[[अथ दशमप्रपाठके प्रथमोऽर्धः]]
योनि-प्रस्तुतिः ...{Loading}...
श्र꣡त्ते꣢ दधामि प्रथ꣣मा꣡य꣢ म꣣न्य꣢꣫वेऽह꣣न्य꣢र꣫द्दस्युं꣣ न꣡र्यं꣢ वि꣣वे꣢र꣣पः꣢। उ꣣भे꣢꣫ यत्वा꣣ रो꣡द꣢सी꣣ धा꣡व꣢ता꣣म꣢नु꣣ भ्य꣡सा꣢त्ते꣣ शु꣣ष्मा꣢त्पृथि꣣वी꣡ चि꣢दद्रिवः ॥ 30:0371 ॥
विश्वास-शाकल-प्रस्तुतिः ...{Loading}...
श्रत्ते॑ दधामि प्रथ॒माय॑ म॒न्यवेऽह॒न्यद्वृ॒त्रं नर्यं॑ वि॒वेर॒पः ।
उ॒भे यत्त्वा॒ भव॑तो॒ रोद॑सी॒ अनु॒ रेज॑ते॒ शुष्मा॑त्पृथि॒वी चि॑दद्रिवः ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः
श्र꣢त्। ते꣣। दधामि। प्रथमा꣡य꣢। म꣣न्य꣡वे꣢। अ꣡ह꣢꣯न्। यत्। द꣡स्यु꣢꣯म्। न꣡र्य꣢꣯म्। वि꣣वेः꣢। अ꣣पः꣢। उ꣣भे꣡इति꣢। यत्। त्वा꣣। रो꣡द꣢꣯सी꣣इ꣡ति꣢। धा꣡व꣢꣯ताम्। अ꣡नु꣢꣯। भ्य꣡सा꣢꣯ते꣣। शु꣡ष्मा꣢꣯त्। पृ꣣थिवी꣢। चि꣣त्। अद्रिवः। अ। द्रिवः। ३७१।
अधिमन्त्रम् (VC)
- इन्द्रः
- सुवेदाः शैलूषिः
- जगती
- निषादः
- ऐन्द्रं काण्डम्
हिन्दी : आचार्य रामनाथ वेदालंकार - विषयः
अगले मन्त्र में इन्द्र नाम से जगदीश्वर की महिमा का गान किया गया है।
हिन्दी : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - हे इन्द्र जगदीश्वर ! मैं (ते) तेरे (प्रथमाय) सर्वोत्कृष्ट (मन्यवे) तेज के प्रति (श्रत् दधामि) श्रद्धा करता हूँ, (यत्) क्योंकि, तू (दस्युम्) यज्ञादि कर्मों के विध्वंसक दुर्भिक्ष को अथवा रात्रि के अन्धकार को (अहन्) नष्ट करता है, (नर्यम्) मनुष्यों के हितकर रूप में (अपः) मेघ-जलों को (विवेः) भूमि पर बरसाता है, और (यत्) क्योंकि (उभे रोदसी) द्युलोक और पृथिवी-लोक दोनों (त्वा) तेरे (अनु धावताम्) पीछे-पीछे दौड़ते हैं। हे (अद्रिवः) प्रतापरूपवज्रवाले ! तेरे (शुष्मात्) बल से (पृथिवी चित्) अन्तरिक्ष भी (भ्यसाते) भय से काँपता है ॥२॥
हिन्दी : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - सूर्य के प्रकाश से रात्रि के अन्धकार का निवारण होना, बादल से वर्षा होना, द्यावापृथिवी के मध्य में विद्यमान लोक-लोकान्तरों का नियन्त्रण होना, सूर्य और भूमि का परस्पर सामञ्जस्य होना इत्यादि जो कुछ भी व्यवस्था जगत् में दिखायी देती है, उसका करनेवाला जगदीश्वर ही है। इस लिए हमें उसके प्रताप पर श्रद्धा करनी चाहिए ॥२॥
संस्कृत : आचार्य रामनाथ वेदालंकार - विषयः
अथेन्द्रनाम्ना जगदीश्वरस्य महिमानं गायति।
संस्कृत : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - हे इन्द्र जगदीश्वर ! अहम् (ते) तव (प्रथमाय) सर्वोत्कृष्टाय (मन्यवे) तेजसे (श्रत् दधामि) श्रद्धां करोमि, (यत्) यस्मात्, त्वम् (दस्युम्) यज्ञादिकर्मणामुपक्षपयितृ अवर्षणम् यद्वा रात्रेरन्धकारम्। दस्युः, दस्यतेः क्षयार्थात्। उपदस्यन्त्यस्मिन् रसाः, उपदासयति कर्माणि। निरु० ७।२२। (अहन्) हंसि, (नर्यम्२) नरहितकरं यथा स्यात् तथा (अपः) मेघजलानि (विवेः३) भूतलं प्रति गमयसि। वी गत्यादिषु, अत्र ण्यर्थगर्भः, ततो लङि ‘बहुलं छन्दसि। अ० २।४।७६’ इति शपः श्लौ, द्वित्वे, अडभावे रूपम्। (यत्) यस्मात् च (उभे रोदसी) द्वे अपि द्यावापृथिव्यौ (त्वा) त्वाम्, त्वच्छासनमित्यर्थः (अनु धावताम्) अनुधावतः। गत्यर्थाद् धावतेर्लडर्थे लङि प्रथमपुरुषस्य द्विवचने रूपम्, ‘बहुलं छन्दस्यमाङ्योगेऽपि। अ० ६।४।७५’ इत्यडागमाभावः। हे (अद्रिवः) प्रतापरूपवज्रवन् ! तव (शुष्मात्) बलात्। शुष्ममिति बलनाम। निघं० २।९। (पृथिवी चित्) अन्तरिक्षमपि। पृथिवी इत्यन्तरिक्षनामसु पठितम्। निघं० १।३। भूमेरुल्लेखः पूर्वं ‘रोदसी’ इति पदे कृत एवेत्यत्र पृथिवीपदेन अन्तरिक्षं वाच्यं भवति। (भ्यसाते४) भयाद् वेपेते। भ्यसते रेजते इति भयवेपनयोः निरु० ३।२१। लेटि ‘लेटोऽडाटौ। अ० ३।४।९४’ इत्याडागमः। मन्त्रान्तरं चात्र ‘यस्य॒ शुष्मा॒द् रोद॑सी॒ अभ्य॑सेताम्’ ऋ० २।१२।१ इति। तथा चोपनिषद्वर्णः—भयादस्याग्निस्तपति भयात्तपति सूर्यः। भयादिन्द्रश्च वायुश्च मृत्युर्धावति पञ्चमः (कठ० ६।३) इति ॥२॥
संस्कृत : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - सूर्यप्रकाशाद् रात्रेस्तमसो निवारणं, मेघाद् वृष्टिः, द्यावापृथिव्योर्मध्ये विद्यमानानां लोकलोकान्तराणां नियमनं, सूर्यस्य पृथिव्याश्च परस्परं सामञ्जस्यम् इत्यादि या काचिद् व्यवस्था जगति विलोक्यते तस्याः कर्ता जगदीश्वर एव। अतोऽस्माभिस्तस्य प्रतापे श्रद्धा विधेया ॥२॥
संस्कृत : आचार्य रामनाथ वेदालंकार - पादटिप्पनी
टिप्पनी - १. ऋ० १०।१४७।१, ऋषिः सुवेदाः शैरीषिः। ‘दस्युं’ इत्यत्र ‘वृत्रं’, उत्तरार्धे च ‘उभे यत्त्वा भवतो रोदसी अनु रेजते शुष्मात् पृथिवी चिदद्रिवः’ इति पाठः। २. नर्यं नरहितम्। नर्यमिति क्रियाविशेषणम्—इति भ०। ३. वेतेः गतिकर्मणः अन्तर्णीतण्यर्थस्य रूपं विवेरिति—भ०। ४. माधवभरतस्वामिनोः पदकारस्य च मते ‘भ्यसात् ते’ इति पाठः। तत्र ‘ते शुष्मात् पृथिवी चित् भ्यसात्’ इति योजना कार्या।
30_0371 श्रत्ते दधामि - 01 ...{Loading}...
लिखितम्
३७१-१। शैखण्डिने द्वे॥ द्वयोः शिखण्डी जगतीन्द्रः॥
श्र꣣त्ते꣢ऽ३हो꣡इ। द꣣धा꣢ऽ३हो꣡ऽ२३४। मिप्र꣥थमा꣤꣯य꣥म। न्य꣤वा꣥इन्य꣤वा꣥इ॥ अ꣣हा꣢ऽ३न्हो꣡इ। य꣣द्दा꣢ऽ३हो꣡ऽ२३४। स्युन्नर्यं꣥विवेः꣤꣯। अपा꣥अ꣤पाः꣥॥ उ꣣भे꣢ऽ३हो꣡इ। य꣣त्त्वा꣢ऽ३हो꣡ऽ२३४। रो꣯द꣥सी꣯धा꣤꣯व꣥ता꣯म्। अ꣤नू꣥अ꣤नू꣥॥ भ्य꣣सा꣢ऽ३द्धो꣡इ। ते꣣꣯शू꣢ऽ३हो꣡ऽ२३४। ष्मा꣯त्पृ꣥थिवी꣤꣯चि꣥द। द्रि꣤वो꣥द्रि꣤वाः꣥। द्रि꣤व꣥आ꣤। औ꣥꣯हो꣯वाऽ६। हा꣥उवा॥ ई꣣ऽ२३꣡४꣡५꣡॥
30_0371 श्रत्ते दधामि - 02 ...{Loading}...
लिखितम्
३७१-२।
श्र꣣त्ता꣢ऽ३१इ। द꣣धा꣢ऽ३१२३४। मिप्र꣥थमा꣤꣯य꣥म। न्य꣤वा꣥इन्य꣤वा꣥इ॥ अ꣣हा꣢ऽ३१न्। य꣣द्दा꣢ऽ३१२३४। स्युन्नर्यं꣥विवेः꣤꣯। अपा꣥अ꣤पाः꣥॥ उ꣣भा꣢ऽ३१इ। य꣣त्त्वा꣢ऽ३१२३४। रो꣯द꣥सी꣯धा꣤꣯व꣥ता꣯म्। अ꣤नू꣥अ꣤नू꣥॥ भ्य꣣सा꣢ऽ३१त्। ते꣣꣯शू꣢ऽ३१२३४। ष्मा꣯त्पृ꣥थिवी꣤꣯चि꣥द। द्रि꣤वो꣥द्रि꣤वाः꣥। द्रि꣤व꣥ए꣤। हि꣥याऽ६हा꣥। हो꣤ऽ५इ॥ डा॥
30_0371 श्रत्ते दधामि - 03 ...{Loading}...
लिखितम्
३७१-३। अत्रेर्विवर्तौ द्वौ॥ द्वयोरत्रिर्जगतीन्द्रः॥
अ꣣योऽ२३४ वा꣥। अ꣣या꣢᳐यो꣣ऽ२३४ वा꣥। श्रा꣤त्ता꣥इ। दा꣡ऽ२३४धा꣯। मि꣥प्रथमा꣤꣯य꣥म। न्य꣤वा꣥इन्य꣤वा꣥इ॥ अ꣣योऽ२३४वा꣥। अ꣣या꣢᳐यो꣣ऽ२३४ वा꣥। आ꣤हा꣥न्। या꣡ऽ२३४द्द। स्यु꣥न्न꣤र्यं꣥विवेः꣤꣯। अपा꣥अ꣤पाः꣥॥ अ꣣योऽ२३४वा꣥। अ꣣या꣢᳐यो꣣ऽ२३४वा꣥। ऊ꣤भा꣥इ। या꣡ऽ२३४त्त्वा꣯। रो꣯द꣥सी꣯धा꣤꣯व꣥ता꣯म्। अ꣤नू꣥अ꣤नू꣥॥ अ꣣योऽ२३४वा꣥। अ꣣या꣢᳐यो꣣ऽ२३४वा꣥। भ्या꣤सा꣥त्। ता꣡ऽ२३४इशु। ष्मा꣥꣯त्पृथिवी꣤꣯चि꣥द। द्रि꣤वो꣥द्रि꣤वाः꣥। द्रि꣤व꣥आ꣤। औ꣥꣯हो꣯वाऽ६। हा꣥उवा॥ द्रि꣢वऔ꣯होऽ३हꣳ꣢ऽ१॥
30_0371 श्रत्ते दधामि - 04 ...{Loading}...
लिखितम्
३७१-४।
इ꣣योऽ२३४ वा꣥। इ꣣या꣢᳐यो꣣ऽ२३४ वा꣥। श्रा꣤त्ता꣥इ। दा꣡ऽ२३४धा꣯। मि꣥प्रथमा꣤꣯य꣥म। न्य꣤वा꣥इन्य꣤वा꣥इ॥ इ꣣योऽ२३४ वा꣥। इ꣣या꣢᳐यो꣣ऽ२३४ वा꣥। आ꣤हा꣥न्। या꣡ऽ२३४द्द। स्यु꣥न्न꣤र्यं꣥विवेः꣤꣯। अपा꣥अ꣤पाः꣥॥ इ꣣योऽ२३४ वा꣥। इ꣣या꣢᳐यो꣣ऽ२३४वा꣥। ऊ꣤भा꣥इ। या꣡ऽ२३४त्त्वा꣯। रो꣯द꣥सी꣯धा꣤꣯व꣥ता꣯म्। अ꣤नू꣥अ꣤नू꣥॥ इ꣣योऽ२३४वा꣥। इ꣣या꣢᳐यो꣣ऽ२३४ वा꣥। भ्या꣤सा꣥त्। ता꣡ऽ२३४इशु। ष्मा꣥꣯त्पृथिवी꣤꣯चि꣥द। द्रि꣤वो꣥द्रि꣤वाः꣥। द्रि꣤व꣥आ꣤। औ꣥꣯हो꣯वाऽ६। हा꣥उवा॥ द्रि꣢वइहोऽ३हꣳ꣢ऽ१॥
30_0371 श्रत्ते दधामि - 05 ...{Loading}...
लिखितम्
३७१-५। महासावेतसे द्वे॥ द्वयोः वेतसो जगतीन्द्रः॥
आ꣡ऽ२३या꣢ऽ३म्। श्रा꣤त्ता꣥इ। दा꣡ऽ२३४धा꣯। मि꣥प्रथमा꣤꣯य꣥म। न्य꣤वा꣥इन्य꣤वा꣥इ॥ आ꣡ऽ२३या꣢ऽ३म्। आ꣤हा꣥न्। या꣡ऽ२३४द्द। स्यु꣥न्न꣤र्यं꣥विवेः꣤꣯। अपा꣥अ꣤पाः꣥॥ आ꣡ऽ२३या꣢ऽ३म्। ऊ꣤भा꣥इ। या꣡ऽ२३४त्त्वा꣯। रो꣯द꣥सी꣯धा꣤꣯व꣥ता꣯म्। अ꣤नू꣥अ꣤नू꣥॥ आ꣡ऽ२३या꣢ऽ३म्। भ्या꣤सा꣥त्। ता꣡ऽ२३४इशु। ष्मा꣥꣯त्पृथिवी꣤꣯चि꣥द। द्रि꣤वो꣥द्रि꣤वाः꣥। द्रि꣤व꣥आ꣤। औ꣥꣯हो꣯वाऽ६। हा꣥उवा॥ द्रि꣢वोऽ३द्रि꣡वाऽ२३꣡४꣡५ः꣡॥
30_0371 श्रत्ते दधामि - 06 ...{Loading}...
लिखितम्
३७१-६।
अ꣢यंयाऽ३ः। श्रा꣤त्ता꣥इ। द꣡धा꣢ऽ३१२३४। मिप्र꣥थमा꣤꣯य꣥म। न्य꣤वा꣥इन्य꣤वा꣥इ॥ अ꣢यंयाऽ३ः। आ꣤हा꣥न्। य꣡द्दा꣢ऽ३१२३४। स्युन्नर्यं꣥विवेः꣤꣯। अपा꣥अ꣤पाः꣥। अ꣢यंयाऽ३ः। ऊ꣤भा꣥इ। य꣡त्त्वा꣢ऽ३१२३४। रो꣯द꣥सी꣯धा꣤꣯व꣥ता꣯म्। अ꣤नू꣥अ꣤नू꣥। अ꣢यंयाऽ३ः। भ्या꣤सा꣥त्। ता꣡इशू꣢ऽ३१२३४। ष्मा꣯त्पृ꣥थिवी꣤꣯चि꣥द। द्रि꣤वो꣥द्रि꣤वाः꣥। द्रि꣤व꣥आ꣤। औ꣥꣯हो꣯वाऽ६। हा꣥उवा। द्रि꣢वाऽ३ई꣡ऽ२३꣡४꣡५꣡॥
30_0371 श्रत्ते दधामि - 07 ...{Loading}...
लिखितम्
३७१-७। महाशैरीषे द्वे॥ द्वयोः शिरीषो जगतीन्द्रः॥
औ꣥꣯हो꣤होहा꣥इ। श्रा꣤त्ता꣥इ॥ दा꣣ऽ२३४धा꣥। मी꣢᳐प्राथा꣣ऽ२३४मा꣥। य꣢᳐मन्या꣣ऽ२३४वे꣥। य꣢᳐मन्या꣣ऽ२३४वा꣥इ॥ अ꣣हा꣢ऽ३१२न्(स्थि)या꣣ऽ२३४द्दा꣥। स्यु꣢न्ना᳐री꣣ऽ२३४या꣥म्। वि꣢᳐वेरा꣣ऽ२३४पो꣥। वि꣢᳐वेरा꣣ऽ२३४पाः꣥॥ उ꣣भा꣢ऽ३१२इया꣣ऽ२३४त्त्वा꣥। रो꣢दा᳐सी꣣ऽ२३४धा꣥। व꣢ता᳐मा꣣ऽ२३४नू꣥। व꣢ता᳐मा꣣ऽ२३४नू꣥॥ भ्य꣣सा꣢ऽ३१२त्ता꣣ऽ२३४इशू꣥। ष्मा꣢त्पॄ᳐थी꣣ऽ२३४वी꣥। चि꣢᳐दद्रि꣣ऽ२३४वः꣥। चि꣢द᳐द्रा꣣ऽ२३४इवाः꣥। द्रि꣤व꣥आ꣤। औ꣥꣯हो꣯वाऽ६। हा꣥उवा॥ ए꣢ऽ᳐३। द्रि꣢वइ꣡हा꣣ऽ२३꣡४꣡५꣡॥
30_0371 श्रत्ते दधामि - 08 ...{Loading}...
लिखितम्
३७१-८।
श्र꣥त्ता꣯औ꣯हो꣤होहा꣥इ। द꣡धा꣢ऽ३१२३४। मिप्र꣥थमा꣤꣯य꣥म। न्य꣤वा꣥इन्य꣤वा꣥इ॥ अहा꣯औ꣯हो꣤होहा꣥इ। य꣡द्दा꣢ऽ३१२३४। स्युन्नर्यं꣥विवेः꣤꣯। अपा꣥अ꣤पाः꣥॥ उभा꣯औ꣯हो꣤होहा꣥इ। य꣡त्त्वा꣢ऽ३१२३४। रो꣯द꣥सी꣯धा꣤꣯व꣥ता꣯म्। अ꣤नू꣥अ꣤नू꣥॥ भ्यसा꣯औ꣯हो꣤होहा꣥इ। ता꣡इशू꣢ऽ३१२३४। ष्मा꣯त्पृ꣥थिवी꣤꣯चि꣥द। द्रि꣤वो꣥द्रि꣤वाः꣥। द्रि꣤व꣥आ꣤। औ꣥꣯हो꣯वाऽ६। हा꣥उवा। द्रि꣢वएऽ३द्रि꣡वाऽ२३꣡४꣡५ः꣡॥
योनि-प्रस्तुतिः ...{Loading}...
स꣣मे꣢त꣣ वि꣢श्वा꣣ ओ꣡ज꣢सा꣣ प꣡तिं꣢ दि꣣वो꣢꣯ य एक꣣ इ꣡द्भूरति꣢꣯थि꣣र्ज꣡नानाम्। स꣢ पू꣣र्व्यो꣡ नूत꣢꣯नमा꣣जि꣡गी꣢षं꣣ तं꣡ व꣢र्त्त꣣नी꣡रनु꣢꣯ वावृत꣣ ए꣢क꣣ इ꣢त्॥ 31:0372 ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः
स꣣मे꣡त꣢। स꣣म्। ए꣡त꣢꣯। वि꣡श्वाः꣢꣯। ओ꣡ज꣢꣯सा। प꣡ति꣢꣯म्। दि꣣वः꣢। यः। ए꣡कः꣢꣯। इत्। भूः। अ꣡ति꣢꣯थिः। ज꣡ना꣢꣯नाम्। सः। पू꣣र्व्यः꣢। नू꣡त꣢꣯नम्। आ꣣जि꣡गी꣢षन्। आ꣣। जि꣡गी꣢꣯षन्। तम्। व꣣र्त्तनीः꣢। अ꣡नु꣢꣯। वा꣣वृते। ए꣡कः꣢꣯। इत्। ३७२।
अधिमन्त्रम् (VC)
- इन्द्रः
- वामदेवो गौतमः
- जगती
- निषादः
- ऐन्द्रं काण्डम्
हिन्दी : आचार्य रामनाथ वेदालंकार - विषयः
अगले मन्त्र में पुनः जगदीश्वर की महिमा का वर्णन है।
हिन्दी : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - हे प्रजाओ ! (विश्वाः) तुम सब (ओजसा) तेज और बल से (दिवः) सूर्य, चन्द्र, नक्षत्र, नीहारिका आदि सहित समस्त खगोल के (पतिम्) स्वामी इन्द्र जगदीश्वर को (समेत) प्राप्त करो, (यः) जो (एकः इत्) एक ही है, और (जनानाम्) सब स्त्री-पुरुषों का (अतिथिः) अतिथि के समान पूज्य (भूः) है। (पूर्व्यः) पुरातन भी (सः) वह (नूतनम्) नवीन उत्पन्न जड़-चेतन जगत् को (आ जिगीषन्) जीत लेता है, क्योंकि वह पुराणपुरुष सर्वाधिक महिमावाला है। (तम्) उस जगदीश्वर की ओर (एकः इत्) एक ही (वर्तनीः) मार्ग अर्थात् अध्यात्ममार्ग, न कि भोगमार्ग (अनु वावृते) जाता है। उसी मार्ग पर चलकर उसे पाया जा सकता है ॥३॥
हिन्दी : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - अकेला भी परमेश्वर सब लोकों का अधिपति, सबसे अधिक पूज्य और महिमा में सबसे बड़ा है। उसे पाने के लिए एक धर्ममार्ग का ही आश्रय लेना चाहिए ॥३॥
संस्कृत : आचार्य रामनाथ वेदालंकार - विषयः
अथ पुनरपि जगदीश्वरस्य महिमानमाह।
संस्कृत : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - हे प्रजाः ! (विश्वाः२) सर्वाः यूयम् (ओजसा) तेजसा बलेन वा (दिवः) सूर्यचन्द्रनक्षत्रनीहारिकादिसहितस्य सकलस्यापि खगोलस्य। अत्रैव पृथिव्या अपि ग्रहणं भवति, तस्या अपि खगोले एव स्थितत्वात्। (पतिम्) स्वामिनम् इन्द्रं जगदीश्वरम् (समेत) प्राप्नुत, (यः) इन्द्रो जगदीश्वरः (एकः इत्) एक एव वर्तते। किञ्च (जनानाम्) सर्वेषां स्त्रीपुरुषाणाम् (अतिथिः) अतिथिवत् पूज्यः (भूः३) विद्यते। (पूर्व्यः) पुराणः अपि (सः) असौ (नूतनम्) नवीनोत्पन्नं, जडचेतनात्मकं जगत् (आ जिगीषन्) समन्ततो जयन् भवति, पुराणपुरुषस्य तस्य सर्वातिशायिमहिमवत्त्वात्। अत्र जि जये धातोः स्वार्थे सन् बोद्धव्यः। (तम्) इन्द्रं जगदीश्वरम् (एकः इत्) एक एव (वर्तनीः) मार्गः—एक एव अध्यात्ममार्गो न तु भोगमार्ग इत्यर्थः (अनु वावृते) अनुगच्छति। तेनैव मार्गेण स लब्धुं शक्यते इति भावः। वृतु वर्तने, लडर्थे लिटि ‘तुजादीनां दीर्घोऽभ्यासस्य। अ० ६।१।७’ इत्यभ्यासस्य दीर्घः ॥३॥
संस्कृत : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - एकोऽपि सन् परमेश्वरः सर्वेषां लोकानामधिपतिः पूज्यतमो महिम्ना च सर्वातिशायी विद्यते। तं प्राप्तुमेको धर्ममार्ग एवाश्रयणीयः ॥३॥
संस्कृत : आचार्य रामनाथ वेदालंकार - पादटिप्पनी
टिप्पनी - १. अथ० ७।२१।१, समेत विश्वे वचसा पतिं दिव एको विभूरतिथिर्जनानाम्। स पूर्व्यो नूतनमाविवासात् तं वर्तनिरनु वावृत एकमित् पुरु—इति पाठः। २. ‘हे विश्वाः सर्वाः प्रजाः’ इति सायणीये व्याख्याने तु स्वरो विरुद्ध्यते। ३. भूः भवति। भवतेः ‘छन्दसि लुङ्लङ्लिटः (पा० ३।४।६)’ इति लडर्थे लुङ्। प्रथमपुरुषेण मध्यमपुरुषव्यत्ययः। ‘बहुलं छन्दस्यमाङ्योगेऽपि’ (पा० ६।४।७५) इति आडागमाभावः—इति भ०।
31_0372 समेत विश्वा - 01 ...{Loading}...
लिखितम्
३७२-१। इन्द्रस्य प्रियाणि त्रीणि॥ त्रयाणां इन्द्रो जगतीन्द्रः॥
स꣤माहा꣥उ॥ आ꣡इतविश्वा꣯ओ꣯जसा꣢ऽ३। प꣡तिमा꣢ऽ३इ। दि꣡वाऽ२३४ः। हा꣣꣯हो꣢इ। यआ꣡इका꣢ऽ१ईऽ᳒२᳒त्। भू꣡꣯रतिथिः꣢। ज꣡नाऽ२३ना꣢ऽ३४म्। हा꣣꣯हो꣢इ। सपू꣡र्वि꣪याऽ᳒२ः᳒। नू꣡꣯तन꣢मा꣯। जि꣡गाऽ२३इषा꣢ऽ३४न्। हा꣣꣯हो꣢इ॥ तंवा꣡र्त्ता꣢ऽ१नीऽ᳒२ः᳒। अ꣡नुवा꣢꣯वृते꣯। आ꣡ये꣢ऽ३। कया꣢उवाऽ३॥ वृ꣢धेऽ१॥
31_0372 समेत विश्वा - 02 ...{Loading}...
लिखितम्
३७२-२।
स꣥मे꣤꣯त꣥वि꣤श्वा꣥꣯ओ꣤꣯ज꣥सा꣯प꣤ति꣥म्। ए꣤पाती꣥म्॥ दि꣡वया꣢꣯। हौऽ᳒२᳒। हौ꣭ऽ३हो꣢ऽ३वा꣢। ई꣭ऽ३या꣢। यआ꣡इका꣢ऽ१ईऽ᳒२᳒त्। भू꣡꣯रतिथिः꣢। ज꣡नाऽ२३ना꣢म्। हौऽ᳒२᳒। हौ꣭ऽ३हो꣢ऽ३वा꣢। ई꣭ऽ३या꣢। सपू꣡र्वि꣪याऽ᳒२ः᳒। नू꣡꣯तन꣢मा꣯। जि꣡गाऽ२३इषा꣢न्। हौऽ᳒२᳒। हौ꣭ऽ३हो꣢ऽ३वा꣢। ई꣭ऽ३या꣢॥ तंवा꣡र्त्ता꣢ऽ१नीऽ᳒२ः᳒। अ꣡नुवा꣢꣯वृते꣯। आ꣡ये꣢ऽ३। कया꣢उवाऽ३॥ म꣢हेऽ१॥
31_0372 समेत विश्वा - 03 ...{Loading}...
लिखितम्
३७२-३।
स꣥मे꣤꣯त꣥वि꣤श्वा꣥꣯ओ꣤꣯ज꣥सा꣯प꣤ति꣥म्। ए꣤पाती꣥म्॥ दा꣡इवा꣢ऽ१याऽ᳒२᳒। औऽ᳒२᳒। हौ꣭ऽ३हो꣢ऽ३वा꣢। ओ꣡मोवा꣢। यआ꣡इका꣢ऽ१ईऽ᳒२᳒त्। भू꣡꣯रतिथिः꣢। ज꣡नाऽ२३ना꣢म्। औऽ᳒२᳒। हौ꣭ऽ३हो꣢ऽ३वा꣢। ओ꣡मोवा꣢। सपू꣡र्वा꣢ऽ१याऽ᳒२ः᳒। नू꣡꣯तन꣢मा꣯। जि꣡गाऽ२३इषा꣢न्। औऽ᳒२᳒। हौ꣭ऽ३हो꣢ऽ३वा꣢। ओ꣡मोवा꣢। तंवा꣡र्त्ता꣢ऽ१नीऽ᳒२ः᳒। अ꣡नुवा꣢꣯वृते꣯। आ꣡ये꣢ऽ३। कया꣢उवाऽ३॥ ध꣡र्मणे꣣ऽ२३꣡४꣡५꣡॥
योनि-प्रस्तुतिः ...{Loading}...
इ꣣मे꣡ त꣢ इन्द्र꣣ ते꣢ व꣣यं꣡ पु꣢रुष्टुत꣣ ये꣢ त्वा꣣र꣢भ्य꣣ च꣡रा꣢मसि प्रभूवसो। न꣢꣫ हि त्वद꣣न्यो꣡ गि꣢र्वणो꣣ गि꣢रः꣣ स꣡घ꣢त्क्षो꣣णी꣡रि꣢व꣣ प्र꣢ति꣣ त꣡द्ध꣢र्य नो꣣ व꣡चः꣢ ॥ 32:0373 ॥
विश्वास-शाकल-प्रस्तुतिः ...{Loading}...
इ॒मे त॑ इन्द्र॒ ते व॒यं पु॑रुष्टुत॒ ये त्वा॒रभ्य॒ चरा॑मसि प्रभूवसो ।
न॒हि त्वद॒न्यो गि॑र्वणो॒ गिरः॒ सघ॑त्क्षो॒णीरि॑व॒ प्रति॑ नो हर्य॒ तद्वचः॑ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः
इ꣣मे꣢। ते꣣। इन्द्र। ते꣢। व꣣य꣢म्। पु꣣रुष्टुत। पुरु। स्तुत। ये꣢। त्वा꣣। आर꣡भ्य꣢। आ꣣। र꣡भ्य꣢꣯। च꣡रा꣢꣯मसि। प्र꣣भूवसो। प्रभु। वसो। न꣢। हि। त्वत्। अ꣣न्यः। अ꣣न्। यः꣢। गि꣣र्वणः। गिः। वनः। गि꣡रः꣢꣯। स꣡घ꣢꣯त्। क्षो꣣णीः꣢। इ꣣व। प्र꣡ति꣢꣯। तत्। ह꣣र्यः। नः। व꣡चः꣢꣯। ३७३।
अधिमन्त्रम् (VC)
- इन्द्रः
- सव्य आङ्गिरसः
- जगती
- निषादः
- ऐन्द्रं काण्डम्
हिन्दी : आचार्य रामनाथ वेदालंकार - विषयः
अगले मन्त्र में जगदीश्वर के प्रति उद्गार प्रकट किये गये हैं।
हिन्दी : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - हे (पुरुष्टुत) बहुत यशोगान किये गये अथवा बहुतों से यशोगान किये गये, (प्रभूवसो) समर्थ और निवासक (इन्द्र) जगदीश्वर ! (इमे) ये (ते) वे लब्धप्रतिष्ठ (वयम्) हम उपासक (ते) तुम्हारे हो गये हैं, (ये) जो (त्वा आरभ्य) तुम्हारा आश्रय लेकर (चरामसि) विचर रहे हैं। हे (गिर्वणः) स्तुतिवाणियों से संभजनीय भगवन् ! (त्वत् अन्यः) तुमसे भिन्न कोई भी (गिरः) हमारी स्तुतिवाणियों का (न हि) नहीं (सघत्) पात्र हो सकता है (तत्) इस कारण तुम (नः वचः) हमारे स्तुतिवचन की (प्रति हर्य) कामना करो, (क्षोणीः इव) जैसे कोई राजा भूमियों की कामना करता है ॥४॥ इस मन्त्र में उपमालङ्कार है। ‘गिर्, गिरः’ में छेकानुप्रास है ॥४॥
हिन्दी : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - जो परमात्मा के साथ हार्दिक सम्बन्ध स्थापित करते हैं, उन्हीं की स्तुतियों को वह सुनता है ॥४॥
संस्कृत : आचार्य रामनाथ वेदालंकार - विषयः
अथ जगदीश्वरं प्रति वचांस्युदीरयति।
संस्कृत : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - हे (पुरुष्टुत) बहुकीर्तित बहुभिः कीर्तित वा, (प्रभूवसो) समर्थ निवासप्रद च। प्रभवतीति प्रभुः, वासयतीति वसुः। प्रभुश्चासौ वसुश्च इति प्रभूवसुः, पूर्वपदस्य दीर्घश्छान्दसः। (इन्द्र) जगदीश्वर ! (इमे) एते संमुखस्थाः (ते) लब्धख्यातयः (वयम्) त्वदुपासकाः (ते) तव, स्मः इति शेषः, (ये त्वा आरभ्य) त्वामाश्रित्य (चरामसि) विचरामः। अत्र यद्वृत्तयोगान्निघाताभावः। हे (गिर्वणः) गीर्भिः स्तुतिवाग्भिः वननीय संभजनीय भगवन् ! (त्वत् अन्यः) त्वद्भिन्नः कोऽपि (गिरः) अस्मदीयाः स्तुतिवाचः (न हि) नैव (सघत्२) सहेत, तासां पात्रतां व्रजेदित्यर्थः। षह मर्षणे, हकारस्य घकारश्छान्दसः। लेट्प्रयोगः। हियोगात् ‘हि च। अ० ८।१।३४’ इति निघातनिषेधः। (तत्) तस्मात् त्वम् (नः) अस्माकं (वचः) हार्दिकं स्तुतिवचनम् (प्रति हर्य) कामयस्व। हर्य गतिकान्त्योः, भ्वादिः। (क्षोणीः इव) यथा भूमीः कश्चिद् भूपतिः कामयते तद्वत्। क्षोणी इति पृथिवीनाम। निघं० १।१ ॥४॥३ अत्रोपमालङ्कारः, ‘गिर्, गिरः’ इत्यत्र च छेकानुप्रासः ॥४॥
संस्कृत : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - ये परमात्मना हार्दिकं सम्बन्धं स्थापयन्ति तेषामेव स्तुतीः स शृणोति ॥४॥
संस्कृत : आचार्य रामनाथ वेदालंकार - पादटिप्पनी
टिप्पनी - १. ऋ० १।५७।४, अथ० २०।१५।४ उभयत्र ‘प्रति नो हर्य तद् वचः’ इति पाठः। अथर्ववेदे ऋषिः गोतमः। २. गिरः सघत् सहते। न्यायः कश्चित् त्वद्वत् स्तुत्यतां प्रतिपत्तुं समर्थ इत्यर्थः—इति वि०। गिरः स्तुतीः सघत् सहेत, तासां योग्यः स्यादित्यर्थः—इति भ०। गिरः स्तुतीः न हि सघत् न हि प्राप्नोति—इति सा०। ३. ऋग्भाष्ये दयानन्दर्षिणापि मन्त्रोऽयं परमेश्वरविषय एव व्याख्यातः।
32_0373 इमे त - 01 ...{Loading}...
लिखितम्
३७३-१। वैरूपाणि त्रीणि॥ त्रयाणां इन्द्रो जगतीन्द्रः॥
इ꣥मे꣯तआ॥ द्र꣢ते꣡꣯वयंपुरूऽ᳒२᳒ष्टू꣡ताऽ᳒२᳒। ये꣡꣯त्वा꣯रभ्यचरा꣯मसिप्रभूऽ᳒२᳒वा꣡साऽ᳒२᳒उ। नहि꣡त्वदन्यो꣯गिर्वणो꣯गिराऽ᳒२᳒स्सा꣡घाऽ᳒२᳒त्॥ क्षो꣯णी꣡꣯रिवप्रतितद्धर्यनोऽ᳒२᳒वा꣡चाऽ२ः᳐। व꣣चा꣢᳐ओ꣣ऽ-२३४वा꣥। हो꣤ऽ५इ॥ डा॥
32_0373 इमे त - 02 ...{Loading}...
लिखितम्
३७३-२।
इ꣥मे꣯तआ॥ द्र꣢ते꣡꣯वयंपुरु꣢। ष्टु꣡ता। या꣢ऽ१इत्वाऽ᳒२᳒रा꣡भ्याऽ᳒२᳒। चा꣡रा꣯म꣢सिप्रभू꣯। व꣡साउ। ना꣢ऽ१हीऽ᳒२᳒त्वा꣡दाऽ᳒२᳒न्। यो꣡गिर्व꣢णो꣯गि꣡रः। सघात्॥ क्षो꣢ऽ१णीऽ᳒२᳒रा꣡इवाऽ᳒२᳒। प्र꣡ति꣢त꣡द्ध꣢। र्यनो꣡꣯वाऽ२३चा꣢ऽ३४३ः। ओ꣡ऽ२३४५इ॥ डा॥
32_0373 इमे त - 03 ...{Loading}...
लिखितम्
३७३-३।
इ꣢मे꣡꣯ताऽ२३इ꣤न्द्र꣥ते꣤꣯व꣥यं꣤पु꣥रुष्टुतो꣤वा꣥॥ ये꣡꣯त्वा꣯राभ्याऽ᳒२᳒। च꣡रा꣯मसीऽ२३प्रा꣤ऽ३भू꣢꣯व꣣सा꣥उ। न꣢हि꣡त्वादाऽ᳒२᳒न्। यो꣡꣯गिर्वणोऽ२३गी꣤ऽ३र꣢स्स꣣घ꣥त्। क्षो꣡꣯णी꣯रिवाऽ᳒२᳒॥ प्र꣡तितद्धाऽ२३। र्य꣤नोऽ५वचाः। हो꣤ऽ५इ॥ डा॥
योनि-प्रस्तुतिः ...{Loading}...
च꣣र्षणीधृ꣡तं꣢ म꣣घ꣡वा꣢नमु꣣क्थ्या꣢ऽ३मि꣢न्द्रं꣣ गि꣡रो꣢ बृह꣣ती꣢र꣣꣬भ्यनू꣢꣯षत। वा꣣वृधानं꣡ पु꣢रुहू꣣त꣡ꣳ सु꣢वृ꣣क्ति꣢भि꣣र꣡म꣢र्त्यं꣣ ज꣡र꣢माणं दि꣣वे꣡दि꣢वे ॥ 33:0374 ॥
विश्वास-शाकल-प्रस्तुतिः ...{Loading}...
च॒र्ष॒णी॒धृतं॑ म॒घवा॑नमु॒क्थ्य१॒॑मिन्द्रं॒ गिरो॑ बृह॒तीर॒भ्य॑नूषत ।
वा॒वृ॒धा॒नं पु॑रुहू॒तं सु॑वृ॒क्तिभि॒रम॑र्त्यं॒ जर॑माणं दि॒वेदि॑वे ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः
च꣣र्षणीधृ꣡त꣢म्। च꣣र्षणि। धृ꣡त꣢꣯म्। म꣣घ꣡वा꣢नम्। उ꣣क्थ्य꣢꣯म्। इ꣡न्द्र꣢꣯म्। गि꣡रः꣢꣯। बृ꣣हतीः꣢। अ꣣भि꣢। अ꣣नूषत। वावृधान꣢म्। पु꣣रुहूत꣢म्। पु꣣रु। हूत꣢म्। सु꣣वृक्ति꣡भिः꣢। सु꣣। वृक्ति꣡भिः꣢। अ꣡म꣢꣯र्त्यम्। अ। म꣣र्त्यम्। ज꣡र꣢꣯माणम्। दि꣣वे꣡दि꣢वे। दि꣣वे꣢। दि꣣वे। ३७४।
अधिमन्त्रम् (VC)
- इन्द्रः
- विश्वामित्रो गाथिनः
- जगती
- निषादः
- ऐन्द्रं काण्डम्
हिन्दी : आचार्य रामनाथ वेदालंकार - विषयः
अगले मन्त्र में यह विषय है कि वह जगदीश्वर और राजा कैसा है, जिसकी हम स्तुति करें।
हिन्दी : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - (चर्षणीधृतम्) मनुष्यों के धारणकर्ता, (मघवानम्) प्रशस्त ऐश्वर्यों के स्वामी, (उक्थ्यम्) प्रशंसनीय, (सुवृक्तिभिः) शुभ क्रियाओं से (वावृधानम्) वृद्ध, (पुरुहूतम्) बहुतों से पुकारे गये, (अमर्त्यम्) अमर कीर्तिवाले, (दिवेदिवे) प्रतिदिन (जरमाणम्) सत्कर्मकर्ताओं की प्रंशसा करनेवाले अथवा सत्कर्मों का उपदेश करनेवाले (इन्द्रम्) परमेश्वर वा राजा को (बृहतीः) महान् (गिरः) वेदवाणियाँ अथवा मेरी अपनी वाणियाँ (अभ्यनूषत) स्तुति अथवा प्रशंसा का विषय बनाती हैं ॥५॥ इस मन्त्र में अर्थश्लेष अलङ्कार है, विशेषणों के साभिप्राय होने से परिकर भी है ॥५॥
हिन्दी : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - जैसे सब मनुष्यों का धारणकर्ता, शुभकर्मा, अमरकीर्ति, सत्कर्मों का उपदेष्टा परमेश्वर सबसे स्तुति किया जाता है, वैसे ही उन गुणों से युक्त राजा भी प्रजाओं की प्रशंसा का पात्र बनता है ॥५॥
संस्कृत : आचार्य रामनाथ वेदालंकार - विषयः
अथ कीदृशः स जगदीश्वरो राजा वा यं वयं स्तुवीमहीत्याह।
संस्कृत : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - (चर्षणीधृतम्) मनुष्याणां धर्त्तारम्, (मघवानम्) प्रशस्तैश्वर्यम्, (उक्थ्यम्) वक्तव्यप्रशंसम्, (सुवृक्तभिः२) शोभनाभिः क्रियाभिः, (वावृधानम्) वृद्धम्। वृधधातोर्लिटः कानच्। (पुरुहूतम्) बहुभिः आहूतम्, (अमर्त्यम्) अमरकीर्तिम्, (दिवेदिवे) दिने दिने (जरमाणम्) सत्कर्मकारिणो जनान् प्रशंसन्तम्। जरते स्तुतिकर्मा, जरिता इत्यस्य स्तोतृवाचिषु पाठात् निघं० ३।१६। यद्वा सत्कर्माणि उपदिशन्तम्। जरते गृणाति। निरु० ४।२३। (इन्द्रम्) परमेश्वरं राजानं वा (बृहतीः) बृहत्यः (गिरः) वेदवाचः यद्वा मदीया वाचः (अभ्यनूषत) अभि स्तुवन्ति ॥५॥३ अत्र अर्थश्लेषोऽलङ्कारः, विशेषणानां साभिप्रायत्वात् परिकरालङ्कारोऽपि ॥५॥
संस्कृत : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - यथा सर्वेषां मानवानां धर्ता शोभनकर्माऽमरकीर्तिः सत्कर्मोपदेष्टा परमेश्वरः सर्वैः स्तूयते तथैव तादृशगुणविशिष्टो नृपतिरपि प्रजानां प्रशंसापात्रं जायते ॥५॥
संस्कृत : आचार्य रामनाथ वेदालंकार - पादटिप्पनी
टिप्पनी - १. ऋ० ३।५१।१। २. सुष्ठु शोभना वृक्तयो दुःखवर्जनानि यासु क्रियासु ताभिः—इति ऋ० १।५२।१ भाष्ये द०। सुवृक्तिभिः सुप्रवृत्ताभिः शोभनाभिः स्तुतिभिः—इति यास्कः (निरु० २।२४)। ३. ऋग्भाष्ये दयानन्दर्षिर्मन्त्रमेतं राजविषये व्याख्यातवान्।
33_0374 चर्षणीधृतं मघवानमुक्थ्याऽ३मिन्द्रम् - 01 ...{Loading}...
लिखितम्
३७४-१। बार्हदुक्थम्॥ बृहदुक्थो जगतीन्द्रः॥
च꣥र्षणी꣯धृतꣳहाउ॥ म꣢घ꣡वा꣯न꣢मु꣡क्थाऽ२३या꣢म्। इ꣡न्द्रंगिरो꣯बृहती꣯रभ्य꣢नू꣡꣯षाऽ२३ता꣢। वा꣡वृ꣪धानाऽ᳒२᳒म्। पु꣡रु꣪हूताऽ२३म्। सु꣡वाऽ२᳐र्क्ता꣣ऽ२३४इभीः꣥॥ अ꣡माऽ᳒२᳒र्तिया꣡म्। ज꣢र꣡माणाऽ२३म्॥ दा꣡ऽ२३इवे꣤ऽ३। दा꣢ऽ३४५इवोऽ६"हा꣥इ॥
योनि-प्रस्तुतिः ...{Loading}...
अ꣡च्छा꣢ व꣣ इ꣡न्द्रं꣢ म꣣त꣡यः꣢ स्व꣣र्यु꣡वः꣢ स꣣ध्री꣢ची꣣र्वि꣡श्वा꣢ उश꣣ती꣡र꣢नूषत। प꣡रि꣢ ष्वजन्त꣣ ज꣡न꣢यो꣣ य꣢था꣣ प꣢तिं꣣ म꣢र्यं꣣ न꣢ शु꣣न्ध्युं꣢ म꣣घ꣡वा꣢नमू꣣त꣡ये꣢ ॥ 34:0375 ॥
विश्वास-शाकल-प्रस्तुतिः ...{Loading}...
अच्छा॑ म॒ इन्द्रं॑ म॒तयः॑ स्व॒र्विदः॑ स॒ध्रीची॒र्विश्वा॑ उश॒तीर॑नूषत ।
परि॑ ष्वजन्ते॒ जन॑यो॒ यथा॒ पतिं॒ मर्यं॒ न शु॒न्ध्युं म॒घवा॑नमू॒तये॑ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः
अ꣡च्छ꣢꣯। वः꣣। इ꣡न्द्र꣢꣯म्। म꣣त꣡यः꣢। स्व꣣र्यु꣡वः꣢। स꣣ध्री꣡चीः꣢। स꣣। ध्री꣡चीः꣢꣯। वि꣡श्वाः꣢꣯। उ꣣शतीः꣢। अ꣣नूषत। प꣡रि꣢꣯। स्व꣣जन्त। ज꣡न꣢꣯यः। य꣡था꣢꣯। प꣡ति꣢꣯म्। म꣡र्य꣢꣯म्। न। शु꣣न्ध्यु꣢म्। म꣣घ꣡वा꣢नम्। ऊ꣣त꣡ये꣢। ३७५।
अधिमन्त्रम् (VC)
- इन्द्रः
- कृष्ण आङ्गिरसः
- जगती
- निषादः
- ऐन्द्रं काण्डम्
हिन्दी : आचार्य रामनाथ वेदालंकार - विषयः
अगले मन्त्र में पुनः जगदीश्वर की स्तुति का विषय है।
हिन्दी : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - (स्वर्युवः) विवेक-प्रकाश की कामनावाली, (सध्रीचीः) मिलकर उद्यम करनेवाली, (उशतीः) प्रीतियुक्त (विश्वाः) सब (मतयः) मेरी बुद्धियाँ (इन्द्रं वः) हृदयसम्राट् आप जगदीश्वर के (अच्छ) अभिमुख होकर (अनूषत) स्तुति कर रही हैं, और वे (ऊतये) रक्षा के लिए (मर्यं न शुन्ध्युम्) अग्नि के समान शोधक, (मघवानम्) ऐश्वर्यवान्, ऐश्वर्यप्रदाता आपका (परिष्वजन्त) आलिङ्गन कर रही हैं, (जनयः) स्त्रियाँ (यथा पतिम्) जैसे पति का आलिङ्गन करती हैं ॥६॥ इस मन्त्र में दो उपमालङ्कारों की संसृष्टि है ॥६॥
हिन्दी : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - जो परमेश्वर अग्नि के सदृश हमारे हृदयों का शोधक और सद्विचाररूप ऐश्वर्यों का प्रदाता है, उसके प्रति सबको अपनी मतियाँ सदा प्रवृत्त करनी चाहिएँ ॥६॥
संस्कृत : आचार्य रामनाथ वेदालंकार - विषयः
अथ पुनर्जगदीश्वरस्य स्तुतिविषयमाह।
संस्कृत : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - (स्वर्युवः) विवेकप्रकाशं कामयमानाः। स्वः शब्दाद् आत्मन इच्छायां क्यचि ‘क्याच्छन्दसि। अ० ३।२।१७०’ इति उः प्रत्ययः. (सध्रीचीः) सह उद्यमशीलाः। सह अञ्चन्तीति सध्रीच्यः। ‘ऋत्विग्दधृक्०। अ० ३।२।५९’ इति क्विनि, ‘सहस्य सध्रिः। अ० ६।३।९५’ इति सहस्य सध्रिरादेशः। जसि पूर्वसवर्णदीर्घः। (उशतीः) उशत्यः प्रीतियुक्ताः। वश कान्तौ धातोः शतरि स्त्रियां रूपम्। (विश्वाः) सर्वाः (मतयः) मदीयाः मनीषाः (इन्द्रं वः२) हृदयसम्राजं जगदीश्वरं त्वाम् (अच्छ) अभिमुखीभूय। (अनूषत) स्तुवन्ति। णू स्तवने धातोर्लडर्थे लुङि छान्दसो गुणाभावो व्यत्ययेनात्मनेपदं च। ताश्च (ऊतये) रक्षार्थम् (मर्यं न शुन्ध्युम्) अग्निमिव शोधकम्। अग्निदेवताके मन्त्रे ‘स हि क्र॒तुः स मर्यः॒ स सा॒धुः’ (ऋ० १।७७।३) इति श्रवणाद् मर्यः अत्र अग्निर्विज्ञेयः। (मघवानम्) ऐश्वर्यवन्तम् ऐश्वर्यप्रदातारं च त्वाम् (परिष्वजन्त) आलिङ्गन्ति, (जनयः) स्त्रियः (यथा पतिम्) यथा भर्तारम् परिष्वजन्ते तद्वत्। परि पूर्वात् ष्वञ्जतेः लडर्थे लङि ‘बहुलं छन्दस्यमाङ्योगेऽपि। अ० ६।४।७५’ इत्यडभावः ॥६॥ अत्र द्वयोरुपमयोः संसृष्टिः ॥६॥
संस्कृत : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - यः परमेश्वरोऽग्निरिवास्मद्धृदयानां शोधकः सद्विचारैश्वर्यप्रदाता च विद्यते तं प्रति सर्वैः स्वमतयः सदैव प्रवर्त्तनीयाः ॥६॥
संस्कृत : आचार्य रामनाथ वेदालंकार - पादटिप्पनी
टिप्पनी - १. ऋ० १०।४३।१, अथ० २०।१७।१। २. षष्ठीचतुर्थीद्वितीयासु बहुवचने विहितो युष्मदो वसादेशश्छन्दस्येकवचनेऽपि बहुत्र दृश्यत इति पूर्वं प्रतिपादितमेव।
34_0375 अच्छा व - 01 ...{Loading}...
लिखितम्
३७५-१। त्रासदस्यवे द्वे॥ द्वयोस्त्रसदस्युर्जगतीन्द्रः॥
अ꣥च्छा꣯वइन्द्रंमतयस्सुवर्युवाऽ६ए꣥॥ स꣢ध्री꣡꣯ची꣯र्विश्वा꣯उशती꣯रनूऽ᳒२᳒षा꣡ताऽ᳒२᳒। प꣡रिष्वजन्तजनयो꣯यथाऽ᳒२᳒पा꣡तीऽ᳒२᳒म्॥ मर्य꣡न्नाऽ२३शू꣢॥ ध्यु꣡म्म꣢। घ꣡वाऽ२᳐। न꣣मू꣢ऽ३४औ꣥꣯हो꣯वा॥ त꣢याऽ३ई꣡ऽ२३꣡४꣡५꣡॥
34_0375 अच्छा व - 02 ...{Loading}...
लिखितम्
३७५-२। त्रासदस्यवम्॥
आ꣡ऽ२३४। च्छा꣯व꣥इ꣤न्द्रं꣥म। त꣤याः꣥। सू꣢꣯व꣡र्युवाऽ२३ः। सा꣡ऽ२३४। ध्री꣯ची꣥꣯र्वि꣤श्वा꣥꣯उ। श꣤तीः꣥। आ꣢꣯नू꣡꣯षताऽ२३। पा꣡ऽ२३४। रिष्व꣥जन्तज꣤। नयाः꣥। या꣢꣯था꣡꣯पताऽ२३इम्। मा꣡ऽ२३४। र्यन्नशु꣥न्ध्यु꣤म्म꣥। घ꣤वा꣥। ना꣢꣯मू꣡꣯तया꣢ऽ३१उ। वाऽ२३꣡४꣡५꣡॥
योनि-प्रस्तुतिः ...{Loading}...
अ꣣भि꣢꣫ त्यं मे꣣षं꣡ पु꣢रुहू꣣त꣢मृ꣣ग्मि꣢य꣣मि꣡न्द्रं꣢ गी꣣र्भि꣡र्म꣢दता꣣ व꣡स्वो꣢ अर्ण꣣व꣢म्। य꣢स्य꣣ द्या꣢वो꣣ न꣢ वि꣣च꣡र꣢न्ति꣣ मा꣡नु꣢षं भु꣣जे꣡ मꣳहि꣢꣯ष्ठम꣣भि꣡ विप्र꣢꣯मर्चत ॥ 35:0376 ॥
विश्वास-शाकल-प्रस्तुतिः ...{Loading}...
अ॒भि त्यं मे॒षं पु॑रुहू॒तमृ॒ग्मिय॒मिन्द्रं॑ गी॒र्भिर्म॑दता॒ वस्वो॑ अर्ण॒वम् ।
यस्य॒ द्यावो॒ न वि॒चर॑न्ति॒ मानु॑षा भु॒जे मंहि॑ष्ठम॒भि विप्र॑मर्चत ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः
अ꣣भि꣢। त्यम्। मे꣣ष꣢म्। पु꣣रुहूत꣢म्। पु꣣रु। हूत꣢म्। ऋ꣣ग्मि꣡य꣢म्। इ꣡न्द्र꣢꣯म्। गी꣣र्भिः꣢। म꣣दत। व꣡स्वः꣢꣯। अ꣣र्णव꣢म्। य꣡स्य꣢꣯। द्या꣡वः꣢꣯। न। वि꣣चर꣢न्ति। वि꣣। च꣡र꣢꣯न्ति। मा꣡नु꣢꣯षम्। भु꣣जे꣢। मँ꣡हि꣢꣯ष्ठम्। अ꣣भि꣢। वि꣡प्र꣢꣯म्। वि। प्र꣣म्। अर्चत।
अधिमन्त्रम् (VC)
- इन्द्रः
- सव्य आङ्गिरसः
- जगती
- निषादः
- ऐन्द्रं काण्डम्
हिन्दी : आचार्य रामनाथ वेदालंकार - विषयः
अगले मन्त्र में यह विषय है कि वाणियों द्वारा जगदीश्वर और राजा की सबको अर्चना करनी चाहिए।
हिन्दी : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - (त्यम्) उस प्रसिद्ध, (मेषम्) सुखों से सींचनेवाले, (पुरुहूतम्) बहुतों से पुकारे गये, (ऋग्मियम्) अर्चना के योग्य, (वस्वः अर्णवम्) धन के समुद्र (इन्द्रम्) परमेश्वर वा राजा को (गीर्भिः) वाणियों से (मदत) हर्षयुक्त करो। (यस्य) जिस परमेश्वर वा राजा की (द्यावः) दीप्तियाँ, तेजस्विताएँ (मानुषम्) मनुष्य का (न विचरन्ति) अपकार नहीं करतीं, उस (मंहिष्ठम्) अतिशय महान् व दाता (विप्रम्) मेधावी विद्वान् परमेश्वर व राजा को (भुजे) अपने पालन के लिए (अर्चत) पूजित वा सत्कृत करो ॥७॥ ‘वस्वः अर्णवम्’ में समुद्रवाची अर्णव पद का लक्षणावृत्ति से निधि लक्ष्यार्थ होता है, निधि न कह-कर अर्णव कहने में अतिशय धनवत्त्व व्यङ्ग्य है। इन्द्र में अर्णव का आरोप होने से रूपक अलङ्कार है ॥७॥
हिन्दी : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - जैसे सुखवर्षक, ऐश्वर्य का पारावार, सबसे अधिक महान्, सबसे बड़ा दानी, मेधावी परमेश्वर सबसे पूजा करने योग्य है, वैसे ही इन गुणों से युक्त राजा प्रजाजनों से सत्कृत और प्रोत्साहित किये जाने योग्य है ॥७॥ विवरणकार माधव ने इस मन्त्र पर यह इतिहास लिखा है—अङ्गिरा नामक ऋषि था। उसने इन्द्र को पुत्र रूप में पाने की याचना करते हुए आत्म-ध्यान किया। उसके योगैश्वर्य के बल से उसी ध्यान के फलस्वरूप उसे सव्य नाम से इन्द्र पुत्र रूप में प्राप्त हुआ। उसे इन्द्र मेष का रूप धारण करके हर ले गया। यह कथा देकर वे कहते हैं कि इसी इतिहास को बतानेवाली प्रस्तुत ऋचा है, जिसमें मेषरूपधारी इन्द्र की स्तुति की गयी है। किन्तु यह घटना वास्तविक नहीं है। मन्त्र का ऋषि आङ्गिरस सव्य है, और मन्त्र में इन्द्र को मेष कहा गया है, यही देखकर उक्त कथा रच ली गयी है ॥ सायण ने पहले मेष शब्द को तुदादिगण की स्पर्धार्थक मिष धातु से निष्पन्न मानकर ‘मेष’ का यौगिक अर्थ ‘शत्रुओं से स्पर्धा करनेवाला’ करके भी फिर वैकल्पिक रूप से यह इतिहास भी दे दिया है कि—कण्व का पुत्र मेधातिथि यज्ञ कर रहा था, तब इन्द्र मेष का रूप धरकर आया और उसने उसका सोमरस पी लिया। तब ऋषि ने उसे मेष कहा था, इसलिए अब भी इन्द्र को मेष कहते हैं। यह कथा भी काल्पनिक है, वास्तव में घटित किसी इतिहास का वर्णन इस मन्त्र में नहीं है, यह सुधीजन समझ लें ॥
संस्कृत : आचार्य रामनाथ वेदालंकार - विषयः
अथ जगदीश्वरो नृपतिश्च गीर्भिरर्चनीय इत्याह।
संस्कृत : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - (त्यम्) तं प्रसिद्धम्, (मेषम्२) सुखैः सेक्तारम्। मिषु सेचने, भ्वादि, कर्तरि अच् प्रत्ययः। चित्त्वादन्तोदात्तः। (पुरुहूतम्) बहुभिर्जनैः आहूतम्, (ऋग्मियम्) अर्चनीयम्। ऋग्मियम् ऋग्मन्तमिति वा अर्चनीयमिति वा पूजनीयमिति वा। निरु० ७।२६। (वस्वः अर्णवम्) धनस्य समुद्रम् (इन्द्रम्) परमेश्वरं राजानं वा (गीर्भिः) वाग्भिः (मदत) मदयत हर्षयत। मदी हर्षग्लेपनयोः भ्वादिः छन्दसि सकर्मकोऽपि, संहितायाम् ‘ऋचि तुनुघमक्षुतङ्०। ६।३।१३३’ इति दीर्घः। (यस्य) इन्द्रस्य परमेश्वरस्य राज्ञो वा (द्यावः) दीप्तयः (मानुषम्) मनुष्यम् (न विचरन्ति३) न अपचरन्ति, न अपकुर्वन्तीत्यर्थः। अत्र यद्वृत्तयोगान्निघातो न। तम् (मंहिष्ठम्) अतिशयेन महान्तं दातृतमं वा। महि वृद्धौ। मंहते दानकर्मा। निघं० ३।२०, अतिशयेन मंहिता मंहिष्ठः। इष्ठनि ‘तुरिष्ठेमेयस्सु। अ० ६।४।१५४’ इति तृचो लोपः। (विप्रम्) विपश्चितम् इन्द्रं परमेश्वरं राजानं वा, (भुजे) पालनाय (अभि अर्चत) पूजयत, सत्कुरुत वा ॥७॥४ ‘वस्वः अर्णवम्’ इत्यत्र समुद्रवाचिनोऽर्णवपदस्य निधौ लक्षणा, अतिशयधनवत्त्वं च व्यज्यते। इन्द्रे अर्णवत्वारोपाच्च रूपकम् ॥७॥
संस्कृत : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - यथा सुखवर्षक ऐश्वर्यस्य पारावारो महत्तमो दातृतमो मेधावी परमेश्वरः सर्वैः पूजनीयो हर्षणीयश्च तथा तादृशो नृपतिः प्रजाजनैः सत्करणीयो हर्षयितव्यश्च ॥७॥ अत्र विवरणकार इत्थमितिहासं दर्शयति—“अङ्गिरा नाम ऋषिः। स इन्द्रं पुत्रं याचमानः स्वात्मनि अभिध्यानमकरोत्। तस्य योगैश्वर्यबलात् तत एवाभिध्यानात् सव्यनामा इन्द्रः पुत्रोऽजायतेति। तदेतच्छौनकेनोक्तम्—तं मेषः मेधातिथिकाण्वायनम् आजहार इन्द्रो मेषरूपी कस्मिंश्चित् कारणान्तरे। तद् ब्राह्मणेनोक्तम्—मेधातिथिं ह काण्वायनं मेषो भूत्वा जहारेति। तदभिवादिन्येषा भवति—तमिन्द्र मेषं मेषरूपम्।” इत्यादि। परं घटनेयं न वास्तविकी। मन्त्रस्य ऋषिः आङ्गिरसः सव्यः, मन्त्रे च इन्द्रो मेषनाम्ना व्यपदिष्टः इति कृत्वैव कथेयं विरचिता ॥ सायणस्तु ‘मेषं शत्रुभिः स्पर्द्धमानम्’ इति स्पर्धार्थात् मिष धातोस्तुदादेर्निष्पन्नं मेषशब्दं यौगिकत्वेन पूर्वं व्याख्यायापि पश्चाद् वैकल्पिकत्वेनेतिहासं प्रदर्शयति—“यद्वा, कण्वपुत्रं मेधातिथिं यजमानमिन्द्रो मेषरूपेणागत्य तदीयं सोमं पपौ। स ऋषिस्तं मेष इत्यवोचत्, अत इदानीमपि मेष इन्द्रोऽभिधीयते” इति। एषा कथापि काल्पनिकी। नास्मिन् मन्त्रे वस्तुतत्त्वेन घटितः कश्चिदितिहासोऽस्तीति सुधियो विभावयन्तु ॥
संस्कृत : आचार्य रामनाथ वेदालंकार - पादटिप्पनी
टिप्पनी - १. ऋ० १।५१।१ ‘मानुषं’ इत्यत्र ‘मानुषा’ इति पाठः। २. (मेषम्) वृष्टिद्वारा सेक्तारम् इति ऋ० १।५१।१ भाष्ये द०। ३. यस्य द्यावः द्युलोकाः न विचरन्ति विगच्छन्तीत्यर्थः। किं नातिक्रमन्ति ? उच्यते। मानुषम्, अनन्तं ज्ञानम्—इति वि०। यस्य इन्द्रस्य द्यावः स्तोतारः, दीव्यतेः स्तुतिकर्मणो द्यौः। न विचरन्ति न विचलन्ति स्वस्थानात्। मानुषं मनुष्येभ्यः हितम्—इति भ०। यस्य इन्द्रस्य कर्माणि मानुषं, जातावेकवचनम्, मानुषाणि, मनुष्याणां हितानि विचरन्ति विशेषेण वर्तन्ते। अत्र दृष्टान्तः, द्यावो न यथा सूर्यस्य रश्मयः सर्वेषां हितकराः—इति सा०। ४. ऋग्भाष्ये दयानन्दर्षिर्मन्त्रमिमं राजपक्षे व्याख्यातवान्।
35_0376 अभि त्यम् - 01 ...{Loading}...
लिखितम्
३७६-१। जागतँसोमसाम॥ सोमो जगतीन्द्रः॥
अ꣥भित्या꣢ऽ३म्मे꣤꣯षं꣥पु꣤रुहू꣥॥ त꣢मृग्मा꣡याऽ᳒२᳒म्। इन्द्रंगी꣯र्भाइः। मदता꣯वस्वाऽ३आ꣡र्ण꣪वम्। ओ꣢ऽ३४। हा꣣꣯हो꣢इ॥ यस्यद्या꣯वो꣯नविचरन्तिऽ३मा꣡नु꣪षम्। ओ꣢ऽ३४। हा꣣꣯हो꣢इ॥ भुजे꣯मꣳहिष्ठमभिविप्रमर्चत। दु꣡राऽ२᳐। ति꣣ना꣢ऽ३४औ꣥꣯हो꣯वा॥ ऊ꣣ऽ२३४पा꣥॥
योनि-प्रस्तुतिः ...{Loading}...
त्य꣢꣫ꣳ सु मे꣣षं꣡ म꣢हया स्व꣣र्वि꣡दꣳश꣣तं꣡ यस्य꣢꣯ सु꣣भु꣡वः꣢ सा꣣क꣡मीर꣢꣯ते। अ꣢त्यं꣣ न꣡ वाज꣢꣯ꣳ हवन꣣स्य꣢द꣣ꣳ र꣢थ꣣मि꣡ न्द्रं꣢ ववृत्या꣣म꣡व꣢से सुवृ꣣क्ति꣡भिः꣢ ॥ 36:0377 ॥
विश्वास-शाकल-प्रस्तुतिः ...{Loading}...
त्यं सु मे॒षं म॑हया स्व॒र्विदं॑ श॒तं यस्य॑ सु॒भ्वः॑ सा॒कमीर॑ते ।
अत्यं॒ न वाजं॑ हवन॒स्यदं॒ रथ॒मेन्द्रं॑ ववृत्या॒मव॑से सुवृ॒क्तिभिः॑ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः
त्य꣢म्। सु। मे꣣ष꣢म्। म꣣हय। स्वर्वि꣡द꣢म्। स्वः꣣। वि꣡द꣢꣯म्। श꣣त꣢म्। य꣡स्य꣢꣯। सु꣣भु꣡वः꣢। सु꣣। भु꣡वः꣢꣯। सा꣣क꣢म्। ई꣡र꣢꣯ते। अ꣡त्य꣢꣯म्। न। वा꣡ज꣢꣯म्। ह꣣वनस्य꣡दम्। ह꣣वन। स्य꣡द꣢꣯म्। र꣡थ꣢꣯म्। इ꣡न्द्र꣢꣯म्। व꣣वृत्याम्। अ꣡व꣢꣯से। सु꣣वृक्ति꣡भिः꣢। सु꣣। वृक्ति꣡भिः꣢। ३७७।
अधिमन्त्रम् (VC)
- इन्द्रः
- सव्य आङ्गिरसः
- जगती
- निषादः
- ऐन्द्रं काण्डम्
हिन्दी : आचार्य रामनाथ वेदालंकार - विषयः
अगले मन्त्र में पुनः जगदीश्वर वा राजा की अर्चना का विषय है।
हिन्दी : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - हे सखे ! तू (त्यम्) उस प्रसिद्ध, (मेषम्) सुखों से सींचनेवाले, (स्वर्विदम्) भूमि पर सूर्य के प्रकाश को अथवा राष्ट्र में बिजली के प्रकाश को प्राप्त करानेवाले जगदीश्वर वा राजा की (सु महय) भली-भाँति पूजा वा सत्कार कर, (यस्य) जिस जगदीश्वर वा राजा की (शतम्) सैंकड़ों जन (साकम्) साथ मिलकर (सुभुवः) उत्तम स्तुतियों को (ईरते) उच्चारण करते हैं। मैं भी (वाजम्) बलवान् (हवनस्यदम्) आह्वान के प्रति तुरन्त पहुँचनेवाले, (अत्यम्) निरन्तर कर्मशील (इन्द्रम्) जगदीश्वर वा राजा को (अवसे) रक्षा के लिए (सुवृक्तिभिः) शुभ स्तुतियों से (ववृत्याम्) अपनी ओर प्रवृत्त करूँ, (न) जैसे (वाजम्) वेगवान् (हवनस्यदम्) विजयस्पर्धा में ले जाये जानेवाले (अत्यम्) निरन्तर चलनेवाले (रथम्) विमानादि यान को (अवसे) देशान्तर में ले जाने के लिए (सृवृक्तिभिः) शोभन क्रियाओं अथवा यन्त्र-कलाओं से, चलने के लिए प्रवृत्त करते हैं ॥८॥ इस मन्त्र में श्लिष्टोपमा अलङ्कार है ॥८॥
हिन्दी : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - जैसे देशान्तर में जाने के लिए निरन्तर चल सकनेवाले रथ को प्रवृत्त करते हैं, वैसे ही रक्षा प्राप्त करने के लिए निरन्तर कर्मशील परमेश्वर वा राजा को अपनी ओर प्रवृत्त करना चाहिए ॥८॥
संस्कृत : आचार्य रामनाथ वेदालंकार - विषयः
अथ पुनर्जगदीश्वरस्य नृपतेश्चार्चनाविषयमाह।
संस्कृत : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - हे सखे ! त्वम् (त्यम्) तं प्रख्यातम् (मेषम्२) सुखैः सेक्तारम्, (स्वर्विदम्३) भुवि सूर्यप्रकाशस्य, राष्ट्रे वा विद्युत्प्रकाशस्य लम्भयितारम् इन्द्रं जगदीश्वरं राजानं वा (सु महय) सुष्ठु पूजय सत्कुरु वा। मह पूजायां चुरादिः। संहितायाम् ‘अन्येषामपि दृश्यते। अ० ६।३।१३७’ इति दीर्घः। (यस्य) इन्द्राख्यस्य जगदीश्वरस्य राज्ञो वा (शतम्) बहवो जनाः (साकम्) संभूय (सुभुवः४) सुस्तुतीः (ईरते) प्रेरयन्ति, उदीरयन्ति। अहमपि (वाजम्) बलवन्तम् (हवनस्यदम्) हवनम् आह्वानं प्रति स्यन्दते सद्यो गच्छति तम्, (अत्यम्) सततकर्मशीलम्। अत सातत्यगमने, भ्वादिः, अतति सततं गच्छतीति अत्यः। (इन्द्रम्) जगदीश्वरं राजानं वा (अवसे) रक्षणाय। (सुवृक्तिभिः)५ शोभनाभिः स्तुतिभिः (ववृत्याम्) स्वात्मानं प्रति प्रवर्तयेयम्, (न) यथा (वाजम्) वेगवन्तम् (हवनस्यदम्६) हवने विजयस्पर्धायां स्यन्दयन्ति गमयन्ति यं तम् (अत्यम्) सततगतिशीलम् (रथम्) विमानादियानम् (अवसे) देशान्तरं गन्तुम्। अवतिरत्र गत्यर्थः। (सुवृक्तिभिः) शोभनाभिः क्रियाभिः यन्त्रकलाभिर्वा प्रवर्तयन्ति चालयन्ति तद्वत् ॥८॥७ अत्र श्लिष्टोपमालङ्कारः ॥८॥
संस्कृत : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - यथा देशान्तरं गन्तुं सततयायिनं रथं प्रवर्तयन्ति तथा रक्षां प्राप्तुं सततकर्मशीलः परमेश्वरो नृपतिश्च स्वाभिमुखं प्रवर्तनीयः ॥८॥
संस्कृत : आचार्य रामनाथ वेदालंकार - पादटिप्पनी
टिप्पनी - १. ऋ० १।५२।१ ‘सुभुवः’, ‘रथमिन्द्रं’ इत्यत्र क्रमेण ‘सुभ्वः’, ‘रथमेन्द्रं’ इति पाठः। २. (मेषम्) सुखजलाभ्यां सर्वान् सेक्तारम्—इति ऋ० १।५२।१ भाष्ये द०। मेषरूपम्—इति वि०। शत्रुभिः सह स्पर्धमानम्—इति सा०। ३. स्वर्विदम् सर्वकामलम्भनं सर्वज्ञं वा—इति भ०। स्वरादित्यो द्यौर्वा, तस्य वेदितारं लब्धारं वा—इति सा०। ४. सुभुवः सुष्ठु भवाः, स्तोत्राणि—इति भ०। ५. द्रष्टव्या ३७४ संख्यकमन्त्रभाष्ये टिप्पणी। ६. हवनस्यदम् आह्वानं प्रति गन्तारम्—इति वि०। हवनं स्तोत्रं प्रति स्यन्दमानम्—इति भ०। हवनम् आह्वानं यागं वा प्रति वेगेन गच्छन्तम्—इति सा०। येन हवनं पन्थानं स्यन्दते तम्—इति १।५२।१ भाष्ये द०। ७. ऋग्भाष्ये दयानन्दर्षिर्मन्त्रमिमं वह्न्यादिभिर्विमानादियानवाहनविषये व्याख्यातवान्।
36_0377 त्यं सु - 01 ...{Loading}...
लिखितम्
३७७-१। सौभरम्॥ सुभरिर्जगतीन्द्रः॥
त्यꣳ꣥सू꣢ऽ३मे꣤꣯षं꣥म꣤हया꣥॥ सु꣢वर्वा꣡इदाऽ᳒२᳒म्। शतंयस्यसुभुवस्सा꣯कऽ३मा꣡इरा꣢ऽ१ताऽ᳒२᳒इ। अत्यन्नवा꣯जꣳहवनस्यऽ३दाꣳ꣡रा꣢ऽ१थाऽ᳒२᳒म्॥ आ꣡इन्द्रं꣢ववृ꣡त्या꣢꣯म꣡॥ वसाये꣢ऽ३। सू꣡ऽ२᳐वॄ꣣ऽ२३४औ꣥꣯हो꣯वा॥ क्ती꣣ऽ२३४भीः꣥॥
योनि-प्रस्तुतिः ...{Loading}...
घृ꣣त꣡व꣢ती꣣ भु꣡व꣢नानामभि꣣श्रि꣢यो꣣र्वी꣢ पृ꣣थ्वी꣡ म꣢धु꣣दु꣡घे꣢ सु꣣पे꣡श꣢सा। द्या꣡वा꣢पृथि꣣वी꣡ वरु꣢꣯णस्य ध꣡र्म꣢णा꣣ वि꣡ष्क꣢भिते अ꣣ज꣢रे꣣ भू꣡रि꣢रेतसा ॥ 37:0378 ॥
विश्वास-शाकल-प्रस्तुतिः ...{Loading}...
घृ॒तव॑ती॒ भुव॑नानामभि॒श्रियो॒र्वी पृ॒थ्वी म॑धु॒दुघे॑ सु॒पेश॑सा ।
द्यावा॑पृथि॒वी वरु॑णस्य॒ धर्म॑णा॒ विष्क॑भिते अ॒जरे॒ भूरि॑रेतसा ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः
घृ꣣त꣡व꣢ती꣣इ꣡ति꣢। भु꣡व꣢꣯नानाम्। अ꣣भिश्रि꣡या꣢। अ꣣भि। श्रि꣡या꣢꣯। उ꣣र्वी꣡इति꣢। पृ꣣थ्वी꣡इति꣢। म꣣धुदु꣡घे꣢। म꣣धु। दु꣢घे꣣इ꣡ति꣢। सु꣣पे꣡श꣢सा। सु꣣। पे꣡श꣢꣯सा। द्या꣡वा꣢꣯। पृ꣣थिवी꣡इति꣢। व꣡रु꣢꣯णस्य। ध꣡र्म꣢꣯णा। वि꣡ष्क꣢꣯भिते। वि। स्क꣣भितेइ꣡ति꣢। अ꣣ज꣡रे꣢। अ꣣। ज꣢रे꣢꣯इ꣡ति꣢। भू꣡रि꣢꣯रेतसा। भू꣡रि꣢꣯। रेत꣣सा। ३७८।
अधिमन्त्रम् (VC)
- द्यावापृथिवी
- भरद्वाजो बार्हस्पत्यः
- जगती
- निषादः
- ऐन्द्रं काण्डम्
हिन्दी : आचार्य रामनाथ वेदालंकार - विषयः
अगले मन्त्र के देवता द्यावापृथिवी हैं। इसमें कैसे द्युलोक और भूलोक किस प्रकार धृत हैं, यह वर्णन है।
हिन्दी : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - (घृतवती) दीप्तिवाले और जलवाले, (भुवनानाम्) सब लोकों के (अभिश्रिया) शोभा-जनक (उर्वी) बहुत-से पदार्थों से युक्त, (पृथ्वी) विस्तीर्ण, (मधुदुघे) मधुर आदि रसों से भरनेवाले, (सुपेशसा) उत्कृष्ट सुवर्ण वा उत्कृष्ट रूप-रंग से युक्त, (अजरे) अजीर्ण, अच्छिन्न (भूरिरेतसा) बहुत वीर्य व जल को उत्पन्न करनेवाले (द्यावापृथिवी) द्युलोक और भूमिलोक (वरुणस्य) श्रेष्ठ जगदीश्वर, सूर्य वा वायु के (धर्मणा) आकर्षण, धारण आदि गुण से (विष्कभिते) विशेष रूप से धृत हैं ॥९॥
हिन्दी : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - मनुष्यों को चाहिए कि भूलोकविद्या और खगोलविद्या को भली-भाँति जानकर सूर्य, चन्द्रमा, नक्षत्र आदियों से तथा पृथिवी से यथायोग्य लाभ प्राप्त करें। वरुण परमेश्वर ही सूर्य, वायु आदि के द्वारा सब लोकों को आकर्षण, धारण आदि से स्थिर किये हुए है, इसलिए उसे भी कभी नहीं भूलना चाहिए ॥९॥
संस्कृत : आचार्य रामनाथ वेदालंकार - विषयः
अथ द्यावापृथिवी देवते। कीदृशे द्यावापृथिव्यौ कथं धृते स्त इत्याह।
संस्कृत : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - (घृतवती) घृतवत्यौ, दीप्तिमत्यौ उदकवत्यौ वा। घृ क्षरणदीप्त्योः। घृतमित्युदकनाम जिघर्तेः सिञ्चतिकर्मणः। निरु० ७।२४। (भुवनानाम्) सर्वेषां लोकानाम् (अभिश्रिया२) अभिश्रियौ अभितः सर्वतः श्रीः शोभा लक्ष्मीः याभ्यां ते, (ऊर्वी३) बहुपदार्थयुक्ते, (पृथ्वी) विस्तीर्णे, (मधुदुघे) मधुरादिरसैः प्रपूरिके, (सुपेशसा) शोभनं पेशः सुवर्णं रूपं वा ययोस्ते। पेशस् इति हिरण्यनाम रूपनाम च। निघं० १।२, ३।७। (अजरे) अजीर्णे, (भूरिरेतसा) भूरि बहु रेतो वीर्यम् उदकं वा याभ्यां ते। रेतः इत्युदकनाम। निघं० १।१२। (द्यावापृथिवी) द्युलोकपृथिवीलोकौ (वरुणस्य४) सर्वेभ्यो वरस्य श्रेष्ठस्य जगदीश्वरस्य, सूर्यस्य, वायोर्वा (धर्मणा) आकर्षणधारणादिगुणेन (विष्कभिते) विशेषेण धृते स्तः। घृतवती, उर्वी, पृथ्वी, द्यावापृथिवी इति सर्वत्र ‘सुपां सुलुक्०। अ० ७।१।३९’ इति पूर्वसवर्णदीर्घः। अभिश्रिया सुपेशसा, भूरिरेतसा इति सर्वत्र प्रथमाद्विवचनस्य आकारादेशः। वरुणशब्दो निरुक्ते मध्यमे उत्तमे च स्थाने व्याख्यातः, तेन वायुः सूर्यश्च गृह्यते। ‘वरुणो वृणोतीति सतः’ निरु० १०।४ ॥९॥५
संस्कृत : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - मनुष्यैर्भूगोलविद्यां खगोलविद्यां च सम्यग् विज्ञाय सूर्यचन्द्रनक्षत्रादिभ्यः पृथिव्याश्च यथायोग्यं लाभाः प्राप्तव्याः। वरुणः परमेश्वर एव सूर्यपवनादिद्वारा तान् सर्वान् लोकानाकर्षणधारणादिभिः स्थिरीकरोतीति सोऽपि कदाचिन्न विस्मर्तव्यः ॥९॥ ६
संस्कृत : आचार्य रामनाथ वेदालंकार - पादटिप्पनी
टिप्पनी - १. ऋ० ६।७०।१, य० ३४।४५। २. आश्रयणीये—इति वि०। अभिश्रयणीये—इति भ०। ३. उर्वी। उर्विति बहुनाम। अवयवबहुत्वाच्च बहुव्यपदेशः, बह्ववयवे—इति वि०। उर्वी विस्तीर्णे, पृथ्वी बहुकार्यरूपेण प्रथिते च—इति भ०। ४. (वरुणस्य) ‘सूर्यस्य वायोर्वा इति ऋ० ६।७०।१ भाष्ये, सर्वेभ्यो वरस्य श्रेष्ठस्य जगदीश्वरस्य’ इति च य० ३४।४५ भाष्ये—द०। ५. अत्र उर्वी, पृथ्वी, मधुदुघे, सुपेशसा, अजरे, भूरिरेतसा, धर्मणा, विष्कभिते एतेषां पदानामर्थाः ऋ० ६।७०।१ इत्यस्य, ‘अभिश्रिया’ इत्यस्य चार्थः य० ३४।४५ इत्यस्य दयानन्दभाष्याद् गृहीताः। ६. दयानन्दर्षिणा मन्त्रोऽयम् ऋग्भाष्ये ‘भूमिसूर्यौ कीदृशौ स्तः’ इति विषये यजुर्भाष्ये च ईश्वरोपासनाविषये व्याख्यातः।
37_0378 घृतवती भुवनानामभिश्रियोर्वी - 01 ...{Loading}...
लिखितम्
३७८-१। जागतं वरुणसामनी द्वे॥ द्वयोर्वरुणो जगतीद्यावापृथिव्यौ॥
घृ꣤त꣣व꣥। ता꣤ऽ३इभु꣢व꣣ना꣤꣯ना꣥꣯म्। अभिश्रिया॥ उ꣢र्वी꣡꣯पृथ्वी꣯मधुदुघे꣯सुपे꣯शसाऽ२३हो꣡इ। द्या꣯वा꣯पृथिवी꣯वरुणा। स्या꣢꣯ध꣡र्मणाऽ२३। हो꣡इ॥ वि꣢ष्का꣡भाऽ२३इते꣢॥ आ꣡जरे꣢꣯। भू꣡꣯रि। राये꣢ऽ३। तसा꣢उवाऽ३॥ ए꣢ऽ᳐३। इ꣡न्दुस्स꣢मुद्र꣡मुर्वि꣢या꣡꣯विभा꣢꣯ती꣣ऽ२३꣡४꣡५꣡॥
37_0378 घृतवती भुवनानामभिश्रियोर्वी - 02 ...{Loading}...
लिखितम्
३७८-२।
घृ꣥त꣤व꣥ती꣯भु꣤व꣥ना꣯ना꣯म। भा꣤ऽ५इश्रिया꣤॥ उ꣢र्वी꣡꣯पृथ्वी꣯मधुदुघे꣯सुपे꣯शाऽ᳒२᳒सा꣡। द्या꣯वा꣯पृथिवी꣯वरुणा। स्या꣢꣯ध꣡र्मणा॥ वाइष्क꣢भिता꣡इ॥ अ꣢ज꣡रे꣰꣯ऽ२भू꣡꣯रि। राये꣢ऽ३। तसा꣢उवाऽ३॥ इ꣡न्दुस्स꣢मुद्र꣡मुर्वि꣢या꣡꣯विभा꣢꣯ती꣣ऽ२३꣡४꣡५꣡॥
योनि-प्रस्तुतिः ...{Loading}...
उ꣣भे꣡ यदि꣢꣯न्द्र꣣ रो꣡द꣢सी आप꣣प्रा꣢थो꣣षा꣡ इ꣡व। म꣣हा꣡न्तं꣢ त्वा म꣣ही꣡ना꣢ꣳ स꣣म्रा꣡जं꣢ चर्षणी꣣ना꣢म्। दे꣣वी꣡ जनि꣢꣯त्र्यजीजनद्भ꣣द्रा꣡ जनि꣢꣯त्र्यजीजनत् ॥ 38:0379 ॥
विश्वास-शाकल-प्रस्तुतिः ...{Loading}...
उ॒भे यदि॑न्द्र॒ रोद॑सी आप॒प्राथो॒षा इ॑व ।
म॒हान्तं॑ त्वा म॒हीनां॑ स॒म्राजं॑ चर्षणी॒नां दे॒वी जनि॑त्र्यजीजनद्भ॒द्रा जनि॑त्र्यजीजनत् ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः
उ꣣भे꣡इति꣢। यत्। इ꣣न्द्र। रो꣡द꣢꣯सी꣣इ꣡ति꣢। आ꣣पप्रा꣡थ꣢। आ꣣। पप्रा꣡थ꣢। उ꣣षाः꣢। इ꣣व। महा꣡न्त꣢म्। त्वा꣣। मही꣡ना꣢म्। स꣣म्रा꣡ज꣢म्। स꣣म्। रा꣡ज꣢꣯म्। च꣣र्षणीना꣢म्। दे꣣वी꣢। ज꣡नि꣢꣯त्री। अ꣣जीजनत्। भद्रा꣢। ज꣡नि꣢꣯त्री। अ꣣जीजनत्। ३७९।
अधिमन्त्रम् (VC)
- इन्द्रः
- मेधातिथिः काण्वः
- महापङ्क्तिः
- पञ्चमः
- ऐन्द्रं काण्डम्
हिन्दी : आचार्य रामनाथ वेदालंकार - विषयः
अगले मन्त्र में इन्द्र नाम से परमात्मा और राजा की महिमा का वर्णन है।
हिन्दी : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - प्रथम—परमात्मा के पक्ष में। हे (इन्द्र) जगत्पति परमात्मन् ! (यत्) जो आप (उषाः इव) प्रभात में खिलनेवाली उषा के समान (उभे रोदसी) द्युलोक-भूलोक दोनों को अथवा आत्मा और शरीर दोनों को (आपप्राथ) प्रकाश से पूर्ण कर रहे हो अथवा यश से प्रसिद्ध कर रहे हो, उन (महीनां महान्तम्) महत्त्वशालियों में भी महत्त्वशाली, (चर्षणीनां सम्राजम्) मनुष्यों के सम्राट् (त्वा) आपको (देवी जनित्री) प्रकाशक दिव्य ऋतम्भरा प्रज्ञा (अजीजनत्)योगी के हृदय में प्रकाशित करती है, (भद्रा जनित्री) आविर्भाव करनेवाली श्रेष्ठ विवेकख्याति (अजीजनत्) योगसाधक के हृदय में आविर्भूत करती है ॥ जनन से यहाँ प्रकाशन और आविर्भाव अभिप्रेत हैं, उत्पत्ति नहीं, क्योंकि परमेश्वर अनादि है ॥ द्वितीय—राजा के पक्ष में। हे (इन्द्र) राजन् ! (यत्) जो आप (उषाः इव) उषा के समान (उभे रोदसी आपप्राथ) भूमि-आकाश दोनों को अपने यश से पूर्ण किये हुए हो, अथवा राष्ट्रवासी स्त्रियों-पुरुषों दोनों को विद्या के प्रकाश से पूर्ण कर रहे हो, उन (महीनां महान्तम्) महत्त्वशालियों में भी महत्त्वशाली, और (चर्षणीनाम् सम्राजम्) प्रजाओं के सम्राट् (त्वा) आपको (देवी जनित्री) दिव्य गुणोंवाली माता ने (अजीजनत्) पैदा किया है, (भद्रा जनित्री) श्रेष्ठ माता ने (अजीजनत्) पैदा किया है, इसी कारण आप इतने गुणी और भद्र हो ॥१०॥ इस मन्त्र में उपमा और श्लेष अलङ्कार हैं। पुनरुक्ति जननी और जन्य के गौरवाधिक्य को सूचित कर रही है। ‘महा, मही’ में छेकानुप्रास और ‘जनित्र्यजीजनत्’ की आवृत्ति में लाटानुप्रास है ॥१०॥
हिन्दी : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - उषा जैसे भूमि-आकाश को प्रकाश से परिपूर्ण करती है, वैसे जगदीश्वर उन्हें स्वरचित अग्नि, सूर्य, विद्युत्, चन्द्र, नक्षत्र आदियों के प्रकाश से और राजा प्रजारञ्जन से पैदा की हुई अपनी धवल कीर्ति से परिपूर्ण करता है ॥१०॥
संस्कृत : आचार्य रामनाथ वेदालंकार - विषयः
अथेन्द्रनाम्ना परमात्मनो नृपतेश्च महिमानमाह।
संस्कृत : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - प्रथमः—परमात्मपरः। हे (इन्द्र) जगत्पते परमात्मन् ! (यत्) यः त्वम्। अत्र ‘सुपां सुलुक्०। अ० ७।१।३९’ इति सोर्लोपः। (उषाः इव) उषर्नाम्ना ख्याता प्रभातवेलेव (उभे रोदसी) द्वे अपि द्यावापृथिव्यौ, उभौ शरीरात्मानौ वा (आपप्राथ) प्रकाशेन पूरयसि, यशसा वा प्रख्यापयसि। प्रा पूरणे, प्रथ प्रख्याने इति वा धातोर्लडर्थे लिटि मध्यमैकवचने रूपम्। तम् (महीनां महान्तम्) महत्त्वशालिनामपि महत्त्वशालिनम्, (चर्षणीनाम् सम्राजम्) मनुष्याणाम् अधीश्वरम् (त्वा) त्वां जगदीश्वरम् (देवी जनित्री) प्रकाशयित्री दिव्या ऋतम्भरा प्रज्ञा (अजीजनत्) योगिनो हृदये प्रकाशयति, (भद्रा जनित्री) आविर्भावयित्री श्रेष्ठा विवेकख्यातिः (अजीजनत्) योगसाधकस्य हृदये आविर्भावयति ॥ जननमत्र प्रकाशनमाविर्भावश्च, न तूत्पादनम्, परमेश्वरस्यानादित्वात् ॥ अथ द्वीतीयः—राजपरः। हे (इन्द्र) राजन् ! (यत्) यः त्वम् (उषाः इव) उषर्वेलेव (उभे रोदसी आ पप्राथ) उभौ अपि भूम्याकाशौ स्वयशसा पूरयसि, यद्वा द्वावपि राष्ट्रवासिनौ स्त्रीपुरुषौ ज्ञानप्रकाशेन पूरयसि। द्यौष्पितः पृथिवी मातः। ऋ० ६।५१।५ इति श्रुतेः द्यौः इत्यनेन पुरुषाः, पृथिवी इत्यनेन च स्त्रियो गृह्यन्ते। तम् (महीनां महान्तम्) महत्त्ववतामपि महत्त्ववन्तम्, (चर्षणीनाम्) मानुषीणां प्रजानाम् (सम्राजम्) अधिराजम् च (त्वा) त्वाम् राजानं (देवी जनित्री) दिव्यगुणयुक्ता माता (अजीजनत्) जनितवती, (भद्रा जनित्री) श्रेष्ठा माता (अजीजनत्) जनितवती, अत एव त्वं तादृशो गुणवान् भद्रश्चासीति भावः ॥१०॥ अत्रोपमालङ्कारः श्लेषश्च। पुनरुक्तिर्जनयित्र्याः जन्यस्य च गौरवातिशयद्योतनार्था। ‘महा, मही’ इत्यत्र छेकानुप्रासः। ‘जनित्र्यजीजनत्’ इत्यस्यावृत्तौ लाटानुप्रासः ॥१०॥
संस्कृत : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - उषा यथा भूम्याकाशौ स्वप्रकाशेन पूरयति तथा जगदीश्वरस्तौ स्वरचितानामग्निसूर्यविद्युच्चन्द्रनक्षत्रादीनां प्रकाशेन, राजा च प्रजारञ्जनजनितया स्वकीयधवलकीर्त्या पूरयति ॥१०॥
संस्कृत : आचार्य रामनाथ वेदालंकार - पादटिप्पनी
टिप्पनी - १. ऋ० १०।१३४।१ ऋषिः मान्धाता यौवनाश्वः। साम० १०९०।
38_0379 उभे यदिन्द्र - 01 ...{Loading}...
लिखितम्
३७९-१। श्येनः॥ इन्द्रो जगतीन्द्रः॥
उ꣥भे꣤꣯ यदि꣥न्द्ररो꣤꣯द꣥सा꣤इ॥ आ꣡ऽ२३पा꣢। प्रा꣡थउ꣢षाऽ३१उवाऽ२३। इ꣢व꣣आ꣢। महा꣡꣯न्तन्त्वा꣯माहाइना꣢म्॥ सं꣡म्रौ꣭ऽ३हो꣢॥ जं꣡चर्ष꣢णाऽ३१उवाये꣢ऽ३। ना꣢ऽ३मा꣢। दे꣯वी꣡꣯जनित्रियाजी꣢ऽ१जानाऽ᳒२᳒त्॥ भ꣡द्रौ꣭ऽ३हो꣢॥ जा꣡नित्रि꣢यजाऽ३१उवाऽ२३॥ ए꣢ऽ᳐३। ज꣢नदाऽ३२॥
योनि-प्रस्तुतिः ...{Loading}...
प्र꣢ म꣣न्दि꣡ने꣢ पितु꣣म꣡द꣢र्च꣣ता व꣢चो꣣ यः꣢ कृ꣣ष्ण꣡ग꣢र्भा नि꣣र꣡ह꣢न्नृ꣣जि꣡श्व꣢ना। अ꣣वस्य꣢वो꣣ वृ꣡ष꣢णं꣣ व꣡ज्र꣢दक्षिणं म꣣रु꣡त्व꣢न्तꣳ स꣣ख्या꣡य꣢ हुवेमहि ॥ 39:0380 ॥
विश्वास-शाकल-प्रस्तुतिः ...{Loading}...
प्र म॒न्दिने॑ पितु॒मद॑र्चता॒ वचो॒ यः कृ॒ष्णग॑र्भा नि॒रह॑न्नृ॒जिश्व॑ना ।
अ॒व॒स्यवो॒ वृष॑णं॒ वज्र॑दक्षिणं म॒रुत्व॑न्तं स॒ख्याय॑ हवामहे ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः
प्रं꣢। म꣣न्दि꣡ने꣢। पि꣣तुम꣢त्। अ꣣र्चत। व꣡चः꣢꣯। यः। कृ꣣ष्ण꣡ग꣢र्भाः। कृ꣣ष्ण꣢। ग꣣र्भाः। निर꣡ह꣢न्। निः꣣। अ꣡ह꣢꣯न्। ऋ꣣जि꣡श्व꣢ना। अ꣣वस्य꣡वः꣢। वृ꣡ष꣢꣯णम्। व꣡ज्र꣢꣯दक्षिणम्। व꣡ज्र꣢꣯। द꣣क्षिणम्। मरु꣡त्व꣢न्तम्। स꣣ख्या꣡य꣢। स꣣। ख्या꣡य꣢꣯। हु꣣वेमहि। ३८०।
अधिमन्त्रम् (VC)
- इन्द्रः
- कुत्स आङ्गिरसः
- जगती
- निषादः
- ऐन्द्रं काण्डम्
हिन्दी : आचार्य रामनाथ वेदालंकार - विषयः
अगले मन्त्र में परमात्मा और आचार्य के गुण-कर्मों का वर्णन किया गया है।
हिन्दी : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - प्रथम—परमात्मा के पक्ष में। हे मनुष्यो ! तुम (मन्दिने) आनन्दयुक्त तथा आनन्दप्रदाता इन्द्र जगदीश्वर के लिए (पितुमत्) श्रद्धारूप रस से युक्त (वचः) स्तुतिवचन को (प्र अर्चत) प्रेरित करो, (यः) जो जगदीश्वर (ऋजिश्वना) सीधी जानेवाली किरणों से युक्त सूर्य के द्वारा (कृष्णगर्भाः) अन्धकारपूर्ण रात्रियों को (निरहन्) नष्ट करता है। आओ, (अवस्यवः) रक्षा की कामनावाले हम-तुम (वृषणम्) बादल से वर्षा करनेवाले अथवा सुखों के वर्षक, (वज्रदक्षिणम्) न्यायदण्ड जिसके प्रताप को बढ़ानेवाला है ऐसे, (मरुत्वन्तम्) प्रशस्त प्राणोंवाले इन्द्र जगदीश्वर को (सख्याय) मित्रता के लिए (हुवेमहि) पुकारें ॥ द्वितीय—गुरु-शिष्य के पक्ष में। हे सहपाठियो ! तुम (मन्दिने) आनन्ददाता तथा विद्या के ऐश्वर्य से युक्त आचार्य के लिए (पितुमत्) उत्कृष्ट अन्न सहित (वचः) आदरपूर्ण प्रियवचन (प्र अर्चत) उच्चारण करो, (यः) जो आचार्य (ऋजिश्वना) सरल शिक्षापद्धति से (कृष्णगर्भाः) काला अज्ञान जिनके गर्भ में है, ऐसी अविद्या-रात्रियों को (निरहन्) नष्ट करता है। (अवस्यवः)विद्या की तृप्ति को चाहनेवाले हम-तुम (वृषणम्) सद्गुणों की वर्षा करनेवाले, (वज्रदक्षिणम्) कुपथ से हटानेवाला है विद्यादान जिसका ऐसे, और (मरुत्वन्तम्) विद्यायज्ञ के ऋत्विज् प्रशस्त विद्वान् अध्यापक जिसके पास हैं, ऐसे आचार्य को (सख्याय) मैत्री के लिए (हुवेमहि) स्वीकार करें ॥११॥ इस मन्त्र में श्लेष अलङ्कार है ॥११॥
हिन्दी : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - अहो, परमेश्वर हमारे प्रति कैसी मित्रता का निर्वाह करता है ! सर्वत्र व्याप्त हुई रात्रि के अन्धकार को निवारण करने और वर्षा करने में क्या हम जैसों का सामर्थ्य हो सकता है? वही हमारे उपकार के लिए इस प्रकार के विविध कर्मों को विना हमसे कोई शुल्क लिये कर रहा है। गुरु का भी हमारे प्रति कैसा महान् उपकार है, जो समस्त अविद्या-रात्रि को हटाकर ज्ञान की वर्षा से हमारी अन्तःकरण की भूमि को सरस करता है। इसलिए परमेश्वर और गुरु का हमें सर्वात्मना पूजन और सत्कार करना चाहिए ॥११॥ इस मन्त्र पर भरतस्वामी ने यह इतिहास लिखा है कि यह गर्भस्राविणी उपनिषद् है। कृष्ण नाम का एक असुर था, उस कृष्ण से गर्भवती हुई उसकी भार्याओं को इन्द्र ने गर्भ नष्ट करने के लिए मार डाला था। ऋजिश्वा नामक राजर्षि कृष्णासुर का शत्रु था, उसके हितार्थ ही इन्द्र ने कृष्णासुर का भी वध कर दिया और उसके पुत्र भी उत्पन्न न हों, इस हेतु से उसकी गर्भवती भार्याओं का भी वध कर दिया। सायण ने भी अपने भाष्य में ऐसा ही इतिहास लिखा है। किन्तु यह कल्पना का विलासमात्र है, इसमें वास्तविकता कुछ नहीं है। सत्यव्रत सामश्रमी ने सायण की व्याख्या को अरुचिकर मानते हुए टिप्पणी दी है कि—यहाँ विवरणकार का व्याख्यान अधिक उत्कृष्ट है, जिसने आधिदैविक अर्थ करते हुए लिखा है कि ‘कृष्णगर्भाः’ का तात्पर्य है काले मेघ में गर्भरूप से रहनेवाले जल, जिन्हें इन्द्र उनमें से निकालकर बरसा देता है। ‘निरहन्’ में हन् धातु अन्तर्णीतण्यर्थ है, जिसका अर्थ निकालना या नीचे गिरा देना है’’ ॥ इस दशति में इन्द्र की महिमा वर्णित होने, उसके स्तोत्र गाने के लिए प्रेरणा होने, द्यावापृथिवी के भी उसी के धर्म से धृत होने तथा इन्द्र नाम से राजा के भी कर्तव्य का वर्णन होने से इस दशति के विषय की पूर्व दशति के विषय के साथ संगति है ॥ चतुर्थ प्रपाठक में द्वितीय अर्ध की चतुर्थ दशति समाप्त ॥ चतुर्थ अध्याय में तृतीय खण्ड समाप्त ॥
संस्कृत : आचार्य रामनाथ वेदालंकार - विषयः
अथ परमात्मन आचार्यस्य च गुणकर्माणि वर्णयति।
संस्कृत : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - प्रथमः—परमात्मपरः। हे जनाः ! यूयम् (मन्दिने) आनन्दिताय आनन्दप्रदाय च इन्द्राय जगदीश्वराय। मदि स्तुतिमोदमदस्वप्नकान्तिगतिषु इति धातोस्ताच्छील्ये णिनिः। (पितुमत्) श्रद्धारूपेण रसेन युक्तम्। ‘तव त्ये पितो रसा रजांस्यनु विष्ठिताः। ऋ० १।१८७।४’ इति श्रुतेः, तत्रैव ‘यत् ते सोम। ऋ० १।१८७।९’ इत्युक्तेश्च पितुर्वै रसमयः सोमः। (वचः) स्तुतिवचनम् (प्र अर्चत) प्रेरयत, (यः) यो जगदीश्वरः (ऋजिश्वना) ऋजयः सरलगामिनः श्वानः किरणा यस्य स ऋजिश्वा सूर्यः तेन (कृष्णगर्भाः) कृष्णं तमः (गर्भे) यासां ताः कृष्णगर्भाः रात्रीः (निरहन्) निर्हन्ति। आगच्छत, (अवस्यवः) रक्षणं कामयमानाः यूयं वयम् च। अवस् शब्दात् आत्मन इच्छार्थे क्यच्, ‘क्याच्छन्दसि। अ० ३।२।१७०’ इति उः प्रत्ययः। (वृषणम्) मेघाद् वृष्टिकर्तारं सुखवर्षकं वा, (वज्रदक्षिणम्) वज्रः न्यायदण्डः दक्षिणः प्रतापवृद्धिकरो यस्य तम्। दक्षतिः समर्द्धयतिकर्मा निरुक्ते १।६। (मरुत्वन्तम्) प्रशस्तप्राणम् इन्द्रं जगदीश्वरम् (सख्याय) सखिभावाय (हुवेमहि) आह्वयेम। ह्वेञ् धातोर्लिङि छान्दसं रूपम्। ‘हुवेम ह्वयेम’ इति निरुक्तम् ११।३१ ॥ अथ द्वितीयः—गुरुशिष्यपरः। हे सहाध्यायिनः ! यूयम् (मन्दिने) मोदप्रदाय इन्द्राय विद्यैश्वर्ययुक्ताय आचार्याय (पितुमत्) उत्कृष्टान्नसहितम्। पितुरित्यन्ननाम, पातेर्वा पिबतेर्वा प्यायतेर्वा। निरु० ९।२४। (वचः) आदरपूर्णं प्रियवचनम् (प्र अर्चत) उच्चारयत, (यः) आचार्यः (ऋजिश्वना२) ऋजुगतियुक्तेन अध्यापनमार्गेण, सरलशिक्षापद्धत्येत्यर्थः। ऋजि ऋजु यथा स्यात्तथा श्वयति गच्छतीति ऋजिश्वा सरलोऽध्यापनमार्गः तेन। (कृष्णगर्भाः) कृष्णम् अज्ञानं गर्भे यासां ताः अविद्यारात्रीः (निरहन्) हिनस्ति। (अवस्यवः) अवः विद्यातृप्तिम् इच्छवः यूयम् वयं च। अव रक्षणगतिकान्तिप्रीतितृप्त्यादिषु, अत्र तृप्त्यर्थे ग्राह्यः। (वृषणम्) सद्गुणवर्षकम्, (वज्रदक्षिणम्३) वज्रा कुपथाद् वर्जनकरी दक्षिणा विद्यादत्तिः यस्य तम्। वज्रः वर्जयतीति सतः। निरु० ३।११। (मरुत्वन्तम्४) प्रशस्ताः मरुतः विद्यायज्ञस्य ऋत्विजः विद्वांसोऽध्यापकाः यस्य तम् इन्द्रम् आचार्यम्। मरुत इति ऋत्विङ्नाम। निघं० ३।१८। (सख्याय) सखित्वाय (हुवेमहि) स्वीकुर्याम। हु दानादनयोः, आदाने चेत्येके ॥११॥५ अत्र श्लेषालङ्कारः ॥११॥
संस्कृत : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - अहो, कीदृशं सख्यं परमेश्वरोऽस्मान् प्रति निर्वहति। सर्वत्र व्याप्ताया रात्रेन्धकारनिवारणे वृष्टिकरणे वा किमस्मादृशां सामर्थ्यम् ! स एवास्मदुपकाराय निश्शुल्कमेव तादृशानि विविधानि कर्माणि करोति। गुरोरप्यस्मान् प्रति कीदृशो महानुपकारो यो हि सकलामप्यविद्यानिशां निरस्य ज्ञानवृष्ट्यास्माकमन्तःकरणभूमिं सरसयति। अतः परमेश्वरो गुरुश्चास्माभिः सर्वात्मना पूजनीयः सत्करणीयश्च ॥११॥ अत्र भरतस्वामी इतिहासं प्रदर्शयन्नाह—“एषा गर्भस्राविणी उपनिषत्।….यः इन्द्रः कृष्णगर्भाः कृष्णेन असुरेण आहितगर्भाः कृष्णस्य भार्याः निरहन् निर्जघान, गर्भच्यावनाय। ऋजिश्वना राजर्षिणा हेतुना, तदर्थमित्यर्थः। ऋजिश्वनः शत्रुः कृष्णः। तं कृष्णं हत्वा तस्य सन्तानाभावाय गर्भानपि जघान” इति। सायणोऽपि६ तादृशमेवेतिहासं व्याजहार। तत्तु कल्पनाविलसितमेव, नात्र वस्तुतत्त्वं किञ्चिदित्यध्यवसेयम्। सत्यव्रतसामश्रमिणः सायणीयं व्याख्यानमरुचिकरं मन्यमाना आहुः—“विवरणकारस्य व्याख्यानमुत्कृष्टतरम्। तथाहि—कृष्णगर्भाः कृष्णो मेघः तस्य गर्भभूता आपः निरहन्। हन्तिर्गत्यर्थः अन्तर्णीतण्यर्थश्च द्रष्टव्यः। निर्गमितवान् पातितवानित्यर्थः।” इति ॥ अत्रेन्द्रमहिमवर्णनात्, तत्स्तोत्रं गातुं प्रेरणाद्, द्यावापृथिव्योरपि तद्धर्मधृतत्ववर्णनाद्, इन्द्रनाम्ना नृपतेरपि कर्तव्यवर्णनाच्चैतद्दशत्यर्थस्य पूर्वदशत्यर्थेन संगतिरस्तीति विजानीत ॥ इति चतुर्थे प्रपाठके द्वितीयार्धे चतुर्थी दशतिः ॥ इति चतुर्थेऽध्याये तृतीयः खण्डः ॥
संस्कृत : आचार्य रामनाथ वेदालंकार - पादटिप्पनी
टिप्पनी - १. ऋ० १।१०१।१, ‘हुवेमहि’ इत्यत्र ‘हवामहे’ इति पाठः। २. ऋजवः सरलाः श्वानो वृद्धयो यस्मिन्नध्ययने तेन—इति ऋ० १।१०१।१ भाष्ये द०। ३. वज्रा अविद्याच्छेदिका दक्षिणा यस्मात् तम्—इति तत्रैव द०। ४. प्रशस्ताः मरुतो विद्यावन्तः ऋत्विजोऽध्यापका विद्यन्ते यस्मिंस्तम्—इति तत्रैव द०। ५. ऋग्भाष्ये दयानन्दर्षिर्मन्त्रमेतम् ‘शालाध्यक्षः (अध्यापकः) कीदृशः स्यादिति’ विषये व्याख्यातवान्। ६. तथा हि—“यः इन्द्रः ऋजिश्वना एतत्संज्ञकेन राजर्षिणा सख्या सहितः सन् कृष्णगर्भाः कृष्णो नाम कश्चिदसुरः, तेन निषिक्तगर्भाः तदीया भार्याः निरहन् नितरामवधीत्। कृष्णमसुरञ्च तत्पुत्राणामनुत्पत्त्यर्थं गर्भिणीस्तस्य भार्या अपि अवधीदित्यर्थः”—इति सायणः।
39_0380 प्र मन्दिने - 01 ...{Loading}...
लिखितम्
३८०-१। वैरूपम्॥ विरूपो जगतीन्द्रो मरुत्वान्॥
प्र꣢मं᳐दा꣣ऽ२३४इने꣥॥ पि꣢तुमदाऽ३र्च्चा꣤ऽ३ता꣢꣯व꣣चः꣥। यᳲ꣡का꣢ऽ३ओ꣡ऽ२३४वा꣥। ष्ण꣡गर्भा꣢꣯निर꣡ह꣢न्नृजि꣡श्वना꣢ऽ३। अ꣢वस्या꣣ऽ२३४वाः꣥। वृ꣡ष꣢णंवा꣡। ज्राद꣢क्षा꣣ऽ२३४इणा꣥म्॥ मा꣡रौ꣢वा᳐ओ꣣ऽ२३४वा꣥॥ त्व꣤न्तꣳसख्या꣯यहुवाऽ५इमहाउ॥ वा॥
[[अथ तुरीय खण्डः]]
योनि-प्रस्तुतिः ...{Loading}...
इ꣡न्द्र꣢ सु꣣ते꣢षु꣣ सो꣡मे꣢षु꣣ क्र꣡तुं꣢ पुनीष उ꣣꣬क्थ्य꣢꣯म्। वि꣣दे꣢ वृ꣣ध꣢स्य꣣ द꣡क्ष꣢स्य म꣣हा꣢ꣳ हि षः ॥ 40:0381 ॥
विश्वास-शाकल-प्रस्तुतिः ...{Loading}...
इन्द्रः सु॒तेषु सोमे॑षु
क्रतु॑म् (=कर्तारम्) पुनीत उ॒क्थ्य॑म् (=स्तोतारम्)।
वि॒दे वृ॒धस्य (=वर्धकस्य) दक्ष॑सो (=बलस्य) म॒हान्हि षः ।।
सर्वाष् टीकाः ...{Loading}...
पदपाठः
इ꣡न्द्र꣢꣯। सु꣣ते꣡षु꣢। सो꣡मे꣢꣯षु। क्र꣡तु꣢꣯म्। पु꣣नीषे। उक्थ्य꣢꣯म्। वि꣣दे꣢। वृ꣣ध꣡स्य꣢। द꣡क्ष꣢꣯स्य। म꣣हा꣢न्। हि। सः। ३८१।
अधिमन्त्रम् (VC)
- इन्द्रः
- नारदः काण्वः
- उष्णिक्
- ऋषभः
- ऐन्द्रं काण्डम्
हिन्दी : आचार्य रामनाथ वेदालंकार - विषयः
प्रथम मन्त्र में इन्द्र नाम से परमेश्वर के महत्त्व का प्रतिपादन किया गया है।
हिन्दी : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - हे (इन्द्र) परमैश्वर्यशाली दुःखविदारक जगदीश्वर ! (सोमेषु) हमारे ज्ञानरस, कर्मरस और श्रद्धारस के (सुतेषु) अभिषुत होने पर, आप (उक्थ्यम्) प्रशंसायोग्य (क्रतुम्) हमारे जीवनयज्ञ को (पुनीषे) पवित्र करते हो। (सः) वह आप (वृधस्य) समृद्ध (दक्षस्य) बल के (विदे) प्राप्त कराने के लिए (महान् हि) निश्चय ही महान् हो ॥१॥
हिन्दी : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - जो ज्ञानी और कर्मण्य होता हुआ परमेश्वर की उपासना करता है, उसके जीवन को वह कल्मषरहित करके उसे आत्मबल प्रदान करता है ॥१॥
संस्कृत : आचार्य रामनाथ वेदालंकार - विषयः
तत्रादौ इन्द्रनाम्ना परमेश्वरस्य महत्त्वं प्रतिपादयति।
संस्कृत : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - हे (इन्द्र) परमैश्वर्यशालिन् दुःखविदारक जगदीश्वर ! त्वम् (सोमेषु) अस्माकं ज्ञानरसेषु कर्मरसेषु श्रद्धारसेषु च (सुतेषु) अभिषुतेषु सत्सु (उक्थ्यम्) प्रशंसनीयम्। उक्थ्य इति प्रशस्यनाम। निघं० ३।८। (क्रतुम्) अस्माकं जीवनयज्ञम् (पुनीषे) पवित्रं करोषि। (सः) तादृशस्त्वम् (वृधस्य) वृद्धस्य (दक्षस्य) बलस्य। दक्ष इति बलनाम। निघं० २।९। (विदे२) लम्भनाय। विद्लृ लाभे धातोः क्विपि, चतुर्थ्येकवचने रूपम्। (महान् हि) महान् खलु, विद्यसे इति शेषः। संहितायाम् ‘दीर्घादटि समानपादे। अ० ८।३।९’ इति नकारस्य रुत्वे, यत्वे, यकारलोपे, ‘आतोऽटि नित्यम्। अ० ८।३।३’ इति पूर्वस्यानुनासिकः। षः इत्यत्र ‘पूर्वपदात्। अ० ८।३।१०६’ इति मूर्धन्यादेशः ॥१॥
संस्कृत : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - यो ज्ञानी कर्मण्यश्च सन् परमेश्वरमुपास्ते तस्य जीवनं स निष्कल्मषं विधाय तस्मै विपुलमात्मबलं प्रयच्छति ॥१॥
संस्कृत : आचार्य रामनाथ वेदालंकार - पादटिप्पनी
टिप्पनी - १. ऋ० ८।१३।१ “इन्द्रः सुतेषु सोमेषु क्रतुं पुनीत उक्थ्यम्। विदे वृधस्य दक्षसो महान् हि षः ॥” इति पाठः। साम० ७४६। २. विदे यथा वेत्ति यथा जानाति—इति वि०। विदे विन्दते वृधस्य प्रवृद्धस्य दक्षस्य बलस्य, द्वितीयार्थे षष्ठी। दक्षं विन्दते—इति भ०। वृधस्य दक्षस्य बलस्य विदे लाभाय—इति सा०।
40_0381 इन्द्र सुतेषु - 01 ...{Loading}...
लिखितम्
३८१-१। क्रोशम्॥ इन्द्र उष्णिगिन्द्रः॥इ꣥न्द्रा꣤॥ सु꣢ते꣡꣯षुसो꣯मे꣯। षु꣢। हो꣡ईऽ᳒२᳒। हो। वा꣢꣯हो꣡इ। क्रतुंपुनी꣯षउक्थियाम्। वि꣢दा꣡इवा꣢ऽ१र्द्धाऽ२३॥ स्या꣢ऽ३दा꣡क्षा꣢ऽ३स्या꣢॥ म꣡हाऽ२३ꣳहिषा꣢ऽ३४३ः। ओ꣡ऽ२३४५इ॥ डा॥
40_0381 इन्द्र सुतेषु - 02 ...{Loading}...
लिखितम्
३८१-२। अनुक्रोशम्॥ इन्द्र उष्णिगिन्द्रः॥
इ꣣न्द्रा꣢ऽ३हो꣡इ। ह꣣वे꣢ऽ३हो꣡इ॥ सु꣢ते꣡꣯षुसो꣯मे꣯षुक्रतुंपुनी꣯षउक्थियाम्॥ वि꣢दा꣡इवा꣢ऽ१र्द्धाऽ᳒२᳒॥ स्यदक्ष꣡स्या। मा꣢ऽ३हाꣳ꣤꣯हि꣥॥ षा꣣ऽ२३꣡४꣡५ः꣡॥
40_0381 इन्द्र सुतेषु - 03 ...{Loading}...
लिखितम्
३८१-३। कौत्सम्॥ कुत्स उष्णिगिन्द्रः॥
इ꣥न्द्रसुते꣯षुसो꣯मे꣤षू꣥॥ क्र꣡तूंऽ᳒२᳒पु꣡नाइ। ष꣢उक्थि꣡याम्। वि꣢दे꣯वा꣡र्द्धाऽ᳒२᳒। स्यदक्ष꣡स्या॥ म꣢हाꣳ꣯हा꣡इषाऽ᳒२ः᳒। म꣡हाऽ२३ꣳहिषा꣢ऽ३४३ः। ओ꣡ऽ२३४५इ॥ डा॥
योनि-प्रस्तुतिः ...{Loading}...
त꣡मु꣢ अ꣣भि꣡ प्र गा꣢꣯यत पुरुहू꣣तं꣡ पु꣢रुष्टु꣣त꣢म्। इ꣡न्द्रं꣢ गी꣣र्भि꣡स्त꣢वी꣣ष꣡मा वि꣢꣯वासत ॥ 41:0382 ॥
विश्वास-शाकल-प्रस्तुतिः ...{Loading}...
तम्व॒भि प्र गा॑यत पुरुहू॒तं पु॑रुष्टु॒तम् ।
इन्द्रं॑ गी॒र्भिस्त॑वि॒षमा वि॑वासत ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः
त꣢म्। उ꣣। अभि꣢। प्र। गा꣣यत। पु꣣रुहूत꣢म्। पु꣣रु। हूत꣢म्। पु꣣रुष्टुत꣢म्। पु꣣रु। स्तुत꣢म्। इ꣡न्द्र꣢꣯म्। गी꣣र्भिः꣢। त꣣विष꣢म्। आ। वि꣣वासत। ३८२।
अधिमन्त्रम् (VC)
- इन्द्रः
- गोषूक्त्यश्वसूक्तिनौ काण्वायनौ
- उष्णिक्
- ऋषभः
- ऐन्द्रं काण्डम्
हिन्दी : आचार्य रामनाथ वेदालंकार - विषयः
अगले मन्त्र में परमेश्वर की महिमा गाने के लिए मनुष्यों को प्रेरित किया गया है।
हिन्दी : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - हे मनुष्यो ! (तम् उ) उसी (पुरुस्तुतम्) बहुत अधिक कीर्तिगान किये गये, (पुरुहूतम्) बहुतों से पुकारे गये जगदीश्वर को (अभि) लक्ष्य करके (प्र गायत) भली-भाँति स्तुतिगीत गाओ। (तविषम्) महान् (इन्द्रम्) उस परमैश्वर्यशाली जगत्पति की (गीर्भिः) वेदवाणियों से (आ विवासत) आराधना करो ॥२॥
हिन्दी : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - अनेकों ऋषि, महर्षि, राजा आदियों से स्तुति और पूजा किये गये महान् विश्वम्भर की हमें भी क्यों नहीं स्तुति और पूजा करनी चाहिए? ॥२॥
संस्कृत : आचार्य रामनाथ वेदालंकार - विषयः
अथ परमेश्वरस्य महिमानं गातुं जनान् प्रेरयति।
संस्कृत : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - हे जनाः ! (तम् उ) तमेव (पुरुस्तुतम्) बहु गीतकीर्तिम् (पुरुहूतम्) बहुभिः आहूतम् जगदीश्वरम् (अभि) अभिलक्ष्य (प्र गायत) प्रकर्षेण स्तुतिगीतानि गायत। (तविषम्) महान्तम्। तविष इति महन्नाम। निघं० ३।३। तम् (इन्द्रम्) जगत्पतिम् (गीर्भिः) वेदवाग्भिः (आ विवासत) परिचरत, पूजयत। विवासतिः परिचरणकर्मा। निघं० ३।५ ॥२॥
संस्कृत : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - बहुभिर्ऋषिमहर्षिनृपतिप्रभृतिभिः स्तुतः पूजितश्च महान् विश्वम्भरोऽस्माभिरपि कुतो न स्तवनीयः पूजनीयश्च ॥२॥
संस्कृत : आचार्य रामनाथ वेदालंकार - पादटिप्पनी
टिप्पनी - १. ऋ० ८।१५।१, अथ० २०।६१।४; २०।६२।८ सर्वत्र ‘तमु अभि’ इत्यत्र ‘तम्बभि’ इति पाठः।
41_0382 तमु अभि - 01 ...{Loading}...
लिखितम्
३८२-१। दैवोदासे द्वे॥ द्वयोः दिवोदास उष्णिगिन्द्रः॥
हा꣥꣯उतमू꣯वभी॥ प्र꣢गा꣯य꣡ता। हा꣥꣯उ। पु꣢रू᳐हू꣣ऽ२३४ता꣥म्। पु꣢रुष्टु꣡ताम्। हा꣥꣯उ॥ इ꣢न्द्रङ्गा꣣ऽ२३४इर्भीः꣥॥ त꣢वा꣡इषाऽ२३मा꣢ऽ३४। हा꣥꣯उ। वि꣣वा꣢ऽ३सा꣤ऽ५ताऽ६५६॥ दी꣣ऽ२३४वी꣥॥
41_0382 तमु अभि - 02 ...{Loading}...
लिखितम्
३८२-२।
ता꣣ऽ४मू꣥꣯वभी। हो꣢᳐इ। प्र꣣गा꣤꣯यता꣥ऽ६ए꣥॥ पु꣢रू꣡हू꣢ऽ३ता꣢म्। पुरू꣡ष्टू꣢ऽ३ता꣢ऽ३म्। पू꣡रूऽ२᳐ष्टू꣣ऽ२३४ता꣥म्। इ꣢न्द्रा꣡ङ्गी꣢ऽ३र्भा꣢इः। तवा꣡इषा꣢ऽ३मा꣢। विवा꣡सा꣢ऽ३ता꣢ऽ३। वि꣡वाऽ२᳐सा꣣ऽ२३४ता꣥। आ꣡इन्द्रा꣢ऽ३४म्। गी꣣꣯र्भा꣢ऽ३इः। त꣡विषम्। आ॥ वि꣪वाऽ२३हा꣢ऽ३। सा꣡ता꣢᳐ओ꣣ऽ२३४वा꣥॥ ऊ꣣ऽ२३꣡४꣡५꣡॥
41_0382 तमु अभि - 03 ...{Loading}...
लिखितम्
३८२-३। ओकोनिधनम्॥ प्रहितोः संयोजने द्वे। द्वयोः प्रहितिरुष्णिगिन्द्रः॥त꣥मू꣤ऽ३अ꣢भि꣣प्र꣤गा꣯य꣥ता॥ पु꣢रू꣡। हू꣯तंपुरूऽ᳒२᳒ष्टू꣡ताऽ᳒२᳒म्। इन्द्रांऽ᳒२᳒गा꣡इर्भीऽ᳒२ः᳒। तवि꣡षाऽ२३४मा꣥॥ वि꣢वा꣡ऽ२३॥ सा꣡ऽ२᳐ता꣣ऽ२३४औ꣥꣯हो꣯वा॥ ओ꣣ऽ२३४काः꣥॥
41_0382 तमु अभि - 04 ...{Loading}...
लिखितम्
३८२-४।
त꣥मू꣤ऽ३अ꣢भि꣣प्र꣤गा꣯य꣥ते꣯दाम्॥ पु꣢रू꣡। हू꣯तंपुरूऽ᳒२᳒ष्टू꣡ताऽ᳒२᳒म्। आ꣡इन्द्रङ्गी꣢꣯र्भिस्तविषमा꣯। विवा꣡सा꣢ऽ१ताऽ᳒२᳒। आ꣡इन्द्रङ्गा꣢ऽ३४५इ। भा꣣ऽ२३꣡४꣡५꣡इः॥ त꣢वा꣡इषाऽ२३मा꣢ऽ३॥ वा꣡ऽ२᳐इवा꣣ऽ२३४औ꣥꣯हो꣯वा॥ स꣢तए꣣ऽ२३꣡४꣡५꣡॥
योनि-प्रस्तुतिः ...{Loading}...
तं꣢ ते꣣ म꣡दं꣢ गृणीमसि꣣ वृ꣡ष꣢णं पृ꣣क्षु꣡ सा꣢स꣣हि꣢म्। उ꣣ लोककृत्नु꣡म꣢द्रिवो हरि꣣श्रि꣡य꣢म् ॥ 42:0383 ॥
विश्वास-शाकल-प्रस्तुतिः ...{Loading}...
तं ते॒ मदं॑ गृणीमसि॒ वृष॑णं पृ॒त्सु सा॑स॒हिम् ।
उ॒ लो॒क॒कृ॒त्नुम॑द्रिवो हरि॒श्रिय॑म् ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः
त꣢म्। ते꣣। म꣡द꣢꣯म्। गृ꣣णीमसि। वृ꣡ष꣢꣯णम्। पृ꣣क्षु꣢। सा꣣सहि꣢म्। उ꣣। लोककृत्नु꣢म्। लो꣣क। कृत्नु꣢म्। अ꣣द्रिवः। अ। द्रिवः। हरिश्रि꣡य꣢म्। ह꣣रि। श्रि꣡य꣢꣯म्। ३८३।
अधिमन्त्रम् (VC)
- इन्द्रः
- गोषूक्त्यश्वसूक्तिनौ काण्वायनौ
- उष्णिक्
- ऋषभः
- ऐन्द्रं काण्डम्
हिन्दी : आचार्य रामनाथ वेदालंकार - विषयः
अगले मन्त्र में परमेश्वर के गुण-कर्मों का वर्णन है।
हिन्दी : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - हे (अद्रिवः) अविनश्वर आत्मा से अनुप्राणित मानव ! (ते) तेरे लिए (तम्) उस प्रसिद्ध, (मदम्) आनन्ददाता, (वृषणम्) अन्न, धन, जल, बल, प्रकाश, विद्या आदि की वर्षा करनेवाले, (पृक्षु) आन्तरिक और बाह्य देवासुर-संग्रामों में (सासहिम्) अतिशय रूप से शत्रुओं को परास्त करनेवाले, (उ) और (लोककृत्नुम्) पृथिवी, सूर्य, चन्द्र आदि लोकों के रचयिता अथवा विवेक का आलोक प्रदान करनेवाले, (हरिश्रियम्) हरणशील अग्नि, वायु, सूर्य, चन्द्र, प्राण, विद्युत् आदियों में शोभा तथा क्रियाशक्ति को उत्पन्न करनेवाले परमेश्वर का, हम (गृणीमसि) उपदेश करते हैं ॥३॥
हिन्दी : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - विद्वानों को चाहिए कि वे विविध पदार्थों और सद्गुणों के वर्षक, सुखदाता, संग्रामों में विजय दिलानेवाले, लोकलोकान्तरों के रचयिता, विवेकप्रदाता, सब पदार्थों में सौन्दर्य एवं शोभा के आधानकर्ता परमेश्वर का प्रजाजनों के कल्याणार्थ उपदेश किया करें, जिससे वे उसकी महिमा को जानकर, उसकी पूजा कर, उससे प्रेरणा लेकर पुरुषार्थी बनें ॥३॥
संस्कृत : आचार्य रामनाथ वेदालंकार - विषयः
अथ परमेश्वरस्य गुणकर्माण्याह।
संस्कृत : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - हे (अद्रिवः) अविनश्वरेण जीवात्मनाऽनुप्राणित मानव ! पदपाठे सर्वत्र अ-द्रि इति पाठात् न दीर्यते विनश्यति इत्यद्रिः अमर्त्यो जीवात्मा, तद्वान् अद्रिवा, वनिप् प्रत्ययः, सम्बुद्धौ अद्रिवः इति। (ते) तुभ्यम् (तम्) प्रसिद्धम् (मदम्) आनन्दयितारम्, (वृषणम्) अन्नधनजलबलप्रकाशविद्यादीनां वर्षकम् (पृक्षु२) आभ्यन्तरेषु बाह्येषु च देवासुरसंग्रामेषु। पृच्यन्ते संसृज्यन्ते परस्परं प्रहाराय शत्रवो यत्र ताः पृचः संग्रामाः तासु, पृची सम्पर्के धातोः क्विपि रूपम्। (सासहिम्) अतिशयेन शत्रूणाम् अभिभवितारम्। सहतेर्यङन्तात् ‘सहिवहिचलिपतिभ्यो यङन्तेभ्यः किकिनौ वक्तव्यौ। अ० ३।२।१७१’ वा० इति किः प्रत्ययः। (उ३) अपि च (लोककृत्नुम्) पृथिवीसूर्यचन्द्रदीनां लोकानां कर्तारम्, यद्वा विवेकालोकप्रदम्, (हरिश्रियम्) हरिषु हरणशीलेषु अग्निवायुसूर्यचन्द्रप्राणविद्युदादिषु श्रीः शोभा क्रियाशक्तिर्वा यस्मात् तम् इन्द्रं परमेश्वरं, वयम् (गृणीमसि) गृणीमः उपदिशामः स्तुमः। गॄ शब्दे, क्र्यादिः ॥३॥
संस्कृत : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - विद्वद्भिर्विविधपदार्थानां सद्गुणानां च वर्षकः, सुखप्रदः, संग्रामेषु विजयप्रदाता, लोकलोकान्तराणां रचयिता, विवेकप्रदः, सर्वेषु पदार्थेषु श्रियो निधाता परमेश्वरः प्रजाजनानां कल्याणार्थमुपदेष्टव्यो, येन ते तन्महिमानं विज्ञाय तं सम्पूज्य ततः प्रेरणां गृहीत्वा पुरुषार्थिनो भवेयुः ॥३॥
संस्कृत : आचार्य रामनाथ वेदालंकार - पादटिप्पनी
टिप्पनी - १. ऋ० ८।१५।४, अथ० २०।६१।१ उभयत्र ‘पृक्षु’ इत्यस्य स्थाने ‘पृत्सु’ इति पाठः। साम० ८८०। २. पृक्षु वैरिसम्पर्कजनितेषु संग्रामेषु। अत एव बह्वृचाः ‘पृत्सु’ इति पठन्ति। पृत्सु, समत्सु इति संग्रामनामसु (निघं० २।१७) पठितम्—इति सा०। ३. उ शब्दः सर्वेषां समुच्चये पादपूरणे वा—इति सा०। उलोककृत्नुम्, लोक एव उलोकः, लोककृतं यजमानानाम्—इति भ०। परं पदकारेण उ शब्दः पृथगेव दर्शितः।
42_0383 तं ते - 01 ...{Loading}...
लिखितम्
३८३-१। हारिवर्णानि चत्वारि॥ चतुर्णां हरिवर्ण उष्णिगिन्द्रः॥
तं꣤तेऽ५मदम्। गृ꣤णीऽ५मसि॥ वृ꣢षा꣡। णंपृक्षुसा꣯साऽ᳒२᳒हा꣡इम्। उ꣢लो꣡꣯का। कृत्नुमद्राइ॥ वो꣯हाऽ२३री꣢ऽ३॥ श्रा꣡ऽ२३या꣢ऽ३४३म्। ओ꣡ऽ२३४५इ॥ डा॥
42_0383 तं ते - 02 ...{Loading}...
लिखितम्
३८३-२।
ता꣣ऽ४न्ते꣥꣯। हो꣢᳐इ। म꣣दं꣤गृणी꣯मसी꣥ऽ६ए꣥॥ वृ꣢षा꣡होऽ᳒२᳒। णं꣡पृक्षूसा꣢ऽ१साहीऽ᳒२᳒म्। उलो꣯ककृत्नु꣡मद्रिवोहा꣢ऽ१रीऽ᳒२᳒॥ श्रिया꣡म्। औऽ२३हो꣤वा꣥। हो꣤ऽ५इ॥ डा॥
42_0383 तं ते - 03 ...{Loading}...
लिखितम्
३८३-३।
तं꣥ते꣯मदंगृणी꣯मसीऽ६ए꣥॥ वृ꣢षा꣡औ꣢ऽ३हो꣢ऽ३४। णंपृ꣥क्षु꣤सा꣥꣯सही꣤म्। उ꣢ला꣡औ꣢ऽ३हो꣢ऽ३४। ककृ꣥त्नु꣤म꣥द्रिवाः꣤॥ ह꣢रो꣡ऽ२३४वा꣥॥ श्रा꣤ऽ५योऽ६"हा꣥इ॥
42_0383 तं ते - 04 ...{Loading}...
लिखितम्
३८३-४। हारिवर्णम्॥तं꣤ते꣯मदांऽ५गृणी꣯म꣤साइ॥ वा꣡र्षणं꣢पृ। क्षुसा꣡सा꣢ऽ३ही꣢ऽ३म्। हो꣡वा꣢ऽ३हा꣢इ॥ उ꣡लोका꣢ऽ३कृ꣢ऽ३। हो꣡वा꣢ऽ३हा꣢॥ त्नुमा꣡ऽ२३। द्रा꣡ऽ२᳐इवा꣣ऽ२३४औ꣥꣯हो꣯वा॥ ह꣢रिश्रि꣡याऽ२३꣡४꣡५꣡म्॥