१० १

[[अथ दशमप्रपाठके प्रथमोऽर्धः]]

30_0371 श्रत्ते दधामि - 01 ...{Loading}...
लिखितम्

३७१-१। शैखण्डिने द्वे॥ द्वयोः शिखण्डी जगतीन्द्रः॥

श्र꣣त्ते꣢ऽ३हो꣡इ। द꣣धा꣢ऽ३हो꣡ऽ२३४। मिप्र꣥थमा꣤꣯य꣥म। न्य꣤वा꣥इन्य꣤वा꣥इ॥ अ꣣हा꣢ऽ३न्हो꣡इ। य꣣द्दा꣢ऽ३हो꣡ऽ२३४। स्युन्नर्यं꣥विवेः꣤꣯। अपा꣥अ꣤पाः꣥॥ उ꣣भे꣢ऽ३हो꣡इ। य꣣त्त्वा꣢ऽ३हो꣡ऽ२३४। रो꣯द꣥सी꣯धा꣤꣯व꣥ता꣯म्। अ꣤नू꣥अ꣤नू꣥॥ भ्य꣣सा꣢ऽ३द्धो꣡इ। ते꣣꣯शू꣢ऽ३हो꣡ऽ२३४। ष्मा꣯त्पृ꣥थिवी꣤꣯चि꣥द। द्रि꣤वो꣥द्रि꣤वाः꣥। द्रि꣤व꣥आ꣤। औ꣥꣯हो꣯वाऽ६। हा꣥उवा॥ ई꣣ऽ२३꣡४꣡५꣡॥

30_0371 श्रत्ते दधामि - 02 ...{Loading}...
लिखितम्

३७१-२।

श्र꣣त्ता꣢ऽ३१इ। द꣣धा꣢ऽ३१२३४। मिप्र꣥थमा꣤꣯य꣥म। न्य꣤वा꣥इन्य꣤वा꣥इ॥ अ꣣हा꣢ऽ३१न्। य꣣द्दा꣢ऽ३१२३४। स्युन्नर्यं꣥विवेः꣤꣯। अपा꣥अ꣤पाः꣥॥ उ꣣भा꣢ऽ३१इ। य꣣त्त्वा꣢ऽ३१२३४। रो꣯द꣥सी꣯धा꣤꣯व꣥ता꣯म्। अ꣤नू꣥अ꣤नू꣥॥ भ्य꣣सा꣢ऽ३१त्। ते꣣꣯शू꣢ऽ३१२३४। ष्मा꣯त्पृ꣥थिवी꣤꣯चि꣥द। द्रि꣤वो꣥द्रि꣤वाः꣥। द्रि꣤व꣥ए꣤। हि꣥याऽ६हा꣥। हो꣤ऽ५इ॥ डा॥

30_0371 श्रत्ते दधामि - 03 ...{Loading}...
लिखितम्

३७१-३। अत्रेर्विवर्तौ द्वौ॥ द्वयोरत्रिर्जगतीन्द्रः॥

अ꣣योऽ२३४ वा꣥। अ꣣या꣢᳐यो꣣ऽ२३४ वा꣥। श्रा꣤त्ता꣥इ। दा꣡ऽ२३४धा꣯। मि꣥प्रथमा꣤꣯य꣥म। न्य꣤वा꣥इन्य꣤वा꣥इ॥ अ꣣योऽ२३४वा꣥। अ꣣या꣢᳐यो꣣ऽ२३४ वा꣥। आ꣤हा꣥न्। या꣡ऽ२३४द्द। स्यु꣥न्न꣤र्यं꣥विवेः꣤꣯। अपा꣥अ꣤पाः꣥॥ अ꣣योऽ२३४वा꣥। अ꣣या꣢᳐यो꣣ऽ२३४वा꣥। ऊ꣤भा꣥इ। या꣡ऽ२३४त्त्वा꣯। रो꣯द꣥सी꣯धा꣤꣯व꣥ता꣯म्। अ꣤नू꣥अ꣤नू꣥॥ अ꣣योऽ२३४वा꣥। अ꣣या꣢᳐यो꣣ऽ२३४वा꣥। भ्या꣤सा꣥त्। ता꣡ऽ२३४इशु। ष्मा꣥꣯त्पृथिवी꣤꣯चि꣥द। द्रि꣤वो꣥द्रि꣤वाः꣥। द्रि꣤व꣥आ꣤। औ꣥꣯हो꣯वाऽ६। हा꣥उवा॥ द्रि꣢वऔ꣯होऽ३हꣳ꣢ऽ१॥

30_0371 श्रत्ते दधामि - 04 ...{Loading}...
लिखितम्

३७१-४।

इ꣣योऽ२३४ वा꣥। इ꣣या꣢᳐यो꣣ऽ२३४ वा꣥। श्रा꣤त्ता꣥इ। दा꣡ऽ२३४धा꣯। मि꣥प्रथमा꣤꣯य꣥म। न्य꣤वा꣥इन्य꣤वा꣥इ॥ इ꣣योऽ२३४ वा꣥। इ꣣या꣢᳐यो꣣ऽ२३४ वा꣥। आ꣤हा꣥न्। या꣡ऽ२३४द्द। स्यु꣥न्न꣤र्यं꣥विवेः꣤꣯। अपा꣥अ꣤पाः꣥॥ इ꣣योऽ२३४ वा꣥। इ꣣या꣢᳐यो꣣ऽ२३४वा꣥। ऊ꣤भा꣥इ। या꣡ऽ२३४त्त्वा꣯। रो꣯द꣥सी꣯धा꣤꣯व꣥ता꣯म्। अ꣤नू꣥अ꣤नू꣥॥ इ꣣योऽ२३४वा꣥। इ꣣या꣢᳐यो꣣ऽ२३४ वा꣥। भ्या꣤सा꣥त्। ता꣡ऽ२३४इशु। ष्मा꣥꣯त्पृथिवी꣤꣯चि꣥द। द्रि꣤वो꣥द्रि꣤वाः꣥। द्रि꣤व꣥आ꣤। औ꣥꣯हो꣯वाऽ६। हा꣥उवा॥ द्रि꣢वइहोऽ३हꣳ꣢ऽ१॥

30_0371 श्रत्ते दधामि - 05 ...{Loading}...
लिखितम्

३७१-५। महासावेतसे द्वे॥ द्वयोः वेतसो जगतीन्द्रः॥

आ꣡ऽ२३या꣢ऽ३म्। श्रा꣤त्ता꣥इ। दा꣡ऽ२३४धा꣯। मि꣥प्रथमा꣤꣯य꣥म। न्य꣤वा꣥इन्य꣤वा꣥इ॥ आ꣡ऽ२३या꣢ऽ३म्। आ꣤हा꣥न्। या꣡ऽ२३४द्द। स्यु꣥न्न꣤र्यं꣥विवेः꣤꣯। अपा꣥अ꣤पाः꣥॥ आ꣡ऽ२३या꣢ऽ३म्। ऊ꣤भा꣥इ। या꣡ऽ२३४त्त्वा꣯। रो꣯द꣥सी꣯धा꣤꣯व꣥ता꣯म्। अ꣤नू꣥अ꣤नू꣥॥ आ꣡ऽ२३या꣢ऽ३म्। भ्या꣤सा꣥त्। ता꣡ऽ२३४इशु। ष्मा꣥꣯त्पृथिवी꣤꣯चि꣥द। द्रि꣤वो꣥द्रि꣤वाः꣥। द्रि꣤व꣥आ꣤। औ꣥꣯हो꣯वाऽ६। हा꣥उवा॥ द्रि꣢वोऽ३द्रि꣡वाऽ२३꣡४꣡५ः꣡॥

30_0371 श्रत्ते दधामि - 06 ...{Loading}...
लिखितम्

३७१-६।

अ꣢यंयाऽ३ः। श्रा꣤त्ता꣥इ। द꣡धा꣢ऽ३१२३४। मिप्र꣥थमा꣤꣯य꣥म। न्य꣤वा꣥इन्य꣤वा꣥इ॥ अ꣢यंयाऽ३ः। आ꣤हा꣥न्। य꣡द्दा꣢ऽ३१२३४। स्युन्नर्यं꣥विवेः꣤꣯। अपा꣥अ꣤पाः꣥। अ꣢यंयाऽ३ः। ऊ꣤भा꣥इ। य꣡त्त्वा꣢ऽ३१२३४। रो꣯द꣥सी꣯धा꣤꣯व꣥ता꣯म्। अ꣤नू꣥अ꣤नू꣥। अ꣢यंयाऽ३ः। भ्या꣤सा꣥त्। ता꣡इशू꣢ऽ३१२३४। ष्मा꣯त्पृ꣥थिवी꣤꣯चि꣥द। द्रि꣤वो꣥द्रि꣤वाः꣥। द्रि꣤व꣥आ꣤। औ꣥꣯हो꣯वाऽ६। हा꣥उवा। द्रि꣢वाऽ३ई꣡ऽ२३꣡४꣡५꣡॥

30_0371 श्रत्ते दधामि - 07 ...{Loading}...
लिखितम्

३७१-७। महाशैरीषे द्वे॥ द्वयोः शिरीषो जगतीन्द्रः॥

औ꣥꣯हो꣤होहा꣥इ। श्रा꣤त्ता꣥इ॥ दा꣣ऽ२३४धा꣥। मी꣢᳐प्राथा꣣ऽ२३४मा꣥। य꣢᳐मन्या꣣ऽ२३४वे꣥। य꣢᳐मन्या꣣ऽ२३४वा꣥इ॥ अ꣣हा꣢ऽ३१२न्(स्थि)या꣣ऽ२३४द्दा꣥। स्यु꣢न्ना᳐री꣣ऽ२३४या꣥म्। वि꣢᳐वेरा꣣ऽ२३४पो꣥। वि꣢᳐वेरा꣣ऽ२३४पाः꣥॥ उ꣣भा꣢ऽ३१२इया꣣ऽ२३४त्त्वा꣥। रो꣢दा᳐सी꣣ऽ२३४धा꣥। व꣢ता᳐मा꣣ऽ२३४नू꣥। व꣢ता᳐मा꣣ऽ२३४नू꣥॥ भ्य꣣सा꣢ऽ३१२त्ता꣣ऽ२३४इशू꣥। ष्मा꣢त्पॄ᳐थी꣣ऽ२३४वी꣥। चि꣢᳐दद्रि꣣ऽ२३४वः꣥। चि꣢द᳐द्रा꣣ऽ२३४इवाः꣥। द्रि꣤व꣥आ꣤। औ꣥꣯हो꣯वाऽ६। हा꣥उवा॥ ए꣢ऽ᳐३। द्रि꣢वइ꣡हा꣣ऽ२३꣡४꣡५꣡॥

30_0371 श्रत्ते दधामि - 08 ...{Loading}...
लिखितम्

३७१-८।

श्र꣥त्ता꣯औ꣯हो꣤होहा꣥इ। द꣡धा꣢ऽ३१२३४। मिप्र꣥थमा꣤꣯य꣥म। न्य꣤वा꣥इन्य꣤वा꣥इ॥ अहा꣯औ꣯हो꣤होहा꣥इ। य꣡द्दा꣢ऽ३१२३४। स्युन्नर्यं꣥विवेः꣤꣯। अपा꣥अ꣤पाः꣥॥ उभा꣯औ꣯हो꣤होहा꣥इ। य꣡त्त्वा꣢ऽ३१२३४। रो꣯द꣥सी꣯धा꣤꣯व꣥ता꣯म्। अ꣤नू꣥अ꣤नू꣥॥ भ्यसा꣯औ꣯हो꣤होहा꣥इ। ता꣡इशू꣢ऽ३१२३४। ष्मा꣯त्पृ꣥थिवी꣤꣯चि꣥द। द्रि꣤वो꣥द्रि꣤वाः꣥। द्रि꣤व꣥आ꣤। औ꣥꣯हो꣯वाऽ६। हा꣥उवा। द्रि꣢वएऽ३द्रि꣡वाऽ२३꣡४꣡५ः꣡॥

31_0372 समेत विश्वा - 01 ...{Loading}...
लिखितम्

३७२-१। इन्द्रस्य प्रियाणि त्रीणि॥ त्रयाणां इन्द्रो जगतीन्द्रः॥

स꣤माहा꣥उ॥ आ꣡इतविश्वा꣯ओ꣯जसा꣢ऽ३। प꣡तिमा꣢ऽ३इ। दि꣡वाऽ२३४ः। हा꣣꣯हो꣢इ। यआ꣡इका꣢ऽ१ईऽ᳒२᳒त्। भू꣡꣯रतिथिः꣢। ज꣡नाऽ२३ना꣢ऽ३४म्। हा꣣꣯हो꣢इ। सपू꣡र्वि꣪याऽ᳒२ः᳒। नू꣡꣯तन꣢मा꣯। जि꣡गाऽ२३इषा꣢ऽ३४न्। हा꣣꣯हो꣢इ॥ तंवा꣡र्त्ता꣢ऽ१नीऽ᳒२ः᳒। अ꣡नुवा꣢꣯वृते꣯। आ꣡ये꣢ऽ३। कया꣢उवाऽ३॥ वृ꣢धेऽ१॥

31_0372 समेत विश्वा - 02 ...{Loading}...
लिखितम्

३७२-२।

स꣥मे꣤꣯त꣥वि꣤श्वा꣥꣯ओ꣤꣯ज꣥सा꣯प꣤ति꣥म्। ए꣤पाती꣥म्॥ दि꣡वया꣢꣯। हौऽ᳒२᳒। हौ꣭ऽ३हो꣢ऽ३वा꣢। ई꣭ऽ३या꣢। यआ꣡इका꣢ऽ१ईऽ᳒२᳒त्। भू꣡꣯रतिथिः꣢। ज꣡नाऽ२३ना꣢म्। हौऽ᳒२᳒। हौ꣭ऽ३हो꣢ऽ३वा꣢। ई꣭ऽ३या꣢। सपू꣡र्वि꣪याऽ᳒२ः᳒। नू꣡꣯तन꣢मा꣯। जि꣡गाऽ२३इषा꣢न्। हौऽ᳒२᳒। हौ꣭ऽ३हो꣢ऽ३वा꣢। ई꣭ऽ३या꣢॥ तंवा꣡र्त्ता꣢ऽ१नीऽ᳒२ः᳒। अ꣡नुवा꣢꣯वृते꣯। आ꣡ये꣢ऽ३। कया꣢उवाऽ३॥ म꣢हेऽ१॥

31_0372 समेत विश्वा - 03 ...{Loading}...
लिखितम्

३७२-३।

स꣥मे꣤꣯त꣥वि꣤श्वा꣥꣯ओ꣤꣯ज꣥सा꣯प꣤ति꣥म्। ए꣤पाती꣥म्॥ दा꣡इवा꣢ऽ१याऽ᳒२᳒। औऽ᳒२᳒। हौ꣭ऽ३हो꣢ऽ३वा꣢। ओ꣡मोवा꣢। यआ꣡इका꣢ऽ१ईऽ᳒२᳒त्। भू꣡꣯रतिथिः꣢। ज꣡नाऽ२३ना꣢म्। औऽ᳒२᳒। हौ꣭ऽ३हो꣢ऽ३वा꣢। ओ꣡मोवा꣢। सपू꣡र्वा꣢ऽ१याऽ᳒२ः᳒। नू꣡꣯तन꣢मा꣯। जि꣡गाऽ२३इषा꣢न्। औऽ᳒२᳒। हौ꣭ऽ३हो꣢ऽ३वा꣢। ओ꣡मोवा꣢। तंवा꣡र्त्ता꣢ऽ१नीऽ᳒२ः᳒। अ꣡नुवा꣢꣯वृते꣯। आ꣡ये꣢ऽ३। कया꣢उवाऽ३॥ ध꣡र्मणे꣣ऽ२३꣡४꣡५꣡॥

32_0373 इमे त - 01 ...{Loading}...
लिखितम्

३७३-१। वैरूपाणि त्रीणि॥ त्रयाणां इन्द्रो जगतीन्द्रः॥

इ꣥मे꣯तआ॥ द्र꣢ते꣡꣯वयंपुरूऽ᳒२᳒ष्टू꣡ताऽ᳒२᳒। ये꣡꣯त्वा꣯रभ्यचरा꣯मसिप्रभूऽ᳒२᳒वा꣡साऽ᳒२᳒उ। नहि꣡त्वदन्यो꣯गिर्वणो꣯गिराऽ᳒२᳒स्सा꣡घाऽ᳒२᳒त्॥ क्षो꣯णी꣡꣯रिवप्रतितद्धर्यनोऽ᳒२᳒वा꣡चाऽ२ः᳐। व꣣चा꣢᳐ओ꣣ऽ-२३४वा꣥। हो꣤ऽ५इ॥ डा॥

32_0373 इमे त - 02 ...{Loading}...
लिखितम्

३७३-२।

इ꣥मे꣯तआ॥ द्र꣢ते꣡꣯वयंपुरु꣢। ष्टु꣡ता। या꣢ऽ१इत्वाऽ᳒२᳒रा꣡भ्याऽ᳒२᳒। चा꣡रा꣯म꣢सिप्रभू꣯। व꣡साउ। ना꣢ऽ१हीऽ᳒२᳒त्वा꣡दाऽ᳒२᳒न्। यो꣡गिर्व꣢णो꣯गि꣡रः। सघात्॥ क्षो꣢ऽ१णीऽ᳒२᳒रा꣡इवाऽ᳒२᳒। प्र꣡ति꣢त꣡द्ध꣢। र्यनो꣡꣯वाऽ२३चा꣢ऽ३४३ः। ओ꣡ऽ२३४५इ॥ डा॥

32_0373 इमे त - 03 ...{Loading}...
लिखितम्

३७३-३।

इ꣢मे꣡꣯ताऽ२३इ꣤न्द्र꣥ते꣤꣯व꣥यं꣤पु꣥रुष्टुतो꣤वा꣥॥ ये꣡꣯त्वा꣯राभ्याऽ᳒२᳒। च꣡रा꣯मसीऽ२३प्रा꣤ऽ३भू꣢꣯व꣣सा꣥उ। न꣢हि꣡त्वादाऽ᳒२᳒न्। यो꣡꣯गिर्वणोऽ२३गी꣤ऽ३र꣢स्स꣣घ꣥त्। क्षो꣡꣯णी꣯रिवाऽ᳒२᳒॥ प्र꣡तितद्धाऽ२३। र्य꣤नोऽ५वचाः। हो꣤ऽ५इ॥ डा॥

33_0374 चर्षणीधृतं मघवानमुक्थ्याऽ३मिन्द्रम् - 01 ...{Loading}...
लिखितम्

३७४-१। बार्हदुक्थम्॥ बृहदुक्थो जगतीन्द्रः॥

च꣥र्षणी꣯धृतꣳहाउ॥ म꣢घ꣡वा꣯न꣢मु꣡क्थाऽ२३या꣢म्। इ꣡न्द्रंगिरो꣯बृहती꣯रभ्य꣢नू꣡꣯षाऽ२३ता꣢। वा꣡वृ꣪धानाऽ᳒२᳒म्। पु꣡रु꣪हूताऽ२३म्। सु꣡वाऽ२᳐र्क्ता꣣ऽ२३४इभीः꣥॥ अ꣡माऽ᳒२᳒र्तिया꣡म्। ज꣢र꣡माणाऽ२३म्॥ दा꣡ऽ२३इवे꣤ऽ३। दा꣢ऽ३४५इवोऽ६"हा꣥इ॥

34_0375 अच्छा व - 01 ...{Loading}...
लिखितम्

३७५-१। त्रासदस्यवे द्वे॥ द्वयोस्त्रसदस्युर्जगतीन्द्रः॥

अ꣥च्छा꣯वइन्द्रंमतयस्सुवर्युवाऽ६ए꣥॥ स꣢ध्री꣡꣯ची꣯र्विश्वा꣯उशती꣯रनूऽ᳒२᳒षा꣡ताऽ᳒२᳒। प꣡रिष्वजन्तजनयो꣯यथाऽ᳒२᳒पा꣡तीऽ᳒२᳒म्॥ मर्य꣡न्नाऽ२३शू꣢॥ ध्यु꣡म्म꣢। घ꣡वाऽ२᳐। न꣣मू꣢ऽ३४औ꣥꣯हो꣯वा॥ त꣢याऽ३ई꣡ऽ२३꣡४꣡५꣡॥

34_0375 अच्छा व - 02 ...{Loading}...
लिखितम्

३७५-२। त्रासदस्यवम्॥

आ꣡ऽ२३४। च्छा꣯व꣥इ꣤न्द्रं꣥म। त꣤याः꣥। सू꣢꣯व꣡र्युवाऽ२३ः। सा꣡ऽ२३४। ध्री꣯ची꣥꣯र्वि꣤श्वा꣥꣯उ। श꣤तीः꣥। आ꣢꣯नू꣡꣯षताऽ२३। पा꣡ऽ२३४। रिष्व꣥जन्तज꣤। नयाः꣥। या꣢꣯था꣡꣯पताऽ२३इम्। मा꣡ऽ२३४। र्यन्नशु꣥न्ध्यु꣤म्म꣥। घ꣤वा꣥। ना꣢꣯मू꣡꣯तया꣢ऽ३१उ। वाऽ२३꣡४꣡५꣡॥

35_0376 अभि त्यम् - 01 ...{Loading}...
लिखितम्

३७६-१। जागतँसोमसाम॥ सोमो जगतीन्द्रः॥

अ꣥भित्या꣢ऽ३म्मे꣤꣯षं꣥पु꣤रुहू꣥॥ त꣢मृग्मा꣡याऽ᳒२᳒म्। इन्द्रंगी꣯र्भाइः। मदता꣯वस्वाऽ३आ꣡र्ण꣪वम्। ओ꣢ऽ३४। हा꣣꣯हो꣢इ॥ यस्यद्या꣯वो꣯नविचरन्तिऽ३मा꣡नु꣪षम्। ओ꣢ऽ३४। हा꣣꣯हो꣢इ॥ भुजे꣯मꣳहिष्ठमभिविप्रमर्चत। दु꣡राऽ२᳐। ति꣣ना꣢ऽ३४औ꣥꣯हो꣯वा॥ ऊ꣣ऽ२३४पा꣥॥

36_0377 त्यं सु - 01 ...{Loading}...
लिखितम्

३७७-१। सौभरम्॥ सुभरिर्जगतीन्द्रः॥

त्यꣳ꣥सू꣢ऽ३मे꣤꣯षं꣥म꣤हया꣥॥ सु꣢वर्वा꣡इदाऽ᳒२᳒म्। शतंयस्यसुभुवस्सा꣯कऽ३मा꣡इरा꣢ऽ१ताऽ᳒२᳒इ। अत्यन्नवा꣯जꣳहवनस्यऽ३दाꣳ꣡रा꣢ऽ१थाऽ᳒२᳒म्॥ आ꣡इन्द्रं꣢ववृ꣡त्या꣢꣯म꣡॥ वसाये꣢ऽ३। सू꣡ऽ२᳐वॄ꣣ऽ२३४औ꣥꣯हो꣯वा॥ क्ती꣣ऽ२३४भीः꣥॥

37_0378 घृतवती भुवनानामभिश्रियोर्वी - 01 ...{Loading}...
लिखितम्

३७८-१। जागतं वरुणसामनी द्वे॥ द्वयोर्वरुणो जगतीद्यावापृथिव्यौ॥

घृ꣤त꣣व꣥। ता꣤ऽ३इभु꣢व꣣ना꣤꣯ना꣥꣯म्। अभिश्रिया॥ उ꣢र्वी꣡꣯पृथ्वी꣯मधुदुघे꣯सुपे꣯शसाऽ२३हो꣡इ। द्या꣯वा꣯पृथिवी꣯वरुणा। स्या꣢꣯ध꣡र्मणाऽ२३। हो꣡इ॥ वि꣢ष्का꣡भाऽ२३इते꣢॥ आ꣡जरे꣢꣯। भू꣡꣯रि। राये꣢ऽ३। तसा꣢उवाऽ३॥ ए꣢ऽ᳐३। इ꣡न्दुस्स꣢मुद्र꣡मुर्वि꣢या꣡꣯विभा꣢꣯ती꣣ऽ२३꣡४꣡५꣡॥

37_0378 घृतवती भुवनानामभिश्रियोर्वी - 02 ...{Loading}...
लिखितम्

३७८-२।

घृ꣥त꣤व꣥ती꣯भु꣤व꣥ना꣯ना꣯म। भा꣤ऽ५इश्रिया꣤॥ उ꣢र्वी꣡꣯पृथ्वी꣯मधुदुघे꣯सुपे꣯शाऽ᳒२᳒सा꣡। द्या꣯वा꣯पृथिवी꣯वरुणा। स्या꣢꣯ध꣡र्मणा॥ वाइष्क꣢भिता꣡इ॥ अ꣢ज꣡रे꣰꣯ऽ२भू꣡꣯रि। राये꣢ऽ३। तसा꣢उवाऽ३॥ इ꣡न्दुस्स꣢मुद्र꣡मुर्वि꣢या꣡꣯विभा꣢꣯ती꣣ऽ२३꣡४꣡५꣡॥

38_0379 उभे यदिन्द्र - 01 ...{Loading}...
लिखितम्

३७९-१। श्येनः॥ इन्द्रो जगतीन्द्रः॥

उ꣥भे꣤꣯ यदि꣥न्द्ररो꣤꣯द꣥सा꣤इ॥ आ꣡ऽ२३पा꣢। प्रा꣡थउ꣢षाऽ३१उवाऽ२३। इ꣢व꣣आ꣢। महा꣡꣯न्तन्त्वा꣯माहाइना꣢म्॥ सं꣡म्रौ꣭ऽ३हो꣢॥ जं꣡चर्ष꣢णाऽ३१उवाये꣢ऽ३। ना꣢ऽ३मा꣢। दे꣯वी꣡꣯जनित्रियाजी꣢ऽ१जानाऽ᳒२᳒त्॥ भ꣡द्रौ꣭ऽ३हो꣢॥ जा꣡नित्रि꣢यजाऽ३१उवाऽ२३॥ ए꣢ऽ᳐३। ज꣢नदाऽ३२॥

39_0380 प्र मन्दिने - 01 ...{Loading}...
लिखितम्

३८०-१। वैरूपम्॥ विरूपो जगतीन्द्रो मरुत्वान्॥

प्र꣢मं᳐दा꣣ऽ२३४इने꣥॥ पि꣢तुमदाऽ३र्च्चा꣤ऽ३ता꣢꣯व꣣चः꣥। यᳲ꣡का꣢ऽ३ओ꣡ऽ२३४वा꣥। ष्ण꣡गर्भा꣢꣯निर꣡ह꣢न्नृजि꣡श्वना꣢ऽ३। अ꣢वस्या꣣ऽ२३४वाः꣥। वृ꣡ष꣢णंवा꣡। ज्राद꣢क्षा꣣ऽ२३४इणा꣥म्॥ मा꣡रौ꣢वा᳐ओ꣣ऽ२३४वा꣥॥ त्व꣤न्तꣳसख्या꣯यहुवाऽ५इमहाउ॥ वा॥

[[अथ तुरीय खण्डः]]

40_0381 इन्द्र सुतेषु - 01 ...{Loading}...
लिखितम्

३८१-१। क्रोशम्॥ इन्द्र उष्णिगिन्द्रः॥इ꣥न्द्रा꣤॥ सु꣢ते꣡꣯षुसो꣯मे꣯। षु꣢। हो꣡ईऽ᳒२᳒। हो। वा꣢꣯हो꣡इ। क्रतुंपुनी꣯षउक्थियाम्। वि꣢दा꣡इवा꣢ऽ१र्द्धाऽ२३॥ स्या꣢ऽ३दा꣡क्षा꣢ऽ३स्या꣢॥ म꣡हाऽ२३ꣳहिषा꣢ऽ३४३ः। ओ꣡ऽ२३४५इ॥ डा॥

40_0381 इन्द्र सुतेषु - 02 ...{Loading}...
लिखितम्

३८१-२। अनुक्रोशम्॥ इन्द्र उष्णिगिन्द्रः॥

इ꣣न्द्रा꣢ऽ३हो꣡इ। ह꣣वे꣢ऽ३हो꣡इ॥ सु꣢ते꣡꣯षुसो꣯मे꣯षुक्रतुंपुनी꣯षउक्थियाम्॥ वि꣢दा꣡इवा꣢ऽ१र्द्धाऽ᳒२᳒॥ स्यदक्ष꣡स्या। मा꣢ऽ३हाꣳ꣤꣯हि꣥॥ षा꣣ऽ२३꣡४꣡५ः꣡॥

40_0381 इन्द्र सुतेषु - 03 ...{Loading}...
लिखितम्

३८१-३। कौत्सम्॥ कुत्स उष्णिगिन्द्रः॥

इ꣥न्द्रसुते꣯षुसो꣯मे꣤षू꣥॥ क्र꣡तूंऽ᳒२᳒पु꣡नाइ। ष꣢उक्थि꣡याम्। वि꣢दे꣯वा꣡र्द्धाऽ᳒२᳒। स्यदक्ष꣡स्या॥ म꣢हाꣳ꣯हा꣡इषाऽ᳒२ः᳒। म꣡हाऽ२३ꣳहिषा꣢ऽ३४३ः। ओ꣡ऽ२३४५इ॥ डा॥

41_0382 तमु अभि - 01 ...{Loading}...
लिखितम्

३८२-१। दैवोदासे द्वे॥ द्वयोः दिवोदास उष्णिगिन्द्रः॥

हा꣥꣯उतमू꣯वभी॥ प्र꣢गा꣯य꣡ता। हा꣥꣯उ। पु꣢रू᳐हू꣣ऽ२३४ता꣥म्। पु꣢रुष्टु꣡ताम्। हा꣥꣯उ॥ इ꣢न्द्रङ्गा꣣ऽ२३४इर्भीः꣥॥ त꣢वा꣡इषाऽ२३मा꣢ऽ३४। हा꣥꣯उ। वि꣣वा꣢ऽ३सा꣤ऽ५ताऽ६५६॥ दी꣣ऽ२३४वी꣥॥

41_0382 तमु अभि - 02 ...{Loading}...
लिखितम्

३८२-२।

ता꣣ऽ४मू꣥꣯वभी। हो꣢᳐इ। प्र꣣गा꣤꣯यता꣥ऽ६ए꣥॥ पु꣢रू꣡हू꣢ऽ३ता꣢म्। पुरू꣡ष्टू꣢ऽ३ता꣢ऽ३म्। पू꣡रूऽ२᳐ष्टू꣣ऽ२३४ता꣥म्। इ꣢न्द्रा꣡ङ्गी꣢ऽ३र्भा꣢इः। तवा꣡इषा꣢ऽ३मा꣢। विवा꣡सा꣢ऽ३ता꣢ऽ३। वि꣡वाऽ२᳐सा꣣ऽ२३४ता꣥। आ꣡इन्द्रा꣢ऽ३४म्। गी꣣꣯र्भा꣢ऽ३इः। त꣡विषम्। आ॥ वि꣪वाऽ२३हा꣢ऽ३। सा꣡ता꣢᳐ओ꣣ऽ२३४वा꣥॥ ऊ꣣ऽ२३꣡४꣡५꣡॥

41_0382 तमु अभि - 03 ...{Loading}...
लिखितम्

३८२-३। ओकोनिधनम्॥ प्रहितोः संयोजने द्वे। द्वयोः प्रहितिरुष्णिगिन्द्रः॥त꣥मू꣤ऽ३अ꣢भि꣣प्र꣤गा꣯य꣥ता॥ पु꣢रू꣡। हू꣯तंपुरूऽ᳒२᳒ष्टू꣡ताऽ᳒२᳒म्। इन्द्रांऽ᳒२᳒गा꣡इर्भीऽ᳒२ः᳒। तवि꣡षाऽ२३४मा꣥॥ वि꣢वा꣡ऽ२३॥ सा꣡ऽ२᳐ता꣣ऽ२३४औ꣥꣯हो꣯वा॥ ओ꣣ऽ२३४काः꣥॥

41_0382 तमु अभि - 04 ...{Loading}...
लिखितम्

३८२-४।

त꣥मू꣤ऽ३अ꣢भि꣣प्र꣤गा꣯य꣥ते꣯दाम्॥ पु꣢रू꣡। हू꣯तंपुरूऽ᳒२᳒ष्टू꣡ताऽ᳒२᳒म्। आ꣡इन्द्रङ्गी꣢꣯र्भिस्तविषमा꣯। विवा꣡सा꣢ऽ१ताऽ᳒२᳒। आ꣡इन्द्रङ्गा꣢ऽ३४५इ। भा꣣ऽ२३꣡४꣡५꣡इः॥ त꣢वा꣡इषाऽ२३मा꣢ऽ३॥ वा꣡ऽ२᳐इवा꣣ऽ२३४औ꣥꣯हो꣯वा॥ स꣢तए꣣ऽ२३꣡४꣡५꣡॥

42_0383 तं ते - 01 ...{Loading}...
लिखितम्

३८३-१। हारिवर्णानि चत्वारि॥ चतुर्णां हरिवर्ण उष्णिगिन्द्रः॥

तं꣤तेऽ५मदम्। गृ꣤णीऽ५मसि॥ वृ꣢षा꣡। णंपृक्षुसा꣯साऽ᳒२᳒हा꣡इम्। उ꣢लो꣡꣯का। कृत्नुमद्राइ॥ वो꣯हाऽ२३री꣢ऽ३॥ श्रा꣡ऽ२३या꣢ऽ३४३म्। ओ꣡ऽ२३४५इ॥ डा॥

42_0383 तं ते - 02 ...{Loading}...
लिखितम्

३८३-२।

ता꣣ऽ४न्ते꣥꣯। हो꣢᳐इ। म꣣दं꣤गृणी꣯मसी꣥ऽ६ए꣥॥ वृ꣢षा꣡होऽ᳒२᳒। णं꣡पृक्षूसा꣢ऽ१साहीऽ᳒२᳒म्। उलो꣯ककृत्नु꣡मद्रिवोहा꣢ऽ१रीऽ᳒२᳒॥ श्रिया꣡म्। औऽ२३हो꣤वा꣥। हो꣤ऽ५इ॥ डा॥

42_0383 तं ते - 03 ...{Loading}...
लिखितम्

३८३-३।

तं꣥ते꣯मदंगृणी꣯मसीऽ६ए꣥॥ वृ꣢षा꣡औ꣢ऽ३हो꣢ऽ३४। णंपृ꣥क्षु꣤सा꣥꣯सही꣤म्। उ꣢ला꣡औ꣢ऽ३हो꣢ऽ३४। ककृ꣥त्नु꣤म꣥द्रिवाः꣤॥ ह꣢रो꣡ऽ२३४वा꣥॥ श्रा꣤ऽ५योऽ६"हा꣥इ॥

42_0383 तं ते - 04 ...{Loading}...
लिखितम्

३८३-४। हारिवर्णम्॥तं꣤ते꣯मदांऽ५गृणी꣯म꣤साइ॥ वा꣡र्षणं꣢पृ। क्षुसा꣡सा꣢ऽ३ही꣢ऽ३म्। हो꣡वा꣢ऽ३हा꣢इ॥ उ꣡लोका꣢ऽ३कृ꣢ऽ३। हो꣡वा꣢ऽ३हा꣢॥ त्नुमा꣡ऽ२३। द्रा꣡ऽ२᳐इवा꣣ऽ२३४औ꣥꣯हो꣯वा॥ ह꣢रिश्रि꣡याऽ२३꣡४꣡५꣡म्॥