०९

01 पुरुषाधिपत्यकामोऽष्टरात्रमभुक्त्वा ...{Loading}...

पुरुषाधिपत्यकामोऽष्टरात्रमभुक्त्वा १

02 औदुम्बरान्स्रुचमसेध्मानुपकल्पयित्वा ...{Loading}...

औदुम्बरान्स्रुचमसेध्मानुपकल्पयित्वा २

03 प्राङ्वोदङ्वा ग्रामान्निष्क्रम्य चतुष्पथेऽग्निमुपसमाधाय ...{Loading}...

प्राङ्वोदङ्वा ग्रामान्निष्क्रम्य चतुष्पथेऽग्निमुपसमाधाय ३

04 आज्यमादित्यमभिमुखो जुहुयादन्नं वा ...{Loading}...

आज्यमादित्यमभिमुखो जुहुयादन्नं वा एकच्छन्दस्यं श्रीर्वा एषेति च ४

05 अन्नस्य घृतमेवेति ग्रामे ...{Loading}...

अन्नस्य घृतमेवेति ग्रामे तृतीयाम् ५

06 गोष्ठे पश्कुआ\!मः ...{Loading}...

गोष्ठे पश्कुआ!मः ६

07 विदूयमाने चीवरम् ...{Loading}...

विदूयमाने चीवरम् ७

08 प्रतिभयेऽध्वनि वस्त्रदशानां ग्रन्थीन्बध्नीत ...{Loading}...

प्रतिभयेऽध्वनि वस्त्रदशानां ग्रन्थीन्बध्नीत ८

09 उपेत्य वसनवतः ...{Loading}...

उपेत्य वसनवतः ९

10 स्वाहाकारान्ताभिः ...{Loading}...

स्वाहाकारान्ताभिः १०

11 सहायानां च स्वस्त्ययनम् ...{Loading}...

सहायानां च स्वस्त्ययनम् ११

12 आचितसहस्रकामोऽक्षतसक्त्वाहुतिसहस्रं जुहुयात् ...{Loading}...

आचितसहस्रकामोऽक्षतसक्त्वाहुतिसहस्रं जुहुयात् १२

13 पश्कुआ\!मो वत्समिथुनयोः पुरीषाहुतिसहस्रम् ...{Loading}...

पश्कुआ!मो वत्समिथुनयोः पुरीषाहुतिसहस्रं जुहुयात् १३

14 अविमिथुनयोः क्षुद्र पश्कुआ\!मः ...{Loading}...

अविमिथुनयोः क्षुद्र पश्कुआ!मः १४

15 वृत्त्यविच्छित्तिकामः कम्बूकान्सायम्प्रातर्जुहुयात्क्षुधे स्वाहा ...{Loading}...

वृत्त्यविच्छित्तिकामः कम्बूकान्सायम्प्रातर्जुहुयात्क्षुधे स्वाहा क्षुत्पिपासाभ्यां स्वाहेति १५

16 मा भैषीर्न मरिष्यसीति ...{Loading}...

मा भैषीर्न मरिष्यसीति विषवता दष्टमद्भिरभ्युक्षञ्जपेत् १६

17 तुर गोपायेति स्नातकः ...{Loading}...

तुर गोपायेति स्नातकः संवेशनवेलायां वैणवं दण्डमुपनिदधीत १७

18 स्वस्त्ययनार्थम् ...{Loading}...

स्वस्त्ययनार्थम् १८

19 हतस्ते अत्रिणा कृमिरिति ...{Loading}...

हतस्ते अत्रिणा कृमिरिति कृमिमन्तं देशमद्भिरभ्युक्षञ्जपेत् १९

20 पशूनां चेच्चिकीर्षेदपराह्णे सीतालोष्टमाहृत्य ...{Loading}...

पशूनां चेच्चिकीर्षेदपराह्णे सी-तालोष्टमाहृत्य वैहायसं निदध्यात् २०

21 तस्य पूर्वाह्णे पाँ ...{Loading}...

तस्य पूर्वाह्णे पाँ सुभिः परिकिरञ्जपेत् २१


  1. 9, 1 seq. Khādira-Gṛhya IV, 3, 10 seq. ↩︎

  2. Perhaps we ought to follow the commentary and to translate, ‘When (the cow-stable) becomes heated (by the fire on which he is going to sacrifice),’ &c. (‘goṣṭheऽgnim upasamādhāyaiva homo na kartavyaḥ, kin tv agnim upasamādhāyāpi tāvat pratīkṣaṇīyaṃ yāvad goṣṭham upatapyamānaṃ bhavati’). I have translated cīvaram according to the ordinary meaning of the word; in the commentary it is taken as equivalent to lauhacūrṇam (copper filings). ↩︎

  3. Khādira-Gṛhya IV, 3, 6. ↩︎

  4. 16 seq. Khādira-Gṛhya IV, 4, 1 seq. ↩︎