०८ पार्वणव्रतम्

प्रधानहोमः

01 पूर्वमाज्यमपरः स्थालीपाकः ...{Loading}...

पूर्वम् आज्यम् अपरः स्थालीपाकः १

02 पर्युक्ष्य स्थालीपाक आज्यमानीय ...{Loading}...

+++(स्थालीपाकं)+++ पर्युक्ष्य, स्थालीपाक आज्यम् आनीय, मेक्षणेनोपघातं होतुम् एवोपक्रमते २

आज्यभागौ

03 यद्यु वा उपस्तीर्णाभिघारितम् ...{Loading}...

यद्य् उ वा उपस्तीर्णाभिघारितं जुहुषेद् - आज्यभागाव् एव प्रथमौ जुहुयात् ३

04 चतुर्गृहीतमाज्यं गृहीत्वा पञ्चावत्तम् ...{Loading}...

चतुर् गृहीतम् आज्यं गृहीत्वा, पञ्चावत्तं तु भृगूणाम्,
“अग्नये स्वाहे"त्य् उत्तरतः,
“सोमाय स्वाहे"ति दक्षिणतः
प्राक्शो जुहुयात् ४

आज्यभागपक्षे प्रधान-होमः

05 अथ हविष उपस्तीर्यावद्यति ...{Loading}...

अथ हविष +++(मेक्षणम्)+++ उपस्तीर्यावद्यति+++(=कर्तयति [ग्रहणाय])+++ ५

06 मध्यात्पूर्वार्धाच्चतुरवत्ती चेद्भवति मध्यात्पूर्वार्धात्पश्चार्धादिति ...{Loading}...

मध्यात् पूर्वार्धाच् +++(आज्यग्रहण उक्तया रीत्या)+++ चतुर्-अवत्ती+++(=गृहीता)+++ चेद् भवति मध्यात् पूर्वार्धात्, पश्चार्धाद् इति पञ्चावत्ती चेद् भवति ६

07 अभिघारयत्यवदानानि ...{Loading}...

अभिघारयत्य् अवदानानि ७

08 प्रत्यनक्त्यवदानस्थानान्ययातयामतायै ...{Loading}...

+++(स्थाल्याम् आज्येन)+++ प्रत्यनक्त्य् अवदान-स्थानान्य् - अयातयामतायै ८

09 अग्नये स्वाहेति मध्ये ...{Loading}...

“अग्नये स्वाहे"ति मध्ये जुहुयात् ९

10 सकृद्वा त्रिर्वैतेनैव कल्पेन ...{Loading}...

सकृद्वा त्रिर् वैतेनैव कल्पेन १०

11 अथ स्विष्टकृत उपस्तीर्यावद्यत्युत्तरार्धपूर्वार्धात्सकृदेव ...{Loading}...

अथ स्विष्टकृत उपस्तीर्यावद्यत्य् उत्तरार्धपूर्वार्धात् सकृदेव - भूयिष्ठं द्विर् अभिघारयेत् ११

12 यद्यु पञ्चावत्ती स्याद्द्विरुपस्तीर्यावदाय ...{Loading}...

यद्य् उ पञ्चावत्ती स्याद् द्विर् उपस्तीर्यावदाय द्विर् अभिघारयेत् १२

13 न प्रत्यनक्त्यवदानस्थानं यातयामतायै ...{Loading}...

न प्रत्यनक्त्यवदानस्थानं - यातयामतायै १३

14 अग्नये स्विष्टकृते स्वाहेत्युत्तरार्धपूर्वार्धे ...{Loading}...

अग्नये स्विष्टकृते स्वाहेत्य् उत्तरार्ध-पूर्वार्धे जुहुयात् १४

उत्तराङ्गम्

15 महाव्याहृतिभिराज्येनाभिजुहुयात् ...{Loading}...

महाव्याहृतिभिर् आज्येनाभिजुहुयात् १५

16 प्राक् स्विष्टकृत आवापः ...{Loading}...

प्राक् स्विष्टकृत आवापः १६

17 गणेष्वेकं परिसमूहनमिध्मो बर्हिः ...{Loading}...

+++(आहुति-)+++गणेष्व् एकं परिसमूहनम् इध्मो बर्हिः पर्युक्षणम् आज्यम् आज्यभागौ च १७

18 सर्वेभ्यः समवदाय सकृदेव ...{Loading}...

सर्वेभ्यः समवदाय सकृदेव सौविष्टकृतं जुहोति १८

19 हुत्वैतन्मेक्षणमनुप्रहरेत् ...{Loading}...

हुत्वैतन् मेक्षणम् अनुप्रहरेत् १९

20 प्रक्षाल्य वैतेनोद्धृत्य भुञ्जीत ...{Loading}...

प्रक्षाल्य वैतेनोद्धृत्य +++(हविश्शेषम्)+++ भुञ्जीत २०

21 न स्रुवमनुप्रहरेदित्येक आहुः ...{Loading}...

न स्रुवम् अनुप्रहरेद् इत्येक आहुः २१

देवताः

22 आग्नेय एवानाहिताग्नेरुभयोर्दर्शपूर्णमासयोः स्थालीपाकः ...{Loading}...

आग्नेय एवानाहिताग्नेर् उभयोर् दर्शपूर्णमासयोः स्थालीपाकः स्यात् २२

23 आग्नेयो वाग्नीषोमीयो वाहिताग्नेः ...{Loading}...

आग्नेयो वाग्नीषोमीयो वाहिताग्नेः पौर्णमास्याम् २३

24 ऐन्द्रो वैन्द्रा ग्नो ...{Loading}...

ऐन्द्रो वैन्द्राग्नो वा माहेन्द्रो वामावास्यायाम् २४

25 अपि वाहिताग्नेरप्युभयोर्दर्शपूर्णमासयोराग्नेय एव ...{Loading}...

अपि वाहिताग्नेर् अप्य् उभयोर् दर्शपूर्णमासयोर् आग्नेय एव स्यात् २५

यज्ञवास्तु

26 समिधमाधायानुपर्युक्ष्य यज्ञवास्तु करोति ...{Loading}...

समिधम् आधायानुपर्युक्ष्य यज्ञवास्तु करोति २६

27 तत एव बर्हिषः ...{Loading}...

तत एव बर्हिषः कुश-मुष्टिम् आदायाज्ये वा हविषि वा - त्रिर् अवदध्याद् - अग्राणि मध्यानि मूलानीत्य् अक्तं - “रिहाणा+++(=लिहन्तो)+++ व्यन्तु+++(=आयान्तु)+++ वय” इति २७

28 अथैनमद्भिरभ्युक्ष्याग्नावप्यर्जयेद्यः पशूनामधिपती रुद्र ...{Loading}...

अथैनम् अद्भिर् अभ्युक्ष्याग्नाव् अप्य् अर्जयेद् - “यः पशूनाम् अधिपती रुद्रस् +++(पशु)+++तन्ति-चरो वृषा पशून् अस्माकं मा हिँसीर् - एतदस्तु हुतं तव स्वाहे"ति २८

29 एतद्यज्ञवास्त्वित्याचक्षते ...{Loading}...

एतद् यज्ञवास्त्व् इत्य् आचक्षते २९


  1. 8, 2. On the sprinkling of water round the fire, comp. above, chap. 3, 1 seq. On the technical meaning of upaghātam, see Bloomfield’s note on Gṛhya-saṃgraha Pariśiṣṭa I, 111 (Zeitschrift der Deutschen Morgenländischen Gesellschaft, XXXV, 568). ↩︎

  2. 3 seq. Comp. Khādira-Gṛhya II, 1, 17. ↩︎

  3. Khādira-Gṛhya II, I, 19 seq. The Upastaraṇa (Sūtra 5) and p. 35 the Abhighāraṇa (Sūtra 7) are reckoned as two Avadānas, so that they form together with the two or three portions cut off from the Havis, four or five Avadānas respectively. On the difference of the families regarding the number of Avadānas, comp. Weber, Indische Studien, X, 95. ↩︎

  4. 7 seqq. Comp. Khādira-Gṛhya II, I, 21-24. ↩︎

  5. Comp. the corresponding regulations of the Śrauta ritual at Hillebrandt, Neu- and Vollmondsopfer, 117-119. ↩︎

  6. The same rule re-occurs in the Śrauta ritual; Hillebrandt, l.l. 117, note 8. ↩︎

  7. The expression used here uttarārdhapūrvārdhe is also found in most of the corresponding passages of the Śrauta ritual, p. 36 given by Hillebrandt, l.l. 119, note 3. The Khādira-Gṛhya has prāgudīcyām. ↩︎

  8. If the chief oblations consist in Ājya, they are both preceded and followed by the Mahāvyāhṛti oblations. See below, chap. 9, Sūtra 27. ↩︎

  9. On the āvāpa (i.e. the special characteristic offerings of each sacrifice) see Śāṅkhāyana-Gṛhya I, 9, 12, and the note there (vol. xxix, p. 28). ↩︎

  10. According to the commentary, etad would belong to sauviṣṭakṛtam (Sūtra 18): ‘After he has sacrificed that, he should throw the pot-ladle into the fire.’ The comparison of Baudhāyana 1, 17, 23, atraitan mekṣaṇam āhavanīveऽnupraharati (Hillebrandt, p. 119, note 3), shows that the commentary is wrong, and that etad belongs to mekṣaṇam. ↩︎

  11. 22-25. Comp. Khādira-Gṛhya II, 2, 1-4. ↩︎

  12. 26-29. Khādira-Gṛhya II, 1, 26 seq.; Gṛhya-saṃgraha II, 1 seq. ↩︎

  13. The expression tata eva barhiṣaḥ has occurred already at chap. 7, 21. The Mantra re-occurs in Vāj. Saṃhitā II. 16 e, &c. ↩︎