क्रयणे गमनं सोमप्रवाकस्य–प्रत्याख्यानं
क्रयणविशेषः प्रतिमन्त्रणं
आगमननियमः नोत्सर्जनं
वहनाधानं दधिलवणान्न भोजनं
पश्चाद्गमनं सोमराजाभिमर्शनं—
तस्यानावर्त्तनं तत्र सर्व्वाभिमर्शनं
दीक्षिते विशेषः सौत्यं कर्म्म
आहरणे गतिकल्पौ सौत्यकर्मप्रवृत्तिः
क्रीतसोमे गमनं सौत्रामण्यौ—
क्रयोपवेशने सोत्रमण्यां ब्रह्मत्वं
स्फयाग्रे- कथनं
स्तवः— स्तोत्र - देवता
उद्गातृस्तवः उपाकरणादौ गौतमः
प्रातःसवने तत्र धानञ्जप्य मतं
प्रकारान्तरस्तवः तत्र शाण्डिल्यमतं
हिंकृत्यस्तवः स्तोत्रीयशंसनं
आद्यन्ताहयोः स्तवः संसने विशेषः
वहिष्पवमाने विशेषः स्तोत्रीयाविकल्पनं
तत्र गौतममतं स्तोत्रसंख्याकथनं
धानञ्जप्यमतं स्तोत्रानुमन्त्रणं
मन्द्रं स्वरमाश्रित्य स्तवः अनादेशे स्तोत्रकल्पनं
मध्यस्वरेण स्तवः स्तोत्रीयाव्यत्यासः
वैरूपसाम्ना स्तवः स्तोत्र कल्पनान्यायः
अवकोपनिधानस्तवः स्तोत्रीयावपनं
मानसस्तवः स्तोत्रीयसाम
शर्कर्य्यादिस्तवः स्तोत्रीय षड़क्षरः
अनुपूर्व्वस्तवनं स्तोत्रीये शृङ्गमतं
षोड़शिस्तवः माषशरावमतं
जधन्यस्तवनं अन्येषां मतं
स्तोता— स्तोत्रप्रतिहारः
तस्य उपवेशनं सोत्राद्यन्तकिया
स्तोतृवाचनं तोत्रानुमन्त्रणं
तस्य वाक्यं धानञ्जप्यमतं
स्तोतुर्हिंकारादुत्तर- सर्वस्तोत्र विधिः
क्रिया स्तोत्रान्तरजपः
उपाकरणादि स्तोभप्रतिहारः
वृहतःस्तोत्रं स्तोभाःउपायवन्तः
धानञ्जप्यमतं उद्गातुः स्तोभः
शाण्डिल्यमतं तृतीयपदस्तोभः
स्तोत्रीयशंसनं त्रिस्तोभोक्तिः
तत्संसने विशेषः स्तोभादेवतासु
अहिंकृतस्तोत्रं अस्तभिप्रतिहारः
स्तोभ – विभाग्यः स्तोभकरणं पदेभ्यः
उपरिष्ठात् स्तोभः धानञ्जप्यमतं
सर्व्वस्तोभः शाण्डिल्यायनमतं
प्रागोवायाः स्तोभः पदस्तोभेनिधनानि
पौरमद्गे स्तोभः पृथक् स्तोभकरणं
प्रागोकारात् स्तोभः विभाग्यपदस्तोभः
वार्त्तुवया स्तोभः स्तोभाहरणं धेनुगाने
प्रतिहर्त्तुःस्तोभः अनुपदस्तोभः
उभयतः स्तोभौ स्तोम-विन्यासः
सर्वस्तोभः प्रयोजनलोपक्रमः
स्तौभिकानां मध्यमः स्तोमविमोचन-
स्तोभासंहारः मन्त्रः
स्तोभविभक्तिः स्तोमसंख्यानं
स्तोभनिधनकथनं स्तोमान्तप्रस्तावः
स्तोभधर्म्मानुसंहारः स्तोमचोदना
स्तोभे केषाञ्चिन्मतं तत्र विशेषः
स्तोभे राजनयोगः
स्तोमकल्पनं एकत्रिकस्तोमः
स्तोमविकारः ऐकाहिकस्तोमः
स्तोमयोगः तस्य दक्षिणा
स्तोमयोगः दशिनि स्तोमे अनुसंहार-प्रकारः
स्तोमविभागः दशरात्रिके स्तोम संहारः अनादेशे
योगे मन्त्रपरिवर्त्तनं दशरात्रि के स्तोम संहारः आदेशे
धानञ्जप्यमतं मरुत्स्तोमयागः
शाण्डिल्यमतं विश्वजिच्छिल्ये
प्रयोजनलोपक्रमः स्तोमसम्भवे अन्त्य
वाजपेयसामस्तोम- द्वितीयः अरण्ये गेये
योगः तदभावे उपान्त्यः
रात्रौ स्तोमयोजने- चतुष्टोमः
विशेषः स्थपुतिरित्याचक्षणं—
व्यतिरिक्तस्तोत्रेषु तथा स्थूणा—निखननं
शाण्डिल्यमतं शाण्डिल्यमतं
स्तोमयोजनं अग्निमन्थने स्रग्–बन्धनं
इन्द्रस्तोमः द्रव्यविशेषः
पञ्चविंशस्तोमः स्रुच-स्थापनं
पञ्चविंशस्तोमे गौतमः स्रुच— द्वयस्थापनं
धानञ्जप्यमतं स्वः— सुत्याकथनं
शाण्डिल्य मतं गौतममं
इन्द्राग्नेषाः स्तोमः स्वर—प्रत्युद्ग्रहणं
पुरस्तत गौतममतं
शाण्डिल्यमतं परारेतस्याः
स्वरनिधनं प्रवरनिवृत्तिः
हविः— प्रतिसाम्निहिङ्कारः
यज्ञिके हृदयशूलः सन्धौहिङ्करणं
यज्ञिकं प्राशनं हिङ्कारसमये क्रिया
यज्ञसंस्थाक्रमः स्तोतुःउत्तरक्रिया
शेषनिवृत्तिः अहिङ्कृतस्तोत्रं
हविर्द्धान – गमनं हिङ्कारादिप्रतिहारः
प्रस्तोतुर्गमनं समये क्रिया
प्रतिहर्त्तुर्गमनं हिरण्य-दक्षिणा
सर्वेषां गमनं प्रतिग्रहः
हविर्द्धानोपवेशः हिरण्यधारणं
शाण्डिल्यमतं सामाङ्गोक्तौ
हविर्द्धानप्रवेशः उद्गातुर्धारणं
रराप्यालम्भन सर्व्वेषैसभिमर्शनं
प्रवेशमन्त्रः औदुम्बार्य्याश्लेषः
उपस्थानं विकल्पविधिः
अनुगमनं होतृ–नियमः
हिङ्कारः— होतुर्दक्षिणा
अध्यार्य्योर्हिङ्कारः होतुराज्यगानं
धानञ्जप्यमतं धिष्ण्योपस्थानं
शाण्डिल्यायनमतं वेद्याक्रमणं
हिङ्कृत्यस्तवनं धानञ्चप्य मतं
अहिङ्कृताः प्रथमरेतस्याः समनमुखे विशेषः
स्तोमकल्पनं एकत्रिकस्तोमः
स्तोमविकारः ऐकाहिकस्तोमः
स्तोमयागः तस्य दक्षिणा
स्तोमयोगः दशिनि स्तोमे अनुसंहारप्रकारः
स्तोमविभागः दशरात्रिके स्तोमे संहारःअनादेशे
योगेमन्त्रपरिवर्त्तनं दशरात्रिके स्तोमे संहारः आदेशे
धानञ्जप्यमतं मरुत्स्तोमयागः
शाण्डिल्यमतं विश्वजिच्छिल्ये
प्रयोजनलोपक्रमः स्तोमसम्भवे अन्त्य
वाजपेयसामस्तोमयोगः द्वितीयः अरण्ये गये
रात्रौ स्तोमयोजनेविशेषः तदभावे उपान्त्यः
अतिरिक्तस्तोत्रेषु-तथा चतुष्टोमः
शाण्डिल्य मतं स्थपतिरित्याचक्षणं-
स्तोमयोजनं अग्निमन्थने स्थूणा–निखननं
इन्द्रस्तोमः शाण्डिल्य मतं
पञ्चविंशस्तोमः स्रग्– वन्धनं
पञ्चविंशस्तोमे गौतमः द्रव्यविशेषः
धानञ्जप्य मतं स्रुच - स्थापनं
शाण्डिल्य मतं स्रुव– द्वयस्थापनं
इन्द्राग्न्योषाः स्तोमः स्वः - सुत्याकथनं
पुरस्तात गौतममतं
स्वर - प्रत्युद्ग्रहणं
गौतमममतं
शाण्डिल्यमतं परारेतस्याः
स्वरनिधनं प्रवरनिवृत्तिः
हविः— प्रतिसाम्निहिङ्कारः
यज्ञिके हृदयशूलः सन्धौहर हिङ्कारणं
यज्ञिकं प्राशनं हिङ्कारसमये क्रिया
यज्ञसंस्थाक्रमः स्तोतुः उत्तरक्रिया
शेषनिवृत्तिः अहिङ्कृतस्तोत्रं
हविर्द्धान– गमनं हिङ्कारादिप्रतिहारः
प्रस्तोतुर्गमनं समये क्रिया
प्रतिहर्त्तुर्गमनं हिरण्य–दक्षिणा
सर्वेषां गमनं प्रतिग्रहः
हविर्द्धनोपवेशः हिरण्यधारणं
शाण्डिल्यमतं सामाङ्गोक्तौ
हविर्द्धानप्रवेशः उद्गातुर्धारणं
रराप्यालम्भन सर्व्वेषासेभिमर्शनं
प्रवेशमन्त्रः औदुम्बार्य्याश्लेषः
उपस्थानं विकल्प विधिः
अनुगमनं होतृ—नियमः
हिङ्कारः— होतुर्दक्षिणा
अध्यार्य्योर्हिङ्कारः होतुराज्यगानं
धानञ्जप्यमतं धिष्ण्योपस्थानं
शाण्डिल्यायनसतं वेद्याक्रमणं
हिङ्कृत्यस्तवनं धानञ्चप्य मतं
अहिङ्कृताः प्रथम– समनमुखे विशेषः
रेतस्याः
गोतममतं अग्निहोत्रहोमः
शाण्डिल्यमत क्षीरौदनहोमः
तत्रान्येषां मतं द्यूतप्रवृत्तहोमः
होतृसंक्षेपः दीक्षितान्नहोमः
होतृकप्टष्ठसम्बन्धः प्रायश्चित्तहोमः
तत्र गोतममतं पूर्णाहुतिहोमः
धानञ्जप्यमतं पशुवपाहोमः
होतृकसमसंख्या शवलिहोमः
होतृसामविकल्पः स्तम्बयजुर्होमः
तत्र गौतममवं सायंप्रातर्होमः
स्पर्शनं मन्त्रपाठकाले स्रुवहोमौ
तस्य ईक्षणं शाण्डिल्यमतं
ईक्षणेन विज्ञापनं विभीतकफलैः
होत्रकर्मविधानं स्तम्बयजुर्होमः
होमः— अग्निचित्यायां
औदुम्बरीहोमः होमात्पूर्वं तूष्णीभावः
उत्तराहुतिहोमः प्रवृत्तहोमे आहुतिः
आज्यग्रहहोमः पुरोडाशानां
यजमानवाचनहोमः ग्रहहोमार्थप्रतीक्षा
गार्हपत्यहोमः तस्य कालनियमः
आज्यहुतिहोमः शक्तुहोमोपवेशनं

______________

सूचीसमाप्ता।

]


  1. “असमीचीनः पाठः किन्तु पुस्तकत्रयेऽपिसमानत्वात् तादृश एव रक्षितः।” ↩︎

  2. “द्राह्यायणोप्येवं किन्तु तेन सूत्रद्वयेनैकसूत्रं कृतं।” ↩︎

  3. “द्राह्यायणस्तु अर्हयिष्यन्त व्याहरन्ति विष्टरौ पाद्यमर्ध्यंइत्येवविशेषं सूचितवान् ।” ↩︎

  4. “द्राह्यायणे विशेषोऽन्ति ।” ↩︎

  5. “ब्राह्ययणोप्येवम्।” ↩︎

  6. “द्राह्यायणेन सूत्रत्रयेनैकसूत्रं कृतम् ।” ↩︎ ↩︎

  7. “द्राह्ययणेन सूत्रत्रयेनैकसूत्रं कृतम् ।” ↩︎

  8. “द्राह्यायणोऽप्येवम् ।” ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  9. “द्राह्यायणेऽप्येवम्” ↩︎ ↩︎ ↩︎

  10. “द्राह्यायणोऽप्येवम्।” ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  11. “द्राह्यायणोऽध्येयम् । किन्तु तेनैतेन सूत्रत्रयं कृतम् ।” ↩︎

  12. । “द्राह्यायणोऽप्येवम् ।” ↩︎ ↩︎

  13. “द्राह्यायणोऽप्येवम् । किन्तु तेनैतेन सूत्रद्वयं कृतम् ।” ↩︎ ↩︎

  14. “द्राह्यायणे विशेषोऽस्ति ।” ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  15. “द्राह्यायणे छेदविषये विशेषोऽस्ति " ↩︎

  16. “द्राह्यायणे छेदविषये विशेषोऽस्ति ।” ↩︎ ↩︎

  17. “द्राह्यायणोप्येवम् ।” ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  18. “द्राह्यायणोऽप्येवम् , किन्तु छेदविषये विशेषोऽस्ति ।” ↩︎ ↩︎ ↩︎ ↩︎

  19. “द्राह्यायणे एतदत्र नास्ति ।” ↩︎

  20. “द्राह्यायणेनौतेन सूत्रद्वयं कृतम्।” ↩︎

  21. “द्राह्यायणेनैतेन सूत्रद्वयं कृतम् ।” ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  22. “द्राह्यायणेऽप्येवम् ।” ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  23. “द्राह्यायणेनैतेन सूत्रचतुष्टयं कृतम्।” ↩︎

  24. “द्राह्यायणोऽप्येवम्, किन्तु छेदविषये विशेषोऽस्ति।” ↩︎

  25. “द्राह्यायणेन पूर्वसूत्रेण सहैकसूत्रं कृतम् ।” ↩︎

  26. “द्राह्यायणेनैताभ्यामेकसूत्रं कृतम् ।” ↩︎ ↩︎

  27. “द्राह्यायणोऽप्येवं किन्तु तत्र तुशब्दो नास्ति ।” ↩︎

  28. “द्राह्यायेणेनैताभ्यामेकसूत्रं कृतम् ।” ↩︎

  29. “द्राह्याय्णोनैताभ्यामेकसूत्रं कृतम् ।” ↩︎

  30. “द्राह्यायणोऽप्येवम् किन्तु तेनैतेन सूत्रद्वयं कृतम् ।” ↩︎

  31. “द्राह्यायणोऽप्येवं, किन्तु छेदविषये विशेषोऽस्ति ।” ↩︎ ↩︎

  32. “द्राह्यायणनैतेन सूत्रद्वयं कृतम् ।” ↩︎

  33. " द्राह्यायणोऽप्येवम् ।” ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  34. “द्राह्यायणे तदेवेति विशेषः ।” ↩︎

  35. “द्राह्मायणोप्येवम् ।” ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  36. “द्राह्यायणोऽप्येवं किन्तु तेनैतेन सूत्रद्वयं कृतम् ।” ↩︎ ↩︎ ↩︎ ↩︎

  37. “यजमानस्य राज्ञ इति मू० पु० पाठः ।” ↩︎

  38. “द्राह्यायणोऽप्येवं किन्तु तेन सूत्रचतुष्टयेनैकसूत्रं कृतम् ।” ↩︎ ↩︎ ↩︎

  39. “द्राह्मायणोऽप्येवं किन्तु तेन सूत्रचतुष्टयेनैकसूत्रं कृतम् ।” ↩︎

  40. “द्राह्यायणोऽप्येवं किन्तु तेन सूत्रद्वयेनैकसूत्रं कृतम् ।” ↩︎ ↩︎

  41. “द्राह्यायणोऽप्येवं किन्तु तनैतेन सूत्रद्वयं कृतम् ।” ↩︎

  42. “द्राह्यायणोऽप्येवम् किन्तु तेन सूत्रत्रयेनैकसूत्रं कृतम् ।” ↩︎

  43. “द्राह्यायणोऽप्येवं किन्तु तेन सूत्रत्रयेनैकसूत्रं कृतम् ।” ↩︎ ↩︎

  44. “द्राह्मायणोऽप्येवम् ।” ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  45. “द्राह्यायणोऽप्येवम् किन्तु तेन सूत्रद्वयेनैकसूत्रं कृतम् ।” ↩︎ ↩︎

  46. “द्राह्यायणोऽप्येवम्” ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  47. “द्राह्यायणेनैनेवसूत्रद्वयंछवम् ।” ↩︎

  48. “द्राह्यायणे विशेषोऽस्ति।” ↩︎

  49. “द्राह्यायणोऽप्येवंकिन्तु तेनैतेन सूत्रद्वयं कृतम् ।” ↩︎

  50. “द्राह्यायणेऽधिकमस्ति ।” ↩︎ ↩︎

  51. “द्राह्यायणेन सूत्रत्रयेणैकसूत्रंकृतम् ।” ↩︎ ↩︎ ↩︎

  52. “द्राह्यायणेनैतेन सूत्रचतुष्टयं कृतम् ।” ↩︎

  53. “द्राह्यायणेनैतेनसूत्रदयं कृतम् ।” ↩︎ ↩︎

  54. “द्राह्यायणेछेदविषये विशेषोऽस्ति ।” ↩︎ ↩︎

  55. “द्राह्यायतेन सूत्रत्रयं कृतम् ।” ↩︎

  56. “द्राह्यायणेन सूत्रद्वयेनैकसूत्रं कृतम् ।” ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  57. “द्राह्यायणेन सूत्रद्वयेनैक सूत्रं कृतम् ।” ↩︎

  58. “द्राह्यायणेन द्वाभ्यामेकसूत्रं कृतम् ।” ↩︎ ↩︎

  59. “द्राह्यायणोऽप्येवम् " ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  60. “द्राह्यायणेविशेषोऽस्ति ।” ↩︎ ↩︎ ↩︎

  61. “द्राह्यायणेनैतेन सूत्रचतुष्टयं कृतम, तत्र विशेषोऽप्यस्ति ।” ↩︎

  62. “द्राह्यायणे विशेषोऽति, अधिकोऽप्यन्ति ।” ↩︎

  63. “द्राह्ययणे विशेषोऽस्ति ।” ↩︎ ↩︎

  64. “द्राह्यायणेनैतेनसूत्रद्वयं कृतम् ।” ↩︎ ↩︎ ↩︎ ↩︎

  65. “द्राह्यायणेन चतुर्भिरेकसूत्रं कृतम् ।” ↩︎ ↩︎ ↩︎ ↩︎

  66. “पुस्तकत्रयेऽप्यत्र पतितमनुमीयतेऽसंलग्नत्वात्, द्राह्यायणे तु “रथादवरुह्य वरुणस्त्वा नयतु देवि दक्षिण इत्येकं वारुणं मन्त्रं बहुवचनेनोहेनसक्तदुक्त्वायथादैवतमश्वांश्च रथञ्च आदेश्य तेनामृतत्त्वमसीयेत्युपरिष्टाज्जपमूहेन सकृद्ब्रूयात् तद् यथा वरुणोवो नयतु देव्या दक्षिणाः बरुणायास्मान्उत्तानायाङ्गिरसाय रथन्तरमम्मृतत्तमसीयेतीति” धन्विकृतटीकास्ति ।” ↩︎

  67. “द्रह्यायणोऽप्येवम् ।” ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  68. “द्राह्यायणेनैतेन सूत्रत्रयं कृतम्।” ↩︎ ↩︎ ↩︎ ↩︎

  69. “द्राह्यायणेन सूत्रत्रयेनैकसूत्रं कृतम्, तथा तेषु छेदविषये विशेषोऽप्यस्ति ।” ↩︎ ↩︎

  70. “द्राह्यायणेन सूत्रत्रयेनैकसूत्रं कृतम्, तथा तेषु छेदविषये विशेषोऽप्यस्ति । ।” ↩︎

  71. “द्राह्यायणेन सूत्रद्वयेनैकसूत्रंकृतम् ।” ↩︎ ↩︎

  72. “द्राह्यायणेनैतेनसूत्रचतुष्टयं कृतम् ।” ↩︎

  73. “द्राह्मायणोऽप्येवम्।” ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  74. “द्राह्यायणोप्येवम्” ↩︎

  75. “द्राह्मायणोप्येवम्।” ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  76. “द्राह्मायणेनैतेन सूत्रदयं कृतम्।” ↩︎

  77. “द्राह्मायणोप्येवम् किन्तु तस्य ग्रन्थे एतस्मादुत्तरे अतिरिक्तं सूत्रद्वयं वर्चते।” ↩︎

  78. “द्राह्यायणोप्येवम्।” ↩︎

  79. “द्राह्मायणेन सूत्रद्धयेनै कसूत्र’ कृतम्।” ↩︎ ↩︎

  80. “द्राह्यायणेनैतेन सत्रद्वयं कृतम् ।” ↩︎

  81. “द्राह्मायणेनैतेन सूत्रद्वयं कृतम् ।” ↩︎ ↩︎ ↩︎

  82. “द्राह्मायनेचैतेन सूत्रद्वयं कृतम् ।” ↩︎

  83. “द्राह्मायणेन सूत्रद्वयेनै कसूत्र कृतम् ।” ↩︎ ↩︎

  84. " द्राह्मायणोऽप्येवम्।” ↩︎ ↩︎

  85. “द्राह्मायणेएतदत्र नास्ति ।” ↩︎ ↩︎

  86. “द्राह्मायणे विशेषोस्ति ।” ↩︎

  87. “पक्षसीत्यसंस्कृतः पाठः पक्षे इति साधुः किन्तु पञ्चस पुस्तकेवप्यनेकत्र सूत्र वृत्तौ चैवं दर्शनात्तथैव रक्षितः।” ↩︎

  88. “द्राचायणेनैतेन सूत्रद्वयं कृतम् ।” ↩︎

  89. “द्राह्मायणेन सूत्रदयेनैकसत्रं कृतम् ।” ↩︎ ↩︎

  90. “हामायणेन सूत्रद्वयेनैकसूत्रं कृतम् ।” ↩︎

  91. “द्राह्यायणोप्योवम्” ↩︎ ↩︎ ↩︎ ↩︎

  92. " द्राह्मायणेन सूत्रद्वयेनैकसूत्र कृतम् ।” ↩︎ ↩︎

  93. “द्राह्मायणेन सूत्रद्वयेनैकसूत्रं कृतम्।” ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  94. " द्राह्मायनैतेन सूत्रद्वयं कृतम् ।” ↩︎

  95. “द्राह्यायणेन सूत्रद्वयेनैकसूत्रं कृतम्।” ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  96. “द्राह्मायणेनानेन सूत्रद्वयं कृतम् ।” ↩︎ ↩︎

  97. “द्राह्मायणे विशेघोटस्ति।” ↩︎

  98. “हामायणेनैतेन सूत्रचतुष्टयं कृतम्।” ↩︎

  99. “* द्राह्माययेनैतेन सूत्रदयं कृतम् ।” ↩︎

  100. “द्राह्मायणेन सूत्रदयेनैकत्रं कृतम्।” ↩︎ ↩︎

  101. “द्राह्मायणेन सूत्रद्वयेनैकसूत्र कृतम्।” ↩︎ ↩︎

  102. “द्राह्यायोतेन सूत्रद्वयं कृतम् ।” ↩︎

  103. “द्राह्मायणेन सूत्रपञ्चकनैकसूत्रं कृतम् ।” ↩︎ ↩︎ ↩︎ ↩︎

  104. “द्राह्मायणेन सूत्रपचकेणैकसूत्र’ कृतम्।” ↩︎

  105. “दाह्यायणेन सूत्रत्रयेनैकसूत्र कृतम् ।” ↩︎ ↩︎ ↩︎

  106. “द्राह्मायणेनैतेन सूत्रचतुष्टयं कृतम् ।” ↩︎

  107. “द्राह्मायणेन सूत्रदयेनैकसूत्र कृतम् ।” ↩︎ ↩︎

  108. " द्राह्मायणेन सूत्रदयेनैकस्सृत्रं कृतम्।” ↩︎ ↩︎

  109. “द्राह्मायणेनैतेन सूत्रद्वयं कृतम्।” ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  110. “द्राह्यायणेनानेन सूत्रद्वयं कृतम् ।” ↩︎ ↩︎

  111. “द्राह्याययोटऽप्येवम् ।” ↩︎

  112. “द्राह्यायणीये छवेदविषये विशेषोऽस्ति ।” ↩︎ ↩︎

  113. “नानदमिति पुस्तकान्तरपाठः ।” ↩︎

  114. “द्राह्यायणेनानेन सूत्रपञ्चकं कृतम् ।” ↩︎

  115. “द्राह्यायणेनैतेन सूत्रत्रयं कृतम् ।” ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  116. “द्राह्यायणोऽप्येवम ।” ↩︎ ↩︎ ↩︎ ↩︎

  117. “द्राह्याययोऽप्येवम् ।” ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  118. “द्राह्यायणेनैतेन सूत्रपञ्चकं कृतम् ।” ↩︎

  119. “द्राह्यायणेनानेन सूत्रषट्कं कृतम् ।” ↩︎

  120. “द्राह्यायणेनैतेन द्वादशसूत्रानि कृतानि ।” ↩︎

  121. “द्राह्यायणेनानेन सूत्रत्रयं कृतम् ।” ↩︎

  122. “द्राह्यायणीये छेदविषये विशेषोऽस्ति।” ↩︎

  123. “द्राह्यायणोऽप्येत्रम् ।” ↩︎ ↩︎ ↩︎

  124. “ब्राह्यायणोऽप्येवम् ।” ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  125. “द्राह्यायोनैतेन सूत्रत्रयं कृतम् ।” ↩︎

  126. “कथ केन ब्रह्मेति पुस्तकान्तरपाठः ।” ↩︎

  127. “द्राह्यायणेन सूत्रत्रयेणैकसूत्रं कृतम् " ↩︎ ↩︎ ↩︎

  128. “द्राह्यायणेन एतेन सूत्रत्रयं कृतम् ।” ↩︎

  129. “द्राह्ययणेनैतेन सूत्रद्वयं कृतम् ।” ↩︎

  130. “द्राह्मायणोऽप्येवम्” ↩︎

  131. “प्रवृत्तमिति पुस्तकान्तरे समीचीनः पाठः ।” ↩︎

  132. “द्राह्यायणेनैतेन पञ्च सूत्राणि कृतानि " ↩︎

  133. “यदुक्तं सर्वेभ्योऽश्वरथं कुण्डले चेति एवं धेनुमग्निपदञ्च सर्वेभ्यो दद्यात् इति पुस्तकान्तरपाठः ।” ↩︎

  134. “द्राह्यायणेनैतेन सूत्रद्वयं कृतम्।” ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  135. “द्राह्मायणाऽप्येवम् ।” ↩︎ ↩︎ ↩︎

  136. “द्राह्मायणेनैतेन सूत्रत्रयं कृतम्।” ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  137. “द्राह्यायणेन सूत्रद्वयेणैकसूत्रं कृतम् ।” ↩︎ ↩︎ ↩︎

  138. “दाह्यायणोऽप्येवम् ।” ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  139. “संशानानि गायेदिति द्राह्यायणीये विशेघोऽस्ति ।” ↩︎

  140. “द्राह्यायणीये विशेषोऽस्ति ।” ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  141. “द्राह्मायणेन सूत्रत्रयेनैकसूत्रं कृतम् ।” ↩︎ ↩︎

  142. “* द्राह्मायणोऽप्येवम् ।” ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  143. “ब्राह्मायणोऽप्येवम्।” ↩︎ ↩︎

  144. “द्राह्माययोऽप्येवम् ।” ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  145. “द्राह्यायणीये छेदविषये विशेषोऽस्ति ।” ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  146. “द्राह्मायणीये एतदारभ्य कण्डिका शेषपर्य्यन्त्रानि सूत्राणि न सन्ति ।” ↩︎

  147. “द्राह्मायणणेन सूत्रद्वयेनैकसूत्रं कृतम् ।” ↩︎ ↩︎

  148. “द्राह्मायणीये विशेषोऽस्ति ।” ↩︎

  149. “द्राह्मायणीयेऽप्येव किन्तु छेदविषये विशेषोऽस्ति ।” ↩︎ ↩︎

  150. “धानञ्जप्यस्तु पुनर्भस्त्राया एव केवलाया उद्धारं मन्यते । इति पाठान्तरं पुस्तकान्तरे ।” ↩︎

  151. “द्राह्यायणेन सूत्रद्वयेनैकसूत्रं कृतम् तथा छेदविषये विशेषश्च कृत” ↩︎ ↩︎

  152. “द्राचायणेन सूत्रद्धयेनैकस्सूत्रं कृतम् ।” ↩︎

  153. “द्राह्यायणमैतेन सूत्रद्वयं कृतम् ।” ↩︎

  154. “द्राह्यायणोप्येऽवम् ।” ↩︎ ↩︎ ↩︎ ↩︎

  155. “पुस्तकत्रयेऽपि एतेषु स्थानेषु पतितमनुमीयते असंलग्नत्वात् ।” ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  156. “द्राह्मायणेनैतेन सृत्रद्वयं कृतम् ।” ↩︎ ↩︎

  157. “* द्राह्यायणोऽप्येवम् ।” ↩︎ ↩︎ ↩︎

  158. “द्राह्यायणेनैतेन सूत्रचतुष्टयं कृतम् विशेषश्च कृतः ।” ↩︎

  159. “द्राह्यायणीये एतस्मात् पूर्व्वत्र कानिचित् सूत्राण्यधिकानि वर्त्तन्ते । तथा अत्रापि विशेषश्चास्ति ।” ↩︎

  160. “द्राह्यायणेनैतेन सूत्रद्वयंकृतम् ।” ↩︎ ↩︎ ↩︎

  161. “द्राह्यायणऽप्येवम् ।” ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  162. “द्राह्यायणोऽप्येवं किन्तु छेदविषये विशेषोऽस्ति।” ↩︎ ↩︎

  163. “द्राह्मायणोट प्येवम् ।” ↩︎ ↩︎ ↩︎

  164. " द्राह्यायणेऽप्येवम् ।" ↩︎ ↩︎ ↩︎ ↩︎

  165. “द्राह्यायणोनैतेनसूत्रद्वयं कृतं तथा तत्र विशेषश्चकृतः ।” ↩︎

  166. “द्राह्यायणीये विशेघोऽस्ति ।” ↩︎ ↩︎

  167. “द्राह्यायणेन सूत्रद्धयेनैकसूत्रं कृतम् ।” ↩︎ ↩︎

  168. " द्राह्यायणेनैतेन सूत्रद्वयंकृतम् ।" ↩︎

  169. “द्रह्यायणीये विशेषोऽस्ति ।” ↩︎

  170. “ब्राह्यायणीये विशेषोऽस्ति ।” ↩︎

  171. " द्राह्यायणीये विशेषोऽस्ति ।" ↩︎ ↩︎

  172. “द्राह्यायणेनैतेन सूत्रत्रयं कृतं ।” ↩︎

  173. " द्राह्यायणेनैतेन सूत्रद्वयं कृतम् ।" ↩︎ ↩︎ ↩︎

  174. “द्राह्यायणाऽप्येवम् ।” ↩︎

  175. “द्राह्यायणेनेतेन सूत्रचतुष्टयं कृतम् ।” ↩︎

  176. “द्राह्यायणीयेछेदविशये विशेषोऽस्ति ।” ↩︎

  177. “द्राह्यायणेनसूत्रद्वयेनैकसूत्रं कृतम् ।” ↩︎ ↩︎

  178. “द्राह्यायणेनैतेन सूत्रदयं कृतम् ।” ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  179. “द्राह्यायणेनैतेन सूत्रचतुष्टयं कृतं ।” ↩︎

  180. “द्राह्यायनैतेन सूत्रद्वयं कृतम् ।” ↩︎

  181. “द्राह्याणोऽप्येवम् ।” ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  182. “द्राह्यायणेन छेदविशये विशेषः कृतः ।” ↩︎

  183. “द्राह्यायणेन च्छेदविषये विशेषः कृतः ।” ↩︎ ↩︎

  184. “द्राह्याणेनैतेनसूत्रद्वयं कृतम् ।” ↩︎

  185. “द्राह्यायणेऽप्येवं तत्रतु किञ्चिन्न्यूनमस्ति ।” ↩︎

  186. “द्राह्यायणेनैतेन सूत्रद्वयं कृतं ।” ↩︎

  187. " द्राह्यायणेन सूत्रद्वयेनैकसूत्रं कृतम् ।" ↩︎

  188. “द्राह्यायणेनैतेन सूत्रद्वयं कृतम् तथा विशेषश्चकृतः ।” ↩︎

  189. “द्राह्यायणेऽप्येवम् किन्तु छेदविषये विशेषोऽस्ति ।” ↩︎

  190. “द्राह्यायणेऽप्येवम् । " ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  191. “द्राह्यायणीये एतन्नास्ति ।” ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  192. “द्राह्यायणेनेतेन सूत्रद्वयं कृतम् ।” ↩︎ ↩︎

  193. “द्राह्यायणोऽप्येवम् किन्तु तत्र छेदविषये विशेषोऽस्ति।” ↩︎

  194. " द्राह्यायणीये “तस्मिन्नेव काले” इति नास्ति ।” ↩︎

  195. “द्राह्यायणेनसूत्र द्वयेनैकसूत्रंकृतम् ।” ↩︎ ↩︎

  196. " द्राह्याणोऽप्येवम् ।” ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  197. “द्राह्यायणोटप्येवम् ।” ↩︎ ↩︎ ↩︎

  198. “दाह्मायणेन सूत्रत्रयेणेकसूत्रं कृतम् ।” ↩︎ ↩︎ ↩︎

  199. “द्राह्यायणेनेलेन सूत्रद्वयं कृतम् ।” ↩︎

  200. “द्राह्मायणेन सूत्रद्वयेनकसूत्रं कृतम् ।” ↩︎ ↩︎

  201. “द्राह्यायणेनैतेन सूद्वत्रयं कृतम् ।” ↩︎

  202. “द्राह्यायणोऽप्येवं किन्तु तत्र छेदविषये विशेषोऽस्ति।” ↩︎ ↩︎ ↩︎ ↩︎

  203. “द्राह्मायणीये केदविषये विशेषोटस्ति ।” ↩︎

  204. “द्राह्यायणोऽप्येवम् । " ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  205. “द्राह्यायणेन सृत्रद्वयेनैकसूत्रं कृतम् ।” ↩︎ ↩︎

  206. “द्राह्यायणोऽप्येवं किन्तु एतत् स्थानान्तरेऽस्ति ।” ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  207. “द्राह्यायणीयेऽतिरिक्तपाठोऽस्ति” ↩︎

  208. “द्राह्यायणोऽप्येवंकिन्तु एतेषु छेदविषये विशेषोऽस्ति।” ↩︎ ↩︎ ↩︎

  209. “द्राह्मायणीये विशेषोऽस्ति” ↩︎

  210. “द्राह्मायणीये एतन्नास्ति।” ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  211. “द्राह्यायणेनैतेन सूत्रद्वयं कृत विशेषोऽपि कृतः ।” ↩︎

  212. “द्राह्यायणेन सत्रद्वयेनैकसूत्रं कृतम् ।” ↩︎ ↩︎

  213. “द्राह्यायणीये एतन्नास्ति” ↩︎ ↩︎ ↩︎

  214. “द्राह्यायणोऽप्येवंकिन्तु तत्र पाठक्रमवैपरीत्यमस्ति ।” ↩︎

  215. “द्राह्यायणेन सूत्रद्वयेनैकसूत्रं कृतम् । " ↩︎ ↩︎ ↩︎ ↩︎

  216. “द्राह्यायणोऽप्येवं किन्तु छेदविषये विशेषोऽस्ति ।” ↩︎ ↩︎

  217. “द्राह्याायणेनैतेन सूत्रद्वयं कृतं तथा विशेषश्चकृतः ।” ↩︎

  218. “द्राह्याायणीये विशेषोऽस्ति” ↩︎

  219. “द्राह्याायणोऽप्येवम्।” ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  220. “द्राह्याायणेन सूत्रद्वयेनैकसूत्रं कृतम्।” ↩︎ ↩︎

  221. “द्राह्याायणेनैतेन सूत्रद्वयं कृतम्।” ↩︎

  222. “द्राह्याायणेनैतेन सूत्रद्वयं कृतं तथा विशेषश्च कृतः।” ↩︎

  223. “द्राह्यायणेनैतेन सूत्रद्वयं कृतंतथा विशेषश्च कृतः ।” ↩︎ ↩︎

  224. “द्राह्मायणोटप्येवम्।” ↩︎ ↩︎

  225. “द्राह्यायणेनैतेन सूत्रत्रयं कृतं तथा विशेषश्चकृतः।” ↩︎ ↩︎

  226. “द्राह्मायणीये विशेषोऽस्ति।” ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  227. “द्राह्मायणेनैतेन सूत्रद्वयं कृतंतथा विशेषश्च कृतः।” ↩︎

  228. “द्राह्यायणेनैतेन षट्संख्यकानि सूत्राणि कृतानि।” ↩︎

  229. “द्राह्मायणेन सूत्रचतुष्टयेन सूत्रद्वयं कृतं तथा छेदविषये विशेषत्र कृतः।” ↩︎ ↩︎ ↩︎ ↩︎

  230. “द्राह्यायणेनैतेन सूत्रद्वयंकृतम्।” ↩︎

  231. “द्राह्यायणेनैतेन सूत्रद्वयं कृतं किन्तु तत्र किञ्चिन्न्युनमस्ति।” ↩︎

  232. “द्राह्मायणेनतन सूत्रचतुष्टयं कृतम्।” ↩︎

  233. “द्राह्मायणेनतेन सूत्रत्रयं कृतम्।” ↩︎

  234. “द्राह्मायणेन सूत्रत्रयेणैकसूत्रं कृतम्।” ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  235. “द्राह्यायणेनैतेन पञ्च सूत्राणि कृतानि तथा विशेषश्च कृतः।” ↩︎

  236. “द्राह्मायणेनैतेन सूत्रत्रयं कृतं तथा विशेषश्चकृतः।” ↩︎

  237. " द्राह्मायणेनैतेन सूत्रद्वयं कृतम्।” ↩︎

  238. “द्राह्यायणीये विशेषोऽस्ति।” ↩︎

  239. “द्राह्मायणेन सूत्रद्वयेन सूत्रत्रयं कृतम्।” ↩︎ ↩︎

  240. “द्राह्यायणेनैतेन षट् सूत्राणि कृतानि।” ↩︎

  241. “अत्र पतितमनुमीयते।” ↩︎

  242. “द्राह्मायणेनैतेन चत्वारि सूत्राणि कृतानि।” ↩︎