क्रियाः

समिदाधानम्

२.५.१६ इत्यस्य टीकाया इत्थम् अवगम्यते -
ॐ भूस् स्वाहा॑, ॐ भुवस् स्वाहा॑, ॐ सुव॒स् स्वाहा॑, ॐ भूर्भुवस्सुव॒स् स्वाहा॑॥