०७ १

[[अथ सप्तमप्रपाठके प्रथमोऽर्धः]]

07_0249 इन्द्रमिद्देवतातय इन्द्रम् - 01 ...{Loading}...
लिखितम्

२४९-१। यौक्तस्रुचम्॥ युक्तस्रुक् बृहतीन्द्रः॥

इ꣤न्द्र꣥मि꣤द्दे꣥꣯व꣤ता॥ त꣡याइ। इन्द्रंप्रयति꣢य꣡ध्वाऽ२३रा꣢इ। आ꣡इन्द्राऽ᳒२᳒म्। समी꣯के꣡꣯वनिनो꣯ह꣢वा꣡꣯माऽ२३हा꣢इ॥ आ꣡इन्द्राऽ᳒२᳒म्॥ धा꣡नस्य꣢सो꣡ऽ२३४वा꣥॥ ता꣣ऽ२३४ये꣥॥

08_0250 इमा उ - 01 ...{Loading}...
लिखितम्

२५०-१। आत्राणि त्रीणि, वासिष्ठानि वा॥ त्रयाणां अत्रिः बृहतीन्द्रः॥

इ꣥मा꣤꣯उ꣥त्वा꣯पुरू꣯वसो꣯गि꣤रः꣥। ए꣤ऽ५। गि꣤राः॥ वा꣡र्द्ध꣢न्तु꣣या꣯म꣢मा꣡ऽ२३। पा꣢꣯व꣣क꣢व꣣र्णाः꣢। शु꣡चयोवी꣢ऽ३पा꣢। हि꣭म्ऽ३(स्थि)हि꣢म्। चा꣣ऽ२३४इताः꣥॥ अ꣢भि꣡स्तो꣯मै꣯र꣢नौऽ᳒२᳒॥ हु꣡वाइ। हो꣭ऽ३वा꣢। षता꣡। औ꣢ऽ३हो꣤वा꣥। हो꣤ऽ५इ॥ डा॥

08_0250 इमा उ - 02 ...{Loading}...
लिखितम्

२५०-२।

इ꣥मा꣯उत्वा꣯पुरू꣯वसो꣯हाउ॥ गि꣡रो꣯व꣢र्द्ध। तू꣡या꣢ऽ१ममाऽ२᳐। इ꣣हा꣯हा꣢꣯हो꣡इ। इ꣢हो꣣ऽ२३४वा꣥। पा꣢꣯वक꣡वर्णा꣢꣯श्शु꣡चयः꣢। इ꣣हा꣯हा꣢꣯हो꣡इ। इ꣢हो꣣ऽ२३४वा꣥॥ वि꣢पश्चि꣡। तो। अभिस्तो꣯मैः꣯। इ꣣हा꣯हा꣢꣯हो꣡इ। इ꣢हो꣣ऽ२३४वा꣥॥ अ꣢नू꣡ऽ२३। षा꣡ऽ२᳐ता꣣ऽ२३४औ꣥꣯हो꣯वा॥ ऊ꣣ऽ२३४पा꣥॥

08_0250 इमा उ - 03 ...{Loading}...
लिखितम्

२५०-३।

इ꣤मा꣣꣯उ꣤त्वा꣥꣯पुरू꣯। व꣣सा꣢ऽ३उ। गा꣡ऽ२३४इ। रो꣯व꣥र्द्धन्तुयाः꣤꣯। ममा꣥॥ पा꣢꣯वक꣡वर्णा꣢꣯श्शु꣡चयो꣢꣯विपश्चि꣡। ता। औ꣢ऽ३हो꣢। आ꣡औ꣢ऽ३हो꣢॥ अभि꣡स्तो꣯मै꣯र꣢नौऽ᳒२᳒। हु꣡वाइ। हो꣭ऽ३वा꣢॥ षता꣡। औ꣢ऽ३हो꣤वा꣥। हो꣤ऽ५इ॥ डा॥

09_0251 उदु त्ये - 01 ...{Loading}...
लिखितम्

२५१-१। वासिष्ठानि त्रीणि, आत्राणि वा॥ त्रयाणां वसिष्ठो बृहतीन्द्रः॥

उ꣥दुत्ये꣯मा॥ धू꣢꣯म꣡त्तमाऽ२३ः। गा꣢इ᳐रस्तो꣣ऽ२३४मा꣥। सा꣢꣯ई꣡꣯रताये꣢ऽ३। सा꣢त्रा᳐जा꣣ऽ२३४इताः꣥। धा꣢ना᳐सा꣣ऽ२३४आ꣥। क्षी꣢꣯तो꣡꣯तयाऽ२३ः॥ वा꣢जा᳐या꣣ऽ२३४न्ताः꣥॥ र꣣था꣢ऽ३आ꣤ऽ५इवाऽ६"५६॥

09_0251 उदु त्ये - 02 ...{Loading}...
लिखितम्

२५१-२।

उ꣤दुत्ये꣯माऽ५धुमत्त꣤माः॥ गि꣡रस्तो꣯मा꣯सआऽ᳒२᳒इरा꣡ताऽ᳒२᳒इ। सत्रा꣯जि꣡तो꣯धनाऽ᳒२᳒सा꣡꣯अ॥ क्षि꣢तो꣯ता꣡याऽ᳒२ः᳒॥ वा꣡꣯जयन्तो꣯र꣢थाऽ३१उवाऽ२३॥ ईऽ२३४वा꣥॥

09_0251 उदु त्ये - 03 ...{Loading}...
लिखितम्

२५१-३।

हꣳ꣣ऽ२३꣡४꣡५꣡। उ꣣दु꣤त्ये꣣꣯मधु꣤म꣥। त꣣मोऽ२३४हा꣥इ॥ गा꣡इराऽ᳒२᳒स्तो꣡माऽ२᳐। स꣣आ꣢ऽ३४५इ। रा꣣ऽ२३४ते꣥। स꣢त्रा꣯जि꣡तो꣰꣯ऽ२धनसा꣡꣯अक्षितो꣢꣯त᳐या꣣ऽ२३꣡४꣡५ः꣡॥ हꣳ꣣ऽ२३꣡४꣡५꣡। वा꣤꣯जय꣣न्तो꣤꣯रथाः꣥꣯। इ꣣वोऽ२३४हा꣥इ॥ वा꣢꣯जय꣡न्तो꣢꣯र꣡था꣢꣯इ। वा꣡। औ꣢ऽ३हो꣤वा꣥। हो꣤ऽ५इ॥ डा॥

10_0252 यथा गौरो - 01 ...{Loading}...
लिखितम्

२५२-१। गौतमस्य मनाज्ये, गोराङ्गिरसस्य सामनी वा द्वे॥ द्वयोर्गोतमो। बृहतीन्द्रः॥

य꣢था꣡꣯गौऽ२३रो꣤꣯अपा꣥꣯कृताम्॥ तृ꣡ष्यन्ने꣯तिय꣢वे꣡꣯राऽ२३इणा꣢म्। आ꣯पित्वे꣡꣯नᳲप्रपित्वे꣯तू꣯य꣢मा꣡꣯गाऽ२३ही꣢॥ क꣡ण्वेऽ᳒२᳒षुसू꣡ऽ२३॥ सा꣡ऽ२᳐चा꣣ऽ२३४औ꣥꣯हो꣯वा॥ पी꣣ऽ२३४बा꣥॥

10_0252 यथा गौरो - 02 ...{Loading}...
लिखितम्

२५२-२।

ओ꣢वा᳐ओ꣣ऽ२३४वा꣥। या꣤था꣥॥ गौ꣢꣯रो꣯अऽ३पा꣡कृ꣪तम्। ओ꣢ऽ३४। हा꣣꣯हो꣢इ᳐। तृष्यन्ने꣯तियऽ३वा꣡इरि꣪णम्। ओ꣢ऽ३४। हा꣣꣯हो꣢इ᳐। आ꣣ऽ२३४पी꣥। त्वे꣡꣯नᳲप्रपित्वे꣯तू꣯यामा꣢ऽ१गहि꣣। ओ꣢ऽ३४। हा꣣꣯हो꣢इ᳐॥ क꣡ण्वेऽ᳒२᳒षुसू꣡ऽ२३॥ सा꣡ऽ२᳐चा꣣ऽ२३४औ꣥꣯हो꣯वा॥ पि꣢बऽ३ई꣡ऽ२३꣡४꣡५꣡॥

[[अथ तृतीय खण्डः]]

11_0253 शग्ध्यू३षु शचीपत - 01 ...{Loading}...
लिखितम्

२५३-१। इन्द्रस्य हारयणानि, हारायणानि वा त्रीणि॥ त्रयाणामिन्द्रो बृहतीन्द्रः॥

श꣥ग्ध्यू꣯षू॥ श꣢चा꣡इपता꣢इ। ई꣣ऽ२३४न्द्रा꣥। वि꣢श्वा꣯भिऽ३रू꣡तिभा꣢इः। भा꣣ऽ२३४गा꣥म्॥ न꣢हित्वा꣯यशऽ३सा꣡म्वसू꣢। वी꣣ऽ२३४दा꣥म्॥ अ꣡नूऽ२३। शू꣡ऽ२᳐रा꣣ऽ२३४औ꣥꣯हो꣯वा॥ च꣡रा꣰꣯ऽ२मसी꣣ऽ२३꣡४꣡५꣡॥

11_0253 शग्ध्यू३षु शचीपत - 02 ...{Loading}...
लिखितम्

२५३-२। हारायणम्॥

श꣤ग्ध्यू꣯श्वौ꣯होऽ५इशची꣯प꣤ताइ॥ आ꣡इन्द्रविश्वा꣯भिरू꣯तिभिः। भगान्ना꣢ऽ३ही꣢। त्वा꣡꣯यशसाम्। वसू꣢ऽ३हा꣢इ॥ वा꣡इदाऽ᳒२᳒म्॥ अ꣡नुशू꣯रचरोवा꣢ऽ३ओ꣡ऽ२३४वा꣥। मा꣤ऽ५सोऽ६"हा꣥इ॥

11_0253 शग्ध्यू३षु शचीपत - 03 ...{Loading}...
लिखितम्

२५३-३।

श꣤ग्ध्यू꣣꣯षुश꣤ची꣥꣯। प꣣ता꣢इ। श꣣ग्ध्यू꣤꣯षू꣥॥ श꣢चा꣡इपते꣢꣯। आ꣡ऽ२꣮इहिमा꣣ऽ२३४हाः꣥॥ आ꣡इन्द्रवि꣢श्वा꣯। भिरू꣡तिभिः꣢। आ꣡ऽ२꣮इहिमा꣣ऽ२३४हाः꣥॥ भा꣡गन्न꣢हित्वा꣯यशसम्। वसू꣡विद꣢म्। आ꣡ऽ२꣮इहिमा꣣ऽ२३४हाः꣥॥ अ꣡नूशू꣢ऽ१राऽ२३। आ꣡ऽ२꣮इहिमा꣣ऽ२३४हाः꣥॥ च꣢रा꣡꣯माऽ२३सा꣢ऽ३४३इ। ओ꣡ऽ२३४५इ॥ डा॥

12_0254 या इन्द्र - 01 ...{Loading}...
लिखितम्

२५४-१। वाम्राणि त्रीणि। त्रयाणां वम्रो बृहतीन्द्रः॥

या꣣꣯हो꣢इ᳐। ई꣣ऽ२३४न्द्रा꣥॥ भु꣢जऽ३आ꣡भा꣢ऽ१राऽ᳒२ः᳒। सु꣡वाऽ२३हा꣢। र्वाꣳ꣯असुऽ३रा꣡इभा꣢ऽ१याऽ᳒२ः᳒। स्तो꣡ता꣢ऽ३हा꣢। र꣡मिन्मघवन्नस्याव꣪र्द्धायाऽ᳒२᳒॥ या꣡इचा꣢ऽ३हा꣢इ॥ त्वे꣯वृक्तब꣡र्हाऽ२३इषा꣢ऽ३४३ः। ओ꣡ऽ२३४५इ॥ डा॥

12_0254 या इन्द्र - 02 ...{Loading}...
लिखितम्

२५४-२।या꣥꣯इन्द्रभुजआ꣯भाऽ६राः꣥॥ सु꣢वर्वाꣳ꣯अ। सु꣡रेऽ२᳐भा꣣ऽ२३४याः꣥। हा। औ꣣꣯होऽ२३४हा꣥। स्तो꣣꣯ता꣯र꣢मा꣡इत्। माघ꣢वन्ना꣡। स्य꣪वाऽ२᳐र्द्धा꣣ऽ२३४या꣥। हा꣢। औ꣣꣯होऽ२३४हा꣥॥ ये꣢꣯च꣡त्वाऽ२३इवॄ꣢ऽ३। हा꣢। औ꣣꣯होऽ२३४हा꣥॥ क्त꣢ब꣡र्हाऽ२३इषा꣢ऽ३४३ः। ओ꣡ऽ२३४५इ॥ डा॥

12_0254 या इन्द्र - 03 ...{Loading}...
लिखितम्

२५४-३।

या꣤꣯इ꣥न्द्रभु꣤ज꣥आ꣤꣯भ꣥रः। उहु꣤वाहा꣥इ॥ सु꣡वर्वाꣳ꣢꣯अ꣡सुरे꣢꣯भ्यः। उहु꣡वाऽ२३हा꣢इ। स्तो꣯ता꣡꣯रमिन्मघ꣢वन्न। स्या꣡व꣪र्द्धायाऽ᳒२᳒। उहु꣡वाऽ२३हा꣢इ॥ ये꣯च꣡त्वाऽ२३इवॄ꣢। उहु꣡वाऽ२३हा꣢॥ क्तब꣡र्हाऽ२३इषा꣢ऽ३४३ः। ओ꣡ऽ२३४५इ॥ डा॥

13_0255 प्र मित्राय - 01 ...{Loading}...
लिखितम्

२५५-१। वरुणसामानि त्रीणि॥ त्रयाणां वरुणो बृहती विश्वेदेवाः॥

प्र꣥मित्रा꣯यप्रा꣯हाउ॥ आ꣡ऽ᳒२᳒र्य꣡म्णाइ। सचाऽ᳒२᳒हो꣡। थि꣢यौऽ᳒२᳒। हु꣡वाइ। आ꣢꣯र्ता꣡꣯वसाउ। वराऽ᳒२᳒हो꣡। थि꣢यौऽ᳒२᳒। हु꣡वाइ। वरुणे꣯च्छा। दी꣢꣯यं꣡वचाः॥ स्तो꣯त्राऽ᳒२ꣳ᳒हो꣡इ॥ रा꣢꣯जौऽ᳒२᳒। हु꣡वा। षू꣢꣯गा꣡꣯यता꣢ऽ३१उवाऽ२३॥ ऊ꣢ऽ᳐३४पा꣥॥

13_0255 प्र मित्राय - 02 ...{Loading}...
लिखितम्

२५५-२।

प्र꣥मित्रा꣯यप्रौ꣯हो꣤वा꣥॥ आ꣡र्यम्णा꣢। औ꣣꣯हो꣢ऽ३४इ। औ꣢꣯हो꣭ऽ३वा꣢। सा꣡चथ्य꣢म्। ऋता꣡वासा꣢। औ꣣꣯हो꣢ऽ३४इ। औ꣢꣯हो꣭ऽ३वा꣢। वा꣡रू꣯थ्ये꣢꣯वरुणे꣯च्छ। दिया꣡म्वाचा꣢। औ꣣꣯हो꣢ऽ३४इ। औ꣢꣯हो꣭ऽ३वा꣢॥ स्तो꣡त्रꣳराजा꣢। औ꣣꣯हो꣢ऽ३४इ। औ꣢꣯हो꣭ऽ३वा꣢॥ षू꣯गा꣡याता꣢। औ꣣꣯हो꣢ऽ३४इ। औ꣢꣯हो꣭ऽ३वा꣢ऽ३४३। ओ꣡ऽ२३४५इ॥ डा॥

13_0255 प्र मित्राय - 03 ...{Loading}...
लिखितम्

२५५-३। वरुणसाम॥

प्र꣥मित्रा꣯यप्रा꣯र्यम्णो꣤वा꣥। ओ꣤वा꣥॥ सा꣡चथ्य꣢म्। ऋता꣡वा꣢ऽ१साऽ᳒२᳒उ। वा꣡ऽ२३रू꣢। था꣡ऽ२३या꣢इ। व꣡रुणे꣢꣯च्छ꣡। दायाऽ२३ꣳहा꣢इ। व꣡चो꣭ऽ३आ꣢॥ स्तो꣯त्रꣳ꣡रा꣯जसु꣢गा꣯यत। स्तो꣡ऽ२३त्रा꣢म्॥ रा꣡जसु꣢गौ꣭ऽ३। हो꣢ऽ३१२३४। वा꣥॥ या꣤ऽ५तोऽ६"हा꣥इ॥

14_0256 अभि त्वा - 01 ...{Loading}...
लिखितम्

२५६-१। प्रजापतेः वषट्कारणिधनम्॥ प्रजापतिर्बृहतीन्द्रः॥अ꣤भि꣣त्वा꣤꣯पू꣯र्व꣣पी꣤꣯त꣥ये꣯। अभित्वा꣢ऽ३पू꣤꣯र्व꣥पी꣤꣯तया꣥इ॥ इ꣢न्द्रस्तो꣯मे꣯भिऽ३रा꣡य꣪वाऽ᳒२ः᳒। भिरा꣡या꣢ऽ१वाऽ२३ः। ओ꣡꣯मो꣭ऽ३वा꣢॥ समी꣯ची꣯ना꣯सऋभवस्सऽ३मा꣡स्व꣪राऽ᳒२᳒न्। समा꣡स्वा꣢ऽ१राऽ२३न्। ओ꣡꣯मो꣭ऽ३वा꣢॥ रुद्रा꣯गृणन्तऽ३पू꣡र्वि꣪याऽ᳒२᳒म्। तपू꣡र्वा꣢ऽ१याऽ२३म्। ओ꣡꣯म्। ओऽ२᳐। वा꣣ऽ२३४। औ꣥꣯हो꣯वा॥ ऊ꣣ऽ२३४पा꣥॥

15_0257 प्र व - 01 ...{Loading}...
लिखितम्

२५७-१। धृषतो मारुतस्य साम, मारुतम् वा॥ मारुतो बृहतीन्द्रः॥

प्र꣤व꣥इ꣤न्द्रा꣥꣯यबृहते꣤꣯। प्र꣥वाः꣤॥ इ꣢न्द्रा꣯यऽ३बॄ꣡हा꣢ऽ१तेऽ२३। ओ꣡꣯मो꣭ऽ३वा꣢। मरुतो꣯ब्रह्मऽ३आ꣡र्चा꣢ऽ१ताऽ२३। ओ꣡꣯मो꣭ऽ३वा꣢। वृत्रꣳ꣡हाना꣢। तिवृ। त्रा꣡हाऽ२३। ओ꣡꣯मो꣭ऽ३वा꣢। शता꣡क्रतुः꣢॥ वा꣣ऽ२३४ज्रे꣥॥ ण꣣शा꣢ऽ३। हा꣢ऽ३हा꣢। त꣤पाऽ५र्वणा। हो꣤ऽ५इ॥ डा॥

16_0258 बृहदिन्द्राय गायत - 01 ...{Loading}...
लिखितम्

२५८-१। संश्रवसः, विश्रवसः, सत्यश्रवसः, श्रवसो वा, सँशानानिचत्वारि सामानि॥ चतुर्णामिन्द्रो बृहती मरुतः॥

सा꣡न्त्वा꣯हि꣢न्व। तिधा꣡इताइभी꣢ऽ३ः॥ ता꣡ऽ२᳐इ॥ भा꣣ऽ२३४। औ꣥꣯हो꣯वा॥ सꣳ꣡श्र꣢वसेऽ३॥(दा-१)॥ सा꣡न्त्वा꣯रि꣢ण। तिधा꣡इताइभी꣢ऽ३ः। ता꣡ऽ२᳐इ॥ भा꣣ऽ२३४। औ꣥꣯हो꣯वा। वि꣡श्र꣢वसेऽ३॥(दा-२)॥ सा꣡न्त्वा꣯त꣢त। क्षुर्धा꣡इताइभी꣢ऽ३ः। ता꣡ऽ२᳐इ॥ भा꣣ऽ२३४। औ꣥꣯हो꣯वा॥ स꣢त्य꣡श्र꣢वसेऽ३॥(दा-३)॥

16_0258 बृहदिन्द्राय गायत - 02 ...{Loading}...
लिखितम्

२५८-२। इन्द्रस्य वाय्यानां वा॥

सा꣡न्त्वा꣯शि꣢श। तिधा꣡इता꣢ऽ१इभीऽ᳒२ः᳒॥ ता꣡इभीऽ᳒२ः᳒। बृहदिन्द्रा꣯यऽ३गा꣡या꣢ऽ१ताऽ᳒२᳒। या꣡ताऽ᳒२᳒॥ मरुतो꣯वृत्रऽ३हा꣡न्ता꣢ऽ१माऽ᳒२᳒म्॥ ता꣡माऽ᳒२᳒म्। ये꣯नज्यो꣯तिरजनयन्नृऽ३ता꣡वा꣢ऽ१र्द्धाऽ᳒२ः᳒। वा꣡र्द्धाऽ᳒२ः᳒॥ दे꣯वंदे꣯वा꣯यऽ३जा꣡गृ꣢ऽ१वीऽ᳒२᳒। गॄ꣡वीऽ᳒२᳒। सा꣡न्त्वा꣯शि꣢श। तिधा꣡इताइभी꣢ऽ३ः। ता꣡ऽ२᳐इ। भा꣣ऽ२३४। औ꣥꣯हो꣯वा॥ श्र꣡वसे꣣ऽ२३꣡४꣡५꣡॥

17_0259 इन्द्र क्रतुम् - 01 ...{Loading}...
लिखितम्

२५९-१। वाम्रे द्वे॥ द्वयोर्वाम्रो बृहतीन्द्रः॥ (सूर्यः)।

इ꣢न्द्रा꣡औ꣢ऽ३हो꣢॥ क्रतुन्नऽ३आ꣡भा꣢ऽ१राऽ᳒२᳒। पिता꣡औ꣢ऽ३हो꣢। पुत्रे꣯भिऽ३यो꣡या꣢ऽ१थाऽ᳒२᳒। शिक्षा꣡औ꣢ऽ३हो꣢। णो꣯अस्मिन्पुरुहू꣯त꣡यामा꣢ऽ१नीऽ᳒२᳒॥ जी꣡꣯वाऽ२३ः॥ ज्यो꣡ऽ२᳐ता꣣ऽ२३४औ꣥꣯हो꣯वा॥ अ꣢शी꣯मही꣣ऽ२३꣡४꣡५꣡॥

17_0259 इन्द्र क्रतुम् - 02 ...{Loading}...
लिखितम्

२५९-२। क्रतु वासिष्ठम्॥इ꣤न्द्रक्रतूऽ५न्नआ꣯भ꣤रा॥ पि꣢ता꣡꣯पुत्रेभि꣢यो꣡꣯यथा। शिक्षा꣯णोऽ२३आ꣢। स्मा꣡इन्पुरु꣢हू꣯। त꣡यामा꣢ऽ१नीऽ᳒२᳒। औऽ᳒२᳒। हौऽ᳒२᳒। हु꣡वाइ। औ꣢ऽ३होऽ२३४वा꣥॥ जी꣢꣯वा꣡꣯ज्योऽ२३तीः꣢। अशी꣡꣯माऽ२३हा꣢ऽ३४३इ। ओ꣡ऽ२३४५इ॥ डा॥

17_0259 इन्द्र क्रतुम् - 03 ...{Loading}...
लिखितम्

२५९-३। वासिष्ठम्॥ वसिष्ठो बृहतीन्द्रः॥ (सूर्यः)।

इ꣣न्द्र꣤क्र꣣तु꣤न्न꣥आ꣯। भ꣣रा꣢᳐ओ꣣ऽ२३४वा꣥॥ पिता꣯पू꣢ऽ३त्रे꣤꣯भि꣥यो꣤꣯यथा꣥। हꣳ꣣ऽ२३꣡४꣡५꣡। पि꣤ता꣣꣯पु꣤त्रे꣣꣯भि꣤यः꣥। या꣡थाऽ२३४हा꣥इ। शा꣤इक्षा꣥णो꣤आ꣥। स्मा꣣इन्पु꣤रु꣥हू꣯तया꣯। मा꣡नोऽ२३४हा꣥इ॥ जी꣤वा꣥ज्यो꣤तीः꣥॥ अ꣢शो꣡ऽ२३४वा꣥। मा꣤ऽ५होऽ६"हा꣥इ॥

18_0260 मा न - 01 ...{Loading}...
लिखितम्

२६०-१। आञ्जिगस्य स्वपसः सामनी द्वे॥ आञ्जिगस्यस्वपसिः बृहतीन्द्रः॥

मा꣥꣯नइन्द्रा॥ प꣡रावा꣢ऽ३र्णा꣢क्। भ꣡वा꣯नस्सधमा꣢ऽ१दी꣢ऽ३या꣢इ॥ त्व꣡न्नऊ꣯ती꣯त्वमिन्नआपी꣢ऽ३या꣢म्॥ मा꣡꣯नइन्द्रपरा꣯वृ꣢णाऽ३१उवाऽ२३॥ ऊ꣢ऽ᳐३४पा꣥॥

18_0260 मा न - 02 ...{Loading}...
लिखितम्

२६०-२।

मा꣣꣯न꣤इ꣥न्द्रप꣤रा꣥꣯। वृ꣣णा꣢क्। मा꣣꣯न꣤इ꣥न्द्रा॥ प꣢रा꣡꣯वाऽ२३र्णा꣢क्। भ꣡वा꣰꣯ऽ२नस्स। धमा꣡꣯दाऽ२३या꣢इ। त्व꣡न्नऊ꣯तीऽ᳒२᳒। त्व꣡मिन्नऽ᳒२᳒आ꣡꣯पियाम्॥ मा꣢꣯ना꣡आऽ२३इन्द्रा꣢। परा꣡꣯वाऽ२३र्णा꣢ऽ३४३क्। ओ꣡ऽ२३४५इ॥ डा॥

19_0261 वयं घ - 01 ...{Loading}...
लिखितम्

२६१-१। आष्कारणिधनं काण्वम्॥ कण्वो बृहतीन्द्रः॥

व꣥यंघा꣢ऽ३त्वा꣤꣯सुता꣥꣯व꣤न्ताः꣥॥ आ꣡पो꣯न꣢वृ। क्तबा꣡ऽ२३र्हिषा꣢उ। वाऽ३२। पवि꣡त्र꣢स्या꣡। प्र꣢स्र꣣व꣢णा꣡इ। षु꣢वृ꣡त्राऽ२३४हा꣥न्॥ पा꣡ऽ२३री꣢॥ स्तो꣡꣯ता꣯रः꣢। आ꣡꣯साऽ२३४५ताऽ६५६इ॥ आ꣣ऽ२३꣡४꣡५꣡ष्॥

19_0261 वयं घ - 02 ...{Loading}...
लिखितम्

२६१-२। महावैष्टंभम्॥ विष्टंभो बृहतीन्द्रः॥औ꣤꣯हो꣥꣯वा꣤। व꣥यं꣤घ꣥त्वा꣯सुता꣤꣯व꣥न्तः। औ꣤꣯हो꣥꣯वा꣤॥ औ꣡꣯होइ। आ꣯पो꣯नवृक्तबर्हिषः। पवाइत्रा꣢ऽ३स्या꣢। प्र꣡स्रवणे꣯षुवा꣢ऽ१र्त्रा꣢ऽ३हा꣢न्। औ꣯होऽ३इ। औ꣡꣯होइ॥ परिस्तो꣯ता꣯रआ꣯सते꣯। पराइस्तो꣢ऽ३ता꣢॥ र꣣आ꣯स꣢ता꣡। औ꣢ऽ३हो꣤वा꣥। हो꣤ऽ५इ॥ डा॥

19_0261 वयं घ - 03 ...{Loading}...
लिखितम्

२६१-३। अभिनिधनं काण्वम्॥ कण्वो बृहतीन्द्रः॥

औ꣥꣯हो꣤होहा꣥इ। आ꣤इही꣥। वा꣤या꣥म्॥ घा꣣ऽ२३४त्वा꣥। सू꣢ता᳐वा꣣ऽ२३४न्ताः꣥। आ꣢पो᳐ना꣣ऽ२३४वॄ꣥। क्ता꣢꣯ब꣡र्हिषाः। ऐ꣢꣯हो꣡इ। आ꣣ऽ२३४इही꣥। पा꣢वित्रा꣣ऽ२३४स्या꣥। प्रा꣢स्रा᳐वा꣣ऽ२३४णे꣥। षू꣢꣯वृ꣡त्रहान्। ऐ꣢꣯हो꣡इ। आ꣣ऽ२३४इही꣥॥ पा꣢रिस्तो꣣ऽ२३४ता꣥। र꣣आ꣢ऽ३सा꣤ऽ५ताऽ६५६इ। आ꣣ऽ२३४भी꣥॥

19_0261 वयं घ - 04 ...{Loading}...
लिखितम्

२६१-४। महावैष्टंभम्॥ विष्टंभो बृहतीन्द्रः॥

व꣥यं꣤घ꣥त्वो꣤हाइ। सु꣥ता꣯वन्तो꣤वा꣥॥ आ꣡पो꣯न꣢वृ। क्तबा꣡र्हा꣢ऽ१इषाऽ२३ः। हो꣡वा꣢ऽ३हा꣢इ। पवि꣡त्रस्य꣢प्रस्र꣡वणे꣢꣯। षुवा꣡र्त्रा꣢ऽ१हाऽ२३न्। हो꣡वा꣢ऽ३हा꣢इ॥ प꣡राइस्तो꣢ऽ१ताऽ२३। हो꣡वा꣢ऽ३हा꣢। रआ꣡ऽ२३॥ सा꣡ऽ२᳐ता꣣ऽ२३४औ꣥꣯हो꣯वा। दी꣣ऽ२३४शाः꣥॥

20_0262 यदिन्द्र नाहुषीष्वा - 01 ...{Loading}...
लिखितम्

२६२-१। श्नौष्टीगवम्॥ श्नुष्टीगुर्बृहतीन्द्रः॥

ओ꣥꣯हा꣯इ। य꣤दि꣥न्द्रना꣤꣯। हु꣥षी꣯षूऽ६वा꣥॥ ओ꣡जोऽ᳒२᳒ना꣡र्म्णाऽ᳒२᳒म्। चकृष्टि꣡। षू। ऐऽ᳒२᳒हीऽ१आइहीऽ᳒२᳒। हाऽ᳒२᳒ऊ꣡ऊवाइ। या꣢ऽ१द्वाऽ᳒२᳒पा꣡ञ्चाऽ᳒२᳒। क्षिती꣯ना꣡म्। ऐऽ᳒२᳒हीऽ१आइहीऽ᳒२᳒। हाऽ᳒२᳒ऊ꣡ऊवाइ। द्यु꣢म्न꣡मा꣯भ꣢। रा꣡। ऐऽ᳒२᳒हीऽ१आइहीऽ᳒२᳒। हाऽ᳒२᳒ऊ꣡ऊवाइ॥ सा꣢ऽ१त्राऽ᳒२᳒वा꣡इश्वाऽ᳒२᳒। निपौꣳ꣡꣯सि। या। ऐऽ᳒२᳒हीऽ१आइहीऽ᳒२᳒। हाऽ᳒२᳒ऊ꣡ऊवाऽ२᳐। या꣣ऽ२३४औ꣥꣯हो꣯वा॥ ऊ꣣ऽ२३४पा꣥॥

[[अथ तुरीय खण्डः]]

21_0263 सत्यमित्था वृषेदसि - 01 ...{Loading}...
लिखितम्

२६३-१। इन्द्रस्य वृषकम्॥ इन्द्रो बृहतीन्द्रः॥

स꣥त्य꣤मि꣥त्था꣤꣯वृ। षाऽ५इदसा꣤इ॥ वृ꣡षजू꣯तिर्नो꣯विताऽ᳒२᳒। वृ꣡षा꣯ह्युग्राशृ꣪ण्विषाऽ᳒२᳒इ। परा꣯व꣡ताइ। वृषोऽ२३र्वा꣢॥ वता꣡इश्रूऽ२३ता꣢ऽ३४३ः॥ ओ꣡ऽ२३४५इ॥ डा॥