[[अथ षोडशप्रपाठके प्रथमोऽर्धः]]
योनि-प्रस्तुतिः ...{Loading}...
अ꣡या꣢ प꣣वा꣡ प꣢वस्वै꣣ना꣡ वसू꣢꣯नि माꣳश्च꣣त्व꣡ इ꣢न्द्रो꣣ स꣡र꣢सि꣣ प्र꣡ ध꣢न्व। ब्र꣣घ्न꣢श्चि꣣द्य꣢स्य꣣ वा꣢तो꣣ न꣢ जू꣣तिं꣡ पु꣢रु꣣मे꣡धा꣢श्चि꣣त्त꣡क꣢वे꣣ न꣡रं꣢ धात् ॥ 55:0541 ॥
विश्वास-शाकल-प्रस्तुतिः ...{Loading}...
अ॒या प॒वा प॑वस्वै॒ना वसू॑नि माँश्च॒त्व इ॑न्दो॒ सर॑सि॒ प्र ध॑न्व ।
ब्र॒ध्नश्चि॒दत्र॒ वातो॒ न जू॒तः पु॑रु॒मेध॑श्चि॒त्तक॑वे॒ नरं॑ दात् ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः
अ꣣या꣢। प꣣वा꣢। प꣣वस्व। एना꣢। व꣡सू꣢꣯नि। माँ꣣श्चत्वे꣢। इ꣣न्दो। स꣡र꣢꣯सि। प्र। ध꣣न्व। ब्रध्नः꣢। चि꣣त्। य꣡स्य꣢꣯। वा꣡तः꣢꣯। न। जू꣣ति꣢म्। पु꣣रुमे꣡धाः꣢। पु꣣रु। मे꣡धाः꣢꣯। चि꣣त्। त꣡क꣢꣯वे। न꣡र꣢꣯म्। धा꣣त्। ५४१।
अधिमन्त्रम् (VC)
- पवमानः सोमः
- कुत्स आङ्गिरसः
- त्रिष्टुप्
- धैवतः
- पावमानं काण्डम्
हिन्दी : आचार्य रामनाथ वेदालंकार - विषयः
अगले मन्त्र में सोम परमात्मा से प्रार्थना की गयी है।
हिन्दी : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - हे (इन्दो) रस से आर्द्र करनेवाले परमात्मन् ! आप (अया) इस (पवा) प्रवाहमयी धारा के साथ (एना) इन (वसूनि) सत्य, अहिंसा आदि ऐश्वर्यों को (पवस्व) क्षरित करो। (मांश्चत्वे) स्तुतिशब्दयुक्त (सरसि) मेरे हृदय-सरोवर में (प्र धन्व) भली-भाँति आओ, (यस्य) जिन आपका (ब्रध्नः चित्) महान् (वातः) वायु (न) जैसे (जूतिम्) वेग को (धात्) धारण करता है, वैसे ही (पुरुमेधाः चित्) बुद्धिमान् स्तोता (तकवे) कर्मयोग के लिए (नरम्) नेतृत्व के गुण को (धात्) धारण करता है ॥९॥ इस मन्त्र में ‘वातो न जूतिम्’ आदि में उपमालङ्कार है। ‘पवा, पव’ में छेकानुप्रास है ॥९॥
हिन्दी : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - जैसे परमेश्वर से रचित महान् वायु तीव्र वेग को धारण करता है, वैसे ही परमेश्वर का स्तोता महान् नेतृत्व-गुण को धारण करता है ॥९॥
संस्कृत : आचार्य रामनाथ वेदालंकार - विषयः
अथ सोमः परमात्मा प्रार्थ्यते।
संस्कृत : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - हे (इन्दो) रसेनार्द्रीकर्तः परमात्मन् ! त्वम् (अया) अनया (पवा२) प्रवाहवत्या धारया (एना) एनानि वसूनि सत्याहिंसाप्रभृतीनि ऐश्वर्याणि (पवस्व) क्षर। (मांश्चत्वे३) मीयन्ते शब्द्यन्ते इति माः शब्दाः, मान् स्तुतिशब्दान् चातयति गमयति उत्थापयतीति मांश्चत्वं तस्मिन्, स्तुतिशब्दयुक्ते इत्यर्थः माङ् माने शब्दे च। चततिः गतिकर्मा। निघं० २।१४। (सरसि) मम हृदयसरोवरे (प्र धन्व) प्रकर्षेण याहि। धन्वतिः गतिकर्मा। निघं० २।१४। (यस्य) यस्य तव (ब्रध्नः चित्) महान्। ब्रध्न इति महन्नाम। निघं० ३।३। (वातः) वायुः (न) यथा (जूतिम्) वेगम्। जु गतौ धातोः ‘ऊतियूतिजूतिसातिहेतिकीर्तयश्च’ अ० ३।३।९७ इति क्तिनि दीर्घत्वं निपात्यते, उदात्तः स्वरश्च। (धात्) दधाति, तथा (पुरुमेधाः चित्) बहुप्रज्ञः स्तोता। अत्र नित्यमसिच् प्रजामेधयोः४। अ० ५।४।१२२ इति बहुव्रीहेः समासान्तः असिच् प्रत्ययः। ब्रध्नश्चित्, पुरुमेधाश्चित् इत्युभयत्रापि चिदिति पूजायां बोध्यम्। (तकवे५) गमनाय कर्मयोगाय इत्यर्थः। तकतिः गतिकर्मा। निघं० २।१४। (नरम्) नेतृत्वगुणम् (धात्) धारयति। दधातेर्लडर्थे लुङि रूपम्। छान्दसत्वादडागमाभावः ॥९॥ अत्र ‘वातो न जूतिम्’ इत्युपमालङ्कारः। ‘पवा, पव’ इति छेकानुप्रासः ॥९॥
संस्कृत : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - यथा परमेश्वररचितो महान् वायुस्तीव्रवेगं धारयति, तथैव परमेश्वरस्य स्तोता नेतृत्वगुणं धारयति ॥९॥
संस्कृत : आचार्य रामनाथ वेदालंकार - पादटिप्पनी
टिप्पनी - १. ऋ० ९।९७।५२ ‘ब्रध्नश्चिदत्र वातो न जूतः पुरुमेधाश्चित् तकवे नरं दात्’ इत्युत्तरार्धपाठः। साम० ११०४। २. पूञ् पवने (क्र्यादिः)। ‘अन्येभ्योऽपि दृश्यते’ पा० ३।२।१०१ इति विन् प्रत्ययः। आर्धधातुकलक्षणो गुणः। ‘सावेकाचः’ पा० ६।१।१६९ इति तृतीयाया उदात्तत्वम्—इति सा०। ३. मांश्चत्वे अश्वे आरूढः, मांश्चत्वे वा सरसि—इति वि०। मांश्चत्व इत्यश्वनाम। निघं० १।४। अभिमन्यमानान् शत्रून् चातयति नाशयति इति मांश्चत्वम्, तस्मिन् सरसि कलशे प्रधन्व प्रगच्छ—इति भ०। मन्यमानानां चातके सरसि उदके वसतीवर्याख्ये कलशे—इति सा०। ४. यद्यपि तस्मिन् सूत्रे उपरिष्टनात् सूत्रात् ‘नञ् दुःसुभ्यः’ इत्यनुवर्तितुमुचितम्, तथापि “नित्यग्रहणादन्यत्रापि भवतीति सूच्यते” इति काशिकावृत्तिः। उदाहृतं च तत्र, ‘श्रोत्रियस्येव ते राजन् मन्दकस्याल्पमेधसः। अनुवाकहता बुद्धिर्नैषा तत्त्वार्थदर्शिनी’ इति। ५. तकतिर्गतिकर्मसु पठितः, अस्मादौणादिक उन् प्रत्ययः—इति सा०।
55_0541 अया पवा - 01 ...{Loading}...
लिखितम्
५४१-१। श्नौष्टानि त्रीणि॥ त्रयाणां श्नुष्टिस्त्रिष्टुप्सोमः॥
औ꣥꣯हो꣤हा꣥इ। अयो꣤हा꣥इ॥ प꣡वाऱपवस्वैऱनाऱव꣢सू꣡ऽ२३नी꣢। औ꣭ऽ३हो꣢इ᳐। इ꣣हा꣢। ई꣭ऽ३या꣢। माऱꣳश्चत्व꣡इन्दोऱसरसिप्र꣢धा꣡ऽ२३न्वा꣢। औ꣭ऽ३हो꣢इ᳐। इ꣣हा꣢। ई꣭ऽ३या꣢। ब्रध्न꣡श्चिद्यस्यवाऱतोऱन꣢जू꣡ऽ२३ती꣢म्॥ औ꣭ऽ३हो꣢इ᳐। इ꣣हा꣢। ई꣭ऽ३या꣢। पुरुमे꣡꣯धाऱ श्चित्तकवेऱन꣢रा꣡ऽ२३न्धा꣢त्॥ औ꣭ऽ३हो꣢इ᳐। इ꣣हा꣢। ई꣡ऽ२᳐। या꣣ऽ२३४। औ꣥꣯होऱवा॥ ए꣢ऽ᳐३। दी꣢꣯दि꣣ही꣢ऽ१॥ दी-१४। प-२२। मा-९॥ १ (थो) १०५०॥
55_0541 अया पवा - 02 ...{Loading}...
लिखितम्
५४१-२।अ꣥यो꣤हा꣥इ। पवो꣤हा꣥इ॥ प꣡वस्वैऱनाऱव꣢सू꣡ऽ२३नी꣢। इहोऱइयाऽ᳐३। ई꣭ऽ३या꣢॥ माऱꣳश्चत्व꣡इन्दोऱसरसिप्र꣢धा꣡ऽ२३न्वा꣢। इहोऱइयाऽ᳐३। ई꣭ऽ३या꣢॥ ब्रध्न꣡श्चिद्यस्य वाऱतोऱन꣢जू꣡ऽ२३ती꣢म्। इहोऱइयाऽ᳐३। ई꣭ऽ३या꣢॥ पुरुमे꣡꣯धाऱश्चित्तकवेऱन꣢रा꣡ऽ२३ न्धा꣢त्। इहोऱइयाऽ᳐३। ई꣡ऽ२᳐। या꣣ऽ२३४। औ꣥꣯होऱवा॥ ए꣢ऽ᳐३। दी꣢꣯द꣡या ऽ२३꣡४꣡५꣡त्॥
55_0541 अया पवा - 03 ...{Loading}...
लिखितम्
५४१-३।
हा꣢᳐ओ꣣ऽ२३४वा꣥।(द्विः)। हा꣢ऽ᳐३ओ꣡ऽ२३४वा꣥। हा꣢उवा। अया꣡꣯प꣢वा꣡꣯प꣢वस्वैऱ ना꣡꣯वसू꣢꣯नि। इ꣡ह꣢इ। हि꣡याऽ᳒२᳒। इ꣡हा꣢। इ꣡हा꣢॥ माꣳ꣯श्चत्व꣡इन्दो꣢꣯स꣡रसि꣢प्र꣡ध꣢न्व। इ꣡ह꣢इ। हि꣡याऽ᳒२᳒। इ꣡हा꣢। इ꣡हा꣢॥ ब्रध्न꣡श्चि꣢द्य꣡स्य꣢वा꣡꣯तो꣢꣯न꣡जू꣢꣯ति꣡म्। इह꣢इ। हि꣡याऽ᳒२᳒। इ꣡हा꣢। इ꣡हा꣢ऽ᳐३॥ हा꣢᳐ओ꣣ऽ२३४वा꣥।(द्विः)। हा꣢ऽ᳐३ओ꣡ऽ२३४वा꣥। हा꣢उवा। पुरुमे꣡꣯धा꣢꣯ श्चित्त꣡कवे꣢꣯न꣡रन्धा꣢꣯त्। इ꣡ह꣢इ। हि꣡याऽ᳒२᳒। इ꣡हा꣢॥ इ꣡हा꣣ऽ२३꣡४꣡५꣡॥ दी-१४। प-२८। मा-१५॥ ३ (दु) १०५२॥
योनि-प्रस्तुतिः ...{Loading}...
म꣣ह꣡त्तत्सोमो꣢꣯ महि꣣ष꣡श्च꣢कारा꣣पां꣡ यद्गर्भोऽवृ꣢꣯णीत दे꣣वा꣢न्। अ꣡द꣢धा꣣दि꣢न्द्रे꣣ प꣡व꣢मान꣣ ओ꣡जोऽज꣢꣯नय꣣त्सू꣢र्ये꣣ ज्यो꣢ति꣣रि꣡न्दुः꣢॥ 56:0542 ॥
विश्वास-शाकल-प्रस्तुतिः ...{Loading}...
म॒हत् तत् (कर्म) सोमो॑ महि॒षश् (=महान्) च॑कारा॒ऽपां यद्गर्भोऽवृ॑णीत दे॒वान् ।
अद॑धा॒दिन्द्रे॒ पव॑मान॒ ओजो ऽज॑नय॒त् सूर्ये॒ ज्योति॒रिन्दुः॑ (=सोमो दीप्तः)। ४१
सर्वाष् टीकाः ...{Loading}...
पदपाठः
म꣣ह꣢त्। तत्। सो꣡मः꣢꣯। म꣣हिषः꣢। च꣣कार। अ꣣पा꣢म्। यत्। ग꣡र्भः꣢꣯। अ꣡वृ꣢꣯णीत। दे꣣वा꣢न्। अ꣡द꣢꣯धात्। इ꣡न्द्रे꣢꣯। प꣡व꣢꣯मानः। ओ꣡जः꣢꣯। अ꣡ज꣢꣯नयत्। सू꣡र्ये꣢꣯। ज्यो꣡तिः꣢꣯। इ꣡न्दुः꣢꣯। ५४२।
अधिमन्त्रम् (VC)
- पवमानः सोमः
- पराशरः शाक्त्यः
- त्रिष्टुप्
- धैवतः
- पावमानं काण्डम्
हिन्दी : आचार्य रामनाथ वेदालंकार - विषयः
अगले मन्त्र में सोम परमात्मा का महान् कर्म वर्णित है।
हिन्दी : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - (महिषः) महान् (सोमः) सोम ओषधि के समान रस का भण्डार, चन्द्रमा के समान आह्लादक तथा प्रेरक परमेश्वर (तत्) उस प्रसिद्ध (महत्) महान् कर्म को (चकार) करता है (यत्) कि (अपां गर्भः) सबके प्राणों में गर्भ के समान अन्तर्यामी वह (देवान्) मन सहित सब आँख, कान आदि इन्द्रियों को (अवृणीत) रक्ष्य रूप में वरण करता है। (पवमानः) पवित्र करनेवाला वह (इन्द्रे) जीवात्मा तथा विद्युत् में (ओजः) पवित्रता को वा बल को (अदधात्) स्थापित करता है। (इन्दुः) प्रकाशमय वह (सूर्ये) सूर्य में (ज्योतिः) ज्योति को (अदधात्) स्थापित करता है, अथवा (सूर्ये) शरीरस्थ आँख में (ज्योतिः) दर्शनशक्ति को (अदधात्) स्थापित करता है ॥१०॥ इस मन्त्र में ‘इन्दु’ का प्रसिद्ध अर्थ चन्द्रमा लेने पर ‘चन्द्रमा सूर्य में ज्योति उत्पन्न करता है’ यह विरोध आभासित होता है, क्योंकि सूर्य चन्द्रमा को ज्योति देता है, न कि चन्द्रमा सूर्य को। ‘इन्दु’ का यौगिक अर्थ ग्रहण करने पर उस विरोध का समाधान हो जाता है। ‘अपि’ शब्द न होने से यहाँ विरोधाभास अलङ्कार व्यङ्ग्य है ॥१०॥
हिन्दी : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - शरीर के अन्दर मन, चक्षु, श्रोत्र आदि में और बाह्य जगत् में सूर्य, चन्द्र, विद्युत्, बादल आदि में जो शक्ति या ज्योति है, वह सब परमात्मा की ही दी हुई है ॥१०॥
संस्कृत : आचार्य रामनाथ वेदालंकार - विषयः
अथ सोमस्य परमात्मनः महत् कर्म वर्ण्यते।
संस्कृत : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - (महिषः) महान्। महिषः इति महन्नाम। निघं० ३।३ (सोमः२) सोमौषधिवद् रसागारः, चन्द्रवदाह्लादकः प्रेरकश्च परमेश्वरः (तत्) प्रसिद्धम् अग्रे निर्दिश्यमानम् (महत्) महिमान्वितं कर्म (चकार) करोति, (यद् अपां गर्भः) सर्वेषां प्राणेषु गर्भवद् विद्यमानः सः। प्राणा वा आपः (तै० ३।२।५।२)। (देवान्) मनःसहितानि सर्वाणि चक्षुःश्रोत्रादीनि इन्द्रियाणि (अवृणीत) रक्ष्यत्वेन स्वीकरोति। (पवमानः) पवित्रतासंपादकः सः (इन्द्रे) जीवात्मनि विद्युति वा (ओजः) पवित्रतां बलं वा (अदधात्) स्थापयति। (इन्दुः) दीप्तिमयः प्रकाशमयः सः (सूर्ये) आदित्ये (ज्योतिः) प्रकाशम् (अदधात्) दधाति, यद्वा (सूर्ये) शरीरस्थे चक्षुषि। आदित्यश्चक्षुर्भूत्वा अक्षिणी प्राविशत् इति स्मरणात्। ऐ० उ० २।४। (ज्योतिः) दर्शनशक्तिम् (अदधात्) स्थापयति ॥१०॥ एष मन्त्रो यास्काचार्येण निरुक्ते १४।१७ इत्यत्र व्याख्यातः। अत्र इन्दुशब्दस्य प्रसिद्धे चन्द्रार्थे गृहीते ‘इन्दुः चन्द्रः अपि सूर्ये ज्योतिः अजनयत्’ इति विरोधे सूर्यश्चन्द्रे ज्योतिर्जनयति, न तु चन्द्रः सूर्ये इत्यतः। स च विरोधः इन्दुशब्दस्य योगार्थग्रहणेन समाधीयते, विरोधवाचकस्य अपिशब्दस्याभावाद् विरोधाभासो व्यङ्ग्यः ॥१०॥
संस्कृत : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - शरीराभ्यन्तरे मनश्चक्षुःश्रोत्रादौ, बाह्यजगति च सूर्यचन्द्रविद्युत्पर्जन्यादौ यत् सामर्थ्यं ज्योतिर्वा विद्यते तत्तत्सर्वं परमात्मनैव प्रदत्तमस्ति ॥१०॥
संस्कृत : आचार्य रामनाथ वेदालंकार - पादटिप्पनी
टिप्पनी - १. ऋ० ९।९७।४१, साम० १२५५। २. अधिदैवतपक्षे महत् सोमः आदित्यः। महिषः पूजनीयः महत्त्वात्। ज्योतिरिन्दुः आदित्यः। अध्यात्मम्—सोमः अहो महदसंभाव्यं तत्कर्म। महिषः पूजनीयः। अपां यद् गर्भः दर्शनमात्रम्। पञ्चानां भूतानां गर्भः अधिष्ठानं भूत्वा। अवृणीत अधिष्ठितवान्। देवान् इन्द्रियाणि। अवृणीत शरीरमध्ये तिष्ठतीति कृत्वा। अदधादिन्द्रे आत्मनि ईश्वरे, पवमानः पूयमानः विषयप्रमाणेन। ओजः बलम् अणिमादि। अजनयच्च सूर्ये ज्योतिः। तथा चोक्तम्—‘येन सूर्यस्तपति तेज इन्द्रः’—इति वि०।
56_0542 महत्तत्सोमो महिषश्चकारापाम् - 01 ...{Loading}...
लिखितम्
५४२-१। आत्रम्॥ अत्रिस्त्रिष्टुप्सूर्यो विश्वेदेवा वा॥
म꣢हत्तत्सोऱमोऱमहिषश्चऽ᳐३का꣡राऽ᳒२᳒॥ अपांऱयद्गर्भोऱवृणीऱतऽ३दा꣡इवाऽ᳒२᳒न्॥ अदधाऱदिन्द्रेऱपवमाऱनऽ३ओ꣡जाऽ᳒२ः᳒॥ अजनयत्सूऱर्येऱऽ३ज्यो꣡ऽ२३। तिरिन्दा꣢उवा ऽ३॥ ए꣢ऽ᳐३। अ꣡जन꣢यत्सू꣡꣯र्ये꣢꣯ज्यो꣡꣯ति꣢रि꣡। दूऽ२३꣡४꣡५ः꣡॥
योनि-प्रस्तुतिः ...{Loading}...
अ꣡स꣢र्जि꣣ व꣢क्वा꣣ र꣢थ्ये꣣ य꣢था꣣जौ꣢ धि꣣या꣢ म꣣नो꣡ता꣢ प्रथ꣣मा꣡ म꣢नी꣣षा꣢। द꣢श꣣ स्व꣡सा꣢रो꣣ अ꣢धि꣣ सा꣢नो꣣ अ꣡व्ये꣢ मृ꣣ज꣢न्ति꣣ व꣢ह्नि꣣ꣳ स꣡द꣢ने꣣ष्व꣡च्छ꣢ ॥ 57:0543 ॥
विश्वास-शाकल-प्रस्तुतिः ...{Loading}...
अस॑र्जि॒ वक्वा॒ रथ्ये॒ यथा॒जौ धि॒या म॒नोता॑ प्रथ॒मो म॑नी॒षी ।
दश॒ स्वसा॑रो॒ अधि॒ सानो॒ अव्येऽज॑न्ति॒ वह्निं॒ सद॑ना॒न्यच्छ॑ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः
अ꣡स꣢꣯र्जि। व꣡क्वा꣢꣯। र꣡थ्ये꣢꣯। य꣡था꣢꣯। आ꣣जौ꣢। धि꣣या꣢। म꣣नो꣡ता꣢। प्र꣣थमा꣢। म꣣नीषा꣢। द꣡श꣢꣯। स्व꣡सा꣢꣯रः। अ꣡धि꣢꣯। सा꣡नौ꣢꣯। अ꣡व्ये꣢꣯। मृ꣣ज꣡न्ति꣢। व꣡ह्नि꣢꣯म्। स꣡द꣢꣯नेषु। अ꣡च्छ꣢꣯। ५४३।
अधिमन्त्रम् (VC)
- पवमानः सोमः
- कश्यपो मारीचः
- त्रिष्टुप्
- धैवतः
- पावमानं काण्डम्
हिन्दी : आचार्य रामनाथ वेदालंकार - विषयः
अगले मन्त्र में प्राण को प्रेरित करने और जीवात्मा को शुद्ध करने का विषय है।
हिन्दी : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - (यथा) जिस प्रकार (रथ्ये) रथों से युद्ध करने योग्य (आजौ) संग्राम में (वक्वा) शब्द करनेवाला घोड़ा (असर्जि) प्रेरित किया जाता है, वैसे ही (मनोता) जिसमें ज्ञान ओत-प्रोत है, ऐसी (प्रथमा) श्रेष्ठ (मनीषा) मन को गति देनेवाली (धिया) बुद्धि से (वक्वा) शब्दकारी प्राण (असर्जि) प्रेरित किया जाता है। जैसे (दश) दस (स्वसारः) अंगुलियाँ (सदनेषु अच्छ) यज्ञ-सदनों में (अव्ये) भेड़ के बालों से निर्मित (सानौ अधि) ऊपर उठाये हुए दशापवित्र में (वह्निम्) यज्ञ के वाहक सोमरस को (मृजन्ति) छानकर शुद्ध करती हैं, वैसे ही (दश) दस (स्वसारः) बहिनों के समान परस्पर सम्बद्ध प्राणशक्तियाँ (सदनेषु अच्छ) शरीर रूप सदनों में (अव्ये) नाशरहित (सानौ अधि) सर्वोन्नत परमात्मा के सान्निध्य में (वह्निम्) शरीर के वाहक जीवात्मा को (मृजन्ति) शुद्ध करती हैं ॥११॥ इस मन्त्र के पूर्वार्द्ध में वाच्य उपमालङ्कार है। उत्तरार्द्ध में श्लेषमूलक व्यङ्ग्योपमा है। ‘मनो, मनी’ में छेकानुप्रास है। ‘मनोता, प्रथमा, मनीषा’ में मकार का और ‘रथ्ये यथाजौ धिया’ में यकार का अनुप्रास है ॥११॥
हिन्दी : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - परमात्मा के आश्रय को प्राप्त करके जीवात्मा वैसे ही शुद्ध हो जाता है, जैसे दशापवित्र रूप छन्नी को प्राप्त कर सोमरस शुद्ध होता है ॥११॥
संस्कृत : आचार्य रामनाथ वेदालंकार - विषयः
अथ प्राणप्रेरणजीवात्मशोधनविषयमाह।
संस्कृत : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - (यथा) येन प्रकारेण (रथ्ये) रथैः योद्धुमर्हे (आजौ) सङ्ग्रामे। आजिः इति सङ्ग्रामनाम निघं० २।१७। (वक्वा२) शब्दकर्ता अश्वः (असर्जि) प्रेर्यते, तथा (मनोता३) मना ज्ञानानि ओतानि यस्यां सा मनोता तया, (प्रथमा) प्रथमया श्रेष्ठया (मनीषा) मनसः प्रेरयित्र्या। मनः ईषयते गमयति इति मनीषा तया। ईषतिः गतिकर्मा। निघं० २।१४। मनोता, प्रथमा, मनीषा इति सर्वत्र तृतीयैकवचने ‘सुपां सुलुक्’ अ० ७।१।३९ इति पूर्वसवर्णदीर्घः। (धिया) बुद्ध्या, (वक्वा) शब्दकर्ता प्राणः (असर्जि) प्रेर्यते। यथा च (दश) दशसंख्यकाः (स्वसारः) अङ्गुलयः। स्वसारः इत्यङ्गुलिनामसु पठितम्। निघं० २।५। (सदनेषु अच्छ) यज्ञगृहेषु (अव्ये) अविबालमये (सानौ अधि) उच्छ्रिते दशापवित्रे (वह्निम्४) यज्ञस्य वाहकं सोमौषधिरसम् (मृजन्ति) शोधयन्ति। मृजूष् शुद्धौ, अदादिः। तथा (दश) दशसंख्यकाः (स्वसारः) भगिनीवत् परस्परसम्बद्धाः प्राणशक्तयः (सदनेषु अच्छ) देहरूपेषु सदनेषु (अव्ये) अव्यये नाशरहिते (सानौ अधि) उच्छ्रिते परमात्मनि, परमात्मसान्निध्ये इत्यर्थः। (वह्निम्) शरीरस्य वाहकं जीवात्मानम् (मृजन्ति) शोधयन्ति ॥११॥ अत्र पूर्वार्द्धे वाच्य उपमालङ्कारः। उत्तरार्द्धे श्लेषमूला व्यङ्ग्योपमा। ‘मनो, मनी’ इति छेकानुप्रासः। ‘मनोता, प्रथमा, मनीषा’ इत्यत्र मकारानुप्रासः। ‘रथ्ये यथाजौ धिया’ इत्यत्र च यकारानुप्रासः ॥११॥
संस्कृत : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - परमात्मन आश्रयं प्राप्य जीवात्मा तथैव शुद्ध्यति यथा दशापवित्रं प्राप्य सोमरसः ॥११॥
संस्कृत : आचार्य रामनाथ वेदालंकार - पादटिप्पनी
टिप्पनी - १. ऋ० ९।६१।१ ‘प्रथमो मनीषी’ इति ‘अव्येऽजन्ति वह्निं सदनान्यच्छ’ इति च पाठः। २. वक्वा शब्दायमानः, वच परिभाषणे, वनिप्—इति सा०। अन्ये तु तृतीयान्तत्वेन व्याचक्षिरे। ‘वक्वा वक्त्रा’—इति वि०। ‘वक्वा स्तोत्रा वचेर्वकुः’—इति भ०। ३. ओतानि मनांसि देवानां यस्मिन् सोमे स मनोता—इति वि०। यस्यां (धियाम्) देवानां मनांसि ओतानि स मनोता—इति भ०। ४. वह्निं वोढारं यज्ञस्य—इति भ०।
57_0543 असर्जि वक्वा - 01 ...{Loading}...
लिखितम्
५४३-१। वासिष्ठम्॥ वसिष्ठस्त्रिष्टुप्सोमः॥
अ꣢सा꣡औ꣢ऽ३᳐हो꣢। जिवा꣡क्वाऽ᳒२᳒। र꣡थ्याइया꣢ऽ३४। था꣥꣯। जा꣣ऽ२३꣡४꣡५꣡उ॥ धि꣢या꣡औ꣢ऽ᳐३हो꣢। मनो꣡ताऽ᳒२᳒। प्र꣡थमामा꣢ऽ३४। नी꣥꣯। षा꣣ऽ२३꣡४꣡५꣡॥ द꣢शा꣡औ꣢ऽ᳐३ हो꣢। स्वसा꣡राऽ᳒२ः᳒। अ꣡धिसानो꣢ऽ३४। अ꣥। व्या꣣ऽ२३꣡४꣡५꣡इ॥ मृ꣢जा꣡औ꣢ऽ᳐३हो꣢। तिवा꣡ह्नीऽ᳒२᳒म्। स꣡दनाइषू꣢ऽ᳐३४। अच्छा꣥ऽ२उ। वाऽ३꣡४꣡५꣡॥ दी-२। प-२०। मा-११॥ ५ (ञ) १०५४॥
योनि-प्रस्तुतिः ...{Loading}...
अ꣣पा꣢मि꣣वे꣢दू꣣र्म꣢य꣣स्त꣡र्त्तुराणाः꣣ प्र꣡ म꣢नी꣣षा꣡ ई꣢रते꣣ सो꣢म꣣म꣡च्छ꣢। न꣣मस्य꣢न्ती꣣रु꣡प꣢ च꣣ य꣢न्ति꣣ सं꣡ चाच꣢꣯ विशन्त्युश꣣ती꣢रु꣣श꣡न्त꣢म् ॥ 58:0544 ॥
विश्वास-शाकल-प्रस्तुतिः ...{Loading}...
अ॒पामि॒वेदू॒र्मय॒स्तर्तु॑राणाः॒ प्र म॑नी॒षा ई॑रते॒ सोम॒मच्छ॑ ।
न॒म॒स्यन्ती॒रुप॑ च॒ यन्ति॒ सं चा च॑ विशन्त्युश॒तीरु॒शन्त॑म् ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः
अ꣣पा꣢म्। इ꣣व। इ꣢त्। ऊ꣣र्म꣡यः꣢। त꣡र्त्तु꣢꣯राणाः। प्र। म꣣नीषाः꣢। ई꣣रते। सो꣡म꣢꣯म्। अ꣡च्छ꣢꣯। न꣣मस्य꣡न्तीः꣢। उ꣡प꣢꣯। च꣣। य꣡न्ति꣢꣯। सम्। च꣣। आ꣢। च꣣। विशन्ति। उशतीः꣢। उ꣣श꣡न्त꣢म्। ५४४।
अधिमन्त्रम् (VC)
- पवमानः सोमः
- प्रस्कण्वः काण्वः
- त्रिष्टुप्
- धैवतः
- पावमानं काण्डम्
हिन्दी : आचार्य रामनाथ वेदालंकार - विषयः
अगले मन्त्र में स्तोता की बुद्धियाँ सोम परमात्मा के प्रति कैसे जाती हैं, इसका वर्णन है।
हिन्दी : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - (अपाम्) जलों की (ऊर्मयः इव) लहरों के समान (इत्) निश्चय ही (तर्तुराणाः) अतिशय शीघ्रता करती हुईं (मनीषाः) मेरी बुद्धियाँ (सोमम् अच्छ) रस के भण्डार परमात्मा के प्रति (प्र ईरते) प्रकृष्ट रूप से जा रही हैं। (नमस्यन्तीः) परमात्मा को नमस्कार करती हुईं (उपयन्ति च) परस्पर समीप आती हैं, (सं यन्ति च) परस्पर मिलती हैं और (उशतीः) परमात्मा से प्रीति रखती हुई वे (उशन्तम्) प्रीति करनेवाले परमात्मा में (आ विशन्ति च) प्रविष्ट हो जाती हैं ॥१२॥ इस मन्त्र में ‘अपामिवेदूर्मयः’ इत्यादि में पूर्णोपमालङ्कार है।
हिन्दी : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - जैसे नदियों की लहरें कहीं नीची होती हैं, कहीं परस्पर पास जाती हैं, कहीं परस्पर मिलती हैं और लम्बा मार्ग तय करके अन्ततः समुद्र में प्रविष्ट हो जाती हैं, वैसे ही स्तोता की बुद्धियाँ भी परस्पर सान्निध्य करती हुई, परस्पर मिलती हुई परमात्मा की ओर चलती चली जाती हैं और परमात्मा में प्रविष्ट हो जाती हैं ॥१२॥ इस दशति में परमात्मा-रूप सोम का सेनापति-रूप में, आनन्दधाराओं को प्रवाहित करनेवाले के रूप में, पापादि के नष्टकर्ता के रूप में और ज्योति को उत्पन्न करनेवाले के रूप में वर्णन होने से इस दशति के विषय की पूर्व दशति के विषय के साथ संगति है ॥ षष्ठ पप्रपाठक में प्रथम अर्ध की पाँचवीं दशति समाप्त ॥ पञ्चम अध्याय में सप्तम खण्ड समाप्त ॥
संस्कृत : आचार्य रामनाथ वेदालंकार - विषयः
अथ स्तोतुर्मनीषाः सोमं परमात्मानं प्रति कथं यन्तीत्याह।
संस्कृत : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - (अपाम्) उदकानाम् (ऊर्मयः इव) लहर्यः इव (इत्) निश्चयेन (तर्त्तुराणाः२) अतिशयेन त्वरमाणाः (मनीषाः) मदीयाः प्रज्ञाः (सोमम् अच्छ) रसागारं परमात्मानं प्रति (प्र ईरते) प्रकर्षेण यन्ति। किञ्च, ताः (नमस्यन्तीः) सोमाख्यं परमात्मानं नमस्कुर्वन्त्यः (उप यन्ति च) उपगच्छन्ति च (सं यन्ति च) संगच्छन्ते च। (उशतीः) उशत्यः कामयमानाः ताः (उशन्तम्) कामयमानं तं परमात्मानम् (आ विशन्ति च) समन्ततः प्रविशन्ति च ॥१२॥ अत्र ‘अपामिवेदूर्मयः’ इत्यादौ पूर्णोपमालङ्कारः ॥१२॥
संस्कृत : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - यथा नदीनामूर्मयः क्वचिन्निम्ना भवन्ति, क्वचित् परस्परम् उपयन्ति, क्वचिच्च संयन्ति, सुदीर्घं च मार्गं तीर्त्वाऽन्ततः समुद्रमाविशन्ति, तथैव स्तोतुर्मनीषा अपि परस्परमुपगच्छन्त्यः संगच्छन्त्यश्च परमात्मानमुपधावन्ति तमाविशन्ति च ॥१२॥ अत्र परमात्मसोमस्य सेनानीत्वेनानन्दधाराप्रवाहकत्वेन पापादिनाशकत्वेन ज्योतिर्जनकत्वेन च वर्णनादेतद्दशत्यर्थस्य पूर्वदशत्यर्थेन सह संगतिरस्ति ॥ इति षष्ठे प्रपाठके प्रथमार्द्धे पञ्चमी दशतिः ॥ इति पञ्चमेऽध्याये सप्तमः खण्डः ॥
संस्कृत : आचार्य रामनाथ वेदालंकार - पादटिप्पनी
टिप्पनी - १. ऋ० ९।९५।३। २. तर्तुराणाः—तुर त्वरणे जौहोत्यादिकः, यङ्लुगन्तस्य शानचि रूपम्। अभ्यासस्य उवर्णस्य रेफादेशश्छान्दसः। अभ्यस्तस्वरः। तादृशाः ऋत्विजः—इति सा०।
58_0544 अपामिवेदूर्मयस्तर्त्तुराणाः प्र - 01 ...{Loading}...
लिखितम्
५४४-१। अपां साम॥ आपस्त्रिष्टुप्सोमः॥
अ꣥पा꣤꣯मि꣥वे꣤꣯दू꣥꣯र्म꣤य꣥स्तौ꣤꣯। होवाहा꣥इ॥ तु꣣रा꣢᳐णा꣣ऽ२३४ः। हा꣣꣯हो꣢इ। प्र꣡मनी꣢꣯। षाः꣡। ई꣢꣯रतेऽ᳐३। सो꣢म꣣म꣥। छा꣢ऽ३४। हा꣣꣯हो꣢इ॥ नमस्य꣡। ताइः। उपचा꣢ऽ३। य꣢न्ति꣣स꣥म्। चा꣢ऽ᳐३४। हा꣣꣯हो꣢इ॥ आ꣡च꣢वि। शा꣡। ति꣢युश꣣। ती꣢रु꣣ष꣥। ता꣢ऽ᳐३४म्। हा꣣꣯हा꣢ऽ३४। औ꣥꣯होऱवा॥ वा꣢ऽ᳐३हा꣡ऽ२३꣡४꣡५ः꣡॥ दी-१२। प-२४। मा-११॥ ६ (झ) १०५५॥
[[अथ अष्टमः खण्डः]]
योनि-प्रस्तुतिः ...{Loading}...
पु꣣रो꣡जि꣢ती वो꣣ अ꣡न्ध꣢सः सु꣣ता꣡य꣢ मादयि꣣त्न꣡वे꣢। अ꣢प꣣ श्वा꣡न꣢ꣳ श्नथिष्टन꣣ स꣡खा꣢यो दीर्घजि꣣꣬ह्व्य꣢꣯म् ॥ 01:0545 ॥
विश्वास-शाकल-प्रस्तुतिः ...{Loading}...
पु॒रोऽजि॑ती (=जयस्य) वो॒ अन्ध॑सः (=अदनीयस्य सोमस्य) सु॒ताय॑ मादयि॒त्नवे॑ ।
अप॒ श्वानं॑ श्नथिष्टन॒ (=बाधयध्वम्) सखा॑यो दीर्घजि॒ह्व्य॑म् १
सर्वाष् टीकाः ...{Loading}...
पदपाठः
पु꣣रो꣡जि꣢ती। पु꣣रः꣢। जि꣣ती। वः। अ꣡न्ध꣢꣯सः। सु꣣ता꣡य꣢। मा꣣दयित्न꣡वे꣢। अ꣡प꣢꣯। श्वा꣡न꣢꣯म्। श्न꣣थिष्टन। श्नथिष्ट। न। स꣡खा꣢꣯यः। स। खा꣣यः। दीर्घजिह्व्य꣢꣯म्। दी꣣र्घ। जिह्व्य꣢꣯म्। । ५४५।
अधिमन्त्रम् (VC)
- पवमानः सोमः
- अन्धीगुः श्यावाश्विः
- अनुष्टुप्
- गान्धारः
- पावमानं काण्डम्
हिन्दी : आचार्य रामनाथ वेदालंकार - विषयः
प्रथम मन्त्र में यह कथन है कि परमानन्द पाने के लिए क्या करना चाहिए।
हिन्दी : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - हे (सखायः) साथियो ! (वः) तुम (अन्धसः) ध्यान करने योग्य परमात्मा रूप सोम के (मादयित्नवे) हर्षित करनेवाले (सुताय) आनन्द-रस को (पुरोजिती) आगे बढ़ कर प्राप्त करने के लिए (दीर्घजिह्व्यम्) लम्बी जीभवाले अर्थात् निरन्तर बढ़ते रहनेवाले (श्वानम्) श्वान के स्वभाव को अर्थात् संसारिक विषय-भोगों के प्रति लोभ को (श्नथिष्टन) नष्ट कर दो। अभिप्राय यह है कि सांसारिक विषयों से मन को हटा कर परमात्मा में केन्द्रित करो ॥१॥ इस मन्त्र में लोभवृत्ति को कुत्तेवाची ‘श्वन्’ शब्द से कथित करने के कारण असम्बन्ध में सम्बन्धरूप अतिशयोक्ति अलङ्कार है ॥१॥
हिन्दी : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - लम्बी जीभ से विषयभोगों के रस को चाटनेवाले लोभ रूप श्वान को विनष्ट करके ही मनुष्य परमात्मयोग-जन्य तीव्र आनन्द को पा सकते हैं ॥१॥
संस्कृत : आचार्य रामनाथ वेदालंकार - विषयः
तत्रादौ परमानन्दमाप्तुं किं कर्तव्यमित्याह।
संस्कृत : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - हे (सखायः) सुहृदः ! (वः) यूयम् (अन्धसः) आध्यायनीयस्य परमात्मरूपस्य सोमस्य। अन्धः आध्यायनीयं भवति। निरु० ५।१। (मादयित्नवे) हर्षकरस्य (सुताय) आनन्दरसस्य। उभयत्र षष्ठ्यर्थे चतुर्थीति वक्तव्यम् अ० २।३।६२ वा० इत्यनेन षष्ठ्यर्थे चतुर्थी। (पुरोजिती) पुरोजित्यै अग्रेजयाय। अत्र ‘सुपां सुलुक्०। अ० ७।१।३९’ इति चतुर्थ्येकवचनस्य पूर्वसवर्णदीर्घः। (दीर्घजिह्व्यम्) दीर्घजिह्वम्, सततविस्तारशीलम्। दीर्घा जिह्वा यस्य स दीर्घजिह्वः, ततः ‘पादार्घाभ्यां च। अ० ५।४।२५’ इत्यत्र चकारस्यानुक्तसमुच्चयत्वेन दीर्घजिह्वशब्दात् स्वार्थे यत् प्रत्ययः२। (श्वानम्३) सांसारिकविषयलालसारूपम् सारमेयस्वभावम् (अप श्नथिष्टन) स्वान्तःकरणात् विनाशयत। श्नथतिः हन्तिकर्मा। निघं० २।१९। ‘तप्तनप्तनथनाश्च। अ० ७।१।४५’ इति तस्य तनादेशः। सांसारिकविषयेभ्यो मनः प्रतिनिवर्त्य परमात्मन्येव केन्द्रीकुरुतेति भावः ॥१॥४ अत्र लोभस्य श्वशब्देन कथनादसम्बन्धे सम्बन्धरूपोऽतिशयोक्तिरलङ्कारः ॥१॥
संस्कृत : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - दीर्घजिह्वया विषयरसान् लेलिहानं लोभरूपं श्वानं विनाश्यैव जनैः परमात्मयोगजन्योऽमन्दानन्दोऽधिगन्तुं शक्यते ॥१॥
संस्कृत : आचार्य रामनाथ वेदालंकार - पादटिप्पनी
टिप्पनी - १. ऋ० ९।१०१।१, साम० ६९७। २. दीर्घा जिह्वा अस्य स दीर्घजिह्वी ‘दीर्घजिह्वी च छन्दसि’ अ० ४।१।५९ इति ङीषन्तत्वेन निपातितः। तादृशम्—इति सा०। तत्तु न समञ्जसम्, ‘श्वानम्’ इति पुल्लिङ्गेन ‘दीर्घजिह्व्यम्’ इति स्त्रिया घटनाऽयोगात्। ३. श्वानम् कञ्चिदुपद्रवकर्तारम् अपघ्नत—इति वि०। श्वानम् उपघातकम्—इति भ०। यथा श्वा राक्षसा वा सुतं सोमं न लिहन्ति तथा कुरुत—इति सा०। ४. पशुपक्ष्यादिनामभिः केषाञ्चिद् दुर्गुणानां व्यक्तीकरणं वेदेष्वन्यत्रापि दृश्यते। यथा ‘समिन्द्र गर्दभं मृण नुवन्तं पापयामुया। ऋ० १।२९।५’, ‘उलूकयातुं शुशुलूकयातुं जहि श्वयातुमुत कोकयातुम्। ऋ० ७।१०४।२२’ इत्यादौ।
01_0545 पुरोजिती वो - 01 ...{Loading}...
लिखितम्
५४५-१। प्रेङ्खौ द्वौ॥ नकुलोऽनुष्टुप्सोमः॥
पु꣥रोऱजिती॥ वो꣢अ᳐न्धा꣣ऽ२३४साः꣥। सु꣢ता꣡꣯यामा꣮ऽ२दयाऽ᳐३१उवाये꣢ऽ३। त्नाऽ२३४वे꣥॥ अ꣡पश्वाना꣮ऽ२ꣳश्नथाऽ३१उवाये꣢ऽ३। ष्टाऽ२३४ना꣥॥ स꣡खाऱयोदी꣮ ऽ२र्घजा᳐ऽ३१उवाये꣢ऽ३॥ ह्वीऽ२३४या꣥म्॥ दी-३। प-८। मा-६॥ ७ (डू) १०५६॥
01_0545 पुरोजिती वो - 02 ...{Loading}...
लिखितम्
५४५-२। वामदेवोऽनुष्टुप्सोमः॥
पु꣥रोऱजिती॥ वो꣢ऽ᳐३ओ꣡न्धा꣢ऽ३साः꣢। सू꣡ता꣢꣯यमाऽ᳒२᳒। ऊऽ᳒२᳒। हाऽ᳒२᳒इ। ऊ꣡ऽ२꣮। दाऽ३या꣡इत्ना꣢ऽ३वे꣢। आ꣡पश्वा꣢꣯नाऽ᳒२᳒म्। ऊऽ᳒२᳒। हाऽ᳒२᳒इ। ऊ꣡ऽ२꣮। श्नाऽ३ था꣡इष्टा꣢ऽ३ना꣢॥ सा꣡खा꣢꣯योऱदाऽ᳒२᳒इ। ऊऽ᳒२᳒। हाऽ᳒२᳒इ। ऊ꣡ऽ२३॥ घा꣡ऽ२᳐जा꣣ऽ२३४ औ꣥꣯हो꣯वा॥ ए꣢ऽ᳐३। ह्वि꣡याऽ२३꣡४꣡५꣡म्॥ दी-७। प-१९। मा-११॥ ८ (झे) १०५७॥
01_0545 पुरोजिती वो - 03 ...{Loading}...
लिखितम्
५४५-३। कार्तयशम्॥ कृतयशाऽनुष्टुप्सोमः॥
पु꣥रोऱहाऱहाउ॥ जा꣣ऽ२३४इती꣥। वो꣢꣯आ꣡औ꣢ऽ३हो꣢ऽ३। धा꣤साः꣥। सु꣢ता꣡औ꣢ऽ३ हो꣢ऽ३। या꣤मा꣥ऽ६। हा꣥उवा। द꣢यित्न꣡वे꣰꣯ऽ२। उ꣡पा꣢॥ अ꣡पश्वाऱनꣳश्नथा꣢ऽ१इ ष्टा꣢ऽ३ना꣢॥ सखा꣡औ꣢ऽ३हो꣢ऽ३। यो꣤दा꣥ऽ६। हा꣥उवा। घ꣢जिह्वि꣡यम्॥ उपा꣣ ऽ२३꣡४꣡५꣡॥
01_0545 पुरोजिती वो - 04 ...{Loading}...
लिखितम्
५४५-४। और्ध्वसद्मनम्॥ ऊर्ध्वसद्मानुष्टुप्सोमः॥
पु꣥रो꣤꣯जि꣥तीऱवोऱअ꣤न्ध꣥सः। उ꣤वाहा꣥इ॥ सु꣢ता꣡꣯यमा꣯दयित्नवउवाऽ२३हो꣡इ। अपश्वाऱनꣳश्नथिष्टनउवाऽ२३हो꣡इ॥ साखा꣢꣯योऱदा꣡इ॥ घाजि꣢ह्वा꣣ऽ२३४५याऽ६ ५६म्॥
01_0545 पुरोजिती वो - 05 ...{Loading}...
लिखितम्
५४५-५। श्यावाश्वम्॥ श्यावाश्वोऽनुष्टुप्सोमः॥
पु꣣रो꣢ऽ३१। जी꣢ऽ᳐३ती꣤। वोऱअ꣥। धा꣢ऽ᳐३सः꣤। एहिया꣥॥ सू꣡। ताऱयमाऱदा। यि꣢। त्न꣡वाऽ᳒२᳒इ। ए꣡꣯हियाऽ᳒२᳒। अपश्वा꣡꣯नाꣳश्ना꣢ऽ३थी꣤ऽ३॥ ष्टाऽ२३४ना꣥॥ ऐ꣢꣯हाऽ᳒२᳒इ। ए꣡꣯हियाऽ᳒२᳒। सखाऱयो꣡꣯दाइर्घा꣢ऽ३जी꣤ऽ३। ह्वा꣢ऽ३४५योऽ६"हा꣥इ॥
01_0545 पुरोजिती वो - 06 ...{Loading}...
लिखितम्
५४५-६। आन्धीगवम्॥ अन्धीगुरनुष्टुप्सोमः॥
पु꣥रोऱजितीऱवोऽ४न्धासाः꣥॥ सु꣢ता꣡꣯य। माऱदाऽ२३या꣢। हि꣡म्माऽ᳒२᳒१२। त्न꣡वेऱअपश्वाऱनꣳश्न꣢थिष्टन॥ सा꣡खा꣢ऽ३उवा꣢॥ योऽ᳒२᳒दी꣡। घाऽ२३जी꣢। ह्विया꣡म्। औऽ२३हो꣤वा꣥। हो꣤ऽ५इ॥ डा॥ दी-६। प-१२। मा-५॥ १२ (खु) १०६१॥
योनि-प्रस्तुतिः ...{Loading}...
अ꣣यं꣢ पू꣣षा꣢ र꣣यि꣢उभगः꣣ सो꣡मः꣢ पुना꣣नो꣢ अ꣢र्षति। प꣡ति꣣र्वि꣡श्व꣢स्य꣣ भू꣡म꣢नो꣣꣬ व्य꣢꣯ख्य꣣द्रो꣡द꣢सी उ꣣भे꣢ ॥ 02:0546 ॥
विश्वास-शाकल-प्रस्तुतिः ...{Loading}...
अ॒यं पू॒षा र॒यिर्भगः॒ सोमः॑ पुना॒नो अ॑र्षति ।
पति॒र्विश्व॑स्य॒ भूम॑नो॒ व्य॑ख्य॒द्रोद॑सी उ॒भे ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः
अ꣣य꣢म्। पू꣣षा꣢। र꣣यिः꣢। भ꣡गः꣢꣯। सो꣡मः꣢꣯। पु꣣नानः꣢। अ꣣र्षति। प꣡तिः꣢꣯। वि꣡श्व꣢꣯स्य। भू꣡म꣢꣯नः। वि। अ꣣ख्यत्। रो꣡द꣢꣯सी꣣इ꣡ति꣢। उ꣣भे꣡इति꣢। ५४६।
अधिमन्त्रम् (VC)
- पवमानः सोमः
- नहुषो मानवः
- अनुष्टुप्
- गान्धारः
- पावमानं काण्डम्
हिन्दी : आचार्य रामनाथ वेदालंकार - विषयः
अगले मन्त्र में सोम परमात्मा की महिमा वर्णित की गयी है।
हिन्दी : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - (पूषा) पुष्टिकर्ता, (रयिः) ऐश्वर्यवान् और ऐश्वर्यप्रदाता, (भगः) भजनीय (अयं सोमः) यह रसागार प्रेरक परमेश्वर (पुनानः) रची हुई सब वस्तुओं को पवित्र करता हुआ (अर्षति) सक्रिय हो रहा है। (विश्वस्य) सकल (भूमनः) ब्रह्माण्ड का (पतिः) स्वामी वा रक्षक यह परमेश्वर (उभे) दोनों (रोदसी) भूगोल व खगोल को (व्यख्यत्) तेज से प्रकाशित करता है। इस वर्णन से परमेश्वर का जगत् का शिल्पी होना व्यञ्जित हो रहा है ॥२॥
हिन्दी : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - सब जगत् का रचयिता, धारक, प्रकाशक, ऐश्वर्यशाली तथा ऐश्वर्य का दाता जगदीश्वर सबके द्वारा भजन करने योग्य है ॥२॥
संस्कृत : आचार्य रामनाथ वेदालंकार - विषयः
अथ सोमस्य परमात्मनो महिमानमाह।
संस्कृत : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - (पूषा) पोषकः (रयिः) ऐश्वर्यवान् ऐश्वर्यप्रदाता वा। अत्र रयिशब्दस्य तद्वति तत्प्रदातरि वा लक्षणा, भूयस्त्वं च व्यज्यते। (भगः) भजनीयः (अयं सोमः) एष रसागारः प्रेरकः परमेश्वरः (पुनानः) रचितानि सर्वाणि वस्तूनि पवित्रीकुर्वन् (अर्षति) गच्छति, सक्रियो भवति। (विश्वस्य) सर्वस्य (भूमनः) ब्रह्माण्डस्य (पतिः) स्वामी रक्षको वा एष परमेश्वरः (उभे) द्वे अपि (रोदसी) द्यावापृथिव्यौ। (व्यख्यत्) तेजसा प्रकाशयति। एतेन परमेश्वरस्य जगच्छिल्पित्वं व्यज्यते ॥२॥
संस्कृत : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - सर्वस्य जगतो रचयिता धारकः, प्रकाशकः, परमैश्वर्यवान् परमैश्वर्यप्रदाता च जगदीश्वरः सर्वैर्भजनीयः ॥२॥
संस्कृत : आचार्य रामनाथ वेदालंकार - पादटिप्पनी
टिप्पनी - १. ९।१०१।७, साम० ८१८।
02_0546 अयं पूषा - 01 ...{Loading}...
लिखितम्
५४६-१। क्रौञ्चानि त्रीणि॥ त्रयाणां क्रुङनुष्टुप्पूषा भगोद्यावापृथिवी॥
अ꣢यंपू꣡꣯षौऱहो। रा꣢꣯यि꣡र्भगाः॥ सो꣢꣯मᳲपुनाऽ᳐३। नो꣡आ꣢ऽ३र्षा꣤ऽ५ताऽ६५६इ॥ प꣢तिर्वि꣡श्वौऱहो। स्या꣢꣯भू꣡꣯मनाः॥ वि꣢यख्यद्रोऽ᳐३। दा꣡सी꣢ऽ᳐३ऊ꣤ऽ५भा"ऽ६५६इ॥
02_0546 अयं पूषा - 02 ...{Loading}...
लिखितम्
५४६-२।
अ꣥यंपू꣯षा। अयंपूऱषा॥ र꣢यिर्भ꣡गाः। सो꣢꣯मᳲपू꣡नाऽ᳒२᳒। नो꣯अर्ष꣡ताइ। प꣢तिर्वा꣡इश्वाऽ᳒२᳒। ओ꣡स्याभू꣢ऽ१मानाऽ᳒२ः᳒॥ ओ꣡इवियख्याऽ२३द्रो꣢॥ दा꣡सीऱउ꣢भ। इ꣡डाऽ२३भा꣢ऽ३४३। ओ꣡ऽ२३४५इ॥ डा॥ दी-५। प-१२। मा-८॥ १४ (फै) १०६३॥
02_0546 अयं पूषा - 03 ...{Loading}...
लिखितम्
५४६-३। तृतीयं क्रौञ्चम्॥
अ꣤यं꣣पू꣤꣯षा꣥꣯। हो꣢। र꣣यि꣤र्भगा꣥ऽ६ए꣥॥ सो꣡माऽ᳒२ᳲ᳒पु꣡नाऽ२᳐। न꣣आ꣢ऽ३४५। षा꣣ऽ२३४ती꣥। प꣡तिर्विश्वस्य꣢भू꣡꣯मनः꣢॥ विय꣡ख्याऽ२३द्रो꣢॥ दसी꣡꣯ऊऽ२३ भा꣢ऽ३४३इ। ओ꣡ऽ२३४५इ॥ डा॥ दी-४। प-११। मा-६॥ १५ (तू) १०६४॥
योनि-प्रस्तुतिः ...{Loading}...
सु꣣ता꣢सो꣣ म꣡धु꣢मत्तमाः꣣ सो꣢मा꣣ इ꣡न्द्रा꣢य म꣣न्दि꣡नः꣢। प꣣वि꣡त्र꣢वन्तो अक्षरन् दे꣣वा꣡न् ग꣢च्छन्तु वो꣣ म꣡दाः꣢ ॥ 03:0547 ॥
विश्वास-शाकल-प्रस्तुतिः ...{Loading}...
सु॒तासो॒ मधु॑मत्तमाः॒ सोमा॒ इन्द्रा॑य म॒न्दिनः॑ ।
प॒वित्र॑वन्तो अक्षरन्दे॒वान्ग॑च्छन्तु वो॒ मदाः॑ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः
सु꣣ता꣡सः꣢। म꣡धु꣢꣯मत्तमाः। सो꣡माः꣢꣯। इ꣡न्द्रा꣢꣯य। मन्दि꣡नः꣢। प꣣वि꣡त्र꣢वन्तः। अ꣣क्षरन्। देवा꣢न्। ग꣣च्छन्तु। वः। म꣡दाः꣢꣯। ५४७।
अधिमन्त्रम् (VC)
- पवमानः सोमः
- ययातिर्नाहुषः
- अनुष्टुप्
- गान्धारः
- पावमानं काण्डम्
हिन्दी : आचार्य रामनाथ वेदालंकार - विषयः
अगले मन्त्र में परमानन्दरूप सोमरस का विषय है।
हिन्दी : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - (मधुमत्तमाः) सबसे अधिक मधुर, (मन्दिनः) हर्षजनक (सोमाः) परमानन्द-रस (इन्द्राय) जीवात्मा के लिए (सुतासः) अभिषुत किये हुए, (पवित्रवन्तः) मन रूप दशापवित्र से युक्त होकर (अक्षरन्) आत्मा रूप कलश में क्षरित होते हैं। वे (मदाः) परमानन्दरस (वः) आप (देवान्) सब विद्वान् जनों को (गच्छन्तु) प्राप्त होवें ॥३॥
हिन्दी : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - ध्यान द्वारा परमात्मा के पास से प्रादुर्भूत अत्यन्त मधुर परमानन्दरस मन के माध्यम से जीवात्मा को प्राप्त होते हैं ॥३॥
संस्कृत : आचार्य रामनाथ वेदालंकार - विषयः
अथ परमानन्दरूपसोमरसविषयमाह।
संस्कृत : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - (मधुमत्तमाः) अतिशयमधुराः (मन्दिनः) हर्षकराः (सोमाः) परमानन्दरसाः (इन्द्राय) जीवात्मने (सुतासः) अभिषुताः (पवित्रवन्तः२) मनोरूपदशापवित्रयुक्ताः (अक्षरन्) आत्मकलशं प्र क्षरन्ति। ते (मदाः) परमानन्दरसाः (वः) युष्मान् (देवान्) सर्वान् विदुषः (गच्छन्तु) प्राप्नुवन्तु ॥३॥
संस्कृत : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - ध्यानद्वारा परमात्मनः सकाशात् प्रादुर्भूता मधुरमधुराः परमानन्दरसा मनसो माध्यमेन जीवात्मानमधिगच्छन्ति ॥३॥
संस्कृत : आचार्य रामनाथ वेदालंकार - पादटिप्पनी
टिप्पनी - १. ऋ० ९।१०१।४, साम० ८७२, अथ० २०।१३७।४। २. पवित्रवन्तः दशापवित्रेण संसृष्टाः—इति भ०।
03_0547 सुतासो मधुमत्तमाः - 01 ...{Loading}...
लिखितम्
५४७-१। त्वाष्ट्री सामनी द्वे॥ द्वयोस्त्वाष्ट्र्योऽनुष्टुप्सोमेन्द्रौ॥
सु꣥ताऱसोऱमा॥ धु꣢माऽ᳐३त्त꣢माः। सो꣡꣯माइ꣢न्द्रा᳐ऽ३य꣢माऽ३। ए꣢ऽ᳐३। दि꣢न꣣आ꣢। प꣡वाइत्र꣢वऽ३न्तो꣢ऽ३। ए꣢ऽ᳐३। क्ष꣢र꣣न्ना꣢। दा꣡इवान्ग꣢च्छाऽ३न्तु꣢वऽ३ः। ए꣢ऽ᳐३॥ म꣢दा꣣꣯आ꣢॥
03_0547 सुतासो मधुमत्तमाः - 02 ...{Loading}...
लिखितम्
५४७-२। ऊर्ध्वेडंत्वाष्टी साम॥
सु꣥ता꣤꣯सो꣥꣯म꣤धु꣥मत्तमाः꣤॥ सो꣡माऽ᳒२᳒इ꣡न्द्राऽ२᳐। य꣣मा꣢ऽ३४५। दी꣣ऽ२३४नाः꣥। प꣢वि꣡त्रव꣢न्तोऱअक्षरन्॥ दे꣣꣯वाऱन्ग꣢च्छा꣡॥ तु꣢वो꣡꣯माऽ२३दा꣢ऽ३४३ः। ओ꣡ऽ२३४५इ॥ डा॥
03_0547 सुतासो मधुमत्तमाः - 03 ...{Loading}...
लिखितम्
५४७-३। वासिष्ठम्॥ वसिष्ठोऽनुष्टुप्सोमेन्द्रौ॥
सु꣥ता꣤꣯सो꣥꣯म꣤धु꣥मत्तमाऱः। सो꣤꣯माइ꣥न्द्रा॥ य꣢मन्दि꣡नः। पावि꣪त्रावाऽ᳒२᳒। तो꣡꣯अक्ष꣢रन्॥ दा꣡इवाऱन्गच्छौ꣢वा᳐॥ तू꣣ऽ२३४वाः꣥। म꣢दा꣡। औ꣢ऽ३हो꣤वा꣥। हो꣤ऽ५इ॥ डा॥
03_0547 सुतासो मधुमत्तमाः - 04 ...{Loading}...
लिखितम्
५४७-४। आनिधनं त्वाष्ट्री साम॥ त्वाष्ट्र्योऽनुष्टुप्सोमेन्द्रौ॥
सु꣥ता꣤꣯सो꣥꣯म꣤धु꣥मत्तमाऱः। सो꣤꣯माहा꣥उ॥ इ꣢न्द्राऱऽ३या꣡म꣪न्दिनाऽ२ः᳐। इ꣣न्द्रा꣢ऽ३ हो꣡।
03_0547 सुतासो मधुमत्तमाः - 05 ...{Loading}...
लिखितम्
५४७-५। वासिष्ठम्॥ वसिष्ठोऽनुष्टोप्सोमेन्द्रौ॥
सु꣥ताऱसोऱमधुमत्तमाऽ६ए꣥॥ सो꣢꣯माऱइन्द्राऱऽ३या꣡म꣪न्दिनाऽ᳒२ः᳒। दा꣡इनाऽ᳒२ः᳒। पवित्रवऽ३न्तो꣡अ꣪क्षाराऽ᳒२᳒न्। क्षा꣡राऽ᳒२᳒न्। देऱवाऱन्गच्छऽ३न्तू꣡वो꣢ऽ१मादाऽ᳒२ः᳒। मा꣡दाऽ२ः᳐। दे꣣꣯वा꣢ऽ᳐३न्हो꣡इ। गच्छो꣣ऽ२३४हा꣥॥ तू꣡ऽ२᳐वा꣣ऽ२३४औ꣥꣯हो꣯वा॥ म꣢दा ऽ᳐३ई꣡ऽ२३꣡४꣡५꣡॥
03_0547 सुतासो मधुमत्तमाः - 06 ...{Loading}...
लिखितम्
५४७-६। त्वाष्ट्री सामनी द्वे॥ द्वयोस्त्वाष्ट्र्योऽनुष्टुप्सोमेन्द्रौ॥
सु꣡ताऱसोऱमा꣢ऽ३हा꣢᳐। धु꣣म꣢त्ता꣡माऽ᳒२ः᳒॥ सो꣡꣯माऱइन्द्रा꣢ऽ᳐३हा꣢᳐। य꣣म꣢न्दा꣡इनाऽ᳒२ः᳒॥ प꣡वित्रवा꣢ऽ३हा꣢᳐। तो꣣꣯अ꣢क्षा꣡राऽ᳒२᳒न्॥ दे꣡꣯वाऱन्गच्छा꣢ऽ३हा꣢᳐। तु꣣वो꣢ऽ३हो꣡ऽ२३४। वा꣥। मा꣤ऽ५दोऽ६"हा꣥इ॥ दी-७। प-१०। मा-७॥ २१ (ञे) १०७०॥
03_0547 सुतासो मधुमत्तमाः - 07 ...{Loading}...
लिखितम्
५४७-७। द्विरभ्यासं त्वाष्ट्री साम॥
सु꣥ताऱ। सो꣣꣯मा꣢ऽ᳐३। हा꣢ऽ᳐३हा꣢। धु꣣म꣢त्ता꣡माऽ२३४ः॥ सो꣯माः꣥꣯। इ꣣न्द्रा꣢ऽ᳐३। हा꣢ऽ᳐३हा꣢। य꣣म꣢न्दा꣡इनाऽ२३४ः॥ पवि꣥। त्र꣣वा꣢ऽ३। हा꣢ऽ᳐३हा꣢। तो꣣꣯अ꣢क्षा꣡रा ऽ२३४न्॥ देऱवा꣥꣯न्। ग꣣च्छा꣢ऽ᳐३। हा꣢ऽ᳐३हा꣢। तु꣣वो꣢ऽ᳐३हो꣡ऽ२३४॥ वा꣥। मा꣤ऽ५ दोऽ६"हा꣥इ॥
03_0547 सुतासो मधुमत्तमाः - 08 ...{Loading}...
लिखितम्
५४७-८। वासिष्ठम्॥ वसिष्ठोऽनुष्टुप्सोमेन्द्रौ॥
सु꣥ताऱसो꣢ऽ३मा꣤धु꣥म꣤त्तमाः꣥॥ सो꣢꣯मा꣡꣯इ꣢न्द्रा꣡। य꣢मन्दि꣡नः। पावा꣢᳐ओ꣣ऽ२३४ वा꣥। त्र꣢वन्तोऱअक्षरन्॥ दे꣣꣯वाऱन्ग꣢च्छा꣡॥ तु꣢वो꣡꣯माऽ२३दा꣢ऽ३४३ः। ओ꣡ऽ२३४५ इ॥ डा॥
योनि-प्रस्तुतिः ...{Loading}...
सो꣡माः꣢ पवन्त꣣ इ꣡न्द꣢वो꣣ऽस्म꣡भ्यं꣢ गातु꣣वि꣡त्त꣢माः। मि꣣त्राः꣢ स्वा꣣ना꣡ अ꣢रे꣣प꣡सः꣢ स्वा꣣꣬ध्यः꣢꣯ स्व꣣र्वि꣡दः꣢ ॥ 04:0548 ॥
विश्वास-शाकल-प्रस्तुतिः ...{Loading}...
सोमाः॑ पवन्त॒ इन्द॑वो॒ऽस्मभ्यं॑ गातु॒वित्त॑माः ।
मि॒त्राः सु॑वा॒ना अ॑रे॒पसः॑ स्वा॒ध्यः॑ स्व॒र्विदः॑ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः
सो꣡माः꣢꣯। प꣣वन्ते। इ꣡न्द꣢꣯वः। अ꣣स्म꣡भ्य꣢म्। गा꣣तुवि꣡त्त꣢माः। गा꣣तु। वि꣡त्त꣢꣯माः। मि꣣त्राः꣢। मि꣣। त्राः꣢। स्वा꣣नाः꣢। अ꣣रे꣢प꣡सः꣢। अ꣣। रेप꣡सः꣢। स्वा꣣ध्यः꣢꣯। सु꣣। आध्यः꣢꣯। स्व꣣र्वि꣡दः꣢। स्वः꣣। वि꣡दः꣢꣯। ५४८।
अधिमन्त्रम् (VC)
- पवमानः सोमः
- मनुः सांवरणः
- अनुष्टुप्
- गान्धारः
- पावमानं काण्डम्
हिन्दी : आचार्य रामनाथ वेदालंकार - विषयः
अगले मन्त्र में यह वर्णन है कि कैसे परमानन्दरस हमें पवित्र करते हैं।
हिन्दी : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - (इन्दवः) प्रकाशमय अथवा रस से आर्द्र करनेवाले (सोमाः) परमानन्दरस (पवन्ते) हमें पवित्र करते हैं, जो (अस्मभ्यम्) हमारे लिए (गातुवित्तमाः) अतिशय सन्मार्ग को प्राप्त करानेवाले, (मित्राः) मित्रभूत, (स्वानाः) सद्गुणों की ओर प्रेरित करनेवाले, (अरेपसः) निष्पाप, निष्कलङ्क, निर्दोष, (स्वाध्यः) उत्कृष्ट ध्यान में सहायक और (स्वर्विदः) मोक्ष प्राप्त करानेवाले हैं ॥४॥ इस मन्त्र में अनेक साभिप्राय विशेषणों का योग होने से परिकरालङ्कार है ॥४॥
हिन्दी : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - जो ब्रह्मानन्दरस जीवन में सन्मार्ग दिखानेवाले, मित्र के सदृश परम उपकारक, शुभगुण-प्रेरक, ध्यान में सहायक और मोक्षप्रापक होते हैं, वे पवित्रता देनेवाले क्यों न होंगे ॥४॥
संस्कृत : आचार्य रामनाथ वेदालंकार - विषयः
कीदृशाः परमानन्दरसाः अस्मान् पवित्रीकुर्वन्तीत्याह।
संस्कृत : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - (इन्दवः) प्रकाशमयाः रसेन क्लेदयितारो वा। इन्दुः इन्धेः उनत्तेर्वा। निरु० १०।४१। (सोमाः) परमानन्दरसाः (पवन्ते) अस्मान् पवित्रीकुर्वन्ति। ये (अस्मभ्यम्) अस्माकं कृते (गातुवित्तमाः) अतिशयेन सन्मार्गलम्भकाः, (मित्राः) मित्रभूताः। वेदे सुहृद्वाचको मित्रशब्दः पुंस्यपि दृश्यते। (स्वानाः) सुवानाः सद्गुणान् प्रति प्रेरयन्तः, (अरेपसः) निष्पापाः, निष्कलङ्काः, निर्दोषाः (स्वाध्यः) उत्कृष्टध्याने सहायकाः, (स्वर्विदः) मोक्षप्रापकाश्च सन्तीति शेषः। स्वः मोक्षसुखं वेदयन्ते प्रापयन्तीति तादृशाः ॥४॥ अत्र साभिप्रायाणां बहूनां विशेषणानां योगात् परिकरालङ्कारः ॥४॥२
संस्कृत : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - ये ब्रह्मानन्दरसा जीवने सन्मार्गदर्शकाः सुहृद्वत् परमोपकारकाः शुभगुणप्रेरकाः ध्याने सहायकाः मोक्षप्रापकाश्च भवन्ति ते पावकाः कुतो न स्युः ॥४॥
संस्कृत : आचार्य रामनाथ वेदालंकार - पादटिप्पनी
टिप्पनी - १. ऋ० ९।१०१।१० ‘सुवाना’ इति पाठः। साम० ११०१। २. विशेषणैर्यत् साकूतैरुक्तिः परिकरस्तु सः (का० प्र० १०।८७), इति तल्लक्षणात्।
04_0548 सोमाः पवन्त - 01 ...{Loading}...
लिखितम्
५४८-१। क्रौञ्चे द्वे॥ द्वयोः क्रुङनुष्टुप्सोमः॥
हा꣤उसोमाः꣥॥ प꣢वाऽ᳐३न्ता꣡इ꣪न्दावा꣢उ। वाऽ᳐३। हा꣢उवा। अस्म꣡भ्यङ्गाऱतूवि꣪त्तामा꣢उ। वाऽ᳐३। हा꣢उवा। मित्रा꣡꣯स्स्वाऱनाऱआरे꣢ऽ१पासा꣢उ। वाऽ᳐३। हा꣢उवाऽ३४॥ सुवा꣥꣯। धि꣣या꣢ऽ᳐३ः॥ सू꣡ऽ२३वा꣤ऽ३ः। वा꣢ऽ३४५इदोऽ६"हा꣥इ॥
04_0548 सोमाः पवन्त - 02 ...{Loading}...
लिखितम्
५४८-२।
सो꣥꣯माऱᳲप꣣व꣢न्त꣣इ꣤न्द꣥वाः॥ अ꣢स्मा꣡भ्य꣢ङ्गा꣡। तु꣢वि꣣त्त꣢माः꣡। माइत्रा꣢᳐ओ꣣ऽ२३४ वा꣥। स्वा꣢꣯ना꣡꣯अरे꣢꣯प꣡सः꣢। सु꣣वाऱधि꣢याः꣡। सु꣢व꣡र्वाऽ२३इदा꣢ऽ३४३ः। ओ꣡ऽ२३४५इ॥ डा॥
योनि-प्रस्तुतिः ...{Loading}...
अ꣣भी꣡ नो꣢ वाज꣣सा꣡त꣢मꣳ र꣣यि꣡म꣢र्ष शत꣣स्पृ꣡ह꣢म्। इ꣡न्दो꣢ स꣣ह꣡स्र꣢भर्णसं तुविद्यु꣣म्नं꣡ वि꣢भा꣣स꣡ह꣢म् ॥ 05:0549 ॥
विश्वास-शाकल-प्रस्तुतिः ...{Loading}...
अ॒भि नो॑ वाज॒सात॑मं र॒यिम॑र्ष पुरु॒स्पृह॑म् ।
इन्दो॑ स॒हस्र॑भर्णसं तुविद्यु॒म्नं वि॑भ्वा॒सह॑म् ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः
अ꣣भि꣢। नः꣣। वाजसा꣡त꣢मम्। वा꣣ज। सा꣡त꣢꣯मम्। र꣣यि꣢म्। अ꣣र्ष। शतस्पृ꣡ह꣢म्। श꣣त। स्पृ꣡ह꣢꣯म्। इ꣡न्दो꣢꣯। स꣣ह꣡स्र꣢भर्णसम्। स꣣ह꣡स्र꣢। भ꣣र्णसम्। तुविद्युम्न꣢म्। तु꣣वि। द्युम्न꣢म्। वि꣣भास꣡ह꣢म्। वि꣣भा। स꣡ह꣢꣯म्। ५४९।
अधिमन्त्रम् (VC)
- पवमानः सोमः
- अम्बरीषो वार्षागिर ऋजिष्वा भारद्वाजश्च
- अनुष्टुप्
- गान्धारः
- पावमानं काण्डम्
हिन्दी : आचार्य रामनाथ वेदालंकार - विषयः
अगले मन्त्र में सोम परमात्मा से धन की प्रार्थना है।
हिन्दी : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - हे (इन्दो) आनन्दरस से आर्द्र करनेवाले परमात्मन् ! आप (वाजसातमम्) अतिशय बल के प्रदाता, (शतस्पृहम्) बहुतों से स्पृहणीय, (सहस्रभर्णसम्) सहस्र गुणों को धारण करानेवाले अथवा सहस्रों जनों का पोषण करनेवाले, (तुविद्युम्नम्) बहुत यश को देनेवाले, (विभासहम्) शत्रु के प्रताप को अभिभूत करनेवाले (रयिम्) आध्यात्मिक तथा भौतिक ऐश्वर्य को (नः) हमें (अभि अर्ष) प्राप्त कराइए ॥५॥
हिन्दी : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - परमात्मा की कृपा से और अपने पुरुषार्थ से सब लोग सत्य, अहिंसा, अणिमा, महिमा, लघिमा आदि आध्यात्मिक तथा सोना, चाँदी, मणि, मोती आदि भौतिक धन प्राप्त कर सकते हैं, जिससे वे आत्मिक और शारीरिक बल, सहस्रों गुण, सहस्रों के पोषण का सामर्थ्य और कीर्ति प्राप्त करने में तथा शत्रु के तेज को परास्त करने में समर्थ हो जाते हैं ॥५॥
संस्कृत : आचार्य रामनाथ वेदालंकार - विषयः
अथ सोमं परमात्मानं धनं प्रार्थयते।
संस्कृत : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - हे (इन्दो) आनन्दरसेन क्लेदक परमात्मन् ! त्वम् (वाजसातमम्) अतिशयेन बलस्य प्रदातारम्। वाजं बलं सनोति ददातीति वाजसाः, वाजोपपदात् षणु दाने धातोः ‘जनसनखनक्रमगमो विट्। अ० ३।२।६७’ इति नकारस्यात्वम्। ततोऽतिशायने तमप् प्रत्ययः। (शतस्पृहम्) बहुभिः स्पृहणीयम् (सहस्रभर्णसम्२) सहस्रगुणानां धारयितारम्, यद्वा सहस्राणां जनानां पोषयितारम्। सहस्रं बिभर्तीति सहस्रभर्णाः तम्। (तुविद्युम्नम्) बहुयशस्करम्। (विभासहम्३) शत्रुप्रतापस्य अभिभावकम्। विभां शात्रवं तेजः सहते पराभवतीति तम्। (रयिम्) आध्यात्मिकं भौतिकं च ऐश्वर्यम् (नः) अस्मान् (अभि अर्ष) प्रापय। संहितायाम् ‘अभी’ इति दीर्घश्छान्दसः ॥५॥
संस्कृत : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - परमात्मनः कृपया स्वपुरुषार्थेन च सर्वैः सत्याहिंसाऽणिममहिमलघिमादिकमाध्यात्मिकं स्वर्णरजतमणि- मुक्तादिकं भौतिकं च धनं प्राप्तुं शक्यते, येनात्मिकं शारीरं च बलं, सहस्रगुणगणं, सहस्राणां पोषणसामर्थ्यं, कीर्तिं चाप्तुं शत्रूणां तेजः पराभवितुं च ते क्षमन्ते ॥५॥
संस्कृत : आचार्य रामनाथ वेदालंकार - पादटिप्पनी
टिप्पनी - १. ऋ० ९।९८।१, ‘अभी, शतस्पृहम्, विभासहम्’ इत्यत्र क्रमेण ‘अभि, पुरुस्पृहम्, विभ्वासहम्’ इति पाठः। साम० १२३८। २. सहस्रभर्णसं बहूनां पोषकम्—इति भ०। बहुविधभरणम् अनेकपोषणयुक्तमित्यर्थः—इति सा०। ३. विभासहं विदीप्तीनां शत्रूणाम् अभिभवितारम्—इति भ०। महतः प्रकाशस्याभिभवितारम् अतितेजस्विनमित्यर्थः—इति सा०।
05_0549 अभी नो - 01 ...{Loading}...
लिखितम्
५४९-१। सोम सामानि त्रीणि॥ त्रयाणां सोमोऽनुष्टुप्सोमः॥
अ꣥भीऱनोऱवा॥ जा꣡ऽ२᳐सा꣣ऽ२३४औ꣥꣯हो꣯वा। ता꣣ऽ२३४मा꣥म्। र꣢यि꣡मर्ष꣢शत स्पृ꣡ह꣢म्॥
05_0549 अभी नो - 02 ...{Loading}...
लिखितम्
५४९-२।
अ꣥भीऱनोऱवा॥ जा꣡सा꣯त꣢मम्। रयि꣡म। षाउवाऽ२३। हो꣡वा꣢ऽ३हा꣢इ। शतस्पृ꣡ह꣢म्। इ꣡न्दो꣰꣯ऽ२स। हा꣡उवाऽ२३। हो꣡वा꣢ऽ᳐३हा꣢। स्र꣡भर्णसम्॥ तुवाये꣢ऽ३॥ द्यू꣡ऽ२᳐म्ना꣣ऽ२३४औ꣥꣯हो꣯वा॥ वि꣢भाऱस꣡हा꣣ऽ२३꣡४꣡५꣡म्॥
05_0549 अभी नो - 03 ...{Loading}...
लिखितम्
५४९-३।
अ꣢भीऽ᳒२᳒हो꣡इ। नो꣢꣯वाऱजाऽ᳐३सा꣤ऽ३। हा꣢᳐ता꣣ऽ२३४मा꣥म्॥ र꣢यीऽ᳒२ꣳ᳒हो꣡इ। अ꣢र्षशाऽ᳐३ता꣤ऽ३। हा꣢᳐स्पॄ꣣ऽ२३४हा꣥म्॥ इ꣢न्दोऽ᳒२᳒हो꣡इ। स꣢हस्राऽ᳐३भा꣤ऽ३। हा꣢᳐र्णा꣣ ऽ२३४सा꣥म्॥ तु꣢वाऽ᳒२᳒हो꣡इ। द्यु꣢म्नंवीऽ३भा꣤ऽ३। हा꣢ऽ᳐३सा꣤ऽ५हा"ऽ६५६म्॥
05_0549 अभी नो - 04 ...{Loading}...
लिखितम्
५४९-४। क्रौञ्चम्॥ क्रुङनुष्टुप्सोमः॥
अ꣢भी꣡नोवा꣢ऽ३१२३४। जसा꣥꣯। त꣣मा꣢ऽ᳐३म्॥ र꣢यि꣡मर्षा꣢ऽ᳐३१२३४। शत꣥। स्पृ꣣हा꣢ऽ३म्॥ इ꣢न्दो꣡साहा꣢ऽ३१२३४। स्रभ꣥। ण꣣सा꣢ऽ३म्॥ तु꣢वा꣡इद्यूम्ना꣢ ऽ᳐३१२᳐३म्। वि꣤भाऽ५सहाउ॥ वा॥ दी-१। प-१२। मा-६॥ २९ (खू) १०७८॥
05_0549 अभी नो - 05 ...{Loading}...
लिखितम्
५४९-५। सोमसाम॥ सोमोऽनुष्टुप्सोमः॥
अ꣤भीऱनोऱवौऱहोऽ५जसाऱत꣤माम्॥ रयिमर्षौऱहोऽ५शतस्पृ꣤हाम्॥
योनि-प्रस्तुतिः ...{Loading}...
अ꣣भी꣡ न꣢वन्ते अ꣣द्रु꣡हः꣢ प्रि꣣य꣡मिन्द्र꣢꣯स्य꣣ का꣡म्य꣢म्। व꣣त्सं꣢꣫ न पूर्व꣣ आ꣡यु꣢नि जा꣣त꣡ꣳ रि꣢हन्ति मा꣣त꣡रः꣢ ॥ 06:0550 ॥
विश्वास-शाकल-प्रस्तुतिः ...{Loading}...
अ॒भी न॑वन्ते अ॒द्रुहः॑ प्रि॒यमिन्द्र॑स्य॒ काम्य॑म् ।
व॒त्सं न पूर्व॒ आयु॑नि जा॒तं रि॑हन्ति मा॒तरः॑ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः
अ꣣भि꣢। न꣣वन्ते। अद्रु꣡हः꣢। अ꣣। द्रु꣡हः꣢꣯। प्रि꣣य꣢म्। इ꣡न्द्र꣢꣯स्य। का꣡म्य꣢꣯म्। व꣣त्स꣢म्। न। पू꣡र्वे꣢꣯। आ꣡यु꣢꣯नि। जा꣣त꣢म्। रि꣣हन्ति। मात꣡रः꣢। ५५०।
अधिमन्त्रम् (VC)
- पवमानः सोमः
- रेभसूनू काश्यपौ
- अनुष्टुप्
- गान्धारः
- पावमानं काण्डम्
हिन्दी : आचार्य रामनाथ वेदालंकार - विषयः
अगले मन्त्र में यह वर्णन है कि मनोवृत्तियाँ परमात्मा का कैसे स्वाद लेती हैं।
हिन्दी : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - (अद्रुहः) द्रोह न करनेवाली, प्रत्युत स्नेह करनेवाली, (मातरः) माताओं के समान पालन करनेवाली मनोवृत्तियाँ (प्रियम्) प्रिय, (इन्द्रस्य) जीवात्मा के (काम्यम्) चाहने योग्य परमात्मा की (अभि) ओर (नवन्ते) जाती हैं, और (जातम्) हृदय में प्रकट हुए उसे (रिहन्ति) चाटती हैं अर्थात् उससे सम्पर्क करती हैं, (जातम्) उत्पन्न हुए (वत्सम्) अपने बछड़े को (न) जैसे (पूर्वे आयुनि) प्रथम आयु में (मातरः) गौ-माताएँ (रिहन्ति) चाटती हैं ॥६॥ इस मन्त्र में श्लिष्टोपमालङ्कार है। चाटना जिह्वा से होता है, वह मनोवृत्तियों के पक्ष में घटित नहीं होता। इसलिए यहाँ लक्षणा से संसर्ग अर्थ का बोध होता है, सामीप्य का अतिशय व्यङ्ग्य है। गाय के पक्ष में जिह्वा से चाटना सम्भव होने से लक्षणा नहीं है ॥६॥
हिन्दी : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - जैसे नवजात बछड़े को गौएँ प्रेम से चाटती हैं, वैसे ही हृदय में प्रादुर्भूत परमेश्वर का उसके प्रेम में भरकर मनोवृत्तियाँ रसास्वादन करती हैं ॥६॥
संस्कृत : आचार्य रामनाथ वेदालंकार - विषयः
अथ मनोवृत्तयः परमात्मानं कथमास्वादयन्तीत्याह।
संस्कृत : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - (अद्रुहः) न द्रुह्यन्ति प्रत्युत स्निह्यन्ति यास्ताः (मातरः) जननीवत् पालयित्र्यः मनोवृत्तयः (प्रियम्) स्निग्धम्, (इन्द्रस्य) जीवात्मनः (काम्यम्) अभिलषणीयम् सोमं परमात्मानम् (अभि) अभिलक्ष्य (नवन्ते) गच्छन्ति। नवते गतिकर्मा। निघं० २।१४। (जातम्) हृदि आविर्भूतं च तम् (रिहन्ति) लिहन्ति, आस्वादयन्ति, तेन संसृज्यन्ते इत्यर्थः। रिह आस्वादने। (जातम्) उत्पन्नम् (वत्सम्) स्वतर्णकम् (न) यथा (पूर्वे आयुनि) प्रथमे वयसि। अत्र छान्दसस्य उकारान्तस्य आयुशब्दस्य नपुंसि सप्तम्येकवचने रूपं विज्ञेयम्। (मातरः) तज्जनन्यो धेनवः (रिहन्ति) जिह्वया लिहन्ति ॥६॥ अत्र श्लिष्टोपमालङ्कारः। लेहनं तावज्जिह्वया भवति, तच्च मनोवृत्तीनां पक्षे न घटते। तेनात्र लक्षणया संसर्गार्थो बोध्यते, सामीप्यातिशयश्च व्यङ्ग्यः। धेनुपक्षे तु जिह्वया लेहनं संभवत्येव, अतस्तत्र न लक्षणा ॥६॥
संस्कृत : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - यथा नवजातं वत्सं धेनवः प्रेम्णा लिहन्ति, तथैव हृदि प्रादुर्भूतं परमेश्वरं मनोवृत्तयस्तत्प्रेमपरिप्लुताः सत्य आस्वादयन्ति ॥६॥
संस्कृत : आचार्य रामनाथ वेदालंकार - पादटिप्पनी
टिप्पनी - १. ऋ० ९।१००।१।
06_0550 अभी नवन्ते - 01 ...{Loading}...
लिखितम्
५५०-१। आङ्गिरसानि त्रीणि॥ त्रयाणामङ्गिरसोऽनुष्टुबिन्द्रः॥
आ꣣ऽ२३४भी꣥॥ ओ꣡इनवन्तआद्रू꣢ऽ१हाऽ᳒२ः᳒। ओ꣡इप्रियमिन्द्रस्यकामा꣢ऽ१ याऽ᳒२᳒म्॥ ओ꣡इवत्सन्नपूऱर्वआयू꣢ऽ१नीऽ᳒२᳒॥ ओ꣡इ। जाऱतꣳरिहन्तिमो꣢ऽ१२३४। वा꣥। ता꣤ऽ५रोऽ६"हा꣥इ॥ दी-२। प-८। मा-९॥ ३१ (जो) १०८०॥
06_0550 अभी नवन्ते - 02 ...{Loading}...
लिखितम्
५५०-२।
अ꣥भीऱ। न꣣वा꣢ऽ३२। त꣤आऽ५द्रुहाः॥ प्रि꣢यामिन्द्रा᳐ऽ३। स्या꣡का꣢᳐मा꣣ऽ२३४ या꣥म्। व꣢त्सन्नपूऽ᳐३। र्वा꣡आ꣢᳐यू꣣ऽ२३४नी꣥॥ जा꣡꣯ता꣢ऽ३ꣳहो꣡इ। रिहा꣢ऽ३हो꣡॥ ति꣢मा꣡꣯ताऽ२३रा꣢ऽ᳐३४३ः। ओ꣡ऽ२३४५इ॥ डा॥
06_0550 अभी नवन्ते - 03 ...{Loading}...
लिखितम्
५५०-३।
अ꣥भी꣤꣯न꣥वन्तेऱअद्रु꣤हः꣥। ओ꣤हाइ॥ प्रि꣥य꣤मिन्द्र꣥स्यका꣤꣯मि꣥यम्। ओ꣤हाइ॥ व꣥त्स꣤न्नपूऱर्व꣥आ꣤꣯यु꣥नि। औऱहो꣤वाहा꣥इ॥ जा꣡तꣳरिहौ꣢वा᳐। ती꣣ऽ२३४मा꣥। त꣢रा꣡। औ꣢ऽ᳐३हो꣤वा꣥। हो꣤ऽ५इ॥ डा॥ दी-६। प-१२। मा-८॥ ३३ (खै) १०८२॥
योनि-प्रस्तुतिः ...{Loading}...
आ꣡ ह꣢र्य꣣ता꣡य꣢ धृ꣣ष्ण꣢वे꣣ ध꣡नु꣢ष्टन्वन्ति꣣ पौ꣡ꣳस्य꣢म्। शु꣣क्रा꣢꣫ वि य꣣न्त्य꣡सु꣢राय नि꣣र्णि꣡जे꣢ वि꣣पा꣡मग्रे꣢꣯ मही꣣यु꣡वः꣢ ॥ 07:0551 ॥
विश्वास-शाकल-प्रस्तुतिः ...{Loading}...
आ ह॑र्य॒ताय॑ धृ॒ष्णवे॒ धनु॑स्तन्वन्ति॒ पौंस्य॑म् ।
शु॒क्रां व॑य॒न्त्यसु॑राय नि॒र्णिजं॑ वि॒पामग्रे॑ मही॒युवः॑ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः
आ꣢। ह꣣र्यता꣡य꣢। धृ꣣ष्ण꣡वे꣢। ध꣡नुः꣢꣯। त꣣न्वन्ति। पौँ꣡स्य꣢꣯म्। शु꣣क्राः꣢। वि। य꣣न्ति। अ꣡सु꣢꣯राय। अ। सु꣣राय। निर्णि꣡जे꣢। निः꣣। नि꣡जे꣢꣯। वि꣣पा꣢म्। अ꣡ग्रे꣢꣯। म꣣हीयु꣡वः꣢। ५५१।
अधिमन्त्रम् (VC)
- पवमानः सोमः
- रेभसूनू काश्यपौ
- बृहती
- मध्यमः
- पावमानं काण्डम्
हिन्दी : आचार्य रामनाथ वेदालंकार - विषयः
अगले मन्त्र में यह वर्णन है कि सोम परमेश्वर को पाने के लिए उपासक जन क्या करते हैं।
हिन्दी : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - (हर्यताय) चाहने योग्य, (धृष्णवे) कामादि शत्रुओं का धर्षण करनेवाले सोम परमात्मा को पाने के लिए, योगसाधक लोग (पौंस्यम्) पुरुषार्थ-रूप (धनुः) धनुष् को (आ तन्वन्ति) तानते हैं अर्थात् पुरुषार्थरूप धनुष् पर ध्यानरूप डोरी को चढ़ाते हैं। (शुक्राः) पवित्र अन्तःकरणवाले वे (महीयुवः) पूजा के इच्छुक साधक लोग (असुराय) प्राणप्रदायक जीवात्मा को (निर्णिजे) शुद्ध करने के लिए (विपाम्) मेधावी विद्वानों के (अग्रे) संमुख (वि यन्ति) विशेष शिष्यभाव से पहुँचते हैं ॥७॥ इस मन्त्र में पौंस्य में धनुष् का आरोप होने से रूपकालङ्कार है। योगसाधना में धनुष् का रूपक मुण्डकोपनिषद् में इस प्रकार बाँधा गया है—उपनिषदों में वर्णित ब्रह्मविद्यारूप धनुष् को पकड़कर, उस पर उपासनारूप बाण चढ़ाये। तन्मय चित्त से धनुष् को खींचकर अक्षर ब्रह्म रूप लक्ष्य को बींधे। प्रणव धनुष् है, आत्मा शर है, ब्रह्म उसका लक्ष्य है। अप्रमत्त होकर ब्रह्म को बींधना चाहिए, उपासक उस समय बाण की भाँति तन्मय हो जाये (मु० २।२।३,४) ॥७॥
हिन्दी : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - योगसाधक लोग अपने पुरुषार्थ से, ध्यान से और गुरु की कृपा से अपने आत्मा को शुद्ध कर परमात्मा को पाने योग्य हो जाते हैं ॥७॥
संस्कृत : आचार्य रामनाथ वेदालंकार - विषयः
अथ सोमं परमेश्वरमधिगन्तुमुपासका जनाः किं कुर्वन्तीत्युच्यते।
संस्कृत : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - (हर्यताय) स्पृहणीयाय। हर्य गतिकान्त्योः ‘भृमृदृशियजिपर्विपच्यमितमिनमिहर्येभ्योऽतच्’ उ० ३।११० इत्यतच् प्रत्ययः। (धृष्णवे) कामादिशत्रूणां धर्षणशीलाय सोमाय परमात्मने, सोमं परमात्मानं प्राप्तुमित्यर्थः। हर्यताय, धृष्णवे इत्यत्र ‘क्रियार्थोपपदस्य च कर्मणि स्थानिनः। अ० २।३।१४’ इति कर्मणि कारके चतुर्थी। योगसाधका जनाः (पौंस्यम्) पुरुषार्थरूपम्। पौंस्यमिति बलनाम। निघं० २।९। पुंसो भावः कर्म वा पौंस्यम्। (धनुः) चापम् (आ तन्वन्ति) अधिज्यं कुर्वन्ति, तत्र ध्यानरूपां प्रत्यञ्चामधिरोहयन्तीति भावः। (शुक्राः) पवित्रान्तःकरणाः ते (महीयुवः) पूजाकामाः साधकाः। महीं पूजामिच्छन्तीति ते, क्यचि ‘क्याच्छन्दसि। अ० ३।२।१७०’ इति उः प्रत्ययः। (असुराय) प्राणप्रदातुः जीवात्मनः। असून् प्राणान् राति ददातीत्यसुरः। षष्ठ्यर्थे चतुर्थी। (निर्णिजे) शोधनाय। निर् पूर्वाद् णिजिर् शौचपोषणयोः इति क्विबन्तस्य चतुर्थ्येकवचने रूपम्। (विपाम्) मेधाविनाम्। विप इति मेधाविनाम निघं० ३।१५। (अग्रे) सम्मुखम् (वि यन्ति) विशेषतः शिष्यभावेन गच्छन्ति ॥७॥ अत्र पौंस्ये धनुष्ट्वस्यारोपणाद् रूपकालङ्कारः। योगसाधनायां धनुषो रूपकं मुण्डकेऽपि प्रपञ्चितम्। तथाहि—“धनुर्गृहीत्वौपनिषदं महास्त्रं शरं ह्युपासानिशितं संधयीत। आयम्य तद्भावगतेन चेतसा लक्ष्यं तदेवाक्षरं सोम्य विद्धि ॥ प्रणवो धनुः शरो ह्यात्मा ब्रह्म तल्लक्ष्यमुच्यते। अप्रमत्तेन वेद्धव्यं शरवत् तन्मयो भवेत्” इति मु० २।२।३,४ ॥७॥
संस्कृत : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - योगसाधका जनाः स्वपुरुषार्थेन, ध्यानेन, गुरोः कृपया च स्वकीयमात्मानं संशोध्य परमात्मानं प्राप्तुमर्हन्ति ॥७॥
संस्कृत : आचार्य रामनाथ वेदालंकार - पादटिप्पनी
टिप्पनी - १. ऋ० ९।९९।१ ‘धनुस्तन्वन्ति’ इति ‘शुक्रां वयन्त्यसुराय निर्णिजं’ इति च पाठः।
07_0551 आ हर्यताय - 01 ...{Loading}...
लिखितम्
५५१-१। गृत्समदस्य सूक्तानि चत्वारि॥ चतुर्णां गृत्समदो बृहती सोमः॥
आ꣣꣯हा꣢ऽ᳐३। ओ꣡ऽ२३४वा꣥॥ र्य꣢ता꣡꣯यधृ꣢ष्ण꣡वे꣰꣯ऽ२। ध꣣नू꣢ऽ३ः। ओ꣡ऽ२३४वा꣥॥
07_0551 आ हर्यताय - 02 ...{Loading}...
लिखितम्
५५१-२।
हा꣢ऽ३᳐हा꣢इ। आ꣡ह꣪र्यता꣢᳐। या꣣ऽ२३४धॄ꣥। हा꣢ऽ᳐३हा꣢ऽ३४। औ꣥꣯होऱवा। ष्णा꣣ऽ२३४वे꣥॥ हा꣢ऽ३᳐हा꣢इ। ध꣡नूष्टान्वा꣢᳐। ती꣣ऽ२३४पौ꣥। हा꣢ऽ᳐३हा꣢ऽ३४। औ꣥꣯होऱवा। सी꣣ऽ२३४या꣥म्॥ हा꣢ऽ३᳐हा꣢इ। शु꣡क्राऱवि꣢य। ता꣡अ꣪सुरा꣢᳐। या꣣ऽ२३४नी꣥। हा꣢ऽ᳐३हा꣢ऽ३४। औ꣥꣯होऱवा। णी꣣ऽ२३४जे꣥॥ हा꣢ऽ३᳐हा꣢इ। वि꣡पामाग्रा꣢इ᳐। मा꣣ऽ२३४ ही꣥। हा꣢ऽ᳐३हा꣢ऽ३४। औ꣥꣯होऱवा॥ यू꣣ऽ२३४वाः꣥॥ दी-९। प-२५। मा-८॥ ३५ (नै) १०८४॥
07_0551 आ हर्यताय - 03 ...{Loading}...
लिखितम्
५५१-३।
आ꣤꣯ह꣥र्यता꣤꣯य꣥धृष्ण꣤व꣥आ꣤॥ ध꣡नूष्टा꣢ऽ१न्वाऽ᳒२᳒। ति꣡पौꣳसा꣢ऽ१याऽ᳒२᳒म्। शु꣡क्राऱवि꣢य। ता꣡अ꣪सुरा꣢ऽ३। या꣡नीऽ२᳐र्णा꣣ऽ२३४इजा꣥इ॥ वि꣡पामा꣢ऽ१ग्राऽ᳒२᳒इ॥ ओ꣡इ। माऽ२३ही꣤ऽ३। यू꣢ऽ᳐३४५वोऽ६"हा꣥इ॥ दी-३। प-१०। मा-८॥ ३६ (णै) १०८५॥
07_0551 आ हर्यताय - 04 ...{Loading}...
लिखितम्
५५१-४।
आ꣣ऽ४ह꣥र्य। ता꣣ऽ४य꣥धृ। ष्णा꣢ऽ᳐३वे꣤। धनुष्ट꣥न्वा॥ ति꣢पौꣳ᳐सि꣣या꣢म्। शु꣡क्राऱवि꣢य। ता꣡अ꣪सुरा꣢᳐। य꣣ना꣢उवाऽ३। णीऽ२३४जे꣥॥ वा꣡इपा꣢ऽ᳐३ꣳहा꣢इ। आ꣡ग्रे꣢ऽ३हा꣢इ॥ मही꣡꣯यूऽ२३वा꣢ऽ३४३ः। ओ꣡ऽ२३४५इ॥ डा॥
योनि-प्रस्तुतिः ...{Loading}...
प꣢रि꣣ त्य꣡ꣳह꣢र्य꣣त꣡ꣳहरिं꣢꣯ ब꣣भ्रुं꣡ पु꣢नन्ति꣣ वा꣡रे꣢ण। यो꣢ दे꣣वा꣢꣫न्विश्वा꣣ꣳ इ꣢꣫त्परि꣣ म꣡दे꣢न स꣣ह꣡ गच्छ꣢꣯ति ॥ 08:0552 ॥
विश्वास-शाकल-प्रस्तुतिः ...{Loading}...
परि॒ त्यं ह॑र्य॒तं हरिं॑ ब॒भ्रुं पु॑नन्ति॒ वारे॑ण ।
यो दे॒वान्विश्वाँ॒ इत्परि॒ मदे॑न स॒ह गच्छ॑ति ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः
प꣡रि꣢꣯। त्यम्। ह꣣र्यतम्। ह꣡रि꣢꣯म्। ब꣣भ्रु꣢म्। पु꣣नन्ति। वा꣡रे꣢꣯ण। यः। दे꣣वा꣢न्। वि꣡श्वा꣢꣯न्। इत्। प꣡रि꣢꣯। म꣡दे꣢꣯न। स꣣ह꣢। ग꣡च्छ꣢꣯ति। ५५२।
अधिमन्त्रम् (VC)
- पवमानः सोमः
- अम्बरीषो वार्षागिर ऋजिष्वा भारद्वाजश्च
- अनुष्टुप्
- गान्धारः
- पावमानं काण्डम्
हिन्दी : आचार्य रामनाथ वेदालंकार - विषयः
अगले मन्त्र में जीवात्मा के शोधन का विषय वर्णित है।
हिन्दी : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - योगसाधना करनेवाले लोग (त्यम्) उस (हर्यतम्) चाहने योग्य, (बभ्रुम्) शरीर के भरण-पोषणकर्ता (हरिम्) अपने आत्मा को (वारेण) दोष-निवारक यम, नियम आदि तथा ईश्वरप्रणिधान के द्वारा (पुनन्ति) शुद्ध करते हैं, (यः) जो आत्मा योगसिद्ध होने पर (मदेन सह) आनन्द के साथ (विश्वान् इत्) सभी (देवान्) प्राण, मन, बुद्धि, चित्त, अहंकार, इन्द्रिय आदियों को (परिगच्छति) व्याप्त कर लेता है ॥ सोम ओषधि का रस भी हरि कहलाता है। श्लेष से उसके पक्ष में भी अर्थयोजना करनी चाहिए। उस पक्ष में ‘बभ्रु’ का अर्थ होता है भूरे रंग का और ‘वार’ का अर्थ भेड़ के बालों से निर्मित दशापवित्र, जिससे सोमरस को छानकर शुद्ध करते हैं। वह सोमरस आनन्द देता हुआ सब पानकर्ताओं को प्राप्त होता है ॥८॥
हिन्दी : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - असत्य, हिंसा, छल, कपट, संशय, प्रमाद, आलस्य, भ्रान्ति आदि दोषों से दूषित अपने आत्मा को योग के उपायों से शुद्ध करके ही मनुष्य ऐहिक और पारमार्थिक उत्कर्ष पाने योग्य होता है ॥८॥
संस्कृत : आचार्य रामनाथ वेदालंकार - विषयः
अथ जीवात्मनः शोधनविषयमाह।
संस्कृत : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - योगसाधनपरायणा जनाः (त्यम्) तम्। अस्ति तावद् वेदे त्यच्छब्दः तच्छब्दपर्यायः। (हर्यतम्) स्पृहणीयम्, (बभ्रुम्) शरीरस्य भरणपोषणकर्तारम्। बिभर्तीति बभ्रुः, डुभृञ् धारणपोषणयोः ‘कुर्भ्रश्च। उ० १।२२’ इति कु प्रत्ययो धातोर्द्वित्वं च। (हरिम्) स्वकीयम् आत्मानम् (वारेण) दोषनिवारकेण यमनियमादिना ईश्वरप्रणिधानेन च (पुनन्ति) शोधयन्ति, (यः) आत्मा (मदेन सह) आनन्देन सार्धम् (विश्वान् इत्) सर्वान् एव (देवान्) प्राणमनोबुद्धिचित्ताहङ्कारेन्द्रियादीन् (परिगच्छति) व्याप्नोति ॥ सोमौषधिरसरूपः सोमोऽपि हरिरुच्यते। श्लेषेण तत्पक्षेऽप्यर्था योजनीयः। तत्पक्षे बभ्रुः बभ्रुवर्णः। वारः अविबालनिर्मितं दशापवित्रम्, येन सोमरसं पुनन्ति। स च सोमरसः मदेन सह सर्वान् पातॄन् गच्छति ॥८॥
संस्कृत : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - असत्यहिंसाछलकपटसंशयप्रमादालस्यभ्रान्त्यादिदोषैर्दूषितं स्वकीयमात्मानं योगोपायैः संशोध्यैव मनुष्यः पारमार्थिकमैहिकं चोत्कर्षं प्राप्तुमर्हति ॥८॥
संस्कृत : आचार्य रामनाथ वेदालंकार - पादटिप्पनी
टिप्पनी - १. ऋ० ९।९८।७।
08_0552 परि त्यंहर्यतंहरिम् - 01 ...{Loading}...
लिखितम्
५५२-१। द्विरभ्यस्तमाकूपारम्॥ अकूपारोऽनुष्टुब्देवाः॥
प꣣रि꣤त्यꣳ꣣ह꣤र्यतꣳ꣣ह꣤रि꣥म्। पा꣡ऽ२३४। रित्यꣳहौऱहोऽ५र्यतꣳह꣤राइम्॥ ब꣤भ्रुं꣣पु꣤नन्तिवा꣣꣯रे꣤꣯ण꣥। बा꣡ऽ२३४। भ्रुम्पुनौऱहोऽ५न्तिवाऱरे꣤꣯णा॥ यो꣣꣯दे꣤꣯वा꣣꣯न्विश्वाꣳ꣤꣯ इ꣣त्प꣤रि꣥। यो꣡ऽ२३४। देऱवाऱन्वौऱहोऽ५श्वाऱꣳइत्प꣤राइ॥ म꣣दे꣤꣯नसह꣣गच्छ꣤ति꣥। मा꣡ऽ२३४। देऱनसौऱहोऽ५हग। छा꣤ऽ५तोऽ६"हा꣥इ॥
योनि-प्रस्तुतिः ...{Loading}...
प्र꣡ सु꣢न्वा꣣ना꣡स्यान्ध꣢꣯सो꣣ म꣢र्तो꣣ न꣡ व꣢ष्ट꣣ त꣡द्वचः꣢꣯। अ꣢प꣣ श्वा꣡न꣢मरा꣣ध꣡स꣢ꣳ ह꣣ता꣢ म꣣खं꣡ न भृग꣢꣯वः ॥ 09:0553 ॥
विश्वास-शाकल-प्रस्तुतिः ...{Loading}...
प्र सु॑न्वा॒नस्यान्ध॑सो॒ मर्तो॒ न वृ॑त॒ तद्वचः॑ ।
अप॒ श्वान॑मरा॒धसं॑ ह॒ता म॒खं न भृग॑वः ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः
प्र꣢। सु꣣न्वाना꣡य꣢। अ꣡न्ध꣢꣯सः। म꣡र्तः꣢꣯। न। व꣣ष्ट। त꣢त्। व꣡चः꣢꣯। अ꣡प꣢꣯। श्वा꣡न꣢꣯म्। अ꣣राध꣡स꣢म्। अ꣣। राध꣡स꣢म्। ह꣣त꣢। म꣣ख꣢म्। न। भृ꣡ग꣢꣯वः। ५५३।
अधिमन्त्रम् (VC)
- पवमानः सोमः
- प्रजापतिर्वैश्वामित्रो वाच्यो वा
- अनुष्टुप्
- गान्धारः
- पावमानं काण्डम्
हिन्दी : आचार्य रामनाथ वेदालंकार - विषयः
अगले मन्त्र में कहा गया है कि कैसे मनुष्य को समाज से बहिष्कृत करना चाहिए।
हिन्दी : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - (अन्धसः) सोमरस के (सुन्वानाय) अभिषुत करनेवाले अर्थात् सोमयाग, समाजसेवा और प्रभुभक्ति करनेवाले जन के लिए, जो (मर्तः) मनुष्य (तत्) उस प्रशंसात्मक (वचः) वचन को (न प्र वष्ट) नहीं कहना चाहता, उस (अराधसम्) अयज्ञसेवी, असमाजसेवी और अप्रभुसेवी तथा (श्वानम्) श्वान के समान लोभी, अपना ही पेट भरनेवाले मनुष्य को (अपहत) दूर कर दो, (न) जैसे (भृगवः) तपस्वी लोग (मखम्) चंचलता को दूर करते हैं, अथवा (न) जैसे (भृगवः) तेजस्वी राजपुरुष (मखम्) मखासुर को अर्थात् यज्ञ का ढ़ोंग रचनेवाले को दण्डित करते हैं ॥९॥ ‘श्वानम्’ में साध्यवसानालक्षणामूलक अतिशयोक्ति अलङ्कार है। निरुक्त की पद्धति से ‘श्वानम्’ में लुप्तोपमा, अर्थोपमा या व्यङ्ग्योपमा है, जैसा कि निरुक्त (३।१८) में लुप्तोपमा के प्रसङ्ग में कहा है कि श्वा और काक निन्दा अर्थ में लुप्तोपमा के रुप में आते हैं। ‘मखं न भृगवः’ में उपमालङ्कार है ॥९॥
हिन्दी : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - परमेश्वरद्रोही, यज्ञद्रोही, समाजद्रोही और श्वान के समान विषयलोभी जन को समाज से बहिष्कृत कर देना चाहिए ॥९॥ इस दशति में परमात्मारूप सोम तथा परमात्मजन्य ब्रह्मानन्द रस की प्राप्ति का उपाय वर्णित होने से इस दशति के विषय की पूर्व दशति के विषय के साथ संगति है ॥ षष्ठ प्रपाठक में द्वितीय अर्ध की प्रथम दशति समाप्त ॥ पञ्चम अध्याय में अष्टम खण्ड समाप्त ॥
संस्कृत : आचार्य रामनाथ वेदालंकार - विषयः
अथ कीदृशो जनः समाजाद् बहिष्कार्य इत्याह।
संस्कृत : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - (अन्धसः) सोमरसस्य। द्वितीयार्थे षष्ठी। (सुन्वानाय) अभिषवं कुर्वते, सोमयागपरायणाय समाजसेवापरायणाय प्रभुभक्तिपरायणाय वा जनाय, यः (मर्तः) मनुष्यः (तत्) प्रशंसात्मकम् (वचः) वचनम् (न प्र वष्ट) न कामयते, तस्य प्रशंसां न करोति, प्रत्युत तस्मै द्रुह्यतीत्यर्थः। वश कान्तौ अदादिः, आत्मनेपदं छान्दसम्। लडर्थे लङ्, अडागमाभावः। तम् (अराधसम्२) यज्ञस्य, समाजस्य, परमेश्वरस्य च अनाराधकम् (श्वानम्३) श्ववृत्तिं लोभपरायणं स्वोदरंभरिं जनम् (अप हत) दूरीकुरुत। हन्तेर्लोटि मध्यमबहुवचने रूपम्। संहितायाम् ‘द्व्यचोऽतस्तिङः अ० ६।३।१३५’ इत दीर्घः। (न) यथा (भृगवः) तपस्विनो जनाः। भृज्जति तपसा शरीरमिति भृगुः। भ्रस्ज पाके धातोः ‘प्रथिम्रदिभ्रस्जां सम्प्रसारणं सलोपश्च। उ० १।२८’ इति कु प्रत्ययः सम्प्रसारणं सकारलोपश्च। (मखम्४) चाञ्चल्यम् अपघ्नन्ति तद्वत्। मख गत्यर्थः, भ्वादिः। यद्वा मखो मखासुरः, छद्मयज्ञो नरः, तं भृगवः तेजस्विनो राजपुरुषाः यथा अपघ्नन्ति दण्डयन्ति तद्वदित्यर्थोऽध्यवसेयः ॥९॥५ ‘श्वानम्’ इत्यत्र साध्यवसानलक्षणामूलोऽतिशयोक्तिरलङ्कारः। निरुक्तपद्धत्या तु लुप्तोपमाऽर्थोपमा व्यङ्ग्योपमा वा, यथाह यास्काचार्यः—“अथ लुप्तोपमान्यर्थोपमानीत्याचक्षते। सिंहो व्याघ्र इति पूजायाम्, श्वा काक इति कुत्सायाम् (निरु० ३।१८)” इति। ‘मखं न भृगवः’ इत्यत्रोपमालङ्कारः ॥९॥
संस्कृत : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - परमेश्वरद्रोही, यज्ञद्रोही, समाजद्रोही, श्ववद् विषयलुब्धो जनः समाजाद् बहिष्कार्यः ॥९॥ अत्र परमात्मसोमस्य तज्जन्यब्रह्मानन्दरससोमस्य च प्राप्त्युपायवर्णनादेतद्दशत्यर्थस्य पूर्वदशत्यर्थेन सह संगतिरस्ति ॥ इति षष्ठे प्रपाठके द्वितीयार्धे प्रथमा दशतिः ॥ इति पञ्चमेऽध्यायेऽष्टमः खण्डः ॥
संस्कृत : आचार्य रामनाथ वेदालंकार - पादटिप्पनी
टिप्पनी - १. ऋ० ९।१०१।१३, एकः प्रजापतिरेव ऋषिः। ‘प्र सुन्वानस्यान्धसो मर्तो न वृत तद्वचः’ इति पाठः। साम० ७७४, १३८६। २. अराधसम् असमृद्धिहेतुककर्माणम्—इति भ०। ३. श्वानम् श्वानमिव अराधसम्—इति वि०। ४. ‘अमघमिव यथा अमघम् अदातारं यज्ञे न प्रवेशयन्ति तद्वत् भृगवः दीप्ताः यूयं हे मदीयाः जनाः’ इति भरतव्याख्यानं तु पदपाठविरुद्धं स्वरविरुद्धं च। ५. इन्द्रोऽपि मखस्य शिरश्छिनत्ति—त्वं मखस्य दोधतः शिरोऽव त्वचोऽभरः (ऋ० १०।१७१।२)। सायणमते तु ‘यथा पुरा अराधसं मखम् एतन्नामानं भृगवोऽपहतवन्तः तथा अपहतेत्यर्थः।’
09_0553 प्र सुन्वानास्यान्धसो - 01 ...{Loading}...
लिखितम्
५५३-१। वैरूपम्॥ विरूपोऽनुष्टुप्सोमः॥
प्र꣢सु꣡न्वाऽ२३ना꣤꣯यअ꣥न्धसाः॥ म꣡र्तः꣢। न꣡वाऽ२᳐। ष्ट꣣त꣢द्वा꣣ऽ२३४चाः꣥। अ꣢पश्वाऱनम꣣रा꣢᳐। धा꣣ऽ२३४सा꣥म्॥ हता꣡꣯माऽ२३ख꣢म्॥ न꣣भॄ꣢ऽ३गा꣤ऽ५वाऽ"६५६ः॥