[[अथ अष्टमप्रपाठके द्वितीयोऽर्धः]]
योनि-प्रस्तुतिः ...{Loading}...
यो꣡नि꣢ष्ट इन्द्र꣣ स꣡द꣢ने अकारि꣣ त꣡मा नृभिः꣢꣯ पुरूहूत꣣ प्र꣡ या꣢हि। अ꣢सो꣣ य꣡था नोऽवि꣣ता꣢ वृ꣣ध꣢श्चि꣣द्द꣢दो꣣ व꣡सू꣢नि म꣣म꣡द꣢श्च꣣ सो꣡मैः꣢ ॥ 22:0314 ॥
विश्वास-शाकल-प्रस्तुतिः ...{Loading}...
योनि॑ष्ट इन्द्र॒ सद॑ने अकारि॒ तमा नृभिः॑ पुरुहूत॒ प्र या॑हि ।
असो॒ यथा॑ नोऽवि॒ता वृ॒धे च॒ ददो॒ वसू॑नि म॒मद॑श्च॒ सोमैः॑ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः
यो꣡निः꣢꣯। ते꣣। इन्द्र। स꣡द꣢꣯ने। अ꣣कारि। त꣢म्। आ। नृ꣡भिः꣢꣯। पु꣣रूहूत। पुरु। हूत। प्र꣢। या꣢हि। अ꣡सः꣢꣯। य꣡था꣢꣯। नः꣣। अविता꣢। वृ꣣धः꣢। चि꣣त्। द꣡दः꣢꣯। व꣡सू꣢꣯नि। म꣣म꣡दः꣢। च꣣। सो꣡मैः꣢꣯। ३१४।
अधिमन्त्रम् (VC)
- इन्द्रः
- वसिष्ठो मैत्रावरुणिः
- त्रिष्टुप्
- धैवतः
- ऐन्द्रं काण्डम्
हिन्दी : आचार्य रामनाथ वेदालंकार - विषयः
अगले मन्त्र में इन्द्र नाम से परमेश्वर और राजा को सम्बोधित किया गया है।
हिन्दी : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - प्रथम—परमेश्वर के पक्ष में। हे (इन्द्र) दुःखविदारक सुखप्रद परमेश्वर ! (ते) आपके (सदने) बैठने के निमित्त (योनिः) हृदय-गृह (अकारि) हमने संस्कृत कर लिया है। हे (पुरुहूत) बहुस्तुत ! (तम्) उस हृदय-गृह में (नृभिः) उन्नति करानेवाले सत्य, अहिंसा, दान, उदारता आदि गुणों के साथ (आ प्र याहि) आप आइए, (यथा) जिससे, आप (नः) हमारे (अविता) रक्षक और (वृधः चित्) वृद्धिकर्ता भी (असः) होवें, (वसूनि) आध्यात्मिक एवं भौतिक धनों को (ददः) देवें, (च) और (सोमैः) शान्तियों से (ममदः) हमें आनन्दित करें ॥ द्वितीय—राजा के पक्ष में। हे (इन्द्र) शत्रुविदारक शान्तिप्रदाता राजन् ! (ते) आपके (सदने) बैठने के निमित्त (योनिः) सिंहासन (अकारि) बनाया गया है। हे (पुरुहूत) बहुत-से प्रजाजनों द्वारा निर्वाचित राजन् ! आप (नृभिः) नेता राज्याधिकारियों के साथ (आ) आकर (प्रयाहि) विराजिए, (यथा) जिससे, आप (नः) हम प्रजाओं के (अविता) रक्षक और (वृधः चित्) उन्नतिकर्ता भी (असः) होवें, (वसूनि) धनों को (ददः) देवें, (च) और (सोमैः) शान्तियों से (ममदः) हम प्रजाजनों को आनन्दित करें ॥२॥ इस मन्त्र में श्लेषालङ्कार है ॥२॥
हिन्दी : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - परमेश्वर हृदयासन पर और राजा सिंहासन पर बैठकर सबको आध्यात्मिक तथा भौतिक रक्षा, वृद्धि, सम्पदा और शान्ति प्रदान कर सकते हैं ॥२॥
संस्कृत : आचार्य रामनाथ वेदालंकार - विषयः
अथेन्द्रनाम्ना परमेश्वरो राजा च सम्बोध्यते।
संस्कृत : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - हे (इन्द्र) दुःखविदारक सुखप्रद परमेश्वर, शत्रुविदारक शान्तिप्रद राजन् वा ! (ते) तव (सदने) उपवेशनार्थम्। अत्र निमित्तार्थे सप्तमी। (ते) तुभ्यम् (योनिः) हृदयरूपं गृहम् सिंहासनं वा। योनिरिति गृहनाम। निघं० ३।४। (अकारि) संस्कृतम् रचितं वा अस्माभिः। हे (पुरुहूत) बहुस्तुत, बहुभिः प्रजाजनैः निर्वाचित वा ! (तम्) हृदयगृहं सिंहासनं वा (नृभिः) उन्नायकैः सत्याहिंसादानदक्षिणादिभिः गुणैः नेतृभिः राज्याधिकारिभिर्वा सह (आ प्रयाहि) प्रकर्षेण आगच्छ, (यथा) येन तत्र स्थितस्त्वम् (नः) अस्माकम् (अविता) रक्षकः (वृधः चित्) वर्धकश्चापि। अत्र वृधु वृद्धौ धातोः ‘इगुपधज्ञाप्रीकिरः कः’ अ० ३।१।१३५ इति कः प्रत्ययः। (असः) भवेः। अस भुवि धातोर्लेटि मध्यमैकवचने रूपम्। (वसूनि) आध्यात्मिकानि भौतिकानि च धनानि (ददः) प्रयच्छेः। डुदाञ् दाने धातोर्लेटि रूपम्। (सोमैः च) शान्तिभिश्च (ममदः) तर्पयेः। मद तृप्तियोगे इति धातोः ‘बहुलं छन्दसि’ अ० २।४।७६ इति शपः श्लौ, द्वित्वे लेटि रूपम् ॥२॥२ अत्र श्लेषालङ्कारः ॥२॥
संस्कृत : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - परमेश्वरो हृदयासनं नृपतिश्च सिंहासनमधिष्ठाय सर्वेभ्य आध्यात्मिकीं भौतिकीं च रक्षां, वृद्धिं, सम्पदं, शान्तिं च प्रदातुमर्हति ॥२॥
संस्कृत : आचार्य रामनाथ वेदालंकार - पादटिप्पनी
टिप्पनी - १. ऋ० ७।२४।१, ‘वृधश्चिद् ददो’ इत्यत्र ‘वृधे च ददो’ इति पाठः। २. ऋग्वेदे दयानन्दर्षिणा मन्त्रोऽयं राजप्रजापक्षे व्याख्यातः।
22_0314 योनिष्ट इन्द्र - 01 ...{Loading}...
लिखितम्
३१४-१। योनिनी द्वे॥ द्वयोर्गृत्समदस्त्रिष्टुबिन्द्रः॥
यो꣤नीः꣥॥ त꣡आइ। द्रा꣢ऽ३स꣡द। ना꣢᳐अ꣣का꣤री꣥॥ ता꣤मा꣥। नृ꣡भाइः। पुरुहू꣢ऽ३। ता꣢᳐प्र꣣या꣤ही꣥॥ आ꣤साः꣥। य꣡था। नो꣢ऽ३अ꣡वि। ता꣢᳐वृ꣣ध꣤श्ची꣥त्॥ दा꣤दाः꣥। व꣡सू। नी꣢ऽ३म꣡म। दा꣢ऽ३४३ः। चा꣢ऽ३सो꣤ऽ५मा"ऽ६५६इः॥
22_0314 योनिष्ट इन्द्र - 02 ...{Loading}...
लिखितम्
३१४-२।
यो꣡नि꣢ष्ट꣣आ꣢᳐इ। द्र꣣स꣤दना꣥इ। हो꣤वा꣥॥ आ꣡का꣢ऽ३। रा꣢᳐इत꣣मा꣤꣯नृभीः꣥। हो꣤वा꣥। पू꣡। रु꣢हूऽ३। ता꣢᳐प्र꣣या꣤꣯ही꣥। हो꣤वा꣥। आ꣡सो꣢꣯य꣣था꣢᳐। नो꣣꣯अ꣤विता꣥। हो꣤वा꣥॥ वा꣡र्द्धा꣢ऽ३ः। चा꣢इ᳐द्द꣣दो꣤꣯वसू꣥। हो꣤वा꣥॥ ना꣡इम꣢म꣣दः꣢᳐। च꣣सो꣤꣯मैः꣥। हो꣤वा꣥। हो꣤ऽ५इ॥ डा॥
योनि-प्रस्तुतिः ...{Loading}...
अ꣡द꣢र्द꣣रु꣢त्स꣣म꣡सृ꣢जो꣣ वि꣢꣫ खानि꣣ त्व꣡म꣢र्ण꣣वा꣡न्ब꣢द्बधा꣣ना꣡ꣳ अ꣢रम्णाः। म꣣हा꣡न्त꣢मिन्द्र꣣ प꣡र्व꣢तं꣣ वि꣢꣫ यद्वः सृ꣣ज꣣꣫द्धारा꣣ अ꣢व꣣ य꣡द्दा꣢न꣣वा꣢न्हन् ॥ 23:0315 ॥
विश्वास-शाकल-प्रस्तुतिः ...{Loading}...
अद॑र्द॒र्(←दारणे) उत्स॒म्, असृ॑जो॒ वि खानि॒
त्वम् अ॑र्ण॒वान् ब॑द्बधा॒नाँ(←बन्धने) अ॑रम्णाः(←रंह् वेगे) ।
म॒हान्त॑म् इन्द्र॒ पर्व॑तं॒ वि यद् वः(←वृ वरणे?),
सृ॒जो वि धारा॒, अव॑ दान॒वं ह॑न् ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः
अ꣡द꣢꣯र्दः। उ꣡त्स꣢꣯म्। उत्। स꣣म्। अ꣡सृ꣢꣯जः। वि। खा꣡नि꣢꣯। त्वम्। अ꣣र्णवा꣢न्। ब꣣द्बधा꣣नान्। अ꣢रम्णाः। महा꣡न्त꣢म्। इ꣣न्द्र प꣡र्व꣢꣯तम्। वि। यत्। व꣡रिति꣢। सृ꣣ज꣢त्। धा꣡राः꣢꣯। अ꣡व꣢꣯। यत्। दा꣣नवा꣢न्। ह꣣न्। ३१५।
अधिमन्त्रम् (VC)
- इन्द्रः
- गातुरात्रेयः
- त्रिष्टुप्
- धैवतः
- ऐन्द्रं काण्डम्
हिन्दी : आचार्य रामनाथ वेदालंकार - विषयः
अगले मन्त्र में परमेश्वर के वर्षा आदि तथा मुक्तिप्रदानरूपी कार्य का वर्णन है।
हिन्दी : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - प्रथम—हे (इन्द्र) परमेश्वर ! (त्वम्) सकलसृष्टि के व्यवस्थापक आप, अपने द्वारा रचित सूर्य को साधन बनाकर (उत्सम्) जल के आधार बादल का (अदर्दः) विदारण करते हो, (खानि) उसके बन्द छिद्रों को (वि असृजः) खोल देते हो। (बद्बधानान्) न बरसनेवाले बादल में दृढ़ता से बँधे हुए (अर्णवान्) जल के पारावारों को (अरम्णाः) छोड़ देते हो। इस प्रकार वृष्टिकर्म के वर्णन के बाद पहाड़ों से जलधाराओं के प्रवाह का वर्णन है। (यत्) जब (महान्तम्) विशाल (पर्वतम्) बर्फ के पर्वत को (विवः) पिघला देते हो और (यत्) जब (दानवान्) जल-प्रवाह में बाधक शिलाखण्ड आदियों को (हन्) दूर करते हो, तब (धाराः) नदियों की धाराओं को (अव सृजत्) बहाते हो ॥ इससे राजा का विषय भी सूचित होता है। जैसे परमेश्वर वा सूर्य वृष्टि-प्रतिबन्धक मेघ को विदीर्ण कर उसमें रुकी हुई जलधाराओं को प्रवाहित करते हैं, वैसे ही राजा भी राष्ट्र की उन्नति में प्रतिबन्धक शत्रुओं को विदीर्ण कर उनसे अवरुद्ध ऐश्वर्य की धाराओं को प्रवाहित करे ॥ द्वितीय—हे (इन्द्र) परमेश्वर ! (त्वम्) आप (उत्सम्) ज्ञान से रुके हुए स्रोत को (अदर्दः) खोल देते हो, (खानि) अन्तरात्मा से पराङ्मुख हुई बहिर्मुख इन्द्रियों को (वि-असृजः) बाह्य विषयों से पृथक् कर देते हो, (बद्बधानान्) आनन्दमय कोशों में रुके हुए (अर्णवान्) आनन्द के पारावारों को (अरम्णाः) मनोमय आदि कोशों में फव्वारे की तरह छोड़ देते हो। (यत्) जब, आप (महान्तम्) विशाल (पर्वतम्) योगमार्ग में विघ्नभूत व्याधि, स्त्यान, संशय, प्रमाद, आलस्य आदियों के पहाड़ को (विवः) विदीर्ण कर देते हो, और (यत्) जब (दानवान्) अविद्या, अस्मिता, राग, द्वेष, अभिनिवेश रूप दानवों को (हन्) विनष्ट कर देते हो, तब (धाराः) कैवल्य प्राप्त करानेवाली धर्ममेघ समाधि की धाराओं को (अव सृजत्) प्रवाहित करते हो ॥३॥ इस मन्त्र में श्लेषालङ्कार है ॥३॥
हिन्दी : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - परमेश्वर जैसे वर्षा करना, नदियों को बहाना आदि प्राकृतिक कार्य सम्पन्न करता है, वैसे ही योगाभ्यासी मुमुक्षु मनुष्य के योगमार्ग में आये हुए विघ्नों का निवारण कर उसकी आत्मा में आनन्द की वृष्टि करके उसे मोक्ष भी प्रदान करता है ॥३॥
संस्कृत : आचार्य रामनाथ वेदालंकार - विषयः
अथ परमेश्वरस्य वृष्ट्यादिकं कैवल्यप्रदानरूपं च कर्म वर्णयति।
संस्कृत : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - प्रथमः—हे (इन्द्र) परमेश्वर ! (त्वम्) सकलसृष्टिव्यवस्थापकः त्वम्, स्वरचितं सूर्यमुपकरणीकृत्य (उत्सम्) जलाधारं मेघम् (अदर्दः) भृशं विदारयसि। दॄ विदारणे धातोर्यङ्लुगन्ताल्लङि सिपि छान्दसं रूपम्। (खानि) पिहितानि छिद्राणि (वि असृजः) उद्घाटयसि। (बद्बधानान्) अवर्षके मेघे दृढं बद्धान्। बध बन्धने धातोः क्र्यादेः चानश्, ‘बहुलं छन्दसि’ अ० २।४।७६ इति शपः श्लुः, हलादिशेषाभावः। (अर्णवान्) पयसः पारावारान् (अरम्णाः) विसृजसि। रम्णातिः संयमनकर्मा विसर्जनकर्मा वा। निरु० १०।९। एवं वृष्टिकर्म वर्णयित्वा पर्वतेभ्यो जलधाराप्रवाहं वर्णयति। (यत्) यदा (महान्तम्) विशालम् (पर्वतम्) पर्वताकारं हिमीभूतं जलसंघातम् (विवः२) विवृणोषि विशेषेण द्रावयसि। वः इति ‘वृञ्’ वरणे धातोर्लुङि सिपि, ‘मन्त्रे घसह्वरणशवृदहाद्वृच्कृगमिजनिभ्यो लेः’ अ० २।४।८० इति च्लेर्लुकि अडागमाभावे रूपम्। यद्योगाद् ‘यद्वृत्तान्नित्यम्’ इति निघातप्रतिषेधाद् धातुस्वरेणोदात्तत्वम्। (यत्) यदा च (दानवान्) जलप्रवाहप्रतिबन्धकान् शिलाखण्डादीन् (हन्) हंसि चूर्णयसि। हन हिंसागत्योः, लङि अडागमाभावश्छान्दसः। तदा (धाराः) नदीः (अवसृजत्) अवासृजः। सृज विसर्गे धातोर्लङि छान्दसः पुरुषव्यत्ययः अडागमाभावश्च ॥ एतेन राजविषयोऽपि सूच्यते। यथा परमेश्वरः सूर्यो वा वृष्टिप्रतिबन्धकं मेघं विदार्य तत्रावरुद्धा जलधाराः प्रवाहयति, तथैव राजापि राष्ट्रोन्नतिप्रतिबन्धकान् शत्रून् विदार्य तैरवरुद्धा ऐश्वर्यधारा राष्ट्रे प्रवाहयेत् ॥३ एतं मन्त्रं यास्काचार्य एवं व्याचष्टे—अदृणा उत्सम्। उत्स उत्सरणाद् वा उत्सदनाद् वा उत्स्यन्दनाद् वा, उनत्तेर्वा। व्यसृजोऽस्य खानि। त्वमर्णवान् अर्णस्वत एतान् माध्यमिकान् संस्त्यानान् बाबध्यमानान् अरम्णाः, रम्णातिः, संयमनकर्मा विसर्जनकर्मा वा। महान्तम् इन्द्र पर्वतं मेघं यद् व्यवृणोः, व्यसृजोऽस्य धाराः। अवहन्नेनं दानवं दानकर्माणम्। निरु० १०।९ ॥ अथ द्वितीयः—हे (इन्द्र) परमेश्वर ! (त्वम् उत्सम्) अवरुद्धं ज्ञानस्रोतः (अदर्दः) विदार्य उद्घाटयसि, (खानि) अन्तरात्मनः पराङ्मुखानि बहिर्मुखानि इन्द्रियाणि। ‘पराञ्चि खानि व्यतृणत् स्वयम्भूः’। कठ० ४।१ इति प्रामाण्यात् खानि इन्द्रियाण्युच्यन्ते। (वि असृजः) बाह्यविषयेभ्यः पृथक् करोषि। (बद्बधानान्) आनन्दमयकोशेषु बद्धान् (अर्णवान्) आनन्दपारावारान् (अरम्णाः) मनोमयादिकोशेषु विसृजसि। (यत्) यदा (महान्तम्) विशालम् (पर्वतम्) योगमार्गे विघ्नभूतानां व्याधिस्त्यानसंशयप्रमादालस्यादीनां शैलम् (विवः) विदारयसि, (यत्) यदा च (दानवान्) अविद्यास्मितारागद्वेषाभिनिवेशरूपान् दैत्यान् (हन्) हंसि, तदा (धाराः) कैवल्यप्रापिकाः धर्ममेघसमाधिधाराः४ (अव सृजत्) प्रवाहयसि ॥३॥ अत्र श्लेषालङ्कारः ॥३॥
संस्कृत : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - परमेश्वरो यथा वृष्टिप्रदाननदीप्रवाहादिरूपं प्राकृतिकं कर्म सम्पादयति तथैव योगमभ्यस्यतो मुमुक्षुजनस्य मार्गे समागतान् विघ्नान् निवार्य तदात्मन्यानन्दवृष्टिं कृत्वा तस्मै मोक्षमपि प्रयच्छति ॥३॥
संस्कृत : आचार्य रामनाथ वेदालंकार - पादटिप्पनी
टिप्पनी - १. ऋ० ५।३२।१ ‘सृजो वि धारा अव दानवान् हन्’ इति पाठः। २. विवः विवृतवानसि—इति वि०, भ०, सा०। केचित्तु ‘वः’ इति पदं युष्मदादेशरूपेण व्याचख्युः, तदसमञ्जसं स्वरविरोधात् पदपाठविरोधाच्च। ३. ऋग्भाष्ये दयानन्दर्षिर्मन्त्रमिमं राजप्रजापक्षे व्याख्यातवान्। ४. द्रष्टव्यम्—योग० १।३०, ३१; २।३; ४।२९।
23_0315 अदर्दरुत्समसृजो वि - 01 ...{Loading}...
लिखितम्
३१५-१। औरुक्षये द्वे॥ द्वयोरुरुक्षयस्त्रिष्टुबिन्द्रः॥
अ꣤द꣥र्दरू꣤त्॥ स꣢मसृजो꣯वि꣡खानि꣢। त्वम꣡र्णाऽ२३४वा꣥न्। ब꣢द्बधा꣯नाꣳ꣯अ꣡राम्णाः꣢। महा꣡꣯न्ताऽ२३४मी꣥। द्र꣢पर्वतंवि꣡याद्वः꣢॥ सृजा꣡द्धाऽ२३४राः꣥॥ अ꣡व꣢य꣡द्दा꣢꣯न। वा꣡ऽ२३न्हा꣢ऽ३४३न्। ओ꣡ऽ२३४५इ॥ डा॥
23_0315 अदर्दरुत्समसृजो वि - 02 ...{Loading}...
लिखितम्
३१५-२। औरुक्षयम्॥अ꣤द꣥र्दरु꣤त्स꣥म꣤सृ꣥जाः꣤॥ वि꣡खा꣯नि। त्वमर्णवा꣯न्बद्बधा꣯नाꣳ꣯अ꣢रा꣡ऽ२३म्णाः꣢। महा꣡꣯न्तमिन्द्रपर्वतंवि꣢या꣡ऽ२३द्वाः꣢॥ सृजा꣡द्धा꣢꣯राऽ᳒२ः᳒॥ अ꣡वा꣰꣯ऽ२य꣡द्दा꣢꣯न। वा꣡ऽ२᳐। या꣣ऽ२३४औ꣥꣯हो꣯वा॥ हा꣣ऽ२३꣡४꣡५꣡न्॥
योनि-प्रस्तुतिः ...{Loading}...
सु꣣ष्वाणा꣡स꣢ इन्द्र स्तु꣣म꣡सि꣢ त्वा सनि꣣ष्य꣡न्त꣢श्चित्तुविनृम्ण꣣ वा꣡ज꣢म्। आ꣡ नो꣢ भर सुवि꣣तं꣡ यस्य꣢꣯ को꣣ना꣢꣫ तना꣣ त्म꣡ना꣢ सह्यामा꣣ त्वो꣡ताः꣢ ॥ 24:0316 ॥
विश्वास-शाकल-प्रस्तुतिः ...{Loading}...
सु॒ष्वा॒णास॑ इन्द्र स्तु॒मसि॑ त्वा सस॒वांस॑श्च तुविनृम्ण॒ वाज॑म् ।
आ नो॑ भर सुवि॒तं यस्य॑ चा॒कन्त्मना॒ तना॑ सनुयाम॒ त्वोताः॑ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः
सु꣣ष्वाणा꣡सः꣢। इ꣣न्द्र। स्तुम꣡सि꣢। त्वा꣣। सनिष्य꣡न्तः꣢। चि꣣त्। तुविनृम्ण। तुवि। नृम्ण। वा꣡ज꣢꣯म्। आ। नः꣣। भर। सुवित꣢म्। य꣡स्य꣢꣯। को꣣ना꣢। त꣡ना꣢꣯। त्म꣡ना꣢꣯। स꣣ह्याम। त्वो꣡ताः꣢꣯। त्वा। उ꣣ताः। ३१६।
अधिमन्त्रम् (VC)
- इन्द्रः
- पृथुर्वैन्यः
- त्रिष्टुप्
- धैवतः
- ऐन्द्रं काण्डम्
हिन्दी : आचार्य रामनाथ वेदालंकार - विषयः
अगले मन्त्र में परमात्मा से याचना की गयी है।
हिन्दी : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - हे (तुविनृम्ण) बहुत बली और बहुत धनी (इन्द्र) परमात्मन् ! (सुष्वाणासः) श्रद्धारस को अभिषुत किये हुए हम (वाजम्) आत्मबल और अध्यात्मधन को (सनिष्यन्तः) पाना चाहते हुए (त्वा) तेरी (स्तुमसि) स्तुति करते हैं। तू (नः) हमें (सुवितम्) सद्गति और उत्कृष्ट प्रजा (आ भर) प्रदान कर, (यस्य) जिसकी (नः) हमें (कोना) कामना है। (त्वोताः) तुझसे रक्षित हम (त्मना) आत्म-बल द्वारा (तना) इधर-उधर फैले शत्रुओं को (सह्याम) परास्त कर दें ॥४॥
हिन्दी : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - आत्मा, मन, प्राण, शरीर आदि का बल और आत्मिक एवं सांसारिक धन पाने के लिए अनन्त बल और अपार धनवाले परमेश्वर से ही हमें याचना करनी चाहिए। उसी की कृपा से हम उत्तम गति और उत्तम प्रजा को पाने तथा शत्रु का पराजय करने में समर्थ होते हैं ॥४॥
संस्कृत : आचार्य रामनाथ वेदालंकार - विषयः
अथ परमात्मानं प्रार्थयते।
संस्कृत : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - हे (तुविनृम्ण) बहुबल बहुधन वा। तुवि इति बहुनाम। निघं० ३।१। नृम्णमिति बलनाम धननाम च। निघं० २।९, २।१०। (इन्द्र) परमात्मन् ! (सुष्वाणासः) श्रद्धारसम् अभिषुतवन्तः वयम्। षुञ् अभिषवे धातोः लिटः कानजादेशः। ‘आज्जसेरसुक्’ अ० ७।१।५० इति जसोऽसुगागमः। (वाजम्) आत्मबलं अध्यात्मधनं च (सनिष्यन्तः२) प्राप्तुमिच्छन्तः (चित्) एव (त्वा) त्वाम् (स्तुमसि) स्तुमः। ष्टुञ् स्तुतौ, ‘इदन्तो मसि’ अ० ७।१।४६ इति मसः इदन्तत्वम्। त्वम् (नः) अस्मभ्यम् (सुवितम्३) सद्गतिम् सुप्रजां वा। सुपूर्वात् इण् गतौ धातोः, षूङ् प्राणिगर्भविमोचने धातोर्वा क्त प्रत्यये रूपम्। तथा च निरुक्तम् ‘सुविते सु इते, सूते। सुगते सुप्रजायामिति वा’। निरु० ४।१७। (आभर) आहर, (यस्य) यस्याः सद्गतेः सुप्रजायाः वा (नः) अस्माकम् (कोना४) कामना वर्तते। (त्वोताः) त्वया उताः रक्षिताः। उताः इति अव रक्षणे धातोः क्त प्रत्यये रूपम्। वयम् (त्मना) आत्मना, आत्मबलेन। ‘मन्त्रेष्वाङ्यादेरात्मनः’ अ० ६।४।१४१ इत्याकारलोपः। (तना५) तनान् इतस्ततो विस्तीर्णान् शत्रून्। तनु विस्तारे। द्वितीयाबहुवचनस्य ‘सुपां सुलुक्०’ अ० ७।१।३९ इत्याकारादेशः। (सह्याम) पराभवेम। षह मर्षणे, संहितायाम् ‘अन्येषामपि दृश्यते’ अ० ६।३।१३७ वा० इति छान्दसं दीर्घत्वम् ॥४॥
संस्कृत : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - आत्ममनः प्राणशरीरादीनां बलस्य, आत्मिकलौकिकधनस्य च प्राप्त्यर्थम् अनन्तबलोऽपारधनश्च परमेश्वर एवास्माभिः प्रार्थनीयः। तस्यैव कृपया वयं सुगतिं सुप्रजां वा लब्धुं शत्रुपराजयं च कर्तुं प्रभवामः ॥४॥
संस्कृत : आचार्य रामनाथ वेदालंकार - पादटिप्पनी
टिप्पनी - १. ऋ० १०।१४८।१ ‘सनिष्यन्तश्चित्’ ‘कोना तना त्मना सह्याम’ इत्येतयोः स्थाने क्रमशः ‘ससवांसश्च’, ‘चाकन्त्मना तना सनुयाम’ इति पाठः। २. सनिष्यन्तः लप्स्यन्तः लिप्सन्तः—इति वि०। षण सम्भक्तौ, अयमाप्नोति कर्मापि दृश्यते। ३. सुवितम् आत्मनः सकाशात् प्रेरितं पुत्रमित्यर्थः—इति वि०। सुवितं भद्रं धनम्—इति भ०। सुष्ठु प्राप्तव्यं शोभनं धनम्—इति सा०। ४. कोना। कनेः कान्तिकर्मण इदं रूपम्। पचाद्यच्। अकारस्य व्यत्ययात् ओकारः। प्रथमैकवचनस्य आकारादेशः। यस्य धनमाच्छिद्य दातुं कामयसे तस्य सुवितम् अस्मभ्यम् आभर—इति भ०। कोना शब्दस्य व्याख्याने सायणोऽपि भरतमनुकरोति। ‘किं पुनरभिभवेम ? उच्यते। कोना। कुत्सिताश्च ते ऊनाश्च कोनाः। छान्दसत्वात् कुशब्दस्य का भावः। द्वितीयाबहुवचनस्य स्थाने छान्दसत्वात् आ इत्यादेशः। कुत्सितान् ऊनान् च शत्रूनित्यर्थः’—इति वि०। कुण शब्दे इति धातोरपि ‘कोना’ इति व्युत्पादयितुं शक्यम्। कोना शब्दमयी प्रार्थनेत्यर्थः। ५. तना धनेन—इति वि०। तना, तनोतेस्तनयः, तनयेन—इति भ०। तना धननामैतत्। विस्तृतानि धनानि….सह्याम, षह अभिभवे, धातूनामनेकार्थत्वात् त्वत्प्रसादाल्लभेमहि—इति सा०।
24_0316 सुष्वाणास इन्द्र - 01 ...{Loading}...
लिखितम्
३१६-१। पार्थे द्वे॥ द्वयोः (पृथी वैन्यः) पार्थस्त्रिष्टुबिन्द्रः॥
सू꣤ष्वा꣥णा꣤साः꣥॥ इ꣣न्द्र꣢स्तु꣣। म꣢सि꣣त्वा꣥। स꣤निष्य꣣न्त꣤श्चि꣥त्तुविनृ। म्ण꣣वाऽ२३४जा꣥म्। आ꣯नः। भ꣣रा꣢᳐ओ꣣ऽ२३४वा꣥। सुवितं꣤यस्य꣥को꣯। ना꣤॥ ताना꣥त्मा꣤ना꣥। स꣢हिया꣯। माऽ३४३। तू꣢ऽ३वो꣤ऽ५ता"ऽ६५६ः॥
24_0316 सुष्वाणास इन्द्र - 02 ...{Loading}...
लिखितम्
३१६-२। पार्थम्॥
ओ꣢ऽ३हो꣢ऽ३हो꣢इ᳐। सू꣣ऽ२३४ष्वा꣥। णा꣡꣯साः। इ꣣न्द्र꣢स्तु꣣। म꣢᳐सि꣣त्वा꣥॥ ओ꣢ऽ३हो꣢ऽ३हो꣢इ᳐। सा꣣ऽ२३४नी꣥। ष्य꣡न्ताः। ची꣢ऽ३त्तु꣡वि। नृ꣢᳐म्ण꣣वा꣤जा꣥म्॥ ओ꣢ऽ३हो꣢ऽ३हो꣢इ᳐। आ꣣ऽ२३४नाः꣥। भ꣡रा। सु꣢विताऽ३म्। य꣢᳐स्य꣣को꣤ना꣥॥ ओ꣢ऽ३हो꣢ऽ३हो꣢इ᳐। ता꣣ऽ२३४ना꣥। त्म꣡ना। स꣢हिया꣡꣯। मा꣢ऽ३४३। तू꣢ऽ३वो꣤ऽ५ता"ऽ६५६ः॥
योनि-प्रस्तुतिः ...{Loading}...
ज꣣गृह्मा꣢ ते꣢ द꣡क्षि꣢णमिन्द्र꣣ ह꣡स्तं꣢ वसू꣣य꣡वो꣢ वसुपते꣣ व꣡सू꣢नाम्। वि꣣द्मा꣢꣫ हि त्वा꣣ गो꣡प꣢तिꣳ शूर꣣ गो꣡ना꣢म꣣स्म꣡भ्यं꣢ चि꣣त्रं꣡ वृष꣢꣯णꣳ र꣣यि꣡न्दाः꣢ ॥ 25:0317 ॥
विश्वास-शाकल-प्रस्तुतिः ...{Loading}...
ज॒गृ॒भ्मा ते॒ दक्षि॑णमिन्द्र॒ हस्तं॑ वसू॒यवो॑ वसुपते॒ वसू॑नाम् ।
वि॒द्मा हि त्वा॒ गोप॑तिं शूर॒ गोना॑म॒स्मभ्यं॑ चि॒त्रं वृष॑णं र॒यिं दाः॑ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः
ज꣣गृह्म꣢। ते꣣। द꣡क्षि꣢꣯णम्। इ꣣न्द्र। ह꣡स्त꣢꣯म्। व꣣सूय꣡वः꣢। व꣣सुपते। वसु। पते। व꣡सू꣢꣯नाम्। वि꣣द्म꣢। हि। त्वा꣣। गो꣡प꣢꣯तिम्। गो। प꣣तिम्। शूर। गो꣡ना꣢꣯म्। अ꣣स्म꣡भ्य꣢म्। चि꣣त्र꣢म्। वृ꣡ष꣢꣯णम्। र꣣यि꣢म्। दाः꣣। ३१७।
अधिमन्त्रम् (VC)
- इन्द्रः
- सप्तगुराङ्गिरसः
- त्रिष्टुप्
- धैवतः
- ऐन्द्रं काण्डम्
हिन्दी : आचार्य रामनाथ वेदालंकार - विषयः
अगले मन्त्र में इन्द्र नाम से परमात्मा, राजा और आचार्य से प्रार्थना की गयी है।
हिन्दी : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - हे (वसूनां वसुपते) समस्त भौतिक एवं आध्यात्मिक ऐश्वर्यों के अधिपति (इन्द्र) परमात्मन्, राजन् और आचार्य ! (वसूयवः) धन, धान्य, राज्य, विद्या, शम, दम, वैराग्य आदि ऐश्वर्यों की कामनावाले हम (ते) आपके (दक्षिणं हस्तम्) दाहिने हाथ को अर्थात् आपकी शरण को (जगृह्म) पकड़ रहे हैं। हे (शूर) दानवीर परमात्मन् राजन् और आचार्य ! हम (त्वा) आपको (गोनां गोपतिम्) समस्त वाणी, इन्द्रिय, गाय, भूमि आदियों का स्वामी (विद्म) जानते हैं। आप (अस्मभ्यम्) हमें (चित्रम्) गुण आदि में अद्भुत (वृषणम्) व्यक्ति, समाज, राष्ट्र वा जगत् में सुख की वर्षा करनेवाला (रयिम्) ऐश्वर्य (दाः) प्रदान कीजिए ॥५॥ इस मन्त्र में अर्थश्लेष अलङ्कार है ॥५॥
हिन्दी : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - परमात्मा, राजा और आचार्य यथायोग्य अनेक प्रकार के धन, धान्य, विद्या, आरोग्य, सत्य, अहिंसा, शम, दम, योगसिद्धि, चक्रवर्ती राज्य, मोक्ष आदि ऐश्वर्यों के स्वामी हैं। उनकी शरण में जाकर हम भी इन ऐश्वर्यों को प्राप्त करें ॥५॥
संस्कृत : आचार्य रामनाथ वेदालंकार - विषयः
अथेन्द्रनाम्ना परमात्मा नृपतिराचार्यश्च प्रार्थ्यते।
संस्कृत : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - हे (वसूनां वसुपते) समस्तभौतिकाध्यात्मिकैश्वर्याणाम् अधिपते (इन्द्र) परमात्मन् राजन् आचार्य वा ! (वसूयवः) धनधान्यराज्यविद्याशमदमवैराग्यप्रभृतीनि वसूनि कामयमानाः वयम्। अत्र वसुशब्दात् क्यच्प्रत्यये, ‘क्याच्छन्दसि। अ० ३।२।१७०’ इति उ प्रत्ययः, ‘अन्येषामपि दृश्यते। अ० ६।३।१३७’ इति दीर्घः। (ते) तव (दक्षिणम्) सव्येतरम् (हस्तम्) पाणिं, पाण्युपलक्षितं शरणम् (जगृह्म) गृहणीमः। हे (शूर) दानवीर परमात्मन् राजन् आचार्य वा ! वयम् (त्वा) त्वाम् (गोनाम् गोपतिम्) समस्तानां वागिन्द्रियधेनुपृथिव्यादीनाम् अधिपतिम् (विद्म) जानीमः। संहितायां ‘द्व्यचोऽतस्तिङः। अ० ६।३।१३५’ इति दीर्घः। त्वम् (अस्मभ्यम्) नः (चित्रम्) गुणादिभिः अद्भुतम्, (वृषणम्) व्यक्तौ, समाजे, राष्ट्रे, जगति वा सुखवर्षकम् (रयिम्) धनम् (दाः) देहि। डुदाञ् दाने धातोः लोडर्थे लुङ्। अडभावश्छान्दसः। यद्यपि वसुपते, गोपतिम् इत्यनेनैव गतार्थता, तथापि ‘वसूनां वसुपते’, ‘गोनां गोपतिम्’ इति वचनं सर्वेषां वसूनां सर्वासां गवां चेति सूचयति। सेयं वैदिकी शैली२। ‘गवाम्’ इति प्राप्ते ‘गोनाम्’ इत्यत्र ‘गोः पादान्ते। अ० ७।१।५७’ इति पादान्तत्वान्नुट् ॥५॥ अत्र अर्थश्लेषालङ्कारः ॥५॥
संस्कृत : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - परमात्मा नृपतिराचार्यश्च यथायोग्यं विविधानां भौतिकाध्यात्मिकानां धनधान्यविद्यारोग्यसत्याहिंसाशमदमयोगसिद्धिचक्रवर्तिराज्या-पवर्गादीनामै-श्वर्याणामीशते। तेषां शरणावलम्बनेन वयमपि तानि प्राप्नुयाम ॥५॥
संस्कृत : आचार्य रामनाथ वेदालंकार - पादटिप्पनी
टिप्पनी - १. ऋ० १०।४७।१ देवता इन्द्रो वैकुण्ठः। ‘जगृह्मा’ इत्यत्र ‘जगृम्भा’ इति पाठः। २. वसुपतिशब्दः यद्यपि वसूनां पतिः वसुपतिरित्येवं व्युत्पाद्यते तथापि यथा प्रवीणशब्दः प्रकृष्टो वीणायामित्येवमपि व्युत्पाद्यमानो न वीणागतमेव प्रकर्षं प्रतिपादयति, किं तर्हि ? सर्वगतम्। तद्वद् वसुपतिशब्दोऽपि न वसुगतमेव आधिपत्यं प्रतिपादयति। किं तर्हि ? सर्वगतमाधिपत्यमित्यर्थः—इति वि०।
25_0317 जगृह्मा ते - 01 ...{Loading}...
लिखितम्
३१७-१। सौपर्णे द्वे॥ द्वयोः सुपर्णस्त्रिष्टुबिन्द्रः॥
ज꣥गृह्मा꣯ते꣯दक्षिणमो꣯हा꣯ओ꣯हाऽ६ए꣥॥ इ꣡न्द्रहाऽ२३स्ता꣢म्। वसू꣯य꣡वो। वसुपा꣢ऽ३। ता꣢᳐इव꣣सू꣥। ना꣢म्। ओऽ३। हा꣢। ओऽ३। हा꣢ऽ३ए꣢॥ विद्मा꣡꣯हित्वा। गो꣯पती꣢ऽ३म्। शू꣢᳐र꣣गो꣥। ना꣢म्। ओऽ३। हा꣢। ओऽ३। हा꣢ऽ३ए꣢॥ अस्म꣡भ्यंचाइ। त्रा꣢ऽ३म्वृ꣡ष। ण꣢ ꣳ᳐र꣣यि꣥म्। दाः꣢। ओऽ३। हा꣢। ओऽ३। हा꣢ऽ३ए꣢॥ र꣡याइन्दा꣭ऽ३उवा꣢ऽ३। ऊ꣢᳐ऽ३४पा꣥। औ꣢꣯हो꣡꣯औ꣢꣯हो꣡वाऽ२३꣡४꣡५꣡हाउ। वा॥ ई꣣ऽ२३꣡४꣡५꣡॥
25_0317 जगृह्मा ते - 02 ...{Loading}...
लिखितम्
३१७-२।
ज꣥गृह्मा꣤꣯ते꣥꣯द꣤क्षि꣥णम्। औ꣯हौ꣤꣯होवाहा꣥इ॥ इ꣢न्द्रा᳐हा꣣ऽ२३४स्ता꣥म्। व꣢सू꣯य꣡वो। वसुपा꣢ऽ३। ता꣢᳐इव꣣सू꣥। नौ꣢। वा᳐ओ꣣ऽ२३४वा꣥। हा꣢ऽ३हा꣢इ। विद्मा꣡꣯हित्वा। गो꣯पती꣢ऽ३म्। शू꣢᳐र꣣गो꣥। नौ꣢। वा᳐ओ꣣ऽ२३४वा꣥। हा꣢ऽ३हा꣢इ। अस्म꣡भ्यंचाइ। त्रा꣢ऽ३म्वृ꣡ष। ण꣢ ꣳ᳐र꣣यि꣥म्। दौ꣢। वा᳐ओ꣣ऽ२३४वा꣥। हा꣢ऽ३हा꣢ऽ३४। औ꣥꣯हो꣯꣯वा॥ ई꣣ऽ२३꣡४꣡५꣡॥
25_0317 जगृह्मा ते - 03 ...{Loading}...
लिखितम्
३१७-३। वात्सप्राणि त्रीणि॥ त्रयाणां वत्सप्रिस्त्रिष्टुबिन्द्रः॥ तृतीयं महावात्सप्रम्।हो꣡ईऽ᳒२᳒। हो꣡ईऽ᳒२᳒। हो꣡ईऽ᳒२᳒। जगृह्मा꣡꣯ते꣢꣯द꣡क्षि꣢णम्। इन्द्रहा꣡स्ताऽ᳒२᳒म्। हा꣡स्ताऽ᳒२᳒म्। हा꣡स्ताऽ᳒२᳒म्॥ वसू꣯य꣡वो꣰꣯ऽ२वसुप। ते꣯वसू꣡नाऽ᳒२᳒म्। सू꣡नाऽ᳒२᳒म्। सू꣡नाऽ᳒२᳒म्॥ विद्मा꣡꣯हित्वा꣢꣯गो꣡꣯पति꣢म्। शू꣯रगो꣡नाऽ᳒२᳒म्। गो꣡नाऽ᳒२᳒म्। गो꣡नाऽ᳒२᳒म्॥ अस्म꣡भ्यं꣢चित्रं꣡वृष꣢। णꣳरया꣡इन्दाऽ᳒२ः᳒। आ꣡इन्दाऽ᳒२ः᳒। आ꣡इन्दाऽ᳒२ः᳒। हो꣡ईऽ᳒२᳒। हो꣡ईऽ᳒२᳒। हो꣡याऽ२᳐। वा꣣ऽ२३४औ꣥꣯हो꣯वा॥ ई꣣ऽ२३꣡४꣡५꣡॥
25_0317 जगृह्मा ते - 04 ...{Loading}...
लिखितम्
३१७-४।
आ꣤औ꣥꣯होइ। आ꣤औ꣥꣯होइ। आ꣤औ꣥꣯होऽ६वा꣥। औ꣭ऽ३हो꣢इ। औ꣭ऽ३हो꣢इ। औ꣡ऽ२३हो꣯वा꣢। जगृह्मा꣡꣯ताइ। दक्षिणा꣢ऽ३म्। इ꣢᳐न्द्र꣣ह꣤स्त꣥म्। द्र꣤हस्त꣥म्। द्र꣤हस्ता꣥म्॥ व꣢सू꣯य꣡वो। वसुपा꣢ऽ३। ता꣢᳐इव꣣सू꣤ना꣥म्। व꣤सूना꣥म्। व꣤सूना꣥म्॥ वि꣢द्मा꣡꣯हित्वा। गो꣯पती꣢ऽ३म्। शू꣢᳐र꣣गो꣤ना꣥म्। र꣤गोना꣥म्। र꣤गोना꣥म्॥ अ꣢स्म꣡भ्यंचाइ। त्रा꣢ऽ३म्वृ꣡ष। ण꣢ ꣳ᳐र꣣यि꣤न्दाः꣥। र꣤यिन्दाः꣥। र꣤यिन्दाः꣥॥ आ꣤औ꣥꣯होइ। आ꣤औ꣥꣯होइ। आ꣤औ꣥꣯होऽ६वा꣥। औ꣭ऽ३हो꣢इ। औ꣭ऽ३हो꣢इ। औ꣡ऽ२३हो꣯वा꣢ऽ३४। औ꣥꣯हो꣯वा॥ ई꣣ऽ२३꣡४꣡५꣡॥
25_0317 जगृह्मा ते - 05 ...{Loading}...
लिखितम्
३१७-५। महावात्सप्रोत्तरम्॥
हा꣥꣯उहा꣯उहा꣯उ। ओ꣡। होहोवा꣢।(द्वे-त्रिः)। जगृह्मा꣡꣯ताइ। दक्षिणा꣢ऽ३म्। इ꣢᳐न्द्र꣣ह꣤स्त꣥म्। द्र꣤हस्त꣥म्। द्र꣤हस्ता꣥म्॥ व꣢सू꣯य꣡वो। वसुपा꣢ऽ३। ता꣢᳐इव꣣सू꣤ना꣥म्। व꣤सूना꣥म्। व꣤सूना꣥म्॥ वि꣢द्मा꣡꣯हित्वा। गो꣯पती꣢ऽ३म्। शू꣢᳐र꣣गो꣤ना꣥म्। र꣤गोना꣥म्। र꣤गोना꣥म्॥ अ꣢स्म꣡भ्यंचाइ। त्रा꣢ऽ३म्वृ꣡ष। ण꣢ ꣳ᳐र꣣यि꣤न्दाः꣥॥ र꣤यिन्दाः꣥। र꣤यिन्दाः꣥॥ हा꣥꣯उहा꣯उहा꣯उ। ओ꣡। होहोवा꣢। ओ꣡। होहोवा꣢। ओ꣡। हो। होऽ२᳐। वा꣣ऽ२३४। औ꣥꣯हो꣯वा॥ ई꣣ऽ२३꣡४꣡५꣡॥
योनि-प्रस्तुतिः ...{Loading}...
इ꣢न्द्रं꣣ न꣡रो꣢ ने꣣म꣡धि꣢ता हवन्ते꣣ य꣡त्पार्या꣢꣯ यु꣣न꣡ज꣢ते꣣ धि꣢य꣣स्ताः꣢। शू꣢रो꣣ नृ꣡षा꣢ता꣣ श्र꣡व꣢सश्च꣣ का꣢म꣣ आ꣡ गोम꣢꣯ति व्र꣣जे꣡ भ꣢जा꣣ त्वं꣡ नः꣢ ॥ 26:0318 ॥
विश्वास-शाकल-प्रस्तुतिः ...{Loading}...
इन्द्रं॒ नरो॑ ने॒म(=खण्ड)-धि॑ता (→सङ्ग्रामे) हवन्ते (=ह्वयन्ति)
यत् पार्या॑ (←पार, साम्नि भेदः) यु॒नज॑ते (=प्रयुज्यन्ते) धिय॑स् ताः ।
शूरो॒ नृ-षा॑ता (=सम्भक्ता) शव॑सश् चका॒न (कामयमानः)
(सामवेदे भेदः)
आ गोम॑ति व्र॒जे भ॑जा॒ त्वं नः॑ ।।
सर्वाष् टीकाः ...{Loading}...
पदपाठः
इ꣡न्द्र꣢꣯म्। न꣡रः꣢꣯। ने꣣म꣡धि꣢ता। ने꣣म꣢। धि꣣ता। हवन्ते। य꣢त्। पा꣡र्याः꣢। यु꣣न꣡ज꣢ते। धि꣡यः꣢꣯। ताः। शू꣡रः꣢꣯। नृ꣡षा꣢꣯ता। नृ। सा꣣ता। श्र꣡व꣢꣯सः। च। ꣣ का꣡मे꣢꣯। आ। गो꣡म꣢꣯ति। व्र꣣जे꣢। भ꣣ज। त्व꣢म्। नः꣣। ३१८।
अधिमन्त्रम् (VC)
- इन्द्रः
- वसिष्ठो मैत्रावरुणिः
- त्रिष्टुप्
- धैवतः
- ऐन्द्रं काण्डम्
हिन्दी : आचार्य रामनाथ वेदालंकार - विषयः
अगले मन्त्र में परमात्मा और राजा से प्रार्थना की गयी है।
हिन्दी : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - (इन्द्रम्) वीर परमात्मा वा राजा को (नरः) प्रजाजन (नेमधिता) आन्तरिक वा बाह्य संग्राम में और यज्ञ में (हवन्ते) सहायतार्थ पुकारते हैं। (पार्याः) पार होने योग्य वे, आन्तरिक और बाह्य विघ्नों को पार करने के लिए (यत्) जिस साधन का (युनजते) उपयोग करते हैं (ताः) वे (धियः) बुद्धियाँ और कर्म हैं, अर्थात् बुद्धि और कर्म का अवलम्बन करके वे सब शत्रुओं और विघ्नों को पार करते हैं। हे परमात्मन् वा राजन् ! (शूरः) शूरवीर (त्वम्) आप (नृषाता) संग्राम में (यशसः च) और यश की (कामे) अभिलाषा-पूर्ति में, और (गोमति व्रजे) प्रशस्त भूमि, वाणी, इन्द्रिय, दुधार गायों आदि के समूह में (नः) हमें (आ भज) भागी बनाइए, अर्थात् आप हमारी यशस्वी होने की कामना को पूर्ण कीजिए तथा हमें पृथिवी का राज्य, वाणी का बल, इन्द्रियों का बल और उत्तम जाति की गायें आदि प्राप्त कराइए ॥६॥ इस मन्त्र में अर्थश्लेष अलङ्कार है ॥६॥
हिन्दी : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - परमात्मा की कृपा, राजा की सहायता एवं अपने बुद्धिकौशल तथा पुरुषार्थ से शत्रु-विजय, परम कीर्ति, भूमण्डल का साम्राज्य आदि सब अभीष्ट वस्तुएँ प्राप्त की जा सकती हैं ॥६॥
संस्कृत : आचार्य रामनाथ वेदालंकार - विषयः
अथ परमात्मा राजा च प्रार्थ्यते।
संस्कृत : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - (इन्द्रम्) वीरं परमात्मानं राजानं वा (नरः) प्रजाजनाः (नेमधिता२) नेमधितौ आन्तरिके बाह्ये च संग्रामे यज्ञे वा। नेमधितिरिति संग्रामनाम। निघं० २।१७। ततः सप्तम्येकवचने ‘सुपां सुलुक्०’ अ० ७।१।३९ इति विभक्तेर्डादेशे तस्य डित्वात् टेर्लोपे रूपम्। (हवन्ते) आह्वयन्ति। (पार्याः३) पारयितव्याः ते, आन्तरिकान् बाह्याँश्च विघ्नान् पारयितुं (यत्) यत् साधनम् (युनजते) उपयुञ्जते ‘श्नसोरल्लोपः। अ० ६।४।१११’ इत्यल्लोपो न भवति छान्दसत्वात्। (ताः धियः) तत् प्रज्ञाः क्रियाश्च भवन्ति। ताः प्रज्ञाः क्रियाश्चावलम्ब्य ते समस्तान् शत्रून् विघ्नादींश्च पारयन्तीत्यर्थः। धीरिति प्रज्ञानामसु कर्मनामसु च पठितम्। निघं० ३।९, २।१। साम्प्रतं प्रत्यक्षकृतमाह। हे परमात्मन् राजन् वा ! (शूरः) पराक्रमशीलः (त्वम् नृषाता४) नृणां पौरुषवतां वीराणां सातिः विजयो यस्मिन् तस्मिन् नृषातौ संग्रामे, तत्र सहायतार्थमिति भावः। नृषातिशब्दात् सप्तम्येकवचने विभक्तेर्डाऽऽदेशः। बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम्। (श्रवसः च) यशसः च (कामे५) अभिलाषपूर्तौ (गोमति) गावः प्रशस्ताः पृथिवी-वाग्-इन्द्रिय-धेन्वादयः तद्वति तद्युक्ते (व्रजे) समूहे गोष्ठे वा (नः) अस्मान् (आ भज) भागिनः कुरु। अस्माकं यशःकामनां प्रपूरय, अस्मान् पृथिवीराज्यवाग्बलेन्द्रियबलप्रशस्तधेन्वादींश्च प्रापयेत्यर्थः ॥६॥६ अत्र अर्थश्लेषालङ्कारः ॥६॥
संस्कृत : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - परमात्मनः कृपया, नृपतेः साहाय्येन, स्वकीयबुद्धिकौशलेन, पुरुषार्थेन च शत्रुविजयः, परा कीर्तिः, भूमण्डलसाम्राज्यादिकं च सर्वमपि समीहितं वस्तु प्राप्तुं शक्यम् ॥६॥
संस्कृत : आचार्य रामनाथ वेदालंकार - पादटिप्पनी
टिप्पनी - १. ऋ० ७।२७।१ ‘श्रवसश्च काम’ इत्यत्र ‘शवसश्चकान’ इति पाठः। २. नेमधिता नेमधितौ संग्रामे यज्ञे वा—इति भ०। ३. पार्याः पालयितव्याः प्राप्तव्याः—इति वि०। पार्याः पारप्राप्तिनिमित्तभूताः—इति भ०। पार्याः युद्धे भरणनिमित्तभूताः—इति सा०। पार्याः पालनीयाः इति ऋ० ७।२७।१ भाष्ये द०। सर्वैरेव पार्याः इति धियः इत्यस्य विशेषणं स्वीकृतम्। ४. नृषाता, नरो मनुष्याः ऋत्विग्लक्षणाः ते सन्यन्ते संभज्यन्ते यत्र स नृषातिर्यज्ञः। वन षण सम्भक्तौ इत्यस्येदं रूपम्—इति वि०। नृषाता नृसातौ नृणां सातौ लाभे—इति भ०। नृषाता, नृणां सम्भक्ता—इति सा०। नरः सीदन्ति यस्मिंस्तस्मिन् नृसातौ—इति ऋ० ७।२७।१ भाष्ये द०। ५. सायणः ‘च कामे’ इत्यस्य स्थाने ‘चकाने’ इत्येकं पदं मत्वा व्याख्याति—‘चकाने चकामे काम्यमाने सति’ इति। ६. ऋग्भाष्ये दयानन्दर्षिणाऽयं मन्त्रः ‘कीदृशो राजा कमनीयोऽस्तीति’ विषये व्याख्यातः।
26_0318 इन्द्रं नरो - 01 ...{Loading}...
लिखितम्
३१८-१। गौरीवितम्॥ गौरीवितिस्त्रिष्टुबिन्द्रः॥
इ꣢न्द्र᳐न्ना꣣ऽ२३४रो꣥। ने꣢मा᳐धा꣣ऽ२३४इता꣥। ह꣢व꣡न्ताऽ२३इ॥ य꣢त्पा᳐रा꣣ऽ२३४याः꣥। यू꣢ना᳐जा꣣ऽ२३४ता꣥इ। धि꣢या꣡स्ताऽ२३ः॥ शू꣢रो᳐ना꣣ऽ२३४र्षा꣥। ता꣢श्रा᳐वा꣣ऽ२३४साः꣥। च꣢का꣡माऽ२३इ॥ आ꣢गो᳐मा꣣ऽ२३४ती꣥। व्र꣢जा᳐इभा꣣ऽ२३४जा꣥। त्व꣡न्ना꣭ऽ३उवा꣢ऽ३। ए꣢ऽ᳐३। उ꣡पा꣣ऽ२३꣡४꣡५꣡॥
योनि-प्रस्तुतिः ...{Loading}...
व꣡यः꣢ सुप꣣र्णा꣡ उप꣢꣯ सेदु꣣रि꣡न्द्रं꣢ प्रि꣣य꣡मे꣢धा꣣ ऋ꣡ष꣢यो꣣ ना꣡ध꣢मानाः। अ꣡प꣢ ध्वा꣣न्त꣡मू꣢र्णु꣣हि꣢ पू꣣र्धि꣡ चक्षु꣢꣯र्मुमु꣣ग्ध्या꣢ऽ३स्मा꣢न्नि꣣ध꣡ये꣢व बद्धान् ॥ 27:0319 ॥
विश्वास-शाकल-प्रस्तुतिः ...{Loading}...
वयः॑ सुप॒र्णा उप॑ सेदु॒रिन्द्रं॑ प्रि॒यमे॑धा॒ ऋष॑यो॒ नाध॑मानाः ।
अप॑ ध्वा॒न्तमू॑र्णु॒हि पू॒र्धि चक्षु॑र्मुमु॒ग्ध्य१॒॑स्मान्नि॒धये॑व ब॒द्धान् ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः
व꣡यः꣢꣯। सु꣣पर्णाः। सु꣣। पर्णाः꣢। उ꣡प꣢꣯। से꣣दुः। इ꣡न्द्र꣢꣯म्। प्रि꣣य꣡मे꣢धाः। प्रि꣣य꣢। मे꣣धाः। ऋ꣡ष꣢꣯यः। ना꣡ध꣢꣯मानाः। अ꣡प꣢꣯। ध्वा꣣न्त꣢म्। ऊ꣣र्णुहि꣢। पू꣣र्धि꣢। च꣡क्षुः꣢। मु꣣मुग्धि꣢। अ꣣स्मा꣢न्। नि꣣ध꣡या꣢। नि꣣। ध꣡या꣢꣯। इ꣣व। बद्धा꣢न्। ३१९।
अधिमन्त्रम् (VC)
- इन्द्रः
- गौरिवीतिः शाक्त्यः
- त्रिष्टुप्
- धैवतः
- ऐन्द्रं काण्डम्
हिन्दी : आचार्य रामनाथ वेदालंकार - विषयः
अगले मन्त्र में पहेली द्वारा बहुत-से अर्थों का वर्णन है।
हिन्दी : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - प्रथम—सूर्य और सूर्य-किरणों के पक्ष में। (सुपर्णाः वयः) सुन्दर पंखोंवाले पक्षियों के समान सुन्दर उड़ान लेनेवाली सूर्य-किरणें, मानो (इन्द्रम्) सूर्य के (उपसेदुः) समीप पहुँचती हैं। (प्रियमेधाः) बुद्धि बढ़ाना अथवा प्रकाशप्रदानरूप यज्ञ करना जिन्हें प्रिय है, ऐसी (ऋषयः) दर्शन में सहायक वे (नाधमानाः) मानो याचना करती हैं कि हे सूर्य (निधया इव) मानो जाल से (बद्धान्) बँधी हुई (अस्मान्) हमें आप मुमुग्धि छोड़ दो, हमारे द्वारा (ध्वान्तम्) अन्धकार के आवरण को (अप-ऊर्णुहि) परे हटा दो, और (चक्षुः) प्राणियों की आँख को (पूर्धि) प्रकाश से पूर्ण कर दो ॥ द्वितीय—आचार्य और शिष्यों के पक्ष में। (सुपर्णाः) ज्ञान, कर्म, उपासना रूप सुन्दर पंखोंवाले, (वयः) उड़ने में समर्थ पक्षियों के समान पढ़ी हुई विद्या के प्रचार में समर्थ शिष्यगण (इन्द्रम्) विद्या के ऐश्वर्य से युक्त आचार्य के (उपसेदुः) समीप पहुँचते हैं। (प्रियमेधाः) मेधा और यज्ञ से प्रीति रखनेवाले, (ऋषयः) वेदादि शास्त्रों के द्रष्टा होते हुए वे (नाधमानाः) आचार्य से याचना करते हैं कि (निधया इव बद्धान्) मानो जाल से बाँधकर इस गुरुकुल में रखे हुए (अस्मान्) हमें, आप (मुमुग्धि) बाहर जाने के लिए छोड़ दीजिए, (ध्वान्तम्) संसार में फैले हुए अविद्या के अन्धकार को, (अप-ऊर्णुहि) हमारे द्वारा हटा दीजिए, और लोगों में (चक्षुः) ज्ञान के प्रकाश को (पूर्धि) भर दीजिए ॥ तृतीय—परमात्मा और जीवात्मा के पक्ष में। (सुपर्णाः) ज्ञानेन्द्रिय, कर्मेन्द्रिय, प्राण, मन, बुद्धि रूप सुन्दर पंखोंवाले (वयः) पक्षियों के तुल्य जीवात्मा (इन्द्रम्) परमेश्वर के (उपसेदुः) पास पहुँचते हैं। (प्रियमेधाः) बुद्धि अथवा यज्ञ के प्रेमी, (ऋषयः) पदार्थों का दर्शन करनेवाले वे (नाधमानाः) परमात्मा से याचना करते हैं कि हमारे (ध्वान्तम्) तमोगुण के आवरण को (अप-ऊर्णुहि) हटा दो, और हमारे अन्दर (चक्षुः) ज्ञानप्रकाश को (पूर्धि) भर दो। (निधया इव) जाल के तुल्य जन्म, जरा, मरण आदि से (बद्धान्) शरीर या संसार में बंधे हुए (अस्मान्) हमें (मुमुग्धि) मुक्त कर दो, मोक्ष प्रदान कर दो ॥ चतुर्थ—राजा और प्रजा के पक्ष में। (सुपर्णाः) विविध साधनरूप शुभ पंखोंवाले (वयः) कर्मण्य प्रजाजन (इन्द्रम्) परमैश्वर्यवान् वीर राजा के (उपसेदुः) समीप पहुँचते हैं। (प्रियमेधाः) मेधाप्रिय एवं यज्ञप्रिय, (ऋषयः) दृष्टिसम्पन्न, प्रबुद्ध वे (नाधमानाः) राजा से याचना करते हैं कि (ध्वान्तम्) राष्ट्र में व्याप्त अविद्या, भ्रष्टाचार आदि के अन्धकार को (अप-ऊर्णुहि) हटा दीजिए, हमारे अन्दर (चक्षुः) सद्विज्ञान, सद्विचार, सदाचार आदि का प्रकाश (पूर्धि) भर दीजिए। (निधया इव) मानो पापों और दुर्व्यसनों के जाल से (बद्धान्) बँधे हुए (अस्मान्) हम प्रजाजनों को (मुमुग्धि) श्रेष्ठ शिक्षा, दण्ड आदि उपायों द्वारा पापों और दुर्व्यसनों से छुड़ा दीजिए ॥७॥ इस मन्त्र में अप्रस्तुतप्रशंसा अलङ्कार है। अप्रस्तुत सूर्य तथा रश्मियों के वृत्तान्त से प्रस्तुत गुरु-शिष्य, परमात्मा-जीवात्मा और राजा-प्रजा का वृत्तान्त सूचित हो रहा है। ‘निधयेव बद्धान्—मानो जाल में बँधे हुए’ में उत्प्रेक्षा है ॥७॥
हिन्दी : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - कवि उत्प्रेक्षा कर रहा है कि रात्रि में सूर्य-किरणें जाल में बँधे पक्षियों के समान मानो सूर्यमण्डल के अन्दर बद्ध हो जाती हैं, तब वे मानो सूर्य से याचना करती हैं कि हमें छोड़ दो, जिससे हम भूतल पर जाकर अँधेरा मिटाकर सर्वत्र प्रकाश फैला दें। इसी प्रकार विद्याध्ययन किये हुए शिष्य आचार्य से याचना करते हैं कि आप हमें गुरुकुल से मुक्त कर दीजिए, जिससे बाहर जाकर हम संसार में फैले हुए अविद्या के अँधेरे को मिटाएँ। जीवात्मा-गण परमात्मा से याचना करते हैं कि ज्ञान की सलाई से हमारी चक्षु को दोषमुक्त करके जन्म, जरा, मरण आदि से बँधे हुए हमें मोक्ष का अधिकारी बना दीजिए। प्रजाजन राजा से याचना करते हैं कि राष्ट्र में व्याप्त अज्ञान, दुराचार आदि के अन्धकार को विछिन्न कर राष्ट्र को पतन की ओर ले जानेवाले सब दुर्व्यसनों से हमें छुड़ा दीजिए ॥७॥
संस्कृत : आचार्य रामनाथ वेदालंकार - विषयः
अथ प्रहेलिकया बहवोऽर्था वर्ण्यन्ते।
संस्कृत : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - प्रथमः—सूर्य-सूर्यरश्मि-पक्षे। (सुपर्णाः वयः२) उत्कृष्टपक्षतियुक्ताः पक्षिणः इव सुपतनाः आदित्यरश्मयः (इन्द्रम्) सूर्यम् (उपसेदुः) उपसीदन्तीव। अत्र कालसामान्ये लिट्। (प्रियमेधाः) प्रिया मेधा बुद्धिप्रदानाख्यं कर्म येषां तादृशाः, यद्वा, प्रियः मेधः यज्ञः प्रकाशप्रदानरूपः येषां तथाविधाः। प्रियमेधः प्रिया अस्य मेधा। निरु० ३।१७। मेध इति यज्ञनाम। निघं० ३।१७ बहुव्रीहौ पूर्वपदप्रकृतिस्वरः। (ऋषयः) दर्शयितारः ते। ऋषिर्दर्शनात् इति निरुक्तम् २।११। (नाधमानाः) याचमानाः इव भवन्ति। नाधृ याच्ञोपतापैश्वर्याशीःषु, भ्वादिः, शानच् प्रत्ययः। यत् हे आदित्य ! (निधया इव) पाशसमूहेन इव। निधा पाश्या भवति यन्निधीयते। पाश्या पाशसमूहः, पाशः पाशयतेः विपाशनात्। निरु० ४।२। (बद्धान्) संयतान् (अस्मान्) नः (मुमुग्धि) मुञ्च। मुच्लृ मोचने, तुदादिः। लोटि ‘बहुलं छन्दसि। अ० २।४।७६’ इति शपः श्लौ द्वित्वे रूपम्। अस्मद्द्वारा (ध्वान्तम्) तमः, तमसः आवरणमिति यावत् (अप ऊर्णुहि) अपावृणु, (चक्षुः) प्राणिनां नेत्रम् (पूर्धि) प्रकाशेन पूरय ॥ मन्त्रमेतं यास्काचार्य एवं व्याख्यातवान्—वयो वेर्बहुवचनम्। सुपर्णाः सुपतनाः आदित्यरश्मयः। उपसेदुरिन्द्रं याचमानाः। अपोर्णुहि आध्वस्तं चक्षुः। पूर्धि पूरय, देहीति वा। मुञ्चास्मान् पाशैरिव बद्धान् इति। निरु० ४।३ ॥ अथ द्वितीयः—आचार्य-शिष्य-पक्षे। (सुपर्णाः) ज्ञानकर्मोपासनारूपशोभनपक्षयुक्ताः (वयः) उड्डयनसमर्थाः पक्षिणः इव अधीतविज्ञानप्रचारसमर्थाः शिष्याः (इन्द्रम्) विद्यैश्वर्यवन्तम् आचार्यम् (उपसेदुः) उपसीदन्ति। (प्रियमेधाः) प्रियबुद्धयः प्रिययज्ञाः वा (ऋषयः) वेदादिशास्त्रद्रष्टारः सन्तः ते (नाधमानाः) आचार्यं याचमानाः भवन्ति यत् (निधया इव बद्धान्) पाशैरिवात्र गुरुकुले निगडितान् (अस्मान्) नः (मुमुग्धि) बहिर्गन्तुं मुञ्च, अस्मद्द्वारा (ध्वान्तम्) जगति प्रसृतम् अविद्यान्धकारम् (अप-ऊर्णुहि) अपसारय, जनेषु च (चक्षुः) ज्ञानप्रकाशम् (पूर्धि) पूरय ॥ अथ तृतीयः—परमात्म-जीवात्म-पक्षे। (सुपर्णाः) ज्ञानेन्द्रिय-कर्मेन्द्रिय-प्राण- मनो-बुद्धिरूपशोभनपक्षाः (वयः) पक्षिणः इव जीवात्मानः (इन्द्रम्) परमेश्वरम् (उपसेदुः) उपसीदन्ति। (प्रियमेधाः) प्रियप्रज्ञानाः प्रिययज्ञाः वा (ऋषयः) द्रष्टारः ते (नाधमानाः) परमेश्वरं याचमानाः भवन्ति, यत् अस्माकम् (ध्वान्तम्) तमोगुणावरणम् (अप-ऊर्णुहि) अपसारय, (चक्षुः) ज्ञानप्रकाशम् (पूर्धि) पूरय, (निधया इव) पाशसमूहेन इव जन्मजरामरणादिना (बद्धान्) देहे जगति वा निगडितान् (अस्मान्) नः (मुमुग्धि) मुञ्च, मुक्तिप्रदानेन अनुगृहाण ॥ अथ चतुर्थः—राज-प्रजा-पक्षे। (सुपर्णाः) विविधसाधनरूपशुभपक्षाः (वयः) कर्मण्याः प्रजाजनाः। गत्यर्थकाद् वी धातोरिदं रूपम्। (इन्द्रम्) परमैश्वर्यं वीरं राजानम् (उपसेदुः) उपसीदन्ति। (प्रियमेधाः) प्रियबुद्धयः प्रिययज्ञाः वा (ऋषयः) दर्शनशक्तिसम्पन्नाः प्रबुद्धाः ते (नाधमानाः) राजानं याचमानाः भवन्ति, यत् (ध्वान्तम्) राष्ट्रे व्याप्तम् अविद्याभ्रष्टाचारादिरूपं तमः (अप-ऊर्णुहि) अपसारय, (चक्षुः) सद्विज्ञान-सद्विचार-सदाचारादीनां प्रकाशम् (पूर्धि) पूरय, (निधया इव) पाशसमूहेन इव पापैर्दुर्व्यसनैश्च (बद्धान्) निगडितान् (अस्मान्) प्रजाजनान् (मुमुग्धि३) सच्छिक्षण-दण्डादिभिरुपायैः पापेभ्यो दुर्व्यसनेभ्यश्च मोचय ॥७॥ अप्रस्तुतप्रशंसालङ्कारः। अप्रस्तुतेन सूर्य-रश्मि-वृत्तान्तेन प्रस्तुतो गुरुशिष्य-परमात्मजीवात्मराजप्रजावृत्तान्तो व्यज्यते। ‘निधयेव बद्धान्’ इत्युत्प्रेक्षा ॥७॥
संस्कृत : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - कविरुत्प्रेक्षते यद् रात्रौ सूर्यरश्मयो जालबद्धाः खगा इव सूर्यमण्डले संयता इव भवन्ति, ते तदा सूर्यं याचन्ते इव यदस्मान् मुञ्च येन वयं भूतलं गत्वाऽन्धकारं निवार्य सर्वत्र प्रकाशं प्रसारयेम। तथैव गृहीतविद्याः शिष्या आचार्यं याचन्ते यदस्मान् गुरुकुलाद् विसृज, येन बहिर्गत्वा वयं जगति प्रसृतम् अविद्यान्धकारं निवारयेम। तथैव जीवात्मानः परमात्मानं याचन्ते यज्ज्ञानाञ्जनशलाकयाऽस्माकं चक्षुरुन्मील्य जन्मजरामरणादिभिर्निगडि- तानस्मान् मोक्षाधिकारिणः कुरु। तथैव प्रजाजना राजानं याचन्ते यद् राष्ट्रे व्याप्तम् अज्ञानदुराचारादिरूपं तमो विच्छिद्य राष्ट्रपतनकारिभ्यः समस्तेभ्योऽपि दुर्व्यसनेभ्योऽस्मान् मोचयेति ॥७॥
संस्कृत : आचार्य रामनाथ वेदालंकार - पादटिप्पनी
टिप्पनी - १. ऋ० १०।७३।११। २. वयः। लुप्तोपममेतत्। वय इव। शीघ्रगमनेन पक्षिसदृशा इत्यर्थः। के ते ? आदित्यरश्मयः—इति वि०। ३. मुमुग्धि मोचय अस्मान् पापेभ्यः—इति भ०।
27_0319 वयः सुपर्णा - 01 ...{Loading}...
लिखितम्
३१९-१। वैदन्वतम्॥ विदन्वान् त्रिष्टुबिन्द्रः॥ सूर्यो वा।
व꣥यो꣯हा꣯हाउ॥ सू꣡पर्णा꣯उपसे꣯दुराइन्द्र꣢म्। प्रिय꣡मे꣯धा꣯ऋषयो꣯नाध꣪माऽ२३नाः꣢। अ꣡पध्वा꣯न्तमू꣯र्णुहिपू꣯र्धि꣢चा꣡ऽ२३क्षूः꣢॥ मुमुग्धि꣡। औ꣭ऽ३हो꣢ऽ३इ॥ आ꣡ऽ᳒२᳒१। स्मा꣢ऽ३न्नि꣡ध। ये꣢ऽ३४३। वा꣢ऽ३बा꣤ऽ५द्धा"ऽ६५६न्॥
योनि-प्रस्तुतिः ...{Loading}...
ना꣡के꣢ सुप꣣र्ण꣢꣫मुप꣣ य꣡त्पत꣢꣯न्तꣳ हृ꣣दा꣡ वेन꣢꣯न्तो अ꣣भ्य꣡च꣢क्षत त्वा। हि꣡र꣢ण्यपक्षं꣣ व꣡रु꣢णस्य दू꣣तं꣢ य꣣म꣢स्य꣢ यो꣡नौ꣢ शकु꣣नं꣡ भु꣢र꣣ण्यु꣢म् ॥ 28:0320 ॥
विश्वास-शाकल-प्रस्तुतिः ...{Loading}...
नाके॑ सुप॒र्णम् उप॒ यत् पत॑न्तं
हृ॒दा वेन॑न्तो अ॒भ्यच॑क्षत त्वा ।
हिर॑ण्य-पक्षं॒ वरु॑णस्य दू॒तं
य॒मस्य॒ योनौ॑ शकु॒नं भु॑र॒ण्युम्(←भृ) ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः
ना꣡के꣢꣯। सु꣣पर्ण꣢म्। सु꣣। पर्ण꣢म्। उ꣡प꣢꣯। यत्। प꣡त꣢꣯न्तम्। हृ꣣दा꣢। वे꣡न꣢꣯न्तः। अ꣣भ्य꣡च꣢क्षत। अ꣣भि। अ꣡च꣢꣯क्षत। त्वा꣣। हि꣡र꣢꣯ण्यपक्ष꣣म्। हि꣡र꣢꣯ण्य। प꣣क्षम्। व꣡रु꣢꣯णस्य। दू꣣त꣢म्। य꣣म꣡स्य꣢। यो꣡नौ꣢꣯। श꣣कुन꣢म्। भु꣣रण्यु꣢म्। ३२०।
अधिमन्त्रम् (VC)
- वेनः
- वेनो भार्गवः
- त्रिष्टुप्
- धैवतः
- ऐन्द्रं काण्डम्
हिन्दी : आचार्य रामनाथ वेदालंकार - विषयः
अगले मन्त्र में सूर्य के दृष्टान्त से परमात्मा के गुण वर्णन करते हुए उसके दर्शन का उपाय कहा गया है।
हिन्दी : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - हे इन्द्र परमात्मन् ! (नाके) आत्मलोक में (उपपतन्तम्) पहुँचते हुए, (हिरण्यपक्षम्) ज्योतिरूप पंखोंवाले, (वरुणस्य दूतम्) पापनिवारक मन के प्रेरक, (यमस्य) शरीरस्थ इन्द्रियों के नियामक जीवात्मा के (योनौ) हृदयरूप गृह में उदित, (शकुनम्) शक्तिशाली, (भुरण्युम्) धारक और पोषक, (सुपर्णम्) शुभ पालन-गुणों से युक्त (त्वा) आपकी (यत्) जब, स्तोता जन (वेनन्तः) सच्ची कामना करते हैं, तब वे (हृदा) मन से (अभ्य- चक्षत) आपका साक्षात्कार कर लेते हैं, जैसे (नाके) मध्याह्नाकाश में (उपपतन्तम्) जाते हुए (हिरण्यपक्षम्) किरणरूप सुनहरे पंखोंवाले, (वरुणस्य दूतम्) रोगनिवारक अन्तरिक्षस्थानीय वायु के (दूतम्) दूत के समान उपकारक (यमस्य) रथ, यन्त्र आदियों को नियन्त्रित करनेवाले वैद्युत अग्नि के (योनौ) गृहरूप अन्तरिक्ष में (शकुनम्) पक्षी के समान विद्यमान (भुरण्युम्) भ्रमणशील (सुपर्णम्) सूर्य को, लोग (अभ्यचक्षत) आँख से देखते हैं ॥८॥ इस मन्त्र में श्लेषालङ्कार और उपमाध्वनि है ॥८॥
हिन्दी : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - जो मनुष्य उत्कण्ठापूर्वक परमेश्वर की कामना करते हैं, वे मन द्वारा उसका वैसे ही साक्षात्कार कर लेते हैं, जैसे आँख से सूर्य को देखते हैं ॥८॥
संस्कृत : आचार्य रामनाथ वेदालंकार - विषयः
अथ सूर्यदृष्टान्तेन परमात्मनो गुणान् वर्णयन् तद्दर्शनोपायमाह।
संस्कृत : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - हे इन्द्र परमात्मन् ! (नाके) आत्मलोके (उप पतन्तम्) उपगच्छन्तम्, (हिरण्यपक्षम्) ज्योतीरूपपक्षोपेतं, ज्योतिष्मन्तमित्यर्थः, ज्योतिर्हि हिरण्यम्। श० ४।३।४।२१। (वरुणस्य) पापनिवारकस्य मनसः, (दूतम्) प्रेरकम्। यो दवति प्रेरयति स दूतः। दु गतौ, भ्वादिः। ‘दुतनिभ्यां दीर्घश्च। उ० ३।८८’ इति क्त प्रत्ययो दीर्घश्च। (यमस्य) शरीरेन्द्रियादीनां नियन्तुः जीवात्मनः (योनौ) हृदयरूपे गृहे, उदितम्। योनिरिति गृहनामसु पठितम्। निघं० ३।४। (शकुनम्) शक्तिशालिनम्। शक्नोतीति शकुनः। शक्लृ शक्तौ धातोः ‘शकेः उन-उन्त-उन्ति-उनयः। उ० ३।४९’ इति उन प्रत्ययः। (भुरण्युम्) यो भुरण्यति सर्वान् धारयति पुष्णाति च, तादृशम्। भुरण धारणपोषणयोः इति धातोः कण्ड्वादित्वाद् यकि बाहुलकादौणादिक उ प्रत्ययः। (सुपर्णम्२) शुभपालनगुणोपेतम् (त्वा) त्वाम् (यत्) यदा, स्तोतारः (वेनन्तः) कामयमानाः भवन्ति। वेनतिः कान्तिकर्मा। निघं० २।६। तदा ते (हृदा) मनसा, त्वाम् (अभ्यचक्षत) साक्षात्कुर्वन्ति। अभिपूर्वः चष्टे पश्यतिकर्मा, निघं० ३।११। ततो लङ्। यथा (नाके) दिवि, मध्याह्नाकाशे इत्यर्थः (उपपतन्तम्) उपगच्छन्तम्, (हिरण्यपक्षम्३) किरणरूपसुवर्णपक्षम्, (वरुणस्य) रोगनिवारकस्य मध्यमस्थानीयस्य वायोः (दूतम्) दूतवदुपकारकम् (यमस्य) रथयन्त्रादीनां नियामकस्य वैद्युताग्नेः। अग्निर्वे यमः। श० ७।२।१।१०। (योनौ) गृहे अन्तरिक्षे इत्यर्थः। योनिरिति गृहनाम। निघं० ३।४। (शकुनम्) पक्षिवत् विद्यमानम्, (भुरण्युम्४) भ्रमणशीलम् (सुपर्णम्) सुपतनम् आदित्यम्, (जनाः) पश्यन्ति, तद्वत् ॥८॥ अत्र श्लेषालङ्कारः, उपमाध्वनिश्च ॥८॥
संस्कृत : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - ये जना उत्कण्ठया परमात्मानं कामयन्ते ते तं मनसा तथैव साक्षात्कुर्वन्ति यथा चक्षुषा सूर्यं पश्यन्ति ॥८॥
संस्कृत : आचार्य रामनाथ वेदालंकार - पादटिप्पनी
टिप्पनी - १. ऋ० १०।१२३।६, देवता वेनः। साम० १८४६। अथ० १८।३।६६, ऋषिः अथर्वा, देवता यमः। २. (सुपर्णम्) शोभनं पर्णं पालनं यस्य तम् इति ऋ० ६।७५।११ भाष्ये द०। ३. हिरण्यपक्षम्। सर्वस्य लोकस्य हिद्यत्वाद् रमणीयत्वाच्च हिरण्यशब्देनात्र रश्मय उच्यन्ते। ते पक्षस्थानीया यस्य स हिरण्यपक्षः, तं हिरण्यपक्षम्। हितरमणीयैः रश्मिभिर्युक्तमित्यर्थः—इति वि०। ४. भुरण्युं भ्रमणशीलम्—इति वि०। यमस्य अग्नेः मध्यमस्थानस्य योनौ योनिस्थाने अन्तरिक्षे भुरण्युं गमनशीलम्—इति भ०। भुरण्युं भर्तारं वृष्टिदानादिना सर्वस्य जगतः पोषकम्। भुरण धारणपोषणयोः कण्ड्वादिः, अस्मादौणादिक उ प्रत्ययः—इति सा०।
28_0320 नाके सुपर्णमुप - 01 ...{Loading}...
लिखितम्
३२०-१। यामम्॥ यमस्त्रिष्टुबिन्द्रः॥ यमो वा।आ꣡ऽ᳒२᳒या꣡म्। अ꣣या꣢꣯य꣡म्। औ꣭ऽ३हो꣢ऽ३इ। आ꣡ऽ᳒२᳒इ। ऊ꣡ऽ᳒२᳒। ना꣡꣯के꣯सुपार्णमुपयात्प꣣त꣢न्ता꣡म्। प꣣त꣢न्त꣡म्। औ꣭ऽ३हो꣢ऽ३इ। आ꣡ऽ᳒२᳒इ। ऊ꣡ऽ᳒२᳒॥ आ꣡ऽ᳒२᳒या꣡म्। अ꣣या꣢꣯य꣡म्। औ꣭ऽ३हो꣢ऽ३इ। आ꣡ऽ᳒२᳒इ। ऊ꣡ऽ᳒२᳒। हृ꣡दा꣯वे꣯नान्तो꣯अभ्यचाक्ष꣣त꣢त्वा꣡। क्ष꣣त꣢त्वौ꣭ऽ३। हो꣢ऽ३इ। आ꣡ऽ᳒२᳒इ। ऊ꣡ऽ᳒२᳒॥ आ꣡ऽ᳒२᳒या꣡म्। अ꣣या꣢꣯य꣡म्। औ꣭ऽ३हो꣢ऽ३इ। आ꣡ऽ᳒२᳒इ। ऊ꣡ऽ᳒२᳒। हि꣡रण्यपाक्षंवरुणास्य꣣दू꣢꣯ता꣡म्। स्य꣣दू꣢꣯त꣡म्। औ꣭ऽ३हो꣢ऽ३इ। आ꣡ऽ᳒२᳒इ। ऊ꣡ऽ᳒२᳒॥ आ꣡ऽ᳒२᳒या꣡म्। अ꣣या꣢꣯य꣡म्। औ꣭ऽ३हो꣢ऽ३इ। आ꣡ऽ᳒२᳒इ। ऊ꣡ऽ᳒२᳒। य꣡मस्ययोनौ꣯शकुनांभु꣣र꣢ण्यू꣡म्। भु꣣र꣢ण्यु꣡म्। औ꣭ऽ३हो꣢ऽ३इ। आ꣡ऽ᳒२᳒इ। ऊ꣡ऽ᳒२᳒॥ आ꣡ऽ᳒२᳒या꣡म्। अ꣣या꣢꣯य꣡म्। औ꣭ऽ३हो꣢ऽ३इ। आ꣡ऽ᳒२᳒इ। ऊ꣡ऽ२꣮। वा꣯हाऽ३१उवाऽ२३॥ ए꣢ऽ᳐३। दि꣡वम्।(द्वे-द्विः)। ए꣢ऽ᳐३। दि꣡वाऽ२३꣡४꣡५꣡म्॥
योनि-प्रस्तुतिः ...{Loading}...
ब्र꣡ह्म꣢ जज्ञा꣣नं꣡ प्र꣢थ꣣मं꣢ पु꣣र꣢स्ता꣣द्वि꣡ सी꣢म꣣तः꣢ सु꣣रु꣡चो꣢ वे꣣न꣡ आ꣢वः। स꣢ बु꣣꣬ध्न्या꣢꣯ उप꣣मा꣡ अ꣢स्य वि꣣ष्ठाः꣢ स꣣त꣢श्च꣣ यो꣢नि꣣म꣡स꣢तश्च꣣ वि꣡वः꣢ ॥ 29:0321 ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः
ब्र꣡ह्म꣢꣯। ज꣣ज्ञान꣢म्। प्र꣢थम꣢म्। पु꣣र꣡स्ता꣢त्। वि। सी꣣मतः꣢। सु꣣रु꣡चः꣢। सु꣣। रु꣡चः꣢꣯। वे꣣नः꣢। अ꣣वरि꣡ति꣢। सः। बु꣣ध्न्याः꣡। उ꣣पमाः। उ꣣प। माः꣢। अ꣣स्य। विष्ठाः꣢। वि꣣। स्थाः꣢। स꣣तः꣢। च꣣। यो꣡नि꣢꣯म्। अ꣡स꣢꣯तः। अ। स꣣तः। च। वि꣢। व꣣रि꣡ति꣢। ३२१।
अधिमन्त्रम् (VC)
- इन्द्रः
- बुहस्पतिर्नकुलो वा
- त्रिष्टुप्
- धैवतः
- ऐन्द्रं काण्डम्
हिन्दी : आचार्य रामनाथ वेदालंकार - विषयः
अगले मन्त्र में सूर्य तथा परमेश्वर के महान् कार्य का वर्णन किया गया है।
हिन्दी : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - प्रथम—सूर्य के पक्ष में। (प्रथमम्) श्रेष्ठ (ब्रह्म) महान् आदित्यरूप ज्योति (पुरस्तात्) पूर्व दिशा में (जज्ञानम्) प्रकट हो रही है। (वेनः) कान्तिमान् सूर्य ने (सीमतः) चारों ओर अथवा मर्यादापूर्वक (सुरुचः) सम्यक् रोचमान किरणों को (वि आवः) रात्रि के अन्धकार के अन्दर से आविर्भूत कर दिया है। (सः) वह सूर्य (उपमाः) सबके समीप स्थित (अस्य) इस जगत् की (विष्ठाः) विशेष रूप से स्थितिसाधक (बुध्न्याः) अन्तरिक्षवर्ती दिशाओं को (विवः) अपने प्रकाश से प्रकाशित करता है, और (सतः च) व्यक्त अर्थात् कार्यरूप में परिणत, (असतः च) और कारण के अन्दर अव्यक्तरुप से विद्यमान पदार्थ-समूह के (योनिम्) गृहरूप भूमण्डल को (विवः) प्रकाशित करता है ॥ द्वितीय—परमात्मा के पक्ष में। (प्रथमम्) श्रेष्ठ (ब्रह्म) जगत् का आदिकारण ब्रह्म (पुरस्तात्) पहले, सृष्टि के आदि में (जज्ञानम्) प्रकृति के गर्भ से महत् आदि जगत्प्रपञ्च का जनक हुआ। (वेनः) मेधावी उस परब्रह्म ने (सीमतः) मर्यादा से अर्थात् महदादि क्रम से व्यवस्थापूर्वक (सुरुचः) सुरोचमान पदार्थों को (वि आवः) उत्पन्न किया। (सः) उसी परब्रह्म ने (उपमाः) समीपता से धारण तथा आकर्षण की शक्तियों द्वारा एक-दूसरे को स्थिर रखनेवाले, और (अस्य) इस जगत् के (विष्ठाः) विशेष रूप से स्थिति के निमित्त (बुध्न्याः) आकाशस्थ सूर्य, चन्द्र, पृथिवी, तारे आदि लोकों को (विवः) प्रकाशित किया। उसी ने (सतः च) व्यक्त भूमि, जल, अग्नि, पवन आदि (असतः च) और अव्यक्त महत्, अहंकार, पञ्चतन्मात्रा आदि की (योनिम्) कारणभूत प्रकृति को (विवः) कार्य पदार्थों के रूप में प्रकट किया ॥९॥ इस मन्त्र में श्लेषालङ्कार है। ‘सतश्च-सतश्च’ की एक बार आवृत्ति में यमक है ॥९॥
हिन्दी : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - कान्तिमान् सूर्य पूर्व दिशा में प्रकट होता हुआ अपनी सुप्रदीप्त किरणों को आकाश और भूमि पर प्रसारित करता हुआ सब दिशाओं को तथा सौर जगत् को प्रकाशित करता है। कान्तिमान् मेधावी परमेश्वर प्रकृति के मध्य से सुरोचमान पदार्थों को और सूर्य, चन्द्र, पृथिवी, तारे आदि लोकों को प्रकट करता है। उस सूर्य का भली-भाँति उपयोग और उस परमेश्वर की स्तुति, प्रार्थना तथा उपासना सबको करनी चाहिए ॥९॥
संस्कृत : आचार्य रामनाथ वेदालंकार - विषयः
अथ सूर्यस्य परमेश्वरस्य च महत् कृत्यं वर्णयति।
संस्कृत : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - प्रथमः—आदित्यपक्षे। (प्रथमम्) श्रेष्ठम् (ब्रह्म२) महद् आदित्यलक्षणं ज्योतिः। बृहि वृद्धौ धातोः, ‘बृंहेर्नोऽच्च। उ० ४।१४६’ इति मनिन्, नकारस्य च आकारादेशः। (पुरस्तात्) पूर्वस्यां दिशि (जज्ञानम्) जायमानं वर्तते। जनी प्रादुर्भावे दिवादिः, शानचि छान्दसः शपः श्लुः, तेन द्वित्वम्। (वेनः) कान्तिमान् आदित्यरूपः इन्द्रः। वेनो वेनतेः कान्तिकर्मणः। निरु० १०।३७। असौ आदित्यो वेनः, श० ७।४।१।१४। (सीमतः) सर्वतः मर्यादातो वा (सुरुचः) सुरोचनान् रश्मीन् (वि अवः) रात्रेस्तमसोऽभ्यन्तरात् विवृणोति। संहितायाम् आवः इति दीर्घत्वं छान्दसम्। (सः) असौ आदित्यः (उपमाः) सर्वेषाम् अन्तिकस्थाः। उपमे इत्यन्तिकनाम। निघं० २।१६। (अस्य) एतस्य जगतः (विष्ठाः३) विशेषेण स्थितिसाधिकाः (बुध्न्याः४) बुध्नम् अन्तरिक्षं, (तत्र) भवाः बुध्न्याः दिशः (विवः) स्वप्रकाशेन विवृणोति। किञ्च (सतः च) व्यक्तस्य, कार्यात्मना परिणतस्य (असतः च) अव्यक्तस्य, कारणे निलीनस्य च वस्तुजातस्य (योनिम्) गृहं, भूमण्डलमित्यर्थः। योनिरिति गृहनाम। निघं० ३।४। (विवः) विवृणोति प्रकाशयति। ‘वि अवः, विवः’ इत्यत्र वि पूर्वाद् वृञ् वरणे धातोर्लुङि ‘मन्त्रे घसह्वरणशवृ०। अ० २।४।८०’ इति च्लेर्लुक्, पक्षे छान्दसः अडभावः। लडर्थे लुङ्प्रयोगः ॥ अत्र यास्काचार्यः ‘सीम्’ इत्येतस्य निपातस्य प्रकरणे ब्रूते—सीम् इति परिग्रहार्थीयो वा पदपूरणो वा। ‘विसीमतः सुरुचो वेन आवः’ इति च। व्यवृणोत् सर्वत आदित्यः। सुरुच आदित्यरश्मयः सुरोचनात्। अपि वा सीम् इत्येतद् अनर्थकम् उपबन्धमाददीत पञ्चमीकर्माणम्। सीम्नः सीमतः मर्यादातः। सीमा मर्यादा विसीव्यति देशाविति। निरु० १।६ ॥ अथ द्वितीयः—परमात्मपक्षे। (प्रथमम्) श्रेष्ठम् (ब्रह्म) जगदादिकारणं परं ब्रह्म (पुरस्ताद्) पूर्वं सृष्ट्यादौ (जज्ञानम्५) प्रकृतिगर्भाद् महदादिजगत्प्रपञ्चस्य जनकम् अभवत्। यो जनयामास तद् जज्ञानम्, णेर्लुक्। (वेनः) मेधावी स इन्द्रः परमेश्वरः। वेनः इति मेधाविनाम। निघं० ३।१५। (सीमतः) मर्यादातः व्यवस्थापूर्वकं महदादिक्रमेण (सुरुचः) सुरोचमानान् पदार्थान् (वि अवः) व्यवृणोत्, उत्पादितवान्। (सः) असौ परमेश्वरः (उपमाः) उपेत्य मान्ति धारणाकर्षणशक्तिभिः परस्परं स्थिरीकुर्वन्ति तान्, अपि च (अस्य) एतस्य जगतः (विष्ठाः) विशेषेण स्थितिनिमित्तान् (बुध्न्याः६) बुध्ने अन्तरिक्षे भवान् सूर्यचन्द्रपृथिवीतारकादीन् लोकान् (विवः) व्यवृणोत् प्रकाशितवानस्ति। स एव (सतः च) व्यक्तस्य भूजलाग्निपवनादेः (असतः च) अव्यक्तस्य महदहंकारपञ्चतन्मात्रादेश्च (योनिम्) कारणं प्रकृतिम् (विवः) कार्यात्मना व्यवृणोत् ॥९॥७ अत्र श्लेषालङ्कारः। ‘सतश्च-सतश्च’ इत्यावृत्तौ यमकम् ॥९॥
संस्कृत : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - कान्तिमान् आदित्यः पूर्वस्यां दिशि जायमानः सन् स्वकीयान् सुप्रदीप्तान् रश्मीन् दिवि भुवि च प्रसारयन् सर्वा दिशः सौरं जगच्च प्रकाशयति। कान्तिमान् मेधावी परमेश्वरश्च प्रकृतेर्मध्यात् सुरोचमानान् पदार्थान् सूर्यचन्द्रपृथिवीतारकादीन् लोकांश्चाविष्कृणोति। तस्यादित्यस्य सम्यगुपयोगः, तस्य परमेश्वरस्य स्तुतिप्रार्थनोपासनानि च सर्वैः कर्तव्यानि ॥९॥
संस्कृत : आचार्य रामनाथ वेदालंकार - पादटिप्पनी
टिप्पनी - १. य० १३।३ ऋषिः वत्सारः, देवता आदित्यः। अथ० ४।१।४ ऋषिः वेनः, देवता बृहस्पतिः, आदित्यः। अथ० ५।६।५ ऋषिः अथर्वा, देवता ब्रह्म। २. ब्रह्मेति बृहेर्वृद्ध्यर्थस्य बिभर्तेः भरणार्थस्य वा रूपम्। परिवृद्धत्वात् सर्वस्य वा भरणाद्, ब्रह्मशब्देन आदित्यमण्डलम् उच्यते—इति वि०। ३. विष्ठाः स्थितिसाधिकाः—इति य० २३।५८ भाष्ये द०। विष्टभ्य स्थात्रीः—इति वि०। वितिष्ठन्ते प्रतिष्ठन्ते इति विष्ठाः आपः—इति भ०। विष्ठाः विशेषेण स्थापितवान्—इति सा०। ४. बुध्नम् अन्तरिक्षम्, तस्मिन् भवाः बुध्न्याः दिशः—इति वि०। ५. (जज्ञानम्) सर्वस्य जनकं, विज्ञातृ—इति य० १३।३ भाष्ये द०। ‘सर्वत्र जज्ञानस्य जनक एवार्थ उच्यते। तद्यथा ऋ० ३।१।४, ऋ० ६।२१।७, ऋ० ३।४४।४ द० भाष्ये’ इति तत्रैव ब्रह्मदत्तजिज्ञासुसंस्करणे टिप्पणी। ६. (बुध्न्याः) बुध्ने जलसंबद्धेऽन्तरिक्षे भवाः सूर्यचन्द्रपृथिवीतारकादयो लोकाः—इति य० १३।३ भाष्ये द०। ७. यजुर्भाष्ये दयानन्दर्षिर्मन्त्रमेतं ‘किंस्वरूपं ब्रह्म जनैरुपास्यमिति’ विषये व्याख्यातवान्।
29_0321 ब्रह्म जज्ञानम् - 01 ...{Loading}...
लिखितम्
३२१-१। ऋतसामनी द्वे॥ ऋतस्त्रिष्टुबिन्द्रः॥ बृहस्पतिर्वा।
ब्र꣡ह्मा। ब्राऽ२३ह्मा꣢। जज्ञा꣯नंप्रथमंपु꣡रास्ता꣢त्। वि꣡साइ। वाऽ२३इसी꣢। मतस्सुरुचो꣯वे꣯न꣡आवः꣢॥ स꣡बू। साऽ२३बू꣢। ध्निया꣯उपमा꣯अस्य꣡वाइष्ठाः꣢॥ स꣡ताः। साऽ२३ताः꣢। चयो꣯निमसतश्च꣡वाइवा꣢ऽ३४३ः। ओ꣡ऽ२३४५इ॥ डा॥
29_0321 ब्रह्म जज्ञानम् - 02 ...{Loading}...
लिखितम्
३२१-२।
हु꣡वे꣭ऽ३हा꣢ऽ३इ। हु꣡वे꣭ऽ३हा꣢ऽ३इ। हि꣡षा꣭ऽ३या꣢। ब्र꣡ह्म꣢जज्ञा꣡। ना꣢ऽ३म्प्र꣡थ। म꣢᳐म्पु꣣र꣤स्ता꣥त्॥ वि꣢सी꣡꣯मताः। सु꣢रु꣡चः। वे꣢᳐न꣣आ꣤वाः꣥॥ स꣢बु꣡ध्नियाः। उ꣢प꣡माः꣯। अ꣢᳐स्य꣣वि꣤ष्ठाः꣥॥ स꣢त꣡श्चयो। नी꣢ऽ३म꣡स। त꣢᳐श्च꣣वि꣤वाः꣥॥ हु꣡वे꣭ऽ३हा꣢ऽ३इ। हु꣡वे꣭ऽ३हा꣢ऽ३इ। हि꣡। षाऽ२ः᳐। आ꣣ऽ२३४। औ꣥꣯हो꣯वा॥ ए꣢ऽ᳐३। ऋ꣢त꣡ममृत꣢म्। एऽ᳐३। ऋ꣢त꣡ममृत꣢म्। एऽ᳐३। ऋ꣢त꣡ममृता꣣ऽ२३꣡४꣡५꣡म्॥
योनि-प्रस्तुतिः ...{Loading}...
अ꣡पू꣢र्व्या पुरु꣣त꣡मा꣢न्यस्मै म꣣हे꣢ वी꣣रा꣡य꣢ त꣣व꣡से꣢ तु꣣रा꣡य꣢। वि꣣रप्शि꣡ने꣢ व꣣ज्रि꣢णे꣣ श꣡न्त꣢मानि꣣ व꣡चा꣢ꣳस्यास्मै꣣ स्थ꣡वि꣢राय तक्षु ॥ 30:0322 ॥
विश्वास-शाकल-प्रस्तुतिः ...{Loading}...
अपू॑र्व्या पुरु॒तमा॑न्यस्मै म॒हे वी॒राय॑ त॒वसे॑ तु॒राय॑ ।
वि॒र॒प्शिने॑ व॒ज्रिणे॒ शन्त॑मानि॒ वचां॑स्या॒सा स्थवि॑राय तक्षम् ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः
अ꣡पू꣢꣯र्व्या। अ। पू꣣र्व्या। पुरुत꣡मा꣢नि। अ꣣स्मै। महे꣢। वी꣣रा꣡य꣢। त꣣व꣡से꣢। तु꣣रा꣡य꣢। वि꣣रप्शि꣡ने। वि꣣। रप्शि꣡ने꣢। व꣣ज्रि꣡णे꣣। श꣡न्त꣢꣯मानि। व꣡चां꣢꣯ऽसि। अ꣣स्मै। स्थ꣡वि꣢꣯राय। स्थ। वि꣣राय। तक्षुः। ३२२।
अधिमन्त्रम् (VC)
- इन्द्रः
- सुहोत्रो भारद्वाजः
- त्रिष्टुप्
- धैवतः
- ऐन्द्रं काण्डम्
हिन्दी : आचार्य रामनाथ वेदालंकार - विषयः
अगले मन्त्र में यह विषय है कि कैसे परमात्मा के लिए कौन लोग कैसे स्तुतिवचनों को कहें।
हिन्दी : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - (अस्मै) इस (महे) महान् (वीराय) वीर अथवा कामादि शत्रुओं के प्रकम्पक, (तवसे) बलवान् (तुराय) शीघ्र कार्यों को करनेवाले इन्द्र परमेश्वर के लिए और (अस्मै) इस (विरप्शिने) विशेष रूप से वेदों के प्रवक्ता तथा विशेषरूप से स्तुतियोग्य, (वज्रिणे) वज्रधारी के समान दुष्टों को दण्ड देनेवाले, (स्थविराय) प्रवृद्धतम चिरन्तन पुराण पुरुष इन्द्र परमेश्वर के लिए, स्तोता जन (अपूर्व्या) अपूर्व (पुरुतमानि) बहुत सारे (शन्तमानि) अतिशय शान्तिदायक (वचांसि) स्तोत्रों को (तक्षुः) रचते या प्रयुक्त करते हैं ॥१०॥ इस मन्त्र में विशेषणों के साभिप्राय होने से परिकर अलङ्कार है। ‘तमान्-तमानि’, ‘वीराय-विराय’ आदि में छेकानुप्रास और ‘राय’ की तीन बार आवृत्ति में तथा ‘वीर-विर-विरा’ में वृत्त्यनुप्रास है ॥१०॥
हिन्दी : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - पुराण पुरुष परमेश्वर सबसे अधिक महान् सबसे अधिक वीर, सबसे अधिक बली, सबसे अधिक शीघ्रकारी, सबसे अधिक स्तुतियोग्य, सबसे अधिक दुर्जनों का दण्डयिता, सबसे अधिक वयोवृद्ध, सबसे अधिक ज्ञानवृद्ध और सबसे अधिक प्राचीन है। वैदिक, स्वरचित और अन्य महाकवियों द्वारा रचित स्तोत्रों से उसकी पूजा सबको करनी चाहिए ॥१०॥ इस दशति में इन्द्र को प्रबोधन देने, उसके गुण वर्णन करने, उसके द्वारा सृष्ट्युत्पत्ति आदि वर्णित करने, उसकी स्तुति करने तथा इन्द्र नाम से सूर्य, राजा, आचार्य आदि के कर्मों का वर्णन करने के कारण इस दशति के विषय की पूर्व दशति के विषय के साथ संगति है ॥ चतुर्थ प्रपाठक में प्रथम अर्ध की तृतीय दशति समाप्त ॥ तृतीय अध्याय में नवम खण्ड समाप्त ॥
संस्कृत : आचार्य रामनाथ वेदालंकार - विषयः
अथ कीदृशाय परमात्मने के कीदृशानि स्तुतिवचांसि व्याहरेयुरित्याह।
संस्कृत : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - (अस्मै) एतस्मै (महे) महते (वीराय) विक्रान्ताय कामादिशत्रुप्रकम्पकाय वा। वीर विक्रान्तौ, यद्वा वि-पूर्वः ईर गतौ कम्पने च। ‘वीरो वीरयत्यमित्रान्, वेतेर्वा स्याद् गतिकर्मणो, वीरयतेर्वा’ इति निरुक्तम् १।७। (तवसे२) बलवते। तवस् इति बलनाम। निघं० २।९। (तुराय३) क्षिप्रकारिणे इन्द्राय परमेश्वराय, किञ्च (अस्मै४) एतस्मै (विरप्शिने५) विशेषेण स्तुत्याय, विशेषेण वेदानां प्रवक्त्रे वा। वि-पूर्वाद् रप व्यक्तायां वाचि इति धातोरिदं रूपम्। (वज्रिणे) वज्रधरायेव दुराचारिणां दण्डयित्रे, (स्थविराय) प्रवृद्धाय चिरन्तनाय पुराणपुरुषाय इन्द्राय परमेश्वराय, स्तोतारः (अपूर्व्या) अपूर्वाणि। अपूर्वशब्दात्, स्वार्थे यत्, ततो द्वितीयाबहुवचने ‘शेश्छन्दसि बहुलम्। अ० ६।१।७०’ इति शेर्लुक्। (पुरुतमानि) अतिशयेन बहूनि, (शन्तमानि) अतिशयेन शान्तिकराणि (वचांसि) स्तोत्राणि (तक्षुः) कुर्वन्ति, रचयन्ति, प्रयुञ्जते वा। तक्षतिः करोतिकर्मा। निरु० ४।१९। लडर्थे लिट्, ततक्षुः इति प्राप्ते द्वित्वाभावश्छान्दसः ॥१०॥ अत्र विशेषणानां साभिप्रायत्वात् परिकरालङ्कारः। ‘तमान्-तमानि’ ‘वीराय-विराय’, इत्यादौ छेकानुप्रासः। ‘राय’ इत्यस्य त्रिश आवृत्तौ, ‘वीरा-विर-विरा’ इत्यत्र च वृत्त्यनुप्रासः ॥१०॥
संस्कृत : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - पुराणपुरुषः परमेश्वरो महत्तमो वीरतमो बलवत्तमः क्षिप्रतमः स्तुत्यतमो दुर्जनानां दण्डयितृतमो वयोवृद्धतमो ज्ञानवृद्धतमश्चिरन्तनतमश्चास्ति। बहुभिर्वैदिकैः स्वरचितैरितरमहाकविरचितैश्च स्तोत्रैस्तस्य सपर्या सर्वैर्विधेया ॥१०॥६ अत्रेन्द्रस्य प्रबोधनात्, तद्गुणकर्मवर्णनात्, तद्द्वारा सृष्ट्युत्पत्त्यादिवर्णनात्, तस्य स्तुतिवर्णनाद्, इन्द्रनाम्ना सूर्यनृपत्याचार्यादीनां चापि कर्मवर्णनाद् एतद्दशत्यर्थस्य पूर्वदशत्यर्थेन सह सङ्गतिरस्तीति ज्ञेयम् ॥ इति चतुर्थे प्रपाठके प्रथमार्द्धे तृतीया दशतिः ॥ इति तृतीयाध्याये नवमः खण्डः ॥
संस्कृत : आचार्य रामनाथ वेदालंकार - पादटिप्पनी
टिप्पनी - १. ऋ० ६।३२।१, ‘वचांस्यासा स्थविराय तक्षम्’ इति पाठः। २. अन्तर्णीतमत्वर्थं च द्रष्टव्यम्। तवसे बलवते इत्यर्थः। इति वि०। ३. तुराय। तुर्वतिर्हिंसार्थः। हिंसित्रे—इति वि०। तुराय त्वरिताय—इति भ०। क्षिप्रकारिणे—इति ऋ० ६।३२।१ भाष्ये द०। ४. अस्मै इति पुनरुक्तिः अर्धर्चभेदादिति भरतः। ५. विरप्शिने विशेषेण स्तुत्याय—इति भ०, सा०। विरप्शिन्निति पदं महन्नामसु पठितम्। निघं० ३।३। ६. ऋग्वेदे दयानन्दर्षिर्मन्त्रमिमं ‘विद्वांसः किं कुर्युः’ इति विषये व्याख्यातवान्।
30_0322 अपूर्व्या पुरुतमान्यस्मै - 01 ...{Loading}...
लिखितम्
३२२-१। वारवन्तीयम्॥ इन्द्रस्त्रिष्टुबिन्द्रः॥
अ꣥पू꣯र्व्या꣯औ꣯हो꣤होहा꣥इ॥ पु꣣रु꣢त꣣। मा꣢᳐नि꣣य꣤स्मै꣥। म꣢हे꣡꣯वी꣯रा। या꣢ऽ३त꣡व। सा꣢᳐इतु꣣रा꣤या꣥। वि꣢रप्शि। ना᳐इव꣣ज्रि꣤णे꣥꣯। शा꣢ऽ३४३न्त꣢मा꣣꣯नि꣥॥ व꣢चाꣳ꣡꣯सिया। स्मा꣢ऽ३इस्थ꣡वि। रा꣢᳐य꣣त꣤क्षूः꣥॥ स्थ꣣वि꣤रा꣥꣯यतक्षुः। स्थ꣢वि। राऽ३४३। या꣢ऽ३ता꣤ऽ५क्षू"ऽ६५६ः॥ स्थ꣡विरा꣢꣯यतक्षू꣣ऽ२३꣡४꣡५ः꣡॥
[[अथ दशम खण्डः]]
योनि-प्रस्तुतिः ...{Loading}...
अ꣡व꣢ द्र꣣प्सो꣡ अ꣢ꣳशु꣣म꣡ती꣢म꣡ति꣢ष्ठदीया꣣नः꣢ कृ꣣ष्णो꣢ द꣣श꣡भिः꣢ स꣣ह꣡स्रैः꣢। आ꣢व꣣त्त꣢꣫मिन्द्रः꣣ श꣢च्या꣣ ध꣡म꣢न्त꣣म꣢प꣣ स्नी꣡हि꣢तिं नृ꣣म꣡णा꣢ अध꣣द्राः꣢ ॥ 31:0323 ॥
विश्वास-शाकल-प्रस्तुतिः ...{Loading}...
अव॑ द्र॒प्सो(=drop → अमा-चन्द्रः सूर्यग्रहे विशिष्य) अं॑शु॒मती॑म्(=सोम-पन्थानम्) अतिष्ठद्
इया॒नः कृ॒ष्णो द॒शभिः॑ स॒हस्रैः॑ (ऋक्षैः सह)।
(साहाय्येन) आव॒त् तम् इन्द्रः॒ (ज्येष्ठास्थः, रोहिणीसुहृत् विषुवरेखास्थः) शच्या॒(→कौशलेन)+ धम॑न्त॒म् (अन्ये ग्रहा इव खे- “cosmic wind”-कल्पना प्राचीनानाम्),
अप॒ स्नेहि॑तीर्(=हिम-मारुतानि) नृ॒मणा॑ (अप-)अधत्त (तेन धमनसाहाय्येन)+++॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः
अ꣡व꣢꣯। द्र꣣प्सः꣢। अ꣣ऽशुम꣡ती꣢म्। अ꣣तिष्ठत्। ईयानः꣢। कृ꣣ष्णः꣢। द꣣श꣡भिः꣢। स꣣ह꣡स्रैः꣢। आ꣡व꣢꣯त्। तम्। इ꣡न्द्रः꣢꣯। श꣡च्या꣢꣯। ध꣡म꣢꣯न्तम्। अ꣡प꣢꣯। स्नी꣡हि꣢꣯तिम्। नृ꣣म꣡णाः꣢। नृ꣣। म꣡नाः꣢꣯। अ꣣धत्। राः꣢। ३२३।
अधिमन्त्रम् (VC)
- इन्द्रः
- द्युतानो मारुतः
- त्रिष्टुप्
- धैवतः
- ऐन्द्रं काण्डम्
हिन्दी : आचार्य रामनाथ वेदालंकार - विषयः
प्रथम मन्त्र में यह विषय है कि पापादि रूप असुरों से आक्रान्त जीवात्मा का कैसे उद्धार होता है।
हिन्दी : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - (द्रप्सः) जल की बूँद के समान अणुरूप जीवात्मा (अंशुमतीम्) चक्षु आदि इन्द्रिय, प्राण और मन से युक्त देहपुरी में (अव-अतिष्ठत्) स्थित होता है, अर्थात् संचित कर्मों के फल भोगने के लिए और नवीन कर्म करने के लिए परमात्मा से प्रेरित होकर देहपुरी में आता है। (कृष्णः) काला तमोगुण (दशभिः सहस्रैः) दस हजार योद्धाओं के साथ अर्थात् अपने-अपने गणों सहित अनेकों काम, क्रोध, लोभ, मोह, मद, मत्सर आदि रिपुओं के साथ (इयानः) उस आत्मा पर आक्रमण कर देता है। तब (धमन्तम्) तरह-तरह की पैंतरे-बाजी करते हुए अथवा साँस फेंकते हुए (तम्) सैन्यसहित उस काले तमोगुण पर (इन्द्रः) जीवात्मा का सहायक परमैश्वर्यवान् परमात्मा (शच्या) उत्कृष्ट ज्ञान वा कर्म के साथ (आवत्) झपटता है। तदनन्तर (नृमणाः) सज्जनों पर ध्यान व प्रेम रखनेवाला वह परमात्मा (स्नीहितिम्) तमोगुण की उस हिंसक सेना को (अप) भगाकर, आत्मा में (राः) सद्गुणरूप सम्पत्तियों को (अधत्) आधान कर देता है। अभिप्राय यह है कि जब-जब देहधारी जीवात्मा पर तमोगुणरूप कृष्णासुर आक्रमण करता है, तब-तब इन्द्र परमात्मा उसका उससे उद्धार कर देता है ॥१॥
हिन्दी : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - देह में स्थित जीवात्मा को काम, क्रोध आदि अनेक दानव पीड़ित करना चाहते हैं, जिनका पराजय उसे अपने पुरुषार्थ द्वारा और परमात्मा की सहायता से करना चाहिए। तभी वह आध्यात्मिक और भौतिक ऐश्वर्यों को प्राप्त कर सकता है॥१॥ इस मन्त्र पर सायण इस प्रकार ऐतिहासिक अर्थ लिखते हैं—‘‘पहले कभी कृष्ण नामक असुर दस हजार असुरों के साथ अंशुमती नाम की नदी के किनारे ठहरा हुआ था। वहाँ जंगल के मध्य में स्थित उस कृष्णासुर के पास इन्द्र बृहस्पति के साथ पहुँचा। आकर उसने उस कृष्णासुर को और उसके अनुचरों को बृहस्पति की सहायता से मार ड़ाला था।’’ यह सब वृतान्त अप्रामाणिक ही है, क्योंकि वेदों में लौकिक इतिहास नहीं है। इस इतिहास की यदि आध्यात्मिक, आधिदैविक, अधियज्ञ या अधिभूत व्याख्या की जाए तो संगति लग सकती है, जैसे हमने अपनी व्याख्या में आध्यात्मिक अर्थ की दिशा प्रपंचित की है ॥ अपनी मति से चारों वेदों का अंग्रेजी भाषा में टिप्पणीसहित अनुवाद करनेवाले ग्रिफिथ महोदय ने इस मन्त्र पर टिप्पणी में लिखा है कि यहाँ ‘कृष्ण द्रप्स’ अन्धकारावृत चन्द्रमा है, और अंशुमती अन्तरिक्ष की कोई रहस्यमय नदी है, दस हजार असुर अन्धकार-रूप दानव हैं, जिनके वध के पश्चात् चन्द्रमा अन्धकार से मुक्त हो जाता है। ग्रिफिथ का यह लेख आधिदैविक व्याख्या की ओर एक संकेत है ॥
संस्कृत : आचार्य रामनाथ वेदालंकार - विषयः
अथ पापादिरूपैरसुरैराक्रान्तस्य जीवात्मनः कथमुद्धारो भवतीत्याह।
संस्कृत : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - (द्रप्सः) जलबिन्दुः, जलबिन्दुवद् अणुरूपो जीवात्मा इत्यर्थः (अंशुमतीम्२) अंशवः चक्षुरादीन्द्रियाणि प्राणो मनश्च तद्वतीं देहपुरीम्। प्राण एवांशुः, चक्षुरेवांशुः। मनो ह वांशुः। श० ११।५।९।२। (अव-अतिष्ठत्) प्राप्नोति, संचितकर्मणां फलानि भोक्तुं, नूतनानि कर्माणि च कर्तुं परमात्मना प्रेरितः देहपुरीम् आगच्छतीति भावः। (कृष्णः) कृष्णवर्णसूचितः तमोगुणः (दशभिः सहस्रैः) दशसहस्रसंख्यकैः योद्धृभिः बहुभिः सगणैः कामक्रोधलोभमोहमदमत्सरादिरिपुभिरित्यर्थः, तम् देहाधिष्ठितम् आत्मानम् (इयानः) आक्रामन् भवति। ईङ् गतौ इत्यस्माल्लिटि ‘लिटः कानज् वा’ अ० ३।२।१०६ इति कानचि रूपम्। ततः (धमन्तम्) विविधां गतिं हिंसां वा कुर्वाणं, बहुविधम् उच्छ्वसन्तं वा। धमतिः गतिकर्मा वधकर्मा च। निघं० २।१४, २।१९। यद्वा ध्मा शब्दाग्निसंयोगयोः इति धातोः ‘पाघ्राध्मा०’ अ० ७।३।७८ इत्यनेन धमादेशे रूपम्। (तम्) ससैन्यं कृष्णं तमोगुणम् (इन्द्रः) जीवात्मनः सहायकः परमैश्वर्यवान् परमात्मा (शच्या) प्रज्ञया कर्मणा च। शचीति प्रज्ञानाम कर्मनाम च। निघं० ३।९, २।१। (आवत्) प्राप्नोति। अवतेर्गत्यर्थस्य लङि रूपम्। ततः (नृमणाः) नृषु सत्पुरुषेषु मनः ध्यानं प्रेम वा यस्य तादृशः स इन्द्रः परमात्मा (स्नीहितिम्) तस्य कृष्णाख्यस्य तमोगुणस्य हिंसित्रीं शत्रुसेनाम्। स्नेहयतिः वधकर्मा। निघं० २।१९। (अप) अपगमय्य। उपसर्गमात्रप्रयोगे योग्यक्रियाध्याहारो भवतीति वैदिकी शैली। तस्मिन्नात्मनि (राः३) रायः सद्गुणरूपसम्पत्तीः (अधत्) दधाति। दधातेर्लुङि, आकारस्य ह्रस्वत्वम् छान्दसम्। अस्मिन् मन्त्रे अवातिष्ठत्, आवत्, अधत् इति भूतकालप्रयोगः ‘छन्दसि लुङ्लङ्लिटः’ अ० ३।४।६ इति नियमेन सार्वकालिको ज्ञेयः। यदा यदा देहधारिणं जीवात्मानं तमोगुणरूपः कृष्णासुरः आक्रामति, तदा तदा इन्द्रः परमात्मा तं तस्मादुद्धरतीत्यर्थः ॥१॥
संस्कृत : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - देहाधिष्ठितं जीवात्मानं कामक्रोधादयोऽनेके दानवाः पीडयितुमागच्छन्ति, येषां पराभवस्तेन स्वपुरुषार्थद्वारा परमात्मसाहाय्येन च कर्त्तव्यः, तदैव स आध्यात्मिकानि भौतिकानि चैश्वर्याणि प्राप्तुमर्हति ॥१॥ अस्मिन् मन्त्रे ऐतिहासिकमर्थमाविष्कुर्वन् सायण एवमाह—“अत्रेतिहासमाचक्षते। पुरा किल कृष्णो नामासुरो दशसहस्रसंख्यकैरसुरैः परिवृतः सन् अंशुमतीनामधेयाया नद्यास्तीरे अतिष्ठत्। तत्र तं कृष्णम् उदकमध्ये स्थितम् इन्द्रो बृहस्पतिना सहागच्छत्। आगत्य तं कृष्णं तस्यानुचरांश्च बृहस्पतिसहायो जघानेति४।” तत्सर्वं वृत्तमप्रामाणिकमेव, वेदेषु लौकिकेतिहासस्यासद्भावात्। अस्येतिहासस्याध्यात्मिकम् आधिदैविकम् अधियज्ञम् अधिभूतं वा व्याख्यानं चेत् क्रियते तदा तु समञ्जसमेव, यथास्माभिः स्वव्याख्यानेऽध्यात्मदिक् प्रपञ्चिता ॥ चतुर्णां वेदानाम् स्वमत्याऽऽङ्ग्लभाषायां सटिप्पणमनुवादको ग्रिफिथमहोदयस्तु टिप्पण्यामेव लिखति यदत्र ‘कृष्णः द्रप्सः’ अन्धकारावृतश्चन्द्रमा वर्तते, अंशुमती चान्तरिक्षस्था काचिद् रहस्यमयी नदी। दशसहस्रसंख्यका असुराः सन्ति अन्धकारदानवाः, येषां वधमनु चन्द्रमा अन्धकारमुक्तो जायते।५ एतत्तस्य व्याहरणम् आधिदैविकीं व्याख्यां संकेतयति ॥
संस्कृत : आचार्य रामनाथ वेदालंकार - पादटिप्पनी
टिप्पनी - १. ऋ० ८।९६।१३, ऋषिः तिरश्चीराङ्गिरसो द्युतानो वा मारुतः। ‘अप स्नेहितीर्नृमणा अधत्तं इति पाठः। २. अंशुमती नाम नदी—इति वि०, भ०। ३. अस्माभिः ‘अधत् राः’ इति पदपाठमनुसृत्य व्याख्यातम्। सायणस्तु ‘अधद्राः’ इत्यस्य स्थाने ‘अपद्राः’ इति मत्वा व्याचष्टे—‘अपद्राः’ द्रातिः कुत्सितगतिकर्मा, सर्वस्य हिंसित्रीं तस्य सेनाम् स इन्द्रः अपगमयत् अवधीदित्यर्थः। विवरणकारस्तु ‘अव’ इत्युपसर्गम् ‘अधत्’ इत्यनेन योजयन् ‘अव अधत् आधत्ते, दधातेर्धारणार्थस्येदं रूपम्, अवरुद्धवानित्यर्थः’ इति व्याख्यातवान्। तेन ‘राः’ इति पदस्य किमपि व्याख्यानं न कृतम्। भरतस्तु ‘अध, द्राः’ इति विच्छिद्य ‘अथ तदानीम् द्राः द्रातिः कुत्सितगतिकर्मा, लुङि रूपम्’, ‘द्राः’ इति। सिप् अन्तर्गतण्यर्थः अपगमयतीत्यर्थः—इति व्याचख्यौ। ४. भरतोऽप्याह—कृष्णनामानम् असुरं च इन्द्रः जघान, तत्प्रकारोऽत्र कीर्त्यते—इति। ५. The Black Drop: the darkened Moon. Ansumatic: A mystical river of the air into which the Moon dips to recover its vanished light. Ten thousand: probably, demons of darkness; the numbers are without a substantive—Griffith.
31_0323 अव द्रप्सो - 01 ...{Loading}...
लिखितम्
३२३-१। क्षुरपविणी द्वे॥ इन्द्रस्त्रिष्टुबिन्द्रः॥ (इन्द्राबृहस्पती वा)।
अ꣢वद्रा꣣ऽ२३४प्साः꣥। आꣳ꣢᳐शूमा꣣ऽ२३४ती꣥म्। आ꣡ती꣢ऽ३। ष्ठाऽ२३꣡४꣡५꣡त्॥ ई꣢᳐याना꣣ऽ २३४ᳲकॄ꣥। ष्णो꣢᳐दाशा꣣ऽ२३४भीः꣥। सा꣡हा꣢ऽ३। स्राऽ२३꣡४꣡५꣡इः॥ आ꣢᳐वत्ता꣣ऽ२३४मी꣥। द्र꣢श्शा᳐ची꣣ऽ२३४या꣥। धा꣡मा꣢ऽ३। ताऽ२३꣡४꣡५꣡म्॥ आ꣢᳐पस्नी꣣ऽ२३४ही꣥। ति꣢न्नॄ᳐मा꣣ऽ२३४णाः꣥। अ꣡धाऽ२᳐द्रा꣣ऽ२३४औ꣥꣯हो꣯वा॥ अ꣢धऽ३द्रा꣡ऽ२३꣡४꣡५ः꣡॥
31_0323 अव द्रप्सो - 02 ...{Loading}...
लिखितम्
३२३-२।
अ꣥वद्रप्साऽ६ए꣥॥ आꣳ꣡शु꣢म꣣ती꣯मति꣢ष्ठा꣡ऽ२३त्। ई꣯या꣢नᳲ꣣कृ꣤ष्णाः꣥। दा꣡श꣢भि꣣स्सह꣢स्रा꣡ऽ२३इः॥ आ꣯व꣢᳐त्त꣣मि꣤न्द्राः꣥। शा꣡चि꣢᳐या꣣꣯धम꣢न्ता꣡ऽ२३म्॥ अपा꣢᳐स्नी꣣꣯हि꣤ती꣥म्। नृ꣡मणाऽ२३ः। अ꣤धाऽ५द्राः। हो꣤ऽ५इ॥ डा॥
31_0323 अव द्रप्सो - 03 ...{Loading}...
लिखितम्
३२३-३।
अ꣣व꣤द्रप्सो꣣꣯अꣳ꣤शु꣥म꣤ती꣥꣯म्। औ꣭ऽ३हो꣢ऽ३४इ। औ꣣꣯हो꣤꣯वा꣥॥ आ꣡ती꣢ऽ३ष्ठा꣢त्। औ꣭ऽ३हो꣢ऽ३४इ। औ꣣꣯हो꣤꣯वा꣥। ई꣣꣯या꣢᳐नᳲ꣣कृ꣤ष्णाः꣥। औ꣭ऽ३हो꣢ऽ३४इ। औ꣣꣯हो꣤꣯वा꣥। दा꣡श। भा꣢इ᳐स्स꣣ह꣤स्रैः꣥। औ꣭ऽ३ हो꣢ऽ३४इ। औ꣣꣯हो꣤꣯वा꣥। आ꣣꣯व꣢त्त꣣मि꣤न्द्राः꣥। औ꣭ऽ३हो꣢ऽ३४इ। औ꣣꣯हो꣤꣯वा꣥। शा꣡चि। या꣢᳐ध꣣म꣤न्ता꣥म्। औ꣭ऽ३हो꣢ऽ३४इ। औ꣣꣯हो꣤꣯वा꣥॥ अ꣣पा꣢᳐स्नी꣣꣯हि꣤ती꣥म्। औ꣭ऽ३हो꣢ऽ३४इ। औ꣣꣯हो꣤꣯वा꣥। नृ꣡माऽ२᳐णा꣣ऽ२३४औ꣥꣯हो꣯वा॥ अ꣢धऽ३द्रा꣡ऽ२३꣡४꣡५ः꣡॥
31_0323 अव द्रप्सो - 04 ...{Loading}...
लिखितम्
३२३-४।
अ꣣व꣤द्रप्सो꣣꣯अꣳ꣤शु꣥म꣤ती꣥꣯म्। ए꣢ऽ᳐३। औ꣢ऽ३हो꣤ऽ५वा॥ आ꣡ताऽ२३४५इष्ठाऽ६५६त्। ई꣢꣯या꣯नᳲ꣡कृ꣢ष्णो꣡꣯द꣢श꣡भि꣢स्सह꣡स्रैः꣢꣯॥ आ꣡꣯वत्तम्। आइ। द्रा꣢ऽ३श्श꣡चि। या꣢᳐ध꣣म꣤न्ता꣥म्॥ अ꣤प꣥स्नी꣤꣯हि꣥तिन्नृम꣤णाः꣥꣯। ओ꣤वा꣥। अ꣢धद्राऽ३आ꣡ऽ२३꣡४꣡५꣡॥
योनि-प्रस्तुतिः ...{Loading}...
वृ꣣त्र꣡स्य꣢ त्वा श्व꣣स꣢था꣣दी꣡ष꣢माणा꣣ वि꣡श्वे꣢ दे꣣वा अ꣢जहु꣣र्ये꣡ सखा꣢꣯यः। म꣣रु꣡द्भि꣢रिन्द्र स꣣ख्यं꣡ ते꣢ अ꣣स्त्व꣢थे꣣मा꣢꣫ विश्वाः꣣ पृ꣡त꣢ना जयासि ॥ 32:0324 ॥
विश्वास-शाकल-प्रस्तुतिः ...{Loading}...
वृ॒त्रस्य॑ त्वा श्व॒सथा॒दीष॑माणा॒ विश्वे॑ दे॒वा अ॑जहु॒र्ये सखा॑यः ।
म॒रुद्भि॑रिन्द्र स॒ख्यं ते॑ अ॒स्त्वथे॒मा विश्वाः॒ पृत॑ना जयासि ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः
वृ꣣त्र꣡स्य꣢। त्वा꣣। श्वस꣡था꣢त्। ई꣡ष꣢꣯माणाः। वि꣡श्वे꣢꣯। दे꣣वाः꣢। अ꣣जहुः। ये꣢। स꣡खा꣢꣯यः। स। खा꣣यः। मरु꣡द्भिः꣢। इ꣣न्द्र। सख्य꣢म्। स꣣। ख्य꣢म्। ते꣣। अस्तु। अ꣡थ꣢꣯। इ꣣माः꣢। वि꣡श्वाः꣢꣯। पृ꣡त꣢꣯नाः। ज꣣यासि। ३२४।
अधिमन्त्रम् (VC)
- इन्द्रः
- द्युतानो मारुतः
- त्रिष्टुप्
- धैवतः
- ऐन्द्रं काण्डम्
हिन्दी : आचार्य रामनाथ वेदालंकार - विषयः
अगले मन्त्र में यह विषय वर्णित है कि इन्द्र वृत्र की सेनाओं को कैसे जीते।
हिन्दी : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - प्रथम—जीवात्मा के पक्ष में। आन्तरिक देवासुरसंग्राम में अपने आत्मा को, जिसका साथ सबने छोड़ दिया है, अकेला देखकर कोई कह रहा है—(वृत्रस्य) तमोगुण के प्रधान हो जाने से उत्पन्न कामक्रोधादिरूप वृत्रासु्र की (श्वसथात्) फुंकार से (ईषमाणाः) भयभीत हो पलायन करती हुई (विश्वे देवाः) सब चक्षु, श्रोत्र आदि इन्द्रियों ने (त्वा) तुझ आत्मा को (अजहुः) अकेला छोड़ दिया है, (ये) जो इन्द्रियाँ (सखायः) पहले तेरी मित्र बनी हुई थीं। हे (इन्द्र) जीवात्मन् (मरुद्भिः) प्राणों के साथ (ते) तेरी (सख्यम्) मित्रता (अस्तु) हो, (अथ) उसके अनन्तर, तू (इमाः) इन (विश्वाः) सब (पृतनाः) काम-क्रोध आदि शत्रुओं की सेनाओं को (जयासि) जीत ले ॥ इस प्रसंग में वृत्रवध के आख्यान में ऐतरेय ब्राह्मण में लिखा है कि—इन्द्र और उसके साथी वृत्र को मारने की इच्छा से दौड़े। उसने जान लिया कि ये मुझे मारने के लिए दौड़ रहे हैं। उसने सोचा इन्हें डरा दूँ । यह सोचकर उसने उनकी ओर साँस छोड़ी, फुंकार मारी। उसकी साँस या फुंकार से भयभीत हो सब देव भाग खड़े हुए। केवल मरुतों ने इन्द्र को नहीं छोड़ा। ‘भगवन् प्रहार करो, मारो, वीरता दिखाओ’—इस प्रकार वाणी बोलते हुए वे उसके साथ उपस्थित रहे। ॠषि इसी अर्थ का दर्शन करता हुआ कह रहा है—वृत्रस्य त्वा श्वसथादीषमाणाः आदि। ऐ० ब्रा० ३।२०। यह आख्यान उक्त अर्थ को ही स्पष्ट करने के लिए है ॥ छान्दोग्य उपनिषद् की एक कथा भी इस मन्त्र के भाव को स्पष्ट करती है। वहाँ लिखा है-देव और असुरों में लड़ाई ठन गयी, दोनों प्रजापति के पुत्र थे। देव उद्गीथ को ले आये कि इससे इन्हें परास्त कर देंगे। उन्होंने नासिक्य (नासिका से आने-जानेवाले) प्राण को उद्गीथरूप में उपासा। असुरों ने उसे पाप से बींध दिया। इसी कारण नासिक्य प्राण से सुगन्धित और दुर्गन्धित दोनों प्रकार के पदार्थ सूँघता है, यतः यह पाप से बिंध चुका है। इसके बाद उन्होंने वाणी को उद्गीथरूप में उपासा। उसे भी असुरों ने पाप से बींध दिया। इसी कारण वाणी से सत्य और असत्य दोनों बोलता है, यतः यह पाप से बिंध चुकी है। इसके बाद उन्होंने आँख को उद्गीथरूप में उपासा। उसे भी असुरों ने पाप से बींध दिया। इसी कारण आँख से दर्शनीय और अदर्शनीय दोनों को देखता है। यतः यह पाप से बिंध चुकी है। फिर उन्होंने श्रोत्र को उद्गीथरूप में उपासा। उसे भी असुरों ने पाप से बींध दिया। इसी कारण श्रोत्र से श्रवणीय और अश्रवणीय दोनों सुनता है, यतः यह पाप से बिंध चुका है। तत्पश्चात् उन्होंने मन को उद्गीथरूप में उपासा। उसे भी असुरों ने पाप से बींध दिया। इसी कारण मन से उचित और अनुचित दोनों प्रकार के संकल्प करता है, यतः यह पाप से बिंध चुका है। तदनन्तर उन्होंने मुख्य प्राण को उद्गीथरूप में उपासा। असुर जब उसे भी बींधने के लिए झपटे तो वे उससे टकराकर ऐसे विध्वस्त हो गये, जैसे मिट्टी का ढेला पत्थर से टकराकर चूर-चूर हो जाता है। इस प्रकार जो मुख्य प्राण से साहचर्य कर लेता है उसके सब शत्रु ऐसे ही नष्ट हो जाते हैं, जैसे मिट्टी का ढेला पत्थर से टकराकर चूर हो जाता है। इस कथा से स्पष्ट है कि चक्षु-श्रोत्र आदि इन्द्रियाँ आत्मा की सच्ची सहायक नहीं हैं, मुख्य प्राण की ही सहायता से वह काम, क्रोधादि असुरों को परास्त करने में सफल हो सकता है ॥ द्वितीय—राष्ट्र के पक्ष में। सग्रामों में जिसका प्रजाजनों ने साथ छोड़ दिया है, ऐसे अकेले पड़े हुए राजा को राजमन्त्री कह रहा है—(वृत्रस्य) अत्याचारी शत्रु के (श्वसथात्) विनाशक शस्त्रास्त्र-समूह से (ईषमाणाः) भयभीत हो भागते हुए (विश्वे देवाः) सब प्रजाजनों ने (त्वा) आपको (अजहुः) छोड़ दिया है, (ये) जो प्रजाजन, पहले जब युद्ध उपस्थित नहीं हुआ था तब (सखायः) आपके मित्र बने हुए थे। हे (इन्द्र) राजन् ! (मरुद्भिः) वीर क्षत्रिय योद्धाओं के साथ (ते) आपकी (सख्यम्) मित्रता (अस्तु) हो, (अथ) उसके पश्चात्, आप (इमाः) इन (विश्वाः) सब (पृतनाः) युद्ध करनेवाली शत्रु-सेनाओं को (जयासि) जीत लो ॥२॥ इस मन्त्र में श्लेषालङ्कार है ॥२॥
हिन्दी : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - युद्ध का समय उपस्थित होने पर युद्ध में निपुण शूरवीर क्षत्रिय योद्धा ही रिपुदल से मुठभेड़ कर सकते हैं। इसी प्रकार आन्तरिक देवासुर-संग्राम में प्राण आत्मा के सहायक बनते हैं ॥२॥
संस्कृत : आचार्य रामनाथ वेदालंकार - विषयः
अथेन्द्रो वृत्रस्य सेनाः कथं जयेदित्याह।
संस्कृत : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - प्रथमः—अध्यात्मपरः। देवासुरसंग्रामे स्वकीयमात्मानं विश्वैः परित्यक्तसख्यमेकाकिनं दृष्ट्वा ब्रूते—(वृत्रस्य) तमोगुणप्रधानतया जनितस्य कामक्रोधादिरूपस्य वृत्रासुरस्य (श्वसथात्) प्रश्वासात् फुंकारात्; प्राबल्यादित्यर्थः। श्वस प्राणने इति धातोर्बाहुलकादौणादिकः अथप्रत्ययः। (ईषमाणाः) भयात् पलायमानाः। ईषते भीतः पलायते। निरु० ४।२। (विश्वेदेवाः२) प्रकाशकानि सर्वाणि चक्षुःश्रोत्रादीनि इन्द्रियाणि (त्वा) त्वां जीवात्मानम् (अजहुः) अत्यजन्, (ये) यानि इन्द्रियाणि, पूर्वं तव (सखायः) मित्रभूतानि आसन्। हे (इन्द्र) जीवात्मन् ! (मरुद्भिः) प्राणैः (ते) तव (सख्यम्) सखित्वम् (अस्तु) भवतु। (अथ) मरुद्भिः सख्यस्थापनानन्तरम्, त्वम् (इमाः) एताः पुरो दृश्यमानाः (विश्वाः) समस्ताः (पृतनाः) कामक्रोधादिरिपूणां सेनाः (जयासि) जय। जि जये धातोर्लेटि रूपम् ॥ अत्र वृत्रवधाख्याने ऐतरेयब्राह्मणमाह—तं हनिष्यन्त आद्रवन्। सोऽवेन्मां वै हनिष्यन्त आद्रवन्ति। हन्त इमान् भीषया इति। तानभि प्राश्वसीत्। तस्य श्वसथादीषमाणा। विश्वेदेवा अद्रवन्। मरुतो हैनं नाजहुः। प्रहर भगवो जहि वीरयस्व इत्येवैनमेतां वाचं वदन्त उपातिष्ठन्त। तदेतद् ऋषिः पश्यन्नभ्यनूवाच वृत्रस्य त्वा श्वसथादीषमाणा इति (ऐ० ब्रा० ३।२०) ॥ एतन्मन्त्रार्थं छान्दोग्योपनिषत्कथापि विवृणोति। तथाहि—“देवासुरा ह वै यत्र संयेतिरे, उभये प्राजापत्याः। तद्ध देवा उद्गीथमाजह्रुः अनेन एनान् अभिभविष्याम इति। ते ह नासिक्यं प्राणमुद्गीथमुपासाञ्चक्रिरे। ते हासुराः पाप्मना विविधुः, तस्मात् तेनोभयं जिघ्रति सुरभि च दुर्गन्धि च, पाप्मना ह्येष विद्धः। अथ ह वाचमुद्गीथमुपासाञ्चक्रिरे। तां हासुराः पाप्मना विविधुः। तस्मात् तया उभयं वदति सत्यं चानृतं च। पाप्मना ह्येषा विद्धा। अथ ह चक्षुरुद्गीथमुपासाञ्चक्रिरे। तद्धासुराः पाप्मना विविधुः। तस्मात् तेनोभयं पश्यति दर्शनीयं चादर्शनीयं च। पाप्मना ह्येतद् विद्धम्। अथ ह श्रोत्रमुद्गीथमुपासाञ्चक्रिरे। तद्धासुराः पाप्मना विविधुः। तस्मात् तेनोभयं शृणोति, श्रवणीयं चाश्रवणीयं च। पाप्मना ह्येतद् विद्धम्। अथ ह मन उद्गीथमुपासाञ्चक्रिरे। तद्धासुराः पाप्मना विविधुः। तस्मात् तेनोभयं संकल्पयते, संकल्पनीयं चासंकल्पनीयं च। पाप्मना ह्येतद् विद्धम्। अथ य एवायं मुख्यः प्राणस्तमुद्गीथमुपासाञ्चक्रिरे। तं ह्यसुरा ऋत्वा विदध्वंसुः यथाश्मानमाखणम् ऋत्वा विध्वंसेत्। एवं यथाश्मानमाखणम् ऋत्वा विध्वंसते। एवं हैव स विध्वंसेत य एवंविदि पापं कामयते, यश्चैनमभिदासति। स एषोऽश्माखणः। छा० उ० १।२।१-८ इति। अनया कथया ज्ञायते यत् चक्षुःश्रोत्रादीनि इन्द्रियाणि आत्मनो वस्तुतः सहायकानि न सन्ति, मुख्यस्य प्राणस्यैव साहाय्येन स कामक्रोधाद्यसुरान् पराजेतुं क्षमते ॥ अथ द्वितीयः—राष्ट्रपरः। संग्रामे प्रजाजनैः परित्यक्तम् एकाकिनं राजानं राजमन्त्री ब्रूते—(वृत्रस्य) अत्याचारिणः शत्रोः (श्वसथात्) विनाशकात् शस्त्रास्त्रसमूहात्। श्वसितिः हन्तिकर्मा। निघं० २।१९। (ईषमाणाः) भयात् पलायमानाः (विश्वे देवाः) सर्वे प्रजाजनाः (त्वा) त्वां राजानम् (अजहुः) पर्यत्याक्षुः, (ये) प्रजाजनाः पूर्वं युद्धेऽनुपस्थिते (सखायः) तव मित्रभूताः अभूवन्। हे (इन्द्र) राजन् ! (मरुद्भिः) वीरैः क्षत्रियसैनिकैः (ते) तव (सख्यम्) सखित्वम् (अस्तु) भवतु, (अथ) तदनन्तरम्, त्वम् (इमाः) पुरतः उपस्थिताः (विश्वाः) सर्वाः (पृतनाः) सङ्ग्रामकारिणीः शत्रुसेनाः (जयासि) विजयस्व ॥२॥ अत्र श्लेषालङ्कारः ॥२॥
संस्कृत : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - उपस्थिते संङ्ग्रामकाले सङ्ग्रामकुशलाः शूराः क्षत्रिया योद्धार एव रिपुदलेन संघर्षं कर्तु पारयन्ति। तथैवाभ्यन्तरे देवासुरसंग्रामे प्राणा जीवात्मनः सहायका भवन्ति ॥२॥
संस्कृत : आचार्य रामनाथ वेदालंकार - पादटिप्पनी
टिप्पनी - १. ऋ० ८।९६।७, ऋषिः तिरश्चीराङ्गिरसः द्युतानो वा मारुतः। २. ‘नैनद्देवा आप्नुवन् पूर्वमर्षत्। य० ४०।४ अत्र देवशब्देन मनःषष्ठानि श्रोत्रादीनीन्द्रियाणि गृह्यन्ते। तेषां शब्दस्पर्शरूपरसगन्धानां सत्यासत्ययोश्चार्थानां द्योतकत्वात् तान्यपि देवाः’ इति ऋ० भा० भूमिकायां वेदविषयविचारे दयानन्दः।
32_0324 वृत्रस्य त्वा - 01 ...{Loading}...
लिखितम्
३२४-१। द्यौताने द्वे॥ धृषतो मारुतस्य सामनी वा द्वे। द्युतानस्त्रिष्टुबिन्द्रः॥
हा꣢ऽ᳐३। ओ꣭ऽ३हा꣢ऽ३। ओ꣭ऽ३हा꣢ऽ३। हा꣢इ। वृत्र꣡स्यत्वा। श्व꣢स꣡था꣯त्। ई꣢᳐ष꣣मा꣤णाः꣥॥ वि꣢श्वे꣡꣯दे꣯वाः। अजहू꣢ऽ३ः। ये꣢᳐स꣣खा꣤याः꣥॥ म꣢रु꣡द्भिराइ। द्रा꣢ऽ३स꣡खि। य꣢᳐न्ते꣣꣯अ꣤स्तू꣥॥ अ꣢थे꣡꣯मा꣯वाइ। श्वा꣢ऽ३ᳲपृ꣡त। ना꣢᳐ज꣣या꣤सी꣥। हा꣢ऽ᳐३। ओ꣭ऽ३हा꣢ऽ३। ओ꣭ऽ३हा꣢ऽ३। हा꣢ऽ३४। औ꣥꣯हो꣯वा॥ आ꣡औ꣢ऽ३होऽ२३꣡४꣡५꣡॥
32_0324 वृत्रस्य त्वा - 02 ...{Loading}...
लिखितम्
३२४-२।
हो꣡ये꣢ऽ३। ह꣢या꣡ये꣢ऽ३। हया꣢᳐। औ꣣꣯होऽ२३४वा꣥। हा꣢इ। वृत्र꣡स्यत्वा। श्व꣢स꣡था꣯त्। ई꣢᳐ष꣣ मा꣤णाः꣥॥ वि꣢श्वे꣡꣯दे꣯वाः। अजहू꣢ऽ३ः। ये꣢᳐स꣣खा꣤याः꣥॥ म꣢रु꣡द्भिराइ। द्रा꣢ऽ३स꣡खि। य꣢न्ते꣣꣯अ꣤स्तू꣥॥ अ꣢थे꣡꣯मा꣯वाइ। श्वा꣢ऽ३ᳲपृ꣡त। ना꣢᳐ज꣣या꣤सी꣥। हो꣡ये꣢ऽ३। ह꣢या꣡ये꣢ऽ३। हया꣢᳐। औ꣣꣯होऽ२३४वा꣥। हा꣢ऽ३४। औ꣥꣯हो꣯वा॥ आ꣡औ꣢ऽ३हो꣢। आ꣡औ꣢ऽ३होऽ२३꣡४꣡५꣡॥
योनि-प्रस्तुतिः ...{Loading}...
वि꣣धुं꣡ द꣢द्रा꣣ण꣡ꣳ सम꣢꣯ने बहू꣣ना꣡ꣳ युवा꣢꣯न꣣ꣳ स꣡न्तं꣢ पलि꣣तो꣡ ज꣢गार। दे꣣व꣡स्य꣢ पश्य꣣ का꣡व्यं꣢ महि꣣त्वा꣢꣫द्या म꣣मा꣢र꣣ स꣡ ह्यः समा꣢꣯न ॥ 33:0325 ॥
विश्वास-शाकल-प्रस्तुतिः ...{Loading}...
वि॒धुं द॑द्रा॒णं सम॑ने बहू॒नां युवा॑नं॒ सन्तं॑ पलि॒तो ज॑गार ।
दे॒वस्य॑ पश्य॒ काव्यं॑ महि॒त्वाद्या म॒मार॒ स ह्यः समा॑न ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः
वि꣣धु꣢म्। वि꣣। धु꣢म्। द꣣द्राण꣢म्। स꣡म꣢꣯ने। सम्। अ꣣ने। बहूना꣢म्। यु꣡वा꣢꣯नम्। स꣡न्त꣢꣯म्। प꣣लितः꣢। ज꣣गार। देव꣡स्य꣢। प꣣श्य। का꣡व्य꣢꣯म्। म꣣हित्वा꣢। अ꣣द्या꣢। अ꣣। द्य꣢। म꣣मा꣡र꣢। सः। ह्यः। सम्। आ꣣न। ३२५।
अधिमन्त्रम् (VC)
- इन्द्रः
- बृहदुक्थ्यो वामदेव्यः
- त्रिष्टुप्
- धैवतः
- ऐन्द्रं काण्डम्
हिन्दी : आचार्य रामनाथ वेदालंकार - विषयः
अगले मन्त्र में यह बताया गया है कि जन्मधारियों की मृत्यु निश्चित है।
हिन्दी : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - प्रथम—चन्द्र-सूर्य के पक्ष में। (समने) अन्धकार के साथ युद्ध में (बहूनाम्) बहुत से अन्धकार-रूप शत्रुओं के (दद्राणम्) विदारणकर्त्ता (विधुम्) चन्द्रमा को (युवानं सन्तम्) युवक होते हुए अर्थात् पूर्णिमा में पूर्ण प्रकाशमान होते हुए को भी (पलितः) बूढ़े, पके हुए किरणरूप केशोंवाले सूर्य ने (जगार) निगल लिया है, अर्थात् पूर्णिमा के बीत जाने पर प्रतिपदा तिथि से आरम्भ करके धीरे-धीरे एक-एक कला को निगलते-निगलते अमावस्या को पूर्ण रूप से निगल लिया है। (देवस्य) क्रीडा करनेवाले परमेश्वर के (महित्वा) महान् (काव्यम्) जगत्-रूप दृश्य काव्य को (पश्य) देखो। इसमें जो (ह्यः) कल (समान) धारण किए हुए था, जीवित था, (सः) वह (अद्य) आज (ममार) मर जाता है ॥ चन्द्रमा सूर्य के प्रकाश से प्रकाशित होता है। पृथिवी के चारों ओर चन्द्रमा के परिभ्रमण करने के कारण उसका जितना भाग पृथिवी की ओट में आ जाता है, उतने पर सूर्य का प्रकाश नहीं पहुँचता, अतः वह अप्रकाशित ही रहता है। अमावस्या को चन्द्रमा और सूर्य के बीच में पृथिवी के आ जाने से सूर्य की किरणें चन्द्रमा पर बिल्कुल नहीं पड़ती हैं, इस कारण उस रात चन्द्रमा बिल्कुल दिखाई नहीं देता। उसी को यहाँ वेदकाव्य के कवि ने इस रूप में वर्णित किया है कि सूर्य चन्द्रमा को निगल लेता है ॥ द्वितीय—अध्यात्म-पक्ष में। (समने) प्राणवान् शरीर में (बहूनाम्) अनेक ज्ञानेन्द्रियों को (दद्राणम्) अपने-अपने विषयों में प्रेरित करनेवाले (विधुम्) ज्ञान-साधन मन को (युवानं सन्तम्) जाग्रदवस्था में युवा के समान पूर्णशक्तिमान् होते हुए को भी (पलितः) अनादि होने से बूढ़ा आत्मा (जगार) सुषुप्ति अवस्था में निगल लेता है, क्योंकि सुषुप्ति में मन के सब व्यापार शान्त हो जाते हैं। (देवस्य) प्रकाशक आत्मा के (महित्वा) महान् (काव्यम्) जनन, जीवन, मरण आदि-रूप काव्य को (पश्य) देखो। जो (अद्य) आज (ममार) मरा पड़ा है, (सः) वह (ह्यः) कल (समान) प्राण धारण कर रहा था। यह सब आत्मा के ही आवागमन का खेल है। इसी प्रकार आगे भी आत्मा पुनर्जन्म प्राप्त करके देहधारी होकर देह की दृष्टि से जीवित भी होगा, मरेगा भी ॥३॥ इस मन्त्र में ‘अद्य ममार स ह्यः समान’ इस सामान्य का विधु-निगरणरूप विशेष अर्थ द्वारा समर्थन होने से अर्थान्तरन्यास अलङ्कार है। ‘युवक को बूढ़े ने निगल लिया’ इसमें विरूपसंघटनारूप विषमालङ्कार है ॥३॥
हिन्दी : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - इस संसार में शक्तिशालियों की भी मृत्यु निश्चित है, यह मानकर सबको धर्म-कर्मों में मन लगाना चाहिए ॥३॥
संस्कृत : आचार्य रामनाथ वेदालंकार - विषयः
अथ जन्मधारिणां मृत्युर्ध्रुव इत्याह।
संस्कृत : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - प्रथमः—चन्द्रसूर्यपरः। (समने) तमोभिः सह संग्रामे। समनम् इति संग्राम- नाम। निघं० २।१७। समनं समननाद् वा संमाननाद् वा। निरु० ७।१७। (बहूनाम्) अनेकेषां तमोरूपाणाम् शत्रूणाम् (दद्राणम्) विदारकम्। विदारणे धातोः लिटः कानच्। यद्वा (बहूनाम्) अनेकेषां नक्षत्राणाम् (समने) समूहे स्थितम् (दद्राणम्) पृथिवीं परितः स्वधुरि च भ्रमन्तम् (विधुम्) चन्द्रमसम् (युवानं सन्तम्) तरुणमपि सन्तम्, पूर्णिमायां पूर्णप्रकाशयुक्तं जायमानम् अपि (पलितः) वृद्धः पलितकिरणकेशः सूर्यः (जगार) निगीर्णवान् अस्ति, पूर्णिमायां व्यतीतायां प्रतिपत्तिथित आरभ्य शनैः शनैरनुदिनमेकैकां कलां निगिरन्नमावस्यायां पूर्णतो निगीर्णवानिति भावः। गॄ निगरणे, लडर्थे लिट्। (देवस्य) क्रीडाकर्तुः इन्द्रस्य परमेश्वरस्य। दीव्यति क्रीडतीति देवः। दिवु क्रीडाद्यर्थः। (महित्वा) महत् अत्र महद्वाचिनो महि शब्दात् स्वार्थे त्व प्रत्ययः। ततः ‘सुपां सुलुक्०’ इति द्वितीयैकवचनस्य आकारादेशः। (काव्यम्) जगद्रूपं दृश्यकाव्यम् (पश्य) निभालय, यः (ह्यः) गतदिवसे (समान) सम्यक् प्राणिति स्म, (सः) असौ (अद्य) अस्मिन् दिने। संहितायां निपातत्वाद् दीर्घः। (ममार) मृतः शेते२ ॥ चन्द्रमा हि सूर्यप्रकाशेन प्रकाशते। पृथिवीं परितश्चन्द्रस्य परिभ्रमणाद्धेतोस्तस्य यावान् भागः पृथिव्यन्तर्हितस्तावति सूर्यस्य प्रकाशो न निपतति। अतः सोऽप्रकाशित एव तिष्ठति। अमावस्यायां चन्द्रसूर्ययोर्मध्ये पृथिव्यागमनात् सूर्यरश्मयश्चन्द्रमसं सर्वथा न स्पृशन्तीति चन्द्रस्तस्यां रात्रौ सर्वथा न दृश्यते। तदेव वेदकाव्यस्य कविरेवं वर्णयति यत्सूर्यश्चन्द्रमसं निरितीति ॥ अथ द्वितीयः—अध्यात्मपरः। (समने) सम्यग् अनिति प्राणिति इति समनं शरीरं तस्मिन् (बहूनाम्) अनेकेषां ज्ञानेन्द्रियाणाम् (दद्राणम्) स्वेषु स्वेषु विषयेषु प्रवर्तकम्। द्रातिः गतिकर्मा। निघ० २।१४। (विधुम्) ज्ञानसाधनं मनः। विदधाति ज्ञानमिति विधुश्चन्द्रः। चन्द्रमा मनः ऐ० आ० २।१।५ इति प्रामाण्यात्। (युवानं सन्तम्) जाग्रदवस्थायां तरुणवत् पूर्णशक्तिमन्तमपि वर्तमानम् (पलितः) अनादित्वाद् वृद्धः आत्मा (जगार) निगिरति रात्रौ सुषुप्त्यवस्थायाम्, सुषुप्तौ सर्वस्यापि मनोव्यापारविजृम्भणस्य शान्तत्वात्। उक्तं च प्रश्नोपनिषदि—स यथा सोम्य वयांसि वासोवृक्षं संप्रतिष्ठन्ते एवं ह वै तत्सर्वं पर आत्मनि संप्रतिष्ठते’ इति। ४।७। (देवस्य) प्रकाशकस्य इन्द्रस्य जीवात्मनः (महित्वा) महत् (काव्यम्) जननजीवनमरणाद्यात्मकम् (पश्य) अवलोकय। (अद्य) अस्मिन् दिने, यः (ममार) मृतोऽस्ति (सः) असौ (ह्यः) पूर्वेद्युः (समान) प्राणिति स्म। सर्वमिदं जीवात्मन एव क्रीडाविलसितम्। एवमेवाग्रेऽपि जीवात्मा पुनर्जन्म प्राप्य सदेहः सन् देहेन प्राणिष्यति मरिष्यति च ॥३॥ ऋचमिमां यास्काचार्य एवं व्याख्यातवान्—विधुं विधमनशीलं दद्राणं दमनशीलं युवानं चन्द्रमसं पलित आदित्यो जगार गिरति, स ह्यो म्रियते, स दिवा समुदितेत्यधिदैवतम्। अथाध्यात्मम्—विधुं विधमनशीलं दद्राणं दमनशीलं युवानम् महान्तम् पलित आत्मा गिरति रात्रौ म्रियते रात्रिः समुदितेत्यात्मगतिमाचष्टे। निरु० १४।१८ ॥ अत्र ‘अद्या ममार स ह्यः समान’ इति सामान्यस्य विशेषेण विधुनिगरणेन समर्थनादर्थान्तरन्यासोऽलङ्कारः। ‘युवानं सन्तं पलितो जगार’ इति विरूपसंघटनारूपो विषमालंकारः ॥३॥३
संस्कृत : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - जगत्यस्मिन् शक्तिमतामपि मृत्युर्निश्चित इति मत्वा सर्वैर्धर्मकर्मसु मनो निवशनीयम् ॥३॥
संस्कृत : आचार्य रामनाथ वेदालंकार - पादटिप्पनी
टिप्पनी - १. ऋ० १०।५५।५। साम० १७८२। अथ० ९।१०।९, ऋषिः ब्रह्मा, देवता गौः, विराट्, अध्यात्मम्, ‘समने बहूनां’ इत्यत्र ‘सलिलस्य पृष्ठे’ इति पाठः। २. विधुम् वृष्टिप्रदानादिना उपकरणेन सर्वजगतः धारयितारम् इन्द्रम् दद्राणं दारयितारम्, समने संग्रामे, बहूनां शत्रूणाम्, युवानं सन्तं पलितः वृद्धः अहं जगार, गॄ स्तुतौ इत्यस्य उत्तमपुरुषैकवचनमिदम्, स्तौमीत्यर्थः—इति वि०। विधुं विधातारं कर्मणाम्। दद्राणं द्रावकं बहूनां शत्रूणाम्, समने संग्रामे, युवानं सन्तं पलितः पलितं जरा, जगार गिरति ग्रसति। अपर आह—विधुं चन्द्रमसं दद्राणं द्रावकं गच्छन्तं समने समूहे बहूनां स्थितं तं युवानं पूर्णं सन्तं पलितो वृद्धो राहुः जगार ग्रसति—इति भ०। विधुं विधातारं सर्वस्य युद्धादेः कर्तारं, विपूर्वो दधातिः करोत्यर्थे, तथा समने, अननम् अनः प्राणनं सम्यगननोपेते संग्रामे, बहूनां शत्रूणां, दद्राणं द्रावकम् ईदृक्सामर्थ्योपेतमपि युवानं सन्तम् पलितो जगार निगिरति इन्द्रकृपया। ….यो जरां प्राप्तोऽद्य ममार म्रियते स ह्यः परेद्युः समानः सम्यग् जीवति पुनर्जन्मान्तरे प्रादुर्भवतीत्यर्थः—इति सा०। ३. विरूपयोः संघटना या च तद्विषमं मतम्। सा० द० १०।७० इति तल्लक्षणात्।
33_0325 विधुं दद्राणम् - 01 ...{Loading}...
लिखितम्
३२५-१। सोमसामनी द्वे॥ द्वयोः सोमस्त्रिष्टुबिन्द्रः॥ (सूर्यो वा)।
वी꣤धू꣥म्॥ द꣡द्राद꣪द्रा। णा꣢ऽ३ꣳस꣡म। ना꣢इ᳐ब꣣हू꣤ना꣥म्॥ यू꣤वा꣥। नꣳ꣡सान꣪ꣳसा। ता꣢ऽ३म्प꣡लि। तो꣢᳐ज꣣गा꣤रा꣥॥ दे꣤वा꣥। स्य꣡पास्य꣪पा। श्या꣢ऽ३का꣡꣯वि। यं꣢᳐म꣣हि꣤त्वा꣥॥ आ꣤द्या꣥। म꣡माम꣪मा। रा꣢ऽ३स꣡हि। या꣢ऽ३४३ः। सा꣢ऽ३मा꣤ऽ५"नाऽ६५६॥
33_0325 विधुं दद्राणम् - 02 ...{Loading}...
लिखितम्
३२५-२।
हꣳ꣣ऽ४। आ꣣ऽ४५। हꣳ। हꣳ꣣ऽ२३꣡४꣡५꣡। वि꣢धु꣡न्दद्रा। णा꣢ऽ३ꣳस꣡म। ना꣢इ᳐ब꣣हू꣤ना꣥म्॥ यु꣢वा꣡꣯नꣳसा। ता꣢ऽ३म्प꣡लि। तो꣢᳐ज꣣गा꣤रा꣥॥ दे꣢꣯व꣡स्यपा। श्या꣢ऽ३का꣡꣯वि। यं꣢᳐म꣣हि꣤त्वा꣥॥ हꣳ꣣ऽ४। आ꣣ऽ४५। हꣳ। हꣳ꣣ऽ२३꣡४꣡५꣡। अ꣢द्या꣡꣯ममा। रा꣢ऽ३स꣡हि। या꣢ऽ३४३ः। सा꣢ऽ३मा꣤ऽ५"नाऽ६५६॥
योनि-प्रस्तुतिः ...{Loading}...
त्व꣢ꣳ ह꣣ त्य꣢त्स꣣प्त꣣भ्यो꣣ जा꣡य꣢मानोऽश꣣त्रु꣡भ्यो꣢ अभवः꣣ श꣡त्रु꣢रिन्द्र। गू꣣ढे꣡ द्यावा꣢꣯पृथि꣣वी꣡ अन्व꣢꣯विन्दो विभु꣣म꣢द्भ्यो꣣ भु꣡व꣢नेभ्यो꣣ र꣡णं꣢ धाः ॥ 34:0326 ॥
विश्वास-शाकल-प्रस्तुतिः ...{Loading}...
त्वं ह॒ त्यत्स॒प्तभ्यो॒ जाय॑मानोऽश॒त्रुभ्यो॑ अभवः॒ शत्रु॑रिन्द्र ।
गू॒ळ्हे द्यावा॑पृथि॒वी अन्व॑विन्दो विभु॒मद्भ्यो॒ भुव॑नेभ्यो॒ रणं॑ धाः ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः
त्व꣢म्। ह꣣। त्य꣢त्। स꣣प्त꣡भ्यः꣢। जा꣡य꣢꣯मानः। अशत्रु꣡भ्यः꣢। अ꣣। शत्रु꣡भ्यः꣢। अ꣣भवः। श꣡त्रुः꣢꣯। इ꣣न्द्र। गूढे꣡इति꣢। द्या꣡वा꣢꣯। पृ꣣थिवी꣡इति꣢। अ꣡नु꣢꣯। अविन्दः। विभुम꣡द्भ्यः꣢। वि꣣। भुम꣡द्भ्यः꣢। भु꣡व꣢꣯नेभ्यः। र꣡ण꣢꣯म्। धाः꣣। ३२६।
अधिमन्त्रम् (VC)
- इन्द्रः
- द्युतानो मारुतः
- त्रिष्टुप्
- धैवतः
- ऐन्द्रं काण्डम्
हिन्दी : आचार्य रामनाथ वेदालंकार - विषयः
अगले मन्त्र में परमात्मा के महान् कर्मों का वर्णन किया गया है।
हिन्दी : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - हे (इन्द्र) शूरवीर परमात्मन् ! (त्वं ह) आप ही (त्यत्) उस, आगे कहे जानेवाले महान् कर्म को करते हो। किस कर्म को, यह बताते हैं। (जायमानः) उपासक के हृदय में प्रकट होते हुए आप (अशत्रुभ्यः) जिनका आपके अतिरिक्त अन्य कोई विनाशक नहीं है, ऐसे (सप्तभ्यः) काम, क्रोध, लोभ, मोह, मद, मत्सर तथा दुर्भाषण इन सात राक्षसों को मारने के लिए, उनके (शत्रुः) शत्रु (अभवः) होते हो। आप ही (गूढे) कारण-भूत पञ्चभूतों के अन्दर छिपे हुए (द्यावापृथिवी) द्युलोक और पृथिवीलोक को (अन्वविन्दः) कार्यावस्था में लाते हो। इस प्रकार (विभुमद्भ्यः भुवनेभ्यः) वैभवयुक्त लोक-लोकान्तरों को पैदा करने के लिए, आप (रणम्) संग्राम (धाः) करते हो । अभिप्राय यह है कि जैसे संग्रामों में शूरता का प्रयोग किया जाता है, वैसे ही शूरता का प्रयोग करके आपने प्रकृति से महत् तत्त्व, महत् से अहंकार, अहंकार से पञ्चतन्मात्रा तथा मन सहित दस इन्द्रियों, पञ्चतन्मात्राओं से पञ्चभूत और पञ्चभूतों से द्यावापृथिवी आदि लोकलोकान्तरों को और प्रजाओं को उत्पन्न किया। उत्तरोत्तर सृष्टि के लिए प्रकृति आदि में जो विक्षोभ उत्पन्न किया जाता है, उसी को यहाँ रण की संज्ञा दी है ॥४॥
हिन्दी : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - परमात्मा ही काम, क्रोध आदि अन्तः शत्रुओं को नष्ट करता है। उसी ने प्रकृति के गर्भ से महत् आदि के क्रम से तरह-तरह की विचित्रताओं से युक्त सूर्य, नक्षत्र, ग्रह, उपग्रह आदि लोक-लोकान्तरों में विभक्त, स्वेदज, अण्डज, उद्भिज्ज और जरायुज जीव-जन्तु, वृक्ष-वनस्पति आदि से समृद्ध और पहाड़, झरने, नदी, तालाब, सागर आदि से अलङ्कृत सृष्टि उत्पन्न की है। इस कारण उसका गौरव-गान हमें मुक्त कण्ठ से करना चाहिए ॥४॥
संस्कृत : आचार्य रामनाथ वेदालंकार - विषयः
अथ परमात्मनो महान्ति कर्माणि वर्ण्यन्ते।
संस्कृत : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - हे (इन्द्र) शूर परमात्मन् ! (त्वम् ह) त्वं खलु (त्यत्) तत्, अग्रे प्रोच्यमानं महत् कर्म कृतवानिति शेषः। किं तत् कर्म इत्युच्यते। (जायमानः) उपासकस्य हृदये प्रकटीभवन् त्वम् (अशत्रुभ्यः) न विद्यते त्वद्भिन्नः कोऽपि शत्रुः शातयिता येषां तेभ्यः (सप्तभ्यः) कामक्रोधलोभमोहमदमत्सरदुर्वचनरूपेभ्यः सप्तसंख्यकेभ्यः२ असुरेभ्यः, तान् हन्तुमित्यर्थः, तेषाम् (शत्रुः) रिपुः (अभवः) अजायथाः। किं च, त्वमेव (गूढे) कारणावस्थायां निलीने (द्यावापृथिवी) द्युलोकं पृथिवीलोकं च (अन्वविन्दः) कार्यावस्थायाम् अलभथाः। एवम् (विभुमद्भ्यः भुवनेभ्यः) वैभवयुक्तानि भुवनानि जनयितुमित्यर्थः ‘क्रियार्थोपपदस्य च कर्मणि स्थानिनः’ अ० २।३।१४ इति चतुर्थी। (रणं) संङ्ग्रामं (धाः) कृतवानसि। यथा संग्रामे शौर्यं प्रयुज्यते तथैव शौर्यं प्रयुज्य त्वं प्रकृतेर्महत्तत्वं, महतोऽहङ्कारम्, अहङ्कारात् पञ्चतन्मात्राणि मनःसहितानि दशेन्द्रियाणि च, पञ्चतन्मात्रेभ्यः पञ्चभूतानि, पञ्चभूतेभ्यश्च द्यावापृथिव्यादीनि लोकलोकान्तराणि प्रजाश्च जनयामासिथेति विज्ञेयम्। उत्तरोत्तरं सृष्ट्यर्थँ महदाद्युत्पादयितुं प्रकृत्यादौ परमात्मद्वारा यो विक्षोभः क्रियते स एवात्र रणसंज्ञायाऽभिहितः ॥४॥
संस्कृत : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - परमात्मैव कामक्रोधादीन् अन्तःशत्रून् हिनस्ति, तेनैव प्रकृतेर्गर्भान्महदादिक्रमेण विविधवैचित्र्ययुक्ता सूर्यनक्षत्रग्रहोपग्रहादिलोक- लोकान्तरविभक्ता, स्वेदजाण्डजोद्भिज्जजरायुजजीवजन्तुवृक्षवनस्पत्यादि- समृद्धा गिरिनिर्झरसरित्सरोवरसागराद्यलंकृता सृष्टिजनितेति तद्गौरवं मुक्तकण्ठेनास्माभिर्गेयम् ॥४॥
संस्कृत : आचार्य रामनाथ वेदालंकार - पादटिप्पनी
टिप्पनी - १. ऋ० ८।९६।१६, अथ० २०।१३७।१०, उभयत्र ऋषिः तिरश्चीर्द्युतान आङ्गिरसो वा। २. इन्द्रेण क्रियमाणः सप्तासुराणां वधः ऋग्वेदे एवं प्रोक्तः—उलूकयातुं शुशुलूकयातुं जहि श्वयातुमुत कोकयातुम्। सुपर्णयातुमुत गृध्रयातुं दृषदेव प्र मृण रक्ष इन्द्र ॥—ऋ० ७।१०४।२२, समिन्द्र गर्दभं मृण नुवन्तं पापयामुया ॥—ऋ० १।२९।५ इति।
34_0326 त्वं ह - 01 ...{Loading}...
लिखितम्
३२६-१। इन्द्रवज्रे द्वे॥ इन्द्रस्त्रिष्टुबिन्द्रः॥
औ꣥꣯हो꣯इतुवा꣤म्॥ ह꣢त्य꣡त्स꣢प्त꣡भ्यो꣢꣯जा꣡꣯यमा꣢꣯ना꣣ऽ२३४ः॥ औ꣥꣯हो꣯अशा꣤। त्रु꣡भ्यो꣢꣯अभवश्श꣡त्रुरि꣢᳐न्द्रा꣣ऽ२३४॥ औ꣥꣯हो꣯इगू꣯ढे꣤। द्या꣡꣯वा꣯पृ꣢थिवी꣡꣯अन्ववि꣢᳐न्दा꣣ऽ२३४ः॥ औ꣥꣯हो꣯इविभू꣤। म꣡द्भ्यो꣢꣯भु꣡वने꣢꣯भ्यो꣯र꣡णं"धा꣣ऽ२३꣡४꣡५ः꣡॥
34_0326 त्वं ह - 02 ...{Loading}...
लिखितम्
३२६-२।
त्वो꣤हाइ। ह꣣त्यौ꣢᳐वाओ꣣ऽ२३४वा꣥। स꣢प्त꣡भ्यो꣢꣯जा꣡꣯यमा꣢꣯। नो꣡वा꣢ऽ३। ओ꣡वा꣢ऽ३꣡४꣡५꣡॥ अ꣥शो꣤हाइ। त्रु꣣भ्यौ꣢वा᳐ओ꣣ऽ२३४वा꣥। अ꣡भ꣢वश्श꣡त्रुरि꣢। द्रो꣡वा꣢ऽ३। ओ꣡वा꣢ऽ३꣡४꣡५꣡॥ गू꣥꣯ढो꣤हाइ। द्यौ꣢वा᳐ओ꣣ऽ२३४वा꣥। पृ꣢थिवी꣡꣯अन्ववि꣢। दो꣡वा꣢ऽ३। ओ꣡वा꣢ऽ३꣡४꣡५꣡॥ वि꣥भो꣤हाइ। म꣣द्भ्यौ꣢᳐वाओ꣣ऽ २३४वा꣥। भु꣡वने꣢꣯। भ्यो꣡वा꣢ऽ३। ओ꣡वा꣢ऽ३꣡४꣡५꣡। र꣤णाऽ५न्धाः। हो꣤ऽ५इ॥ डा॥
योनि-प्रस्तुतिः ...{Loading}...
मे꣣डिं꣡ न꣢꣯त्वा व꣣ज्रि꣡णं꣢ भृष्टि꣣म꣡न्तं꣢ पुरुध꣣स्मा꣡नं꣢ वृष꣣भ꣢ꣳ स्थि꣣र꣡प्स्नु꣢म्। क꣣रो꣡ष्यर्य꣣स्त꣡रु꣢षीर्दुव꣣स्यु꣡रिन्द्र꣢꣯ द्यु꣣क्षं꣡ वृ꣢त्र꣣ह꣡णं꣢ गृणीषे ॥ 35:0327 ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः
मे꣣डि꣢म्। न। त्वा꣣। वज्रि꣡ण꣢म्। भृ꣣ष्टिम꣡न्त꣢म्। पु꣣रुधस्मा꣡न꣢म्। पु꣣रु। धस्मा꣡न꣢म्। वृ꣣षभ꣢म्। स्थि꣣र꣡प्स्नु꣢म्। स्थि꣣र꣢। प्स्नु꣣म्। करो꣡षि꣢। अ꣡र्यः꣢꣯। त꣡रु꣢꣯षीः। दु꣣वस्युः꣢। इ꣡न्द्र꣢꣯। द्यु꣣क्ष꣢म्। द्यु꣣। क्ष꣢म्। वृ꣣त्रह꣡ण꣢म्। वृ꣣त्र। ह꣡न꣢꣯म्। गृ꣣णीषे। ३२७।
अधिमन्त्रम् (VC)
- इन्द्रः
- वामदेवो गोतमः
- त्रिष्टुप्
- धैवतः
- ऐन्द्रं काण्डम्
हिन्दी : आचार्य रामनाथ वेदालंकार - विषयः
अगले मन्त्र में यह विषय है कि कैसे परमात्मा की मैं किसके समान स्तुति करता हूँ।
हिन्दी : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - हे (इन्द्र) परमैश्वर्यवन् परमात्मन् ! (दुवस्युः) आपकी पूजा की चाहवाला मैं (वज्रिणम्) दुष्टों को दण्डित करनेवाले, (भृष्टिमन्तम्) दीप्तिमान्, शत्रु को भून डालनेवाले तेज से युक्त, (पुरुधस्मानम्) बहुतों के धारणकर्ता, (वृषभम्) सुख आदि की वर्षा करनेवाले, (स्थिरप्स्नुम्) स्थिर रूपवाले अर्थात् स्थिर गुण, कर्म, स्वभाव से युक्त, (द्युक्षम्) कर्तव्याकर्तव्य का प्रकाश देनेवाले, (वृत्रहणम्) पापों के विनाशक (त्वा) आपकी (मेडिं न) भूमि को वर्षा से सींचनेवाले अथवा विद्युद्गर्जना के आश्रयभूत बादल के समान अर्थात् जैसे वर्षा का इच्छक कोई मनुष्य बादल की बार-बार प्रशंसा करता है, वैसे (गृणीषे) स्तुति करता हूँ। हे परमात्मन् ! आप (अरीः) प्रजाओं को (तरुषीः) आपत्तियों को पार करने में अथवा शत्रु-विनाश में समर्थ (करोषि) कर देते हो ॥५॥ इस मन्त्र में उपमालङ्कार है। ‘करोष्यर्यस्तरुषीः’ इस कारणात्मक वाक्य से स्तुतिरूप कार्य का समर्थन होने से अर्थान्तरन्यास भी है ॥५॥
हिन्दी : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - जैसे वर्षा चाहनेवाले किसान लोग वर्षक मेघ की पुनः पुनः प्रशंसा करते हैं, वैसे ही श्रेष्ठ गुण-कर्म-स्वभाववाले, सुख-समृद्धि की वर्षा करनेवाले परमेश्वर की सबको प्रशंसा और उपासना करनी चाहिए ॥५॥
संस्कृत : आचार्य रामनाथ वेदालंकार - विषयः
अथ कीदृशं परमात्मानमहं कमिव स्तौमीत्याह।
संस्कृत : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - हे (इन्द्र) परमैश्वर्यवन् परमात्मन् ! (दुवस्युः) परिचरणेच्छुः। दुवस्यतिः परिचरणकर्मा। निघं० ३।५। अहम् (वज्रिणम्) दुष्टानामुपरि उद्यतदण्डम्, (भृष्टिमन्तम्१) दीप्तिमन्तम्, शत्रुभर्जकतेजोयुक्तमित्यर्थः। भृष्टिः भर्जकं तेजः। भृजी भर्जने धातोः क्तिनि रूपम्। तद्वन्तम्। (पुरुधस्मानम्२) बहूनां धारकम्। दधातेरौणादिको मन् प्रत्ययः धातोश्च धसादेशः। (वृषभम्) सुखादीनां वर्षितारम्, (स्थिरप्स्नुम्३) स्थिररूपम्, स्थिरगुणकर्मस्वभावम् इत्यर्थः। प्सु इति रूपनाम निघं० ३।७। नकारोपजनश्छान्दसः। (द्युक्षम्) द्यां प्रकाशं क्षाययति विवासयति यस्तम् कर्तव्याकर्तव्यप्रकाशप्रदातारमित्यर्थः, (वृत्रहणम्) पापानां हन्तारम् (त्वा) त्वाम् (मेडिं न४) सेचकं, माध्यमिक्या वाच आश्रयभूतं पर्जन्यमिव। मेहति सिञ्चतीति मेडिः पर्जन्यः, मिह सेचने। यद्वा, मेडिरिति वाङ्नामसु पठितम्। निघं० १।१०। इह लक्षणया माध्यमिक्या वाच आश्रयभूतः पर्जन्यो गृह्यते। यथा वर्षार्थी कश्चित् पर्जन्यं भूयो भूयः स्तौति तथेत्यर्थः। (गृणीषे) स्तौमि। गृणातिः अर्चतिकर्मा। निघं० ३।१४। ‘सिब्बहुलं लेटि। अ० ३।१।३४’ इति सिबागमः। लेटि उत्तमैकवचने रूपम्। हे परमात्मन् ! त्वम् (अर्यः५) अरीः प्रजाः। प्रजा वा अरी। श० ३।९।४।२१। प्रजावाचिनः अरीशब्दात् शसि, ‘वा छन्दसि। अ० ६।१।१०६’ इति विकल्पतया पूर्वसवर्णस्य निषेधे तदभावे यणादेशे रूपम्। (तरुषीः) आपत्तरणसमर्थाः शत्रुविनाशसमर्था वा। तॄ प्लवनसंतरणयोरिति धातोर्बाहुलकादौणादिकः उषच् प्रत्ययः, ततो ङीप्। यद्वा तरुष्यतिः हन्तिकर्मा निरु० ५।२। (करोषि) विधत्से ॥५॥ अत्रोपमालङ्कारः। ‘करोष्यर्यस्तरुषीः’ इति कारणवाक्येन स्तवनरूपस्य कार्यस्य समर्थनादर्थान्तरन्यासोऽपि ॥५॥
संस्कृत : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - यथा वर्षार्थिनः कृषीवला वृष्टिप्रदायकं मेघं पुनः पुनः प्रशंसन्ति, तथैव श्रेष्ठगुणकर्मस्वभावः सुखसमृद्धिवर्षकः परमेश्वरः सर्वैः प्रशंसनीय उपासनीयश्च ॥५॥
संस्कृत : आचार्य रामनाथ वेदालंकार - पादटिप्पनी
टिप्पनी - १. भृष्टिः भ्राजतेः दीप्तिकर्मणो रूपम्। दीप्तिमन्तम्—इति भ०। शत्रूणां भर्जनवन्तम्—इति सा०। २. पूर्विति धननाम। धस्मानमिति धसि सहने इत्यस्येदं रूपम्। धनानां सहनशीलम्—इति वि०। दधातेर्धस्मा। पुरूणां बहूनां विश्वेषां धारकम्—इति भ०। बहूनाम् उदकानां धारकम्। यद्वा वर्णव्यत्ययः। पुरूणां बहूनां दासयितारं शत्रूणां क्षपयितारम्—इति सा०। ३. स्थिरः चिरन्तनः स्थविरश्चासौ प्स्नुश्च, तं स्थिरप्स्नुम्, चिरन्तनं हविषां भक्षयितारमित्यर्थः—इति वि०। प्सु इति रूपनाम। तत्र नकार उपजनः। स्थिरदेहम्—इति भ०। स्थिररूपम्—इति सा०। ४. मेडिरिति वाङ्नाम। अन्तर्णीतमत्वर्थं द्रष्टव्यम्। मेडिमन्तम् वाग्मिनमित्यर्थः—इति वि०। मेडिं न वाचमिव। यथा वाचं सरस्वतीं स्तुवन्ति तथा—इति भ०। माध्यमिकीं वृष्टिप्रदां वाचमिव, तां यथा वृष्ट्यर्थं स्तुवन्ति तद्वत्—इति सा०। ५. यस्त्वं करोषि अर्यः ईश्वरः, तरुषीः, तरुष्यतिः वधकर्मा, वधेन सङ्ग्रामो लक्ष्यते, सङ्ग्राममित्यर्थः—इति वि०। अर्यः अरीः, आर्यकर्मसु स्थिताः यज्वानः, तत्सम्बन्धिनीः प्रजाः तरुषीः आपदां तारिकाः करोषि—इति भ०। अर्यः अरीन् अस्मद्विरोधिनः तरुषीः तारकान् जेतॄनस्मान् करोषि। यद्वा तरुषीः तरणस्वभावान्। पक्षद्वयेऽपि लिङ्गव्यत्ययः। अर्यः अरीनस्माकं शत्रून् करोषि, उपक्षीणानिति शेषः—इति सा०।
35_0327 मेडिं न - 01 ...{Loading}...
लिखितम्
३२७-१। ऋषिप्रमाणपदगणिते अर्द्धवेयः, सूर्यवर्चसो भृष्टिमतः सामनी द्वे॥ भृष्टिमांत्रिष्टुबिन्द्रः॥
मे꣤डी꣥म्॥ न꣡त्वा꣯वज्रिणंभृष्टि꣢मा꣡ऽ२३न्ता꣢म्। पुरुधस्मा꣡꣯नंवृषभꣳस्थि꣢रा꣡ऽ२३प्स्नू꣢म्। करो꣡꣯ष्यर्यस्तरुषाइर्दु꣪वाऽ२३स्यूः꣢॥ आ꣡इन्द्रद्यु꣢क्ष꣡म्॥ वृत्राऽ२३। हा꣡ऽ२᳐णा꣣ऽ२३४औ꣥꣯हो꣯वा॥ गृ꣢णीऽ३षे꣡ऽ२३꣡४꣡५꣡॥
35_0327 मेडिं न - 02 ...{Loading}...
लिखितम्
३२७-२।
मे꣤꣯डि꣥न्नत्वा꣤॥ वा꣢ऽ३४औहो꣥। ज्रा꣡इ। णं꣢भा꣡र्ष्टाइमौ꣢। वा᳐ऽ३२३४। ता꣥म्। पु꣣रा꣢ऽ३४औहो꣥। ध꣢स्मा꣡꣯नंवृ। ष꣢भꣳ꣡स्थाइरौ꣢। वा᳐ऽ३२३४। प्स्नू꣥म्॥ क꣣रा꣢ऽ३४औहो꣥। षि꣢अ꣡र्यस्त। रुषाइर्दूवौ꣢। वा᳐ऽ३२३४। स्यूः꣥॥ इ꣣न्द्रा꣢ऽ३४औहो꣥॥ द्यु꣢क्ष꣡म्। वृत्राऽ२३। हा꣡ऽ२᳐णा꣣ऽ२३४औ꣥꣯हो꣯वा॥ गृ꣢णी꣯षे꣣ऽ२३꣡४꣡५꣡॥
योनि-प्रस्तुतिः ...{Loading}...
प्र꣡ वो꣢ म꣣हे꣡ म꣢हे꣣वृ꣡धे꣢ भरध्वं꣣ प्र꣡चे꣢तसे꣣ प्र꣡ सु꣢म꣣तिं꣡ कृ꣢णुध्वम्। वि꣡शः꣢ पू꣣र्वी꣡ प्र च꣢꣯र चर्षणि꣣प्राः꣢ ॥ 36:0328 ॥
विश्वास-शाकल-प्रस्तुतिः ...{Loading}...
प्र वो॑ म॒हे म॑हि॒वृधे॑ भरध्वं॒ प्रचे॑तसे॒ प्र सु॑म॒तिं कृ॑णुध्वम् ।
विशः॑ पू॒र्वीः प्र च॑रा चर्षणि॒प्राः ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः
प्र꣢। वः꣣। महे꣢। म꣣हेवृ꣡धे꣢। म꣣हे। वृ꣡धे꣢꣯। भ꣣रध्वम्। प्र꣡चे꣢꣯तसे। प्र। चे꣣तसे। प्र꣢। सु꣣मति꣢म्। सु꣣। मति꣢म्। कृ꣣णुध्वम्। वि꣡शः꣢꣯। पू꣣र्वीः꣢। प्र। च꣣र। चर्षणिप्राः꣢। चर्षणि। प्राः꣢। ३२८।
अधिमन्त्रम् (VC)
- इन्द्रः
- वसिष्ठो मैत्रावरुणिः
- त्रिष्टुप्
- धैवतः
- ऐन्द्रं काण्डम्
हिन्दी : आचार्य रामनाथ वेदालंकार - विषयः
अगले मन्त्र में पुनः परमात्मा की स्तुति का विषय है।
हिन्दी : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - साथियों ! (वः) तुम (महेवृधे) जो तेज के लिए मनुष्यों को बढ़ाता है ऐसे, (महे) पूजनीय इन्द्र जगदीश्वर के लिए (प्र भरध्वम्) पूजा का उपहारहेलाओ। (प्रचेतसे) श्रेष्ठ ज्ञानवाले उसके लिए (सुमतिम्) श्रेष्ठ स्तुति को (प्रकृणुध्वम्) श्रेष्ठ रूप से करो। हे इन्द्र परमात्मन् ! (चर्षणिप्राः) मनुष्यों को पूर्ण करनेवाले आप (पूर्वीः) श्रेष्ठ (विशः) प्रजाओं को (प्र चर) धन, धान्य, गुणों आदि से पूर्ण करने के लिए प्राप्त होवो ॥६॥ इस मन्त्र में ‘महे, महे’ में यमक अलङ्कार है। ‘प्र’ की पाँच बार आवृत्ति होने से वृत्त्यनुप्रास और ‘ध्वम्, ध्वम्’ तथा ‘चर, चर्’ में छेकानुप्रास है ॥६॥
हिन्दी : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - पूजा के बहुमूल्य उपहार से सत्कृत किया गया महामहिमाशाली जगदीश्वर स्तोताओं को विविध आध्यात्मिक और भौतिक ऐश्वर्यों से भरपूर कर देता है ॥६॥
संस्कृत : आचार्य रामनाथ वेदालंकार - विषयः
अथ पुनः परमात्मस्तुतिविषयमाह।
संस्कृत : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - हे सखायः (वः) यूयम् (महेवृधे२) महे तेजसे वर्धयति जनान् यः सः महेवृत् तस्मै। अत्र मह-उपपदात् वृध धातोर्णिजन्तात् क्विप् प्रत्ययः। बाहुलकात् चतुर्थ्या अलुक्। कृदुत्तरपदप्रकृतिस्वरः। (महे) पूजनीयाय इन्द्राय जगदीश्वराय। मह पूजायाम् धातोः क्विपि चतुर्थ्येकवचने रूपम्। (प्र भरध्वम्) पूजोपहारम् आनयत। (प्रचेतसे) प्रकृष्टज्ञानाय तस्मै (सुमतिम्३) शोभनां स्तुतिम् (प्र कृणुध्वम् प्रकुरुत। अथ प्रत्यक्षस्तुतिः। हे इन्द्र परमात्मन् ! (चर्षणिप्राः४) चर्षणयो मनुष्यास्तान् प्राति पूरयति यस्तादृशः त्वम्। चर्षणिरिति मनुष्यनाम। निघं० २।३। प्रा पूरणे अदादिः, कृदुत्तरपदप्रकृतिस्वरः। (पूर्वाः) श्रेष्ठाः (विशः) प्रजाः (प्रचर) धनधान्यगुणगणादिभिः पूरयितुं प्राप्नुहि। चर गतिभक्षणयोः, भ्वादिः ॥६॥ अत्र ‘महे, महे’ इत्यत्र यमकम्। प्र इत्यस्य पञ्चकृत्व आवृत्तेर्वृत्त्यनुप्रासः, ‘ध्वम्, ध्वम्’, ‘चर, चर्’ इत्यत्र च छेकानुप्रासः ॥६॥
संस्कृत : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - महार्घपूजोपहारेण सत्कृतो महामहिमशाली जगदीश्वरः स्तोतॄन् विविधैराध्यात्मिकैर्भौतिकैश्चैश्वर्यैः प्रपूरयति ॥६॥
संस्कृत : आचार्य रामनाथ वेदालंकार - पादटिप्पनी
टिप्पनी - १. ऋ० ७।३१।१०, अथ० २०।७३।३ उभयत्र ‘महेवृधे’ ‘चर’ इत्यस्य स्थाने महिवृधे ‘चरा’ इति पाठः। २. महेवृधे महतां यजमानानां वर्धयितुरिन्द्रस्यार्थाय—इति वि०। महतां धनानां वर्धयित्रे—इति भ०, सा०। ३. मन्यते इत्यर्चतिकर्मा—शोभनां स्तुतिम्—इति वि०। ४. चर्षणयो मनुष्याः तेषां पूरयिता चर्षणिप्राः। इन्द्रविशेषणमेतत् सम्बुद्ध्यन्तम्। धनेन मनुष्याणां पूरयितः। छान्दसत्वान्निघाताभावः—इति वि०।
36_0328 प्र वो - 01 ...{Loading}...
लिखितम्
३२८-१। अंकुशौ द्वौ, वसिष्ठौ॥ वसिष्ठस्त्रिष्टुबिन्द्रः॥
प्र꣥वाः꣤॥ मा꣡हे꣯म꣢हे꣯वृधे꣯। भ꣡राधू꣢ऽ३वा꣢म्। प्रचा꣡इत꣢सा꣡इ। प्रासू꣢᳐मा꣣ऽ२३४ती꣥म्॥ कृ꣡णुध्वम्। इहाऽ२᳐वा꣣ऽ२३४इशाः꣥॥ पू꣡ऽ२३र्वीः꣢। प्र꣡चा। राऽ२३चा꣢। षणा꣡इ। प्रा। औ꣢ऽ३हो꣤वा꣥॥ हो꣤ऽ५इ॥ डा॥
36_0328 प्र वो - 02 ...{Loading}...
लिखितम्
३२८-२।
हꣳ꣣ऽ२३꣡४꣡५꣡। प्र꣢वो꣯महाइमा꣣ऽ२३४हे꣥। वृ꣣धा꣢ऽ३४३इ। भ꣢᳐रा꣣ऽ२३४ध्वा꣥म्॥ हꣳ꣣ऽ२३꣡४꣡५꣡। प्र꣢चे꣯तसाइ᳐प्रा꣣ऽ२३४सू꣥। म꣣ता꣢ऽ३४३इम्। कृ꣢णू꣣ऽ२३४ध्वा꣥म्॥ हꣳ꣣ऽ२३꣡४꣡५꣡। वि꣢शᳲपू꣯र्वाइᳲ᳐प्रा꣣ऽ२३४चा꣥। र꣣चा꣢ऽ३४३। ष꣢᳐णा꣣ऽ२३४इप्राः꣥॥ हꣳ꣣ऽ२३꣡४꣡५꣡। हा꣯उहौ꣯हो꣤वा꣥ऽ६। हा꣥उवा॥ ई꣣ऽ२३꣡४꣡५꣡॥
योनि-प्रस्तुतिः ...{Loading}...
शु꣣न꣡ꣳ हु꣢वेम म꣣घ꣡वा꣢न꣣मि꣡न्द्र꣢मस्मि꣢꣫न्भरे꣣ नृ꣡त꣢मं꣣ वा꣡ज꣢सातौ। शृ꣣ण्व꣡न्त꣢मु꣣ग्र꣢मू꣣त꣡ये꣢ स꣣म꣢त्सु꣣ ध्न꣡न्तं꣢ वृ꣣त्रा꣡णि꣢ स꣣ञ्जि꣢तं꣣ ध꣡ना꣢नि ॥ 37:0329 ॥
विश्वास-शाकल-प्रस्तुतिः ...{Loading}...
शु॒नं हु॑वेम म॒घवा॑न॒मिन्द्र॑म॒स्मिन्भरे॒ नृत॑मं॒ वाज॑सातौ ।
शृ॒ण्वन्त॑मु॒ग्रमू॒तये॑ स॒मत्सु॒ घ्नन्तं॑ वृ॒त्राणि॑ सं॒जितं॒ धना॑नाम् ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः
शु꣣न꣢म्। हु꣣वेम। मघ꣡वा꣢नम्। इ꣡न्द्र꣢꣯म्। अ꣣स्मि꣢न्। भ꣡रे꣢꣯। नृ꣡तम꣢꣯म्। वा꣡ज꣢꣯सातौ। वा꣡ज꣢꣯। सा꣣तौ। शृण्व꣡न्त꣢म्꣢। उ꣣ग्र꣢म्। ऊ꣣त꣡ये꣢। स꣣म꣡त्सु꣢। स꣣। म꣡त्सु꣢꣯। घ्न꣡न्त꣢꣯म्। वृ꣣त्रा꣡णि꣢। स꣣ञ्जि꣡त꣢म्। स꣣म्। जि꣡त꣢꣯म्। ध꣡ना꣢꣯नि। ३२९।
अधिमन्त्रम् (VC)
- इन्द्रः
- विश्वामित्रो गाथिनः
- त्रिष्टुप्
- धैवतः
- ऐन्द्रं काण्डम्
हिन्दी : आचार्य रामनाथ वेदालंकार - विषयः
अगले मन्त्र में यह विषय है कि कैसे इन्द्र को हम पुकारें।
हिन्दी : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - (अस्मिन्) इस (वाजसातौ) अन्न, धन, बल, विज्ञान आदि की प्राप्ति करानेवाले (भरे) संसार-समर, जीवन-संग्राम अथवा शत्रुओं के साथ युद्ध में हम (शुनम्) सदा-सुखी, सुख देनेवाले और बढ़ानेवाले, (मघवानम्) प्रशस्त ऐश्वर्यों के स्वामी, (नृतमम्) सबसे बड़े नायक, (शृण्वन्तम्) दीनों की प्रार्थना को सुननेवाले, (उग्रम्) ओजस्वी, (ऊतये) सज्जनों की रक्षार्थ (समत्सु) आन्तरिक एवं बाह्य देवासुर-संग्रामों में (वृत्राणि) काम, क्रोध आदि षड् रिपुओं को अथवा मानव-शत्रुओं को (घ्नन्तम्) विनष्ट करनेवाले, (धनानि) अध्यात्मिक और भौतिक ऐश्वर्यों को (सञ्जितम्) जीतने और जितानेवाले (इन्द्रम्) विश्व के सम्राट् परमेश्वर को अथवा राष्ट्रनायक राजा को (हुवेम) पुकारें ॥७॥ इस मन्त्र में श्लेष और परिकर अलङ्कार हैं ॥७॥
हिन्दी : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - जीवन-संग्रामों में मनुष्यों से सहायता के लिए पुकारा हुआ ब्रह्माण्ड का सम्राट् परमेश्वर उन्हें पुरुषार्थी बनाकर उनका नेतृत्व करता हुआ उन्हें सब संकटों से पार ले जाकर सुखी करता है। इसी प्रकार राष्ट्र का स्वामी राजा शत्रुओं द्वारा राष्ट्र के आक्रान्त हो जाने पर प्रजाओं का आह्वान सुनकर दुर्दान्त शत्रुओं को जीतकर, उनके धनों को छीनकर प्रजाओं की रक्षा करे ॥७॥
संस्कृत : आचार्य रामनाथ वेदालंकार - विषयः
अथ कीदृशमिन्द्रं वयमाह्वयेम इत्याह।
संस्कृत : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - (अस्मिन्) एतस्मिन् (वाजसातौ) वाजानाम् अन्नधनबलविज्ञानादीनां सातिः प्राप्तिर्येन तत्र। बहुव्रीहौ पूर्वपदप्रकृतिस्वरः। (भरे) संसारसमरे, जीवनसंग्रामे, देवासुरसंग्रामे वा, वयम् (शुनम्) नित्यसुखिनम्। शुनमिति सुखनाम। निघं० ३।६। शुनं सुखमस्यास्तीति शुनः, अर्शआदीनाम् आकृतिगणत्वात् ‘अर्शआदिभ्योऽच्’ अ० ५।२।१२७ इति मत्वर्थे अच्। यद्वा शुनं सुखयितारम्, यद्वा वृद्धिकरम्। टुओश्वि गतिवृद्ध्योः। (मघवानम्) प्रशस्तैश्वर्यम्, (नृतमम्) अतिशयेन नायकम्, (शृण्वन्तम्) दीनानां प्रार्थनामाकर्णयन्तम्, (उग्रम्) ओजस्विनम्, (ऊतये) सज्जनानां रक्षणाय (समत्सु) आभ्यन्तरेषु बाह्येषु वा देवासुरसंग्रामेषु। भरे, वाजसातौ, समत्सु इति संग्रामनामसु पठितानि। निघं० २।१७। (वृत्राणि) कामक्रोधादीन् षड्रिपून्, मानवान् शत्रून् वा (घ्नन्तम्) नाशयन्तम्, (धनानि) आध्यात्मिकानि भौतिकानि च ऐश्वर्याणि (सञ्जितम्) सम्यग् जेतारम् जापयितारं वा। सम्यग् जयतीति सञ्जित् तम्। (इन्द्रम्) विश्वस्य सम्राजं परमेश्वरं, राष्ट्रोन्नायकं राजानं वा (हुवेम) आह्वयेम। इदं ह्वेञ् धातोः ‘बहुलं छन्दसि’ अ० ६।१।६४ इति सम्प्रसारणे छान्दसं रूपम् ॥७॥ अत्र श्लेषालङ्कारः परिकरश्च ॥७॥
संस्कृत : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - जीवनसंग्रामे जनैः सहायतार्थमाहूतो ब्रह्माण्डाधिपतिः परमेश्वरस्तान् पुरुषार्थिनो विधाय तेषां नेतृत्वं कुर्वस्तान् सर्वेभ्यः संकटेभ्यः पारं नीत्वा सुखयति। तथैव राष्ट्राधिपतिः सम्राट् शत्रुभिराक्रान्ते राष्ट्रे प्रजानामाह्वानमुपश्रुत्य दुर्दान्तान् शत्रून् विजित्य तद्धनान्याच्छिद्य प्रजा रक्षेत् ॥७॥
संस्कृत : आचार्य रामनाथ वेदालंकार - पादटिप्पनी
टिप्पनी - १. ऋ० ३।३०।२२; ३१।२२; ३२।१७; ३४।११; ३५।११; ३६।११; ३८।१०; ३९।९; ४३।८; ४८।५; ४९।५; ५०।५; १०।८९।१८ ऋषिः रेणुः, १०४।११ ऋषिः अष्टको वैश्वामित्रः। अथ० २०।११।११। सर्वत्र ‘धनानि’ इत्यत्र ‘धनानाम्’ इति पाठः।
37_0329 शुनं हुवेम - 01 ...{Loading}...
लिखितम्
३२९-१। भारद्वाजम्॥ भरद्वाजस्त्रिष्टुबिन्द्रः॥
शु꣥नꣳ꣤हु꣥वे꣯ममघ꣤वा꣥꣯नमि꣤न्द्राम्॥ अ꣢स्मि꣡न्भरे꣯ नृतमँ वा꣯ज꣢सा꣡ऽ२३ता꣢उ। श्रृण्व꣡न्तमुग्र मू꣯तये꣯स꣢मा꣡ऽ२३त्सू꣢॥ घ्न꣡। तंवाऽ२३र्त्रा꣢ऽ३। हो꣡वा꣢ऽ३हा꣢॥ णिसंजि꣡त꣢म्। ध꣡नाऽ२३नी꣢ऽ३। हो꣡वा꣢ऽ३हा꣢ऽ३४३इ। ओ꣡ऽ२३४५इ॥ डा॥
योनि-प्रस्तुतिः ...{Loading}...
उ꣢दु꣣ ब्र꣡ह्मा꣢ण्यैरत श्रव꣣स्ये꣡न्द्र꣢ꣳ सम꣣र्ये꣡ म꣢हया वसिष्ठ। आ꣡ यो विश्वा꣢꣯नि꣣ श्र꣡व꣢सा त꣣ता꣡नो꣢पश्रो꣣ता꣢ म꣣ ई꣡व꣢तो꣣ व꣡चा꣢ꣳसि ॥ 38:0330 ॥
विश्वास-शाकल-प्रस्तुतिः ...{Loading}...
उदु॒ ब्रह्मा॑ण्यैरत श्रव॒स्येन्द्रं॑ सम॒र्ये म॑हया वसिष्ठ ।
आ यो विश्वा॑नि॒ शव॑सा त॒तानो॑पश्रो॒ता म॒ ईव॑तो॒ वचां॑सि ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः
उ꣢त्। उ꣣। ब्र꣡ह्मा꣢꣯णि। ऐ꣣रत। श्रवस्य꣢। इ꣡न्द्र꣢꣯म्। स꣣मर्ये꣢। स꣣। मर्ये꣢। म꣣हय। वसिष्ठ। आ꣢। यः। वि꣡श्वा꣢꣯नि। श्र꣡व꣢꣯सा। त꣣ता꣡न꣢। उ꣣पश्रोता꣢। उ꣣प। श्रोता꣢। मे꣣। ई꣡व꣢꣯तः। व꣡चां꣢꣯ऽसि। ३३०।
अधिमन्त्रम् (VC)
- इन्द्रः
- वसिष्ठो मैत्रावरुणिः
- त्रिष्टुप्
- धैवतः
- ऐन्द्रं काण्डम्
हिन्दी : आचार्य रामनाथ वेदालंकार - विषयः
अगले मन्त्र में यह वर्णन है कि विद्वान् जन क्या करें।
हिन्दी : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - उपासक जन (श्रवस्या) यश-प्राप्ति की इच्छा से इन्द्र परमेश्वर के प्रति (ब्रह्माणि) स्तोत्रों को (उद् ऐरत उ) उच्चारण करते हैं। हे (वसिष्ठ) सद्गुणकर्मों में और विद्या में अतिशय निवास किए हुए विद्वन् ! तू भी (समर्ये) जीवन-संग्राम में वा यज्ञ में (इन्द्रम्) परमैश्वर्यवान् परमात्मा की (महय) पूजा कर। (यः) जिस परमात्मा ने (विश्वानि) सब भुवनों को (श्रवसा) यश से (आ ततान) विस्तीर्ण किया है, वह (ईवतः मम) मुझ पुरुषार्थी के (वचांसि) प्रार्थना-वचनों को (उपश्रोता) सुननेवाला हो ॥८॥
हिन्दी : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - परमेश्वर पुरुषार्थी के ही वचनों को सुनता है, पौरुषरहित होकर केवल स्तुति करते रहनेवाले के नहीं। जिसने सूर्य, चन्द्र, पृथिवी आदि सब भुवनों को यश से प्रसिद्ध किया है, वह मुझे भी यशस्वी बनाये, यह आकांक्षा सबको करनी चाहिए और उसके लिए प्रयत्न भी करना चाहिए ॥८॥
संस्कृत : आचार्य रामनाथ वेदालंकार - विषयः
अथ विद्वांसो जनाः किं कुर्युरित्याह।
संस्कृत : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - उपासका जनाः (श्रवस्या२) यशःप्राप्तीच्छया। श्रवः श्रवणीयं यशः इति निरुक्तम्। (११।९)। तस्येच्छा श्रवस्या। क्यचि ‘अ प्रत्ययात्’। अ० ३।३।१०२ इति अ प्रत्यये टाप्। ततस्तृतीयैकवचने ‘सुपां सुलुक्०’ अ० ७।१।३९ इति पूर्वसवर्णदीर्घः। श्रवस्याशब्दश्चित्त्वादन्तोदात्तः, उदात्तेन सह विभक्तेरेकादेशोऽप्युदात्त एव। इन्द्रं प्रति (ब्रह्माणि) स्तोत्राणि (उद् ऐरत उ) उदीरयन्ति खलु। ईर गतौ कम्पने च, लडर्थे लुङ्। हे (वसिष्ठ३) अतिशयेन सद्गुणकर्मसु विद्यासु च कृतनिवास विद्वन् ! अतिशयेन वस्ता इति वसिष्ठः। वस्तृ शब्दाद् इष्ठनि ‘तुरिष्ठेमेयस्सु’ अ० ६।४।१५४ इति तृचो लोपः। ‘यद्वै नु श्रेष्ठस्तेन वसिष्ठोऽथो यद् वस्तृतमो भवति तेनो एव वसिष्ठः’। श० ८।१।१।६। त्वमपि (समर्ये४) जीवन-संग्रामे यज्ञे वा। संगता भवन्ति मर्याः शत्रवो मनुष्या यत्र स समर्यः संग्रामः। समर्ये इति संग्रामनामसु पठितम्। निघं० २।१७। संग्रामवाचिनः शब्दा यज्ञवाचिनोऽपि दृश्यन्ते इति यज्ञोऽपि समर्यः। तत्रापि यज्ञेच्छया जनाः समवेता भवन्ति। (इन्द्रम्) परमैश्वर्यवन्तं परमात्मानम् (महय) पूजय। (मह) पूजायाम्। संहितायाम् ‘अन्येषामपि दृश्यते’ अ० ६।३।१३७ इति दीर्घः। (यः) इन्द्रः (विश्वानि) सर्वाणि भुवनानि (श्रवसा) यशसा (आ ततान) वितस्तार सः (ईवतः५) गमनवतः कर्मण्यस्य पुरुषार्थिनः। अयनम् ईः, ई गतिप्रजनकान्त्यसनखादनेषु, क्विपि रूपम् तद्वतः। (मे) मम (वचांसि) प्रार्थनावचनानि (उपश्रोता) सामीप्येन आकर्णयिता, भवत्विति शेषः ॥८॥६
संस्कृत : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - परमेश्वरः पुरुषार्थिन एव वचांसि शृणोति, न पौरुषहीनस्य केवलं स्तुतिं कुर्वतः। यः सर्वाणि सूर्यचन्द्रपृथिव्यादीनि भुवनानि यशसा प्रख्यापयति, स मामपि यशस्विनं विदध्यादिति सर्वैराकाङ्क्षणीयं तदर्थं प्रयतनीयं च ॥८॥
संस्कृत : आचार्य रामनाथ वेदालंकार - पादटिप्पनी
टिप्पनी - १. ऋ० ७।२३।१, अथ० २०।१२।१, उभयत्र ‘श्रवसा’ इत्यत्र ‘शवसा’ इति पाठः। २. श्रवस्या श्रवणीयानि उत्कृष्टानीत्यर्थः—इति वि०। अस्मिन् पक्षे स्वरो न सङ्गच्छते, यति स्वरितान्तत्वापत्तेः। ‘श्रवस्या’ श्रवस्यया अन्नेच्छया—इति भ०। तदेव सायणस्याभिप्रेतम्। ३. (वसिष्ठम्) यो वसति धर्मादिकर्मसु सोऽतिशयितस्तम् इति ऋ० १।११२।९ भाष्ये, (वसिष्ठाः) अतिशयेन सद्गुणकर्मसु निवासिनः इति ऋ० ७।३७।४ भाष्ये, (वसिष्ठः) अतिशयेन विद्यासु कृतवासः इति च ऋ० ७।२६।५ भाष्ये द०। ४. समर्ये संग्रामस्थानीययज्ञे—इति वि०। भरतसायणावपि ‘यज्ञे’ इत्येव व्याचक्षाते। ५. ईवतः। इवतेर्व्याप्तिकर्मण एतद्रूपम्। व्याप्तिमत—इति वि०। उपगमनवतः—इति भ०, सा०। ६. ऋग्भाष्ये दयानन्दर्षिणा ऋगियम् ‘उपस्थिते संग्रामे प्रबन्धकर्तारः किं किं कुर्युरिति’ विषये व्याख्याता।
38_0330 उदु ब्रह्माण्यैरत - 01 ...{Loading}...
लिखितम्
३३०-१। वैश्वदेवम्॥ विश्वेदेवास्त्रिष्टुबिन्द्रः॥
दि꣡वया꣢꣯। ओ꣡वा꣢। औ꣭ऽ३हो꣢ऽ३वा꣢। उदु꣡ब्रह्मा। णी꣢ऽ३ऐ꣡꣯र। त꣢श्र꣣व꣤स्या꣥॥ इ꣢न्द्रꣳ꣡समा। र्ये꣢ऽ३म꣡ह। या꣢᳐व꣣सि꣤ष्ठा꣥॥ आ꣢꣯यो꣡꣯विश्वा। नी꣢ऽ३श्र꣡व। सा꣢᳐त꣣ता꣤ना꣥॥ दि꣡वया꣢꣯। ओ꣡वा꣢। औ꣭ऽ३हो꣢ऽ३वा꣢। उप꣡श्रो꣯ता। म꣢ई꣡꣯व। तो꣢ऽ३४३। वा꣢ऽ३चा꣤ऽ५"ꣳसाऽ६५६इ॥
योनि-प्रस्तुतिः ...{Loading}...
च꣣क्रं꣡ यद꣢꣯स्या꣣प्स्वा꣡ निष꣢꣯त्तमु꣣तो꣡ तद꣢꣯स्मै꣣ म꣡ध्विच्च꣢꣯च्छद्यात्। पृ꣣थिव्या꣡मति꣢꣯षितं꣣ य꣢꣫दूधः꣣ प꣢यो꣣ गो꣡ष्वद꣢꣯धा꣣ ओ꣡ष꣢धीषु ॥ 39:0331 ॥
विश्वास-शाकल-प्रस्तुतिः ...{Loading}...
च॒क्रं यद॑स्या॒प्स्वा निष॑त्तमु॒तो तद॑स्मै॒ मध्विच्च॑च्छद्यात् ।
पृ॒थि॒व्यामति॑षितं॒ यदूधः॒ पयो॒ गोष्वद॑धा॒ ओष॑धीषु ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः
च꣣क्र꣢म्। यत्। अ꣣स्या। अप्सु꣢। आ। नि꣡ष꣢꣯त्तम्। नि। स꣣त्तम्। उत। उ। तत्। अ꣣स्मै। म꣡धु꣢꣯। इत्। च꣣च्छद्यात्। पृथिव्या꣢म्। अ꣡ति꣢꣯षितम्। अ꣡ति꣢꣯। सि꣣तम्। य꣢त्। ऊधरि꣡ति꣢। प꣡यः꣢꣯। गो꣡षु꣢꣯। अ꣡द꣢꣯धाः। ओ꣡ष꣢꣯धीषु। ओ꣡ष꣢꣯। धी꣣षु। ३३१।
अधिमन्त्रम् (VC)
- इन्द्रः
- गौरिवीतिः शाक्त्यः
- त्रिष्टुप्
- धैवतः
- ऐन्द्रं काण्डम्
हिन्दी : आचार्य रामनाथ वेदालंकार - विषयः
अगले मन्त्र में जलों में निहित चक्र का वर्णन है।
हिन्दी : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - (अप्सु) जलों में (अस्य) इस इन्द्र परमात्मा का अर्थात् उससे रचित (यत्) जो (चक्रम्) ऊपर चढ़ना और नीचे उतरना रूपी चक्र (आ निषत्तम्) स्थित है, (उत उ तत्) वह (अस्मै) इस संसार के लिए (मधु इत्) मधु को ही (चच्छद्यात्) प्रदान करता है। (यत्) जो (ऊधः) अन्तरिक्षरूपी गाय के ऊधस् के समान विद्यमान बादल (पृथिव्याम्) भूमि पर (अतिषितम्) वर्षा की धारों के रूप में छूटता है, उससे हे इन्द्र परमात्मन् ! आप (गोषु) गायों में, और (ओषधीषु) ओषधियों में (पयः) क्रम से दूध और रस को (अदधाः) निहित करते हो ॥ इस जल के चक्र को अन्यत्र वेद में इस रूप में वर्णित किया गया है—यह जल समानरूप से दिनों में कभी ऊपर जाता है और कभी नीचे आता है। बादल बरसकर भूमि को तृप्त करते हैं, और अग्नियाँ जल को भाप बनाकर आकाश को तृप्त करती हैं’’ ऋ० १।१६४।५१ ॥९॥
हिन्दी : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - पृथिवी के नदी, नद, समुद्र आदियों से पानी भाप बनकर आकाश में जाता है, वहाँ बादल के आकार में परिणत होकर वर्षा द्वारा फिर भूमण्डल पर आ जाता है। वही निर्मल जल गायों में दूध रूप में और वनस्पतियों में रस-रूप में बदल जाता है। परमेश्वर जलों में इस चक्र को पैदा कर सर्वत्र मधु बरसाता है, इसके लिए उसे सबको धन्यवाद देना चाहिए ॥९॥ इस दशति में इन्द्र द्वारा कृष्ण और वृत्र के वध तथा द्यावापृथिवी आदि के जन्म का वर्णन होने से, इन्द्र का आह्वान होने से, और उसके द्वारा जलों में निहित चक्र का वर्णन होने से इस दशति के विषय की पूर्वदशति के विषय के साथ संगति है ॥ चतुर्थ प्रपाठक में प्रथम अर्ध की चतुर्थ दशति समाप्त ॥ तृतीय अध्याय में दशम खण्ड समाप्त ॥
संस्कृत : आचार्य रामनाथ वेदालंकार - विषयः
अथाप्सु निहितं चक्रं वर्णयति।
संस्कृत : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - (अप्सु) उदकेषु (अस्य) इन्द्रस्य परमात्मनः, तत्कर्तृकमित्यर्थः (यत् चक्रम्) आरोहणावरोहणरूपं चक्रम् (आ निषत्तम्) आनिषण्णं विद्यते। नि पूर्वात् षद्लृ धातोर्निष्ठायां ‘नसत्तनिषत्तानुत्त०। अ० ८।२।६१’ इति नत्वाभावो निपात्यते। (उत उ तत्) तत् खलु (अस्मै) एतस्मै लोकाय (मधु इत्) मधु एव, अमृतमेव (चच्छद्यात्) आच्छादयति, प्रददातीत्यर्थः। छद संवरणे चुरादिः, ‘बहुलं छन्दसि। अ० २।४।७६’ इति शपः श्लुः। लडर्थे लिङ्। तदेव स्पष्टयति। (यत् ऊधः) अन्तरिक्षरूपाया गोः ऊधः इव वर्तमानो मेघः (पृथिव्याम्) भूमौ (अतिषितम्) वृष्टिधारासु विमुक्तं भवति। स्यतिरुपसृष्टो विमोचने। निरु० १।१५।, तेन हे परमात्मन् ! त्वम् (गोषु) धेनुषु, (ओषधीषु) वृक्षवनस्पत्यादिषु च (पयः) क्रमशः दुग्धं रसं च (अदधाः) दधासि ॥ अप्सु निहितं चक्रमेवान्यत्र श्रुतिरेवं वर्णयति—“स॒मा॒नमे॒तदु॑द॒कमुच्चैत्यव॒ चाह॑भिः। भूमिं॑ प॒र्जन्या॒ जिन्व॑न्ति॒ दिवं॑ जिन्वन्त्य॒ग्नयः॑।” इति ऋ० १।१६४।५१ ॥९॥
संस्कृत : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - पृथिव्या नदीनदसमुद्रादिभ्य उदकं वाष्पीभूय गगनं गच्छति, तत्र च मेघाकारेण परिणतं सद् वृष्टिद्वारा पुनर्भूमण्डलमागच्छति। तदेव निर्मलं जलं गोषु दुग्धात्मना वनस्पतिषु च रसात्मना परिणमति। परमेश्वरोऽप्सु चक्रमेतन्निधाय सर्वत्र मधु वर्षतीति तदर्थं तस्मै धन्यवादः सर्वैर्देयः ॥९॥ अत्रेन्द्रद्वारा कृष्णवृत्रासुरयोर्वधस्य द्यावापृथिव्यादिजन्मनश्च वर्णनात्, इन्द्रस्याह्वानात्, तद्द्वाराप्सु निहितस्य चक्रस्य च वर्णनादेतद्दशत्यर्थस्य पूर्वदशत्यर्थेन सङ्गतिरस्तीति विजानीत ॥ इति चतुर्थे प्रपाठके प्रथमार्धे चतुर्थी दशतिः॥ इति तृतीयाध्याये दशमः खण्डः ॥
संस्कृत : आचार्य रामनाथ वेदालंकार - पादटिप्पनी
टिप्पनी - १. ऋ० १०।७३।९।
39_0331 चक्रं यदस्याप्स्वा - 01 ...{Loading}...
लिखितम्
३३१-१। पुरीषम्॥ अथर्वा त्रिष्टुबिन्द्रः॥
च꣥क्रँ꣤ यद꣥स्या꣯प्सु꣤वा꣯ निष꣥त्ता꣤म्॥ उ꣢तो꣡꣯तदस्मै꣯ मध्विच्च꣢च्छा꣡ऽ२३द्या꣢त्। पृथिव्या꣡꣯मतिशितँ य꣢दू꣡ऽ२३धाः꣢॥ प꣡यो꣯गोऽ२३षू꣢। आ꣡दधा꣢꣯ओ꣡꣯षधी꣢꣯षु। इ꣡डाऽ२३भा꣢ऽ३४३। ओ꣡ऽ२३४५इ॥ डा॥