[[अथ सप्तमप्रपाठके प्रथमोऽर्धः]]
योनि-प्रस्तुतिः ...{Loading}...
इ꣢न्द्र꣣मि꣢द्दे꣣व꣡ता꣢तय꣣ इ꣡न्द्रं꣢ प्र꣣꣬यत्य꣢꣯ध्व꣣रे꣢। इ꣡न्द्रꣳ꣢ समी꣣के꣢ व꣣नि꣡नो꣢ हवामह꣣ इ꣢न्द्रं꣣ ध꣡न꣢स्य सा꣣त꣡ये꣢ ॥ 07:0249 ॥
विश्वास-शाकल-प्रस्तुतिः ...{Loading}...
इन्द्र॒मिद्दे॒वता॑तय॒ इन्द्रं॑ प्रय॒त्य॑ध्व॒रे ।
इन्द्रं॑ समी॒के व॒निनो॑ हवामह॒ इन्द्रं॒ धन॑स्य सा॒तये॑ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः
इ꣡न्द्र꣢꣯म्। इत्। दे꣣व꣡ता꣢तये। इ꣡न्द्र꣢꣯म्। प्र꣣यति꣢। प्र꣣। यति꣢। अ꣣ध्वरे꣢। इ꣡न्द्र꣢꣯म्। स꣣मीके꣢। स꣣म्। ईके꣢। व꣣नि꣡नः꣢। ह꣣वामहे। इ꣡न्द्र꣢म्। ध꣡न꣢꣯स्य। सा꣣त꣡ये꣢। २४९।
अधिमन्त्रम् (VC)
- इन्द्रः
- मेधातिथिर्मेध्यातिथिर्वा काण्वः
- बृहती
- मध्यमः
- ऐन्द्रं काण्डम्
हिन्दी : आचार्य रामनाथ वेदालंकार - विषयः
अगले मन्त्र में इन्द्र नाम से परमेश्वर और राजा का आह्वान किया गया है।
हिन्दी : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - (इन्द्रम् इत्) इन्द्र नामक जगदीश्वर और सभापति राजा को (देवतातये) विद्वानों के कल्याण के लिए अथवा विद्वानों से फैलाये जानेवाले यज्ञ की पूर्ति के लिए (हवामहे) हम पुकारते हैं। (इन्द्रम्) जगदीश्वर औरराजा को (प्रयति) प्रवृत्त होते हुए (अध्वरे) हिंसादि दोषों से रहित यज्ञ में (हवामहे) हम पुकारते हैं। (इन्द्रम्) जगदीश्वर और राजा को (समीके) देवासुर-संग्राम में (वनिनः) स्तुति, प्रार्थना एवं ज्ञानप्रकाश से युक्त हम लोग (हवामहे) पुकारते हैं। (इन्द्रम्) जगदीश्वर औरराजा को (धनस्य) आध्यात्मिक एवं भौतिक ऐश्वर्य की (सातये) प्राप्ति के लिए (हवामहे) हम पुकारते हैं ॥७॥ इस मन्त्र में श्लेषालङ्कार है। इन्द्र शब्द की अनेक बार आवृत्ति में लाटानुप्रास अलङ्कार है ॥७॥
हिन्दी : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - जगत् में अथवा राष्ट्र में विविध सत्कार्यों की सफलता के लिए और विविध ऐश्वर्यों की प्राप्ति के लिए परमात्मा तथा सभापति राजा का पुनःपुनः श्रद्धापूर्वक सेवन करना चाहिए ॥७॥
संस्कृत : आचार्य रामनाथ वेदालंकार - विषयः
अथेन्द्रनाम्ना परमेश्वरो राजा चाहूयते।
संस्कृत : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - (इन्द्रम् इत्) इन्द्राख्यं जगदीश्वरमेव, सभापतिं राजानमेव वा (देवतातये) देवजनकल्याणार्थं यद्वा विद्वज्जनैः विस्तार्यमाणाय यज्ञाय।२ देवशब्दात् ‘सर्वदेवात् तातिल्’ अ० ४।४।१४२ इति स्वार्थिकस्तातिल् प्रत्ययः। तस्य लित्वात् ‘लिति’ अ० ६।१।१९३ इति प्रत्ययात् पूर्वमुदात्तः। यद्वा देवैः विद्वद्भिः तातिः विस्तारो यस्य तस्मै यज्ञाय३। देवताता इति यज्ञनामसु पठितम्। निघं० ३।१७। बहुव्रीहित्वात् पूर्वपदप्रकृतिस्वरः।(हवामहे) आह्वयामः। (इन्द्रम्) इन्द्राख्यं जगदीश्वरं राजानं वा (प्रयति) प्रवर्तमाने। प्र पूर्वाद् इण् गतौ धातोः शतरि सप्तम्येकवचने रूपम्। (अध्वरे) हिंसादिदोषरहिते यज्ञे (हवामहे) आह्वयामः। (इन्द्रम्) इन्द्राख्यं जगदीश्वरं राजानं वा (समीके) देवासुरसंग्रामे। समीके संग्रामनाम। निघं० २।१७। (वनिनः) स्तुतिमन्तः प्रार्थनावन्तः प्रकाशवन्तश्च वयम्। वनानि स्तुतयः प्रार्थनाः रश्मयो वा येषां सन्तीति ते वनिनः। वन शब्दे, वन सम्भक्तौ, वनु याचने। वनम् इति रश्मिनाम। निघं० १।५। (हवामहे) आह्वयामः। (इन्द्रम्) इन्द्राख्यं जगदीश्वरं राजानं वा (धनस्य) आध्यात्मिकस्य भौतिकस्य च ऐश्वर्यस्य (सातये) प्राप्तये (हवामहे) आह्वयामः ॥७॥ अत्र श्लेषालङ्कारः। ‘इन्द्र’ शब्दस्यासकृदावृत्तौ लाटानुप्रासोऽलङ्कारः ॥७॥
संस्कृत : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - जगति राष्ट्रे वा विविधसत्कार्याणां साफल्याय, विविधैश्वर्याणां च प्राप्तये परमात्मा सभापती राजा च भूयो भूयः सेवनीयः ॥७॥
संस्कृत : आचार्य रामनाथ वेदालंकार - पादटिप्पनी
टिप्पनी - १. ऋ० ८।३।५, अथ० २०।११८।३, साम० १५८७। २. देवैः स्तोतृभिः तायते विस्तार्यते इति देवतातिर्यज्ञः—इति सा०। ३. अयं द्वितीयोऽर्थः पदकारस्य न सम्मतः, यतोऽसौ ‘देव तातये’ इत्येवं न विगृह्णाति। तेन तातिल् प्रत्यय एव तस्याभिमत इति ज्ञेयम्।
07_0249 इन्द्रमिद्देवतातय इन्द्रम् - 01 ...{Loading}...
लिखितम्
२४९-१। यौक्तस्रुचम्॥ युक्तस्रुक् बृहतीन्द्रः॥
इ꣤न्द्र꣥मि꣤द्दे꣥꣯व꣤ता॥ त꣡याइ। इन्द्रंप्रयति꣢य꣡ध्वाऽ२३रा꣢इ। आ꣡इन्द्राऽ᳒२᳒म्। समी꣯के꣡꣯वनिनो꣯ह꣢वा꣡꣯माऽ२३हा꣢इ॥ आ꣡इन्द्राऽ᳒२᳒म्॥ धा꣡नस्य꣢सो꣡ऽ२३४वा꣥॥ ता꣣ऽ२३४ये꣥॥
योनि-प्रस्तुतिः ...{Loading}...
इ꣣मा꣡ उ꣢ त्वा पुरूवसो꣣ गि꣡रो꣢ वर्धन्तु꣣ या꣡ मम꣢꣯। पा꣣वक꣡व꣢र्णाः꣣ शु꣡च꣢यो विप꣣श्चि꣢तो꣣ऽभि꣡ स्तोमै꣢꣯रनूषत ॥ 08:0250 ॥
विश्वास-शाकल-प्रस्तुतिः ...{Loading}...
इ॒मा उ॑ त्वा पुरूवसो॒ गिरो॑ वर्धन्तु॒ या मम॑ ।
पा॒व॒कव॑र्णाः॒ शुच॑यो विप॒श्चितो॒ऽभि स्तोमै॑रनूषत ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः
इ꣣माः꣢। उ꣣। त्वा। पुरूवसो। पुरु। वसो। गि꣡रः꣢꣯। व꣣र्धन्तु। याः꣢। म꣡म꣢꣯। पा꣣वक꣡व꣢र्णाः। पा꣣वक꣢। व꣣र्णाः। शु꣡च꣢꣯यः। वि꣣पश्चि꣡तः꣢। वि꣣पः। चि꣡तः꣢꣯। अ꣣भि꣢। स्तो꣡मैः꣢꣯। अ꣣नूषत। २५०।
अधिमन्त्रम् (VC)
- इन्द्रः
- मेधातिथिर्मेध्यातिथिर्वा काण्वः
- बृहती
- मध्यमः
- ऐन्द्रं काण्डम्
हिन्दी : आचार्य रामनाथ वेदालंकार - विषयः
अगले मन्त्र में उपासक परमात्मा को कह रहा है।
हिन्दी : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - हे (पुरूवसो) बहुत धनवाले अथवा बहुत बसानेवाले इन्द्र परमात्मन् (इमाः उ) ये (याः) जो (मम) मेरी (गिरः) वाणियाँ हैं वे (त्वा) आपको अर्थात् आपकी महिमा को (वर्धन्तु) बढ़ायें। (पावकवर्णाः) अग्नि के समान वर्णवाले अर्थात् तेजस्वी और ब्रह्मवर्चस्वी, (शुचयः) शुद्ध अन्तःकरणवाले (विपश्चितः) विद्वान् लोग (स्तोमैः) स्तोत्रों से (अभि अनूषत) आपकी स्तुति करते ही हैं, जैसे वे आपकी स्तुति करते हैं, वैसे ही मैं भी करूँ ॥८॥
हिन्दी : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - हमें चाहिए कि हम परमात्मा की स्तुति-प्रार्थना-उपासना में और भाषण-उपदेश-गुणवर्णन आदि में अपनीवाणियों का उपयोग करके संसार में परमात्मा के अस्तित्व का प्रचार करें, जिससे सब लोग आस्तिक होकर सदाचारी बनें ॥८॥
संस्कृत : आचार्य रामनाथ वेदालंकार - विषयः
अथोपासकः परमात्मानमाह।
संस्कृत : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - हे (पुरूवसो) बहुधन बहुवासयितर्वा इन्द्र परमेश्वर ! (इमाः उ) एताः खलु (याः मम) मदीयाः (गिरः) वाचः सन्ति ताः (त्वा) त्वाम् त्वन्महिमानम् (वर्धन्तु२) वर्धयन्तु। वृधु वृद्धौ सकर्मकोऽपि परस्मैपदी चापि वेदे बाहुल्येन प्राप्यते, लोके तु अकर्मक आत्मनेपदी च। (पावकवर्णाः३) अग्निवर्णाः, अग्निवत् तेजस्विनो ब्रह्मवर्चस्विनः, (शुचयः) शुद्धान्तःकरणाः, (विपश्चितः) विद्वांसः (स्तोमैः) स्तोत्रैः (अभि-अनूषत४) त्वाम् अभिस्तुवन्ति। यथा ते त्वां स्तुवन्ति तथाऽहमपि स्तुयामित्यर्थः ॥८॥५
संस्कृत : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - अस्माभिः परमात्मनः स्तुतिप्रार्थनोपासनासु परमात्मविषयकभाषणोपदेशगुणवर्णनादौ च स्ववाचमुपयुज्य लोके परमात्मनः प्रचारो विधेयो येनाऽऽस्तिका भूत्वा सर्वे जनाः सदाचारिणः स्युः॥८॥
संस्कृत : आचार्य रामनाथ वेदालंकार - पादटिप्पनी
टिप्पनी - १. ऋ० ८।३।३, य० ३३।८१, साम० १६०७, अथ० २०।१०४।१। २. वर्धन्तु। वृधिरन्तर्णीतण्यर्थो द्रष्टव्यः। वर्धयन्तु—इति वि०। ३. अग्निसमानतेजस्काः—इति सा०। ४. अत्र ‘णू स्तवने’ इत्यस्य लुङ्प्रयोगः। ‘सञ्ज्ञापूर्वको विधिरनित्यः’ इति गुणाभावः, लडर्थे लुङ् च, इति ऋ० १।६।६ भाष्ये द०। ५. दयानन्दर्षिणा यजुर्भाष्ये मन्त्रोऽयं परमेश्वरविषये व्याख्यातः।
08_0250 इमा उ - 01 ...{Loading}...
लिखितम्
२५०-१। आत्राणि त्रीणि, वासिष्ठानि वा॥ त्रयाणां अत्रिः बृहतीन्द्रः॥
इ꣥मा꣤꣯उ꣥त्वा꣯पुरू꣯वसो꣯गि꣤रः꣥। ए꣤ऽ५। गि꣤राः॥ वा꣡र्द्ध꣢न्तु꣣या꣯म꣢मा꣡ऽ२३। पा꣢꣯व꣣क꣢व꣣र्णाः꣢। शु꣡चयोवी꣢ऽ३पा꣢। हि꣭म्ऽ३(स्थि)हि꣢म्। चा꣣ऽ२३४इताः꣥॥ अ꣢भि꣡स्तो꣯मै꣯र꣢नौऽ᳒२᳒॥ हु꣡वाइ। हो꣭ऽ३वा꣢। षता꣡। औ꣢ऽ३हो꣤वा꣥। हो꣤ऽ५इ॥ डा॥
08_0250 इमा उ - 02 ...{Loading}...
लिखितम्
२५०-२।
इ꣥मा꣯उत्वा꣯पुरू꣯वसो꣯हाउ॥ गि꣡रो꣯व꣢र्द्ध। तू꣡या꣢ऽ१ममाऽ२᳐। इ꣣हा꣯हा꣢꣯हो꣡इ। इ꣢हो꣣ऽ२३४वा꣥। पा꣢꣯वक꣡वर्णा꣢꣯श्शु꣡चयः꣢। इ꣣हा꣯हा꣢꣯हो꣡इ। इ꣢हो꣣ऽ२३४वा꣥॥ वि꣢पश्चि꣡। तो। अभिस्तो꣯मैः꣯। इ꣣हा꣯हा꣢꣯हो꣡इ। इ꣢हो꣣ऽ२३४वा꣥॥ अ꣢नू꣡ऽ२३। षा꣡ऽ२᳐ता꣣ऽ२३४औ꣥꣯हो꣯वा॥ ऊ꣣ऽ२३४पा꣥॥
08_0250 इमा उ - 03 ...{Loading}...
लिखितम्
२५०-३।
इ꣤मा꣣꣯उ꣤त्वा꣥꣯पुरू꣯। व꣣सा꣢ऽ३उ। गा꣡ऽ२३४इ। रो꣯व꣥र्द्धन्तुयाः꣤꣯। ममा꣥॥ पा꣢꣯वक꣡वर्णा꣢꣯श्शु꣡चयो꣢꣯विपश्चि꣡। ता। औ꣢ऽ३हो꣢। आ꣡औ꣢ऽ३हो꣢॥ अभि꣡स्तो꣯मै꣯र꣢नौऽ᳒२᳒। हु꣡वाइ। हो꣭ऽ३वा꣢॥ षता꣡। औ꣢ऽ३हो꣤वा꣥। हो꣤ऽ५इ॥ डा॥
योनि-प्रस्तुतिः ...{Loading}...
उ꣢दु꣣ त्ये꣡ मधु꣢꣯मत्तमा꣣ गि꣢र꣣ स्तो꣡मा꣢स ईरते। स꣣त्राजि꣡तो꣢ धन꣣सा꣡ अक्षि꣢꣯तोतयो वाज꣣य꣢न्तो꣣ र꣡था꣢ इव ॥ 09:0251 ॥
विश्वास-शाकल-प्रस्तुतिः ...{Loading}...
उदु॒ त्ये मधु॑मत्तमा॒ गिरः॒ स्तोमा॑स ईरते ।
स॒त्रा॒जितो॑ धन॒सा अक्षि॑तोतयो वाज॒यन्तो॒ रथा॑ इव ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः
उ꣢द्। उ꣣। त्ये꣢। म꣡धु꣢꣯मत्तमाः। गि꣡रः꣢꣯। स्तो꣡मा꣢꣯सः। ई꣣रते। सत्राजि꣡तः꣢। स꣣त्रा। जि꣡तः꣢꣯। ध꣣नसाः꣢। ध꣣न। साः꣢। अ꣡क्षि꣢꣯तोतयः। अ꣡क्षि꣢꣯त। ऊ꣣तयः। वाजय꣡न्तः꣢। र꣡थाः꣢꣯। इ꣣व। २५१।
अधिमन्त्रम् (VC)
- इन्द्रः
- मेधातिथिर्मेध्यातिथिर्वा काण्वः
- बृहती
- मध्यमः
- ऐन्द्रं काण्डम्
हिन्दी : आचार्य रामनाथ वेदालंकार - विषयः
अगले मन्त्र में यह वर्णन है कि मेरे कैसे स्तोत्र किस प्रकार परमात्मा के प्रति उठ रहे हैं।
हिन्दी : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - (त्ये) वे (मधुमत्तमाः) अत्यन्त मधुर, (सत्राजितः) सत्यजयी, (धनसाः) स्तोता को सद्गुणरूप धन प्रदान करनेवाले, (अक्षितोतयः) अक्षय रक्षावाले, (वाजयन्तः) स्तोता को आत्मबल प्रदान करनेवाले, (गिरः) परमेश्वर की अर्चना में साधनभूत (स्तोमासः) मेरे स्तोत्र (रथाः इव) अन्तरिक्ष में चलनेवाले विमान-रूप रथों के समान (उद्-ईरते उ) उठ रहे हैं। जो विमान-रूप रथ भी (सत्राजितः) समवेत शत्रुओं को जीतने में साधनभूत, (धनसाः) स्थानान्तर से धन को लाने में साधनभूत, (अक्षितोतयः) अक्षय रक्षा के साधनभूत, (वाजयन्तः) अन्न आदि को देशान्तर में पहुंचानेवाले तथा (मधुमत्तमाः) अतिशय मधुर गतिवाले होते हैं ॥९॥ इस मन्त्र में श्लिष्टोपमालङ्कार है ॥९॥
हिन्दी : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - जगदीश्वर की महिमा गाने के लिए मेरी जिह्वा मधुर-मधुर स्तोत्रों को उठा रही है, जैसे विमान-चालक मधुर गतिवाले विमान यानों को ऊपर उठाता है ॥९॥
संस्कृत : आचार्य रामनाथ वेदालंकार - विषयः
अथ मदीयाः कीदृशाः स्तोमाः कथं परमात्मानं प्रत्युद्गच्छन्तीत्याह।
संस्कृत : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - (त्ये) ते (मधुमत्तमाः) अतिशयेन मधुराः, (सत्राजितः) सत्यजितः। सत्रा इति सत्यनाम। निघं० ३।१०। (धनसाः) धनं सद्गुणरूपं स्तोत्रे सनन्ति प्रयच्छन्ति प्रापयन्ति ये ते। षणु दाने धातोः ‘जनसनखनक्रमगमो विट्’ अ० ३।२।६७ इति विट्। ‘विड्वनोरनुनासिकस्यात्’ अ० ६।४।४१ इत्याकारान्तादेशः। (अक्षितोतयः) अक्षिता अक्षीणा ऊतिः रक्षा येषां ते, (वाजयन्तः) स्तोतुः वाजम् आत्मबलं जनयन्तः। वाज इति बलनाम। निघं० २।९। वाजं बलं कुर्वन्तीति वाजयन्ति, शतरि वाजयन्तः। (गिरः२) अर्चनसाधनीभूताः। गृणन्ति अर्चन्ति यैस्ते। गृणातिः अर्चतिकर्मा। निघं० ३।१४। (स्तोमासः) मदीयाः, स्तोमाः, मम स्तोत्राणि (रथाः इव) विमानयानानीव (उद्-ईरते उ) उद्गच्छन्ति खलु। ईर गतौ कम्पने च अदादिः। विशेषणानि रथपक्षेऽपि योजनीयानि। रथा अपि कीदृशाः ? (सत्राजितः) सीदन्ति ये ते सत्राः समवेताः शत्रवस्तान् जयन्ति एभिस्ते। षद्लृ धातोरौणादिके ‘त्र’ प्रत्यये सत्रशब्दः सिध्यति। ‘अन्येषामपि दृश्यते’ अ० ६।३।१३७ इति पूर्वपदस्य दीर्घः। (धनसाः) धनं सन्वन्ति आहरन्ति यैस्ते, (अक्षितोतयः) अक्षिता अक्षीणा ऊतिः रक्षा यैस्ते अक्षीणरक्षाः, (वाजयन्तः) अन्नादिकं देशान्तरं प्रापयितुं चेष्टमानाः। वाज इत्यन्ननाम। निघं० २।७। (मधुमत्तमाः) अतिशयमधुरगतयः ॥९॥ अत्र श्लिष्टोपमालङ्कारः ॥९॥
संस्कृत : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - जगदीश्वरस्य महिमानं गातुं मदीया रसना मधुरमधुरान् स्तोमान् उदीरयति, यथा विमानचालको मधुरगतीनि विमानयानान्यूर्ध्वं नयति ॥९॥
संस्कृत : आचार्य रामनाथ वेदालंकार - पादटिप्पनी
टिप्पनी - १. ऋ० ८।३।१५, साम० १३६२, अथ० २०।१०।१; २०।५९।१। २. ‘त्ये गिरः’ इति न संगच्छते, लिङ्गभेदात्। अतो ‘गिरः’ इति ‘स्तोमासः’ इत्यस्य विशेषणत्वेनास्माभिः स्वीकृतम्। भरतस्तु उदीरते उदीरयन्ति, स्तोमास स्तोतारः मधुमत्तमाः रसवत्तमाः गिरः स्तुतीः इति समाधत्ते। सायणः ‘गिरः’ आप्रगीताः शस्त्ररूपा वाचः, ‘स्तोमास’ प्रगीतानि बहिष्पवमानादीनि स्तोत्राणि च इति व्याचष्टे।
09_0251 उदु त्ये - 01 ...{Loading}...
लिखितम्
२५१-१। वासिष्ठानि त्रीणि, आत्राणि वा॥ त्रयाणां वसिष्ठो बृहतीन्द्रः॥
उ꣥दुत्ये꣯मा॥ धू꣢꣯म꣡त्तमाऽ२३ः। गा꣢इ᳐रस्तो꣣ऽ२३४मा꣥। सा꣢꣯ई꣡꣯रताये꣢ऽ३। सा꣢त्रा᳐जा꣣ऽ२३४इताः꣥। धा꣢ना᳐सा꣣ऽ२३४आ꣥। क्षी꣢꣯तो꣡꣯तयाऽ२३ः॥ वा꣢जा᳐या꣣ऽ२३४न्ताः꣥॥ र꣣था꣢ऽ३आ꣤ऽ५इवाऽ६"५६॥
09_0251 उदु त्ये - 02 ...{Loading}...
लिखितम्
२५१-२।
उ꣤दुत्ये꣯माऽ५धुमत्त꣤माः॥ गि꣡रस्तो꣯मा꣯सआऽ᳒२᳒इरा꣡ताऽ᳒२᳒इ। सत्रा꣯जि꣡तो꣯धनाऽ᳒२᳒सा꣡꣯अ॥ क्षि꣢तो꣯ता꣡याऽ᳒२ः᳒॥ वा꣡꣯जयन्तो꣯र꣢थाऽ३१उवाऽ२३॥ ईऽ२३४वा꣥॥
09_0251 उदु त्ये - 03 ...{Loading}...
लिखितम्
२५१-३।
हꣳ꣣ऽ२३꣡४꣡५꣡। उ꣣दु꣤त्ये꣣꣯मधु꣤म꣥। त꣣मोऽ२३४हा꣥इ॥ गा꣡इराऽ᳒२᳒स्तो꣡माऽ२᳐। स꣣आ꣢ऽ३४५इ। रा꣣ऽ२३४ते꣥। स꣢त्रा꣯जि꣡तो꣰꣯ऽ२धनसा꣡꣯अक्षितो꣢꣯त᳐या꣣ऽ२३꣡४꣡५ः꣡॥ हꣳ꣣ऽ२३꣡४꣡५꣡। वा꣤꣯जय꣣न्तो꣤꣯रथाः꣥꣯। इ꣣वोऽ२३४हा꣥इ॥ वा꣢꣯जय꣡न्तो꣢꣯र꣡था꣢꣯इ। वा꣡। औ꣢ऽ३हो꣤वा꣥। हो꣤ऽ५इ॥ डा॥
योनि-प्रस्तुतिः ...{Loading}...
य꣡था꣢ गौ꣣रो꣢ अ꣣पा꣢ कृ꣣तं꣢꣫ तृष्य꣣न्ने꣡त्यवे꣢रिणम्। आ꣣पित्वे꣡ नः꣢ प्रपि꣣त्वे꣢꣫ तूय꣣मा꣡ ग꣢हि꣣ क꣡ण्वे꣢षु꣣ सु꣢꣫ सचा꣣ पि꣡ब꣢ ॥ 10:0252 ॥
विश्वास-शाकल-प्रस्तुतिः ...{Loading}...
यथा॑ गौ॒रो अ॒पा कृ॒तं तृष्य॒न्नेत्यवेरि॑णम् ।
आ॒पि॒त्वे नः॑ प्रपि॒त्वे तूय॒मा ग॑हि॒ कण्वे॑षु॒ सु सचा॒ पिब॑ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः
य꣡था꣢꣯। गौ꣣रः꣢। अ꣣पा꣢। कृ꣣त꣢म्। तृ꣡ष्य꣢न्। ए꣡ति꣢꣯। अ꣡व꣢꣯। इ꣡रि꣢꣯णम्। आ꣣पित्वे꣢। नः꣣। प्रपित्वे꣢। तू꣡य꣢꣯म्। आ। ग꣣हि। क꣡ण्वे꣢꣯षु। सु। स꣡चा꣢꣯ पि꣡ब꣢꣯। २५२।
अधिमन्त्रम् (VC)
- इन्द्रः
- देवातिथिः काण्वः
- बृहती
- मध्यमः
- ऐन्द्रं काण्डम्
हिन्दी : आचार्य रामनाथ वेदालंकार - विषयः
अगले मन्त्र में गौरमृग के दृष्टान्त से परमात्मा को प्रीतिरस-पान के लिए बुलाया जा रहा है।
हिन्दी : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - (यथा) जिस प्रकार (गौरः) गौरमृग (तृष्यन्) प्यासा होकर (इरिणम्) मरुस्थल को (अव) छोड़ कर (अपा) जल से (कृतम्) पूर्ण किये हुए जलाशय अथवा जलप्रचुर देश को (एति) चला जाता है, वैसे ही (आपित्वे) बन्धुभाव के अर्थात् प्रीतिरस के (प्रपित्वे) प्राप्त हो जाने पर, अर्थात् प्रीतिरूप जल से हमारे हृदय के पूर्ण हो जाने पर, आप (तूयम्) शीघ्र ही (नः) हमारे पास (आगहि) आइए, और (कण्वेषु) हम मेधावियों के पास आकर (सचा) एक साथ (सु पिब) भली-भाँति हमारे प्रीतिरस-रूप सोम का पान कीजिए ॥१०॥ इस मन्त्र में उपमालङ्कार है। ‘पित्वे, पित्वे’ में यमक है ॥१०॥
हिन्दी : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - प्यासा गौर मृग जैसे जल-रहित मरुस्थल को छोड़कर जलप्रचुर प्रदेश में चला जाता है, वैसे ही प्रीतिरस का प्यासा परमात्मा भी प्रीतिरहित हृदयों को छोड़कर प्रीतिरस से जिनके हृदय परिपूर्ण हैं, ऐसे मेधावी जनों के पास चला जाता है। परमात्मा के सर्वव्यापक होने से उसमें जाने-आने की क्रियाएँ क्योंकि सम्भव नहीं हैं, इसलिए वेदों में अनेक स्थानों पर वर्णित परमात्मा के गमन-आगमन की प्रार्थना आलङ्कारिक जाननी चाहिए। गमन से उसे भूल जाना तथा आगमन से उसका स्मरण या आविर्भाव लक्षित होता है ॥१०॥ इस दशति में अङ्गों को शरीर में यथास्थान जोड़ने आदि इन्द्र के कौशल का वर्णन होने से, उसके गुण-कर्मों का वर्णन होने से और इन्द्र नाम से जीवात्मा, प्राण, शल्यचिकित्सक, राजा आदि के भी चरित्र का वर्णन होने से इस दशति के विषय की पूर्व दशति के विषय के साथ संगति जाननी चाहिए ॥ तृतीय प्रपाठक में द्वितीय अर्ध की प्रथम दशति समाप्त ॥ तृतीय अध्याय में द्वितीय खण्ड समाप्त ॥
संस्कृत : आचार्य रामनाथ वेदालंकार - विषयः
अथ गौरमृगस्य दृष्टान्तेन परमात्मानं प्रीतिरसपानायाह्वयति।
संस्कृत : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - (यथा) येन प्रकारेण (गौरः२) गौरमृगः (तृष्यन्) पिपासितः सन् (इरिणम्) मरुप्रदेशम्। इरिणम्………अपरता अस्मादोषधय इति वा। निरु० ९।६। (अव) अवहाय (अपा) जलेन। नित्यबहुवचनान्तोऽपि ‘अप्’ शब्दः अत्रैकवचने प्रयुक्तः। ‘ऊडिदंपदाद्यप्०। अ० ६।१।१६५’ इति विभक्तिरुदात्ता। (कृतम्) परिपूर्णं जलाशयं जलप्रदेशं वा (एति) गच्छति, तथैव (आपित्वे) बन्धुत्वे प्रीतिरसे इत्यर्थः (प्रपित्वे) प्राप्ते सति। प्रपित्वे अभीके इत्यासन्नस्य। प्रपित्वे प्राप्ते, निरु ३।२०। त्वत्प्रीतिजलेनास्माकं हृदये पूर्णे सतीत्यर्थः, त्वम् (तूयम्) शीघ्रम्। तूयमिति क्षिप्रनाम। निघं० २।१५। (नः) अस्मान् (आगहि) आगच्छ (कण्वेषु) मेधाविषु अस्मासु। कण्व इति मेधाविनाम। निघं० ३।१५। (सचा) सह, युगपदित्यर्थः। सचा सह। निघं० ५।५। (सु पिब) सम्यक्तया प्रीतिरसरूपं सोमम् आस्वादय ॥१०॥ अत्रोपमालङ्कारः। पित्वे, पित्वे इति यमकम्।
संस्कृत : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - पिपासितो गौरमृगो यथा जलविहीनं मरुं परित्यज्य जलप्रचुरं प्रदेशं गच्छति तथैव प्रीतिरसपिपासुः परमात्मापि प्रीतिविहीनानि हृदयान्यपहाय प्रीतिरसनिर्भरहृदयान् मेधाविनः प्रतिपद्यते। परमात्मनः सर्वव्यापित्वात् तद्गमनागमनासंभवाद् वेदेषु बहुशो वर्णितं तद्गमनागमनप्रार्थनमालङ्कारिकमेवेति विज्ञेयम्। गमनेन तद्विस्मरणम्, आगमनेन च तत्स्मरणं तदाविर्भावो वा लक्ष्यते ॥१०॥ अत्रेन्द्रस्य अङ्गसन्धानादिकौशलवर्णनात्, सोमपानाय तस्याह्वानात्, तस्य गुणकर्माख्यानाद्, इन्द्रनाम्ना जीवात्म-प्राण-शल्यचिकित्सक-नृपत्यादीनामपि चरित्रवर्णनाच्चैतद्दशत्यर्थस्य पूर्वदशत्यर्थेन सह सङ्गतिरस्तीति बोध्यम् ॥ इति तृतीयप्रपाठके द्वितीयार्धे प्रथमा दशतिः। इति तृतीयाध्याये द्वितीयः खण्डः ॥
संस्कृत : आचार्य रामनाथ वेदालंकार - पादटिप्पनी
टिप्पनी - १. ऋ० ८।४।३, साम० १७२१। २. यथा गौरः गौरमृगः सिंहो व्याघ्रो वा अपा उदकेन कृतं प्रदेशं तडागादिकं प्रति तृष्यन् एति आगच्छति। अव इत्युपसर्गश्रुतेः क्रियापदमध्याह्रियते। अवहाय इरिणं प्रदेशम्—इति वि०। यथा गौरः गौरमृगः तृष्यन् पिपासुः अपा कृतं वर्जितम् उदकेन इरिणम् ऊषरं क्षेत्रम् अवैति गच्छति अभिगच्छति उदकभ्रान्त्या। इरिणमिति निदर्शनम् उदकाभावात् तृष्णातिशय-निदर्शनार्थम्—इति भ०। गौरः गौरमृगः तृष्यन् पिपासितः सन् अपा अद्भिरुदकैः कृतं सम्पूर्णत्वं कृतम् इरिणं निस्तृणं तटाकदेशं यथा येन प्रकारेण अवैति अभिगच्छति अभिमुखः सन् शीघ्रं गच्छति—इति सा०।
10_0252 यथा गौरो - 01 ...{Loading}...
लिखितम्
२५२-१। गौतमस्य मनाज्ये, गोराङ्गिरसस्य सामनी वा द्वे॥ द्वयोर्गोतमो। बृहतीन्द्रः॥
य꣢था꣡꣯गौऽ२३रो꣤꣯अपा꣥꣯कृताम्॥ तृ꣡ष्यन्ने꣯तिय꣢वे꣡꣯राऽ२३इणा꣢म्। आ꣯पित्वे꣡꣯नᳲप्रपित्वे꣯तू꣯य꣢मा꣡꣯गाऽ२३ही꣢॥ क꣡ण्वेऽ᳒२᳒षुसू꣡ऽ२३॥ सा꣡ऽ२᳐चा꣣ऽ२३४औ꣥꣯हो꣯वा॥ पी꣣ऽ२३४बा꣥॥
10_0252 यथा गौरो - 02 ...{Loading}...
लिखितम्
२५२-२।
ओ꣢वा᳐ओ꣣ऽ२३४वा꣥। या꣤था꣥॥ गौ꣢꣯रो꣯अऽ३पा꣡कृ꣪तम्। ओ꣢ऽ३४। हा꣣꣯हो꣢इ᳐। तृष्यन्ने꣯तियऽ३वा꣡इरि꣪णम्। ओ꣢ऽ३४। हा꣣꣯हो꣢इ᳐। आ꣣ऽ२३४पी꣥। त्वे꣡꣯नᳲप्रपित्वे꣯तू꣯यामा꣢ऽ१गहि꣣। ओ꣢ऽ३४। हा꣣꣯हो꣢इ᳐॥ क꣡ण्वेऽ᳒२᳒षुसू꣡ऽ२३॥ सा꣡ऽ२᳐चा꣣ऽ२३४औ꣥꣯हो꣯वा॥ पि꣢बऽ३ई꣡ऽ२३꣡४꣡५꣡॥
[[अथ तृतीय खण्डः]]
योनि-प्रस्तुतिः ...{Loading}...
श꣣ग्ध्यू꣢३षु꣡ श꣢चीपत꣣ इ꣢न्द्र꣣ वि꣡श्वा꣢भिरू꣣ति꣡भिः꣢। भ꣢गं꣣ न꣡ हि त्वा꣢꣯ य꣣श꣡सं꣢ वसु꣣वि꣢द꣣म꣡नु꣢ शूर꣣ च꣡रा꣢मसि ॥ 11:0253 ॥
विश्वास-शाकल-प्रस्तुतिः ...{Loading}...
श॒ग्ध्यू॒३॒॑ षु श॑चीपत॒ इन्द्र॒ विश्वा॑भिरू॒तिभिः॑ ।
भगं॒ न हि त्वा॑ य॒शसं॑ वसु॒विद॒मनु॑ शूर॒ चरा॑मसि ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः
श꣣ग्धि꣢। उ꣣। सु꣢। श꣣चीपते। शची। पते। इ꣡न्द्र꣢꣯। वि꣡श्वा꣢꣯भिः। ऊ꣣ति꣡भिः꣢। भ꣡ग꣢꣯म्। न। हि। त्वा꣣। यश꣡स꣢म्। व꣣सुवि꣡द꣢म्। व꣣सु। वि꣡द꣢꣯म्। अ꣡नु꣢꣯। शू꣣र। च꣡रा꣢꣯मसि। २५३।
अधिमन्त्रम् (VC)
- इन्द्रः
- भर्गः प्रागाथः
- बृहती
- मध्यमः
- ऐन्द्रं काण्डम्
हिन्दी : आचार्य रामनाथ वेदालंकार - विषयः
प्रथम मन्त्र में इन्द्र नाम से परमात्मा और राजा को सम्बोधित किया गया है।
हिन्दी : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - हे (शचीपते इन्द्र) प्रज्ञा, वाणी एवं कर्म के स्वामी परमात्मन् व राजन् ! आप (विश्वाभिः) सब (ऊतिभिः) रक्षाओं से (उ) निश्चय ही (सु) भली-भाँति (शग्धि) हमें शक्तिशाली कीजिए। (भगं न हि) सूर्य के समान (यशसम्) यशस्वी, (वसुविदम्) ऐश्वर्य प्राप्त करानेवाले (त्वा अनु) आपकी आज्ञाओं के अनुकूल (शूर) हे दानशूर, धर्मशूर, विद्याशूर, वीरताशूर, परमात्मन् व राजन् ! हम लोग (चरामसि) आचरण करते हैं ॥१॥ इस मन्त्र में श्लेष और उपमालङ्कार है ॥१॥
हिन्दी : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - परमात्मा के समान राजा को भी वाग्मी, कर्मण्य, ज्ञानी, प्रजा की रक्षा करने में समर्थ, सूर्य के समान कीर्तिमान्, प्रजा को ऐश्वर्य प्राप्त करानेवाला, दानवीर, धर्मवीर, विद्यावीर और युद्धवीर होना चाहिए। साथ ही प्रजाओं को परमात्मा तथा धर्मात्मा राजा की आज्ञाओं के अनुकूल चलना चाहिए ॥१॥
संस्कृत : आचार्य रामनाथ वेदालंकार - विषयः
अथेन्द्रनाम्ना परमात्मा राजा च सम्बोध्यते।
संस्कृत : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - हे (शचीपते इन्द्र) प्रज्ञापते वाक्पते कर्मपते च परमात्मन् राजन् वा ! शची इति वाङ्नाम कर्मनाम प्रज्ञानाम च। निघं० १।११, २।१, ३।९। त्वम् अस्मान् (विश्वाभिः) सर्वाभिः (ऊतिभिः) रक्षाभिः (उ) खलु (सु) सम्यक्तया (शग्धि) शक्तान् कुरु। शक्लृ शक्तौ धातोः णिजर्थगर्भाल्लोटि छान्दसो विकरणस्य लुक्। भगं न सूर्यमिव (हि) खलु (यशसम्) यशस्विनम्, (वसुविदम्) ऐश्वर्यस्य लम्भयितारम् (त्वा अनु) त्वदाज्ञानुकूलम् हे (शूर) दानशूर, धर्मशूर, विद्याशूर, वीरताशूर परमात्मन् राजन् वा ! वयम् (चरामसि) आचरामः ॥१॥ अत्र श्लेष उपमालङ्कारश्च ॥१॥
संस्कृत : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - परमात्मवद् राजापि वाग्मी, कर्मवान्, प्रज्ञावान्, प्रजारक्षणसमर्थः, सूर्यवत् कीर्तिमान्, प्रजाभ्य ऐश्वर्यस्य प्रापकः, दानवीरो, धर्मवीरो विद्यावीरो, युद्धवीरश्च भवेत्। प्रजाश्च परमात्मनो धर्मात्मनो नृपस्य चाज्ञानुकूलं वर्तेरन् ॥१॥
संस्कृत : आचार्य रामनाथ वेदालंकार - पादटिप्पनी
टिप्पनी - १. ऋ० ८।६१।५, अथ० २०।११८।१, साम० १५७९।
11_0253 शग्ध्यू३षु शचीपत - 01 ...{Loading}...
लिखितम्
२५३-१। इन्द्रस्य हारयणानि, हारायणानि वा त्रीणि॥ त्रयाणामिन्द्रो बृहतीन्द्रः॥
श꣥ग्ध्यू꣯षू॥ श꣢चा꣡इपता꣢इ। ई꣣ऽ२३४न्द्रा꣥। वि꣢श्वा꣯भिऽ३रू꣡तिभा꣢इः। भा꣣ऽ२३४गा꣥म्॥ न꣢हित्वा꣯यशऽ३सा꣡म्वसू꣢। वी꣣ऽ२३४दा꣥म्॥ अ꣡नूऽ२३। शू꣡ऽ२᳐रा꣣ऽ२३४औ꣥꣯हो꣯वा॥ च꣡रा꣰꣯ऽ२मसी꣣ऽ२३꣡४꣡५꣡॥
11_0253 शग्ध्यू३षु शचीपत - 02 ...{Loading}...
लिखितम्
२५३-२। हारायणम्॥
श꣤ग्ध्यू꣯श्वौ꣯होऽ५इशची꣯प꣤ताइ॥ आ꣡इन्द्रविश्वा꣯भिरू꣯तिभिः। भगान्ना꣢ऽ३ही꣢। त्वा꣡꣯यशसाम्। वसू꣢ऽ३हा꣢इ॥ वा꣡इदाऽ᳒२᳒म्॥ अ꣡नुशू꣯रचरोवा꣢ऽ३ओ꣡ऽ२३४वा꣥। मा꣤ऽ५सोऽ६"हा꣥इ॥
11_0253 शग्ध्यू३षु शचीपत - 03 ...{Loading}...
लिखितम्
२५३-३।
श꣤ग्ध्यू꣣꣯षुश꣤ची꣥꣯। प꣣ता꣢इ। श꣣ग्ध्यू꣤꣯षू꣥॥ श꣢चा꣡इपते꣢꣯। आ꣡ऽ२꣮इहिमा꣣ऽ२३४हाः꣥॥ आ꣡इन्द्रवि꣢श्वा꣯। भिरू꣡तिभिः꣢। आ꣡ऽ२꣮इहिमा꣣ऽ२३४हाः꣥॥ भा꣡गन्न꣢हित्वा꣯यशसम्। वसू꣡विद꣢म्। आ꣡ऽ२꣮इहिमा꣣ऽ२३४हाः꣥॥ अ꣡नूशू꣢ऽ१राऽ२३। आ꣡ऽ२꣮इहिमा꣣ऽ२३४हाः꣥॥ च꣢रा꣡꣯माऽ२३सा꣢ऽ३४३इ। ओ꣡ऽ२३४५इ॥ डा॥
योनि-प्रस्तुतिः ...{Loading}...
या꣡ इ꣢न्द्र꣣ भु꣢ज꣣ आ꣡भ꣢रः꣣꣬ स्व꣢꣯र्वा꣣ꣳ अ꣡सु꣢रेभ्यः। स्तो꣣ता꣢र꣣मि꣡न्म꣢घवन्नस्य वर्धय꣣ ये꣢ च꣣ त्वे꣢ वृ꣢क्त꣡ब꣢र्हिषः ॥ 12:0254 ॥
विश्वास-शाकल-प्रस्तुतिः ...{Loading}...
या इ॑न्द्र॒ भुज॒ आभ॑रः॒ स्व॑र्वाँ॒ असु॑रेभ्यः ।
स्तो॒तार॒मिन्म॑घवन्नस्य वर्धय॒ ये च॒ त्वे वृ॒क्तब॑र्हिषः ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः
याः꣢। इ꣣न्द्र। भु꣡जः꣢। आ꣡भ꣢꣯रः। आ꣣। अ꣡भरः꣢꣯। स्व꣢꣯र्वान्। अ꣡सु꣢꣯रेभ्यः। अ। सु꣣रेभ्यः। स्तोता꣡र꣢म्। इत्। म꣣घवन्। अस्य। वर्धय। ये꣢। च꣣। त्वे꣡इति꣢। वृ꣣क्त꣡ब꣢र्हिषः। वृ꣣क्त꣢। ब꣣र्हिषः। । २५४।
अधिमन्त्रम् (VC)
- इन्द्रः
- रेभः काश्यपः
- बृहती
- मध्यमः
- ऐन्द्रं काण्डम्
हिन्दी : आचार्य रामनाथ वेदालंकार - विषयः
अगले मन्त्र में परमात्मा और राजा से प्रार्थना की गयी है।
हिन्दी : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - प्रथम—परमात्मा के पक्ष में। हे (इन्द्र) परमेश्वर ! (स्वर्वान्) धनवान्, प्रकाशवान् और आनन्दवान् आप (अ-सुरेभ्यः) जो सुरापान करके उन्मत्त नहीं हुए हैं, किन्तु जागरूक हैं, उनके लिए (याः भुजः) जिन अन्तप्रकाशरूप वा आनन्दरूप भोगों को (आ अभरः) लाते हो, उनसे, हे (मघवन्) दिव्य सम्पत्ति के स्वामी ! (अस्य) इस अध्यात्म-यज्ञ के (स्तोतारम्) स्तोता यजमान को (इत्) अवश्य ही (वर्धय) बढ़ाओ, (ये च) और जो (त्वयि) आपकी प्राप्ति करानेवाले अध्यात्मयज्ञ में (वृक्तबर्हिषः) मार्गदर्शक ऋत्विज् लोग हैं, उन्हें भी बढ़ाओ ॥ द्वितीय—राजा के पक्ष में। हे (इन्द्र) शुत्रविदारक सम्पत्तिप्रदायक राजन् ! (स्वर्वान्) राजनीति विद्या के प्रकाश से युक्त आपने (असुरेभ्यः) अदानी, अपने कोठों में ही राष्ट्र की सम्पत्ति को भरनेवाले कृपणों के पास से (याः भुजः) जिन भोग्य-सम्पदाओं को (आ अभरः) अपहृत किया है, छीना है, उनसे, हे (मघवन्) धनी राजन् ! (अस्य) इस राष्ट्रयज्ञ के (स्तोतारम्) स्तोता को, राष्ट्रगीत के गायक को, न कि राष्ट्र द्रोही को (इत्) ही (वर्धय) समृद्ध कीजिए, (ये च) और जो (त्वे) आपके लिए, आपकी सहायता के लिए (वृक्तबर्हिषः) राष्ट्रयज्ञ का विस्तार करनेवाले राजपुरुष हैं, उन्हें भी समृद्ध कीजिए ॥ राजा को उचित है कि अपने राज्य के कृपण धनपतियों को प्रेरणा करे कि वे निर्धनों को अपने धन का दान करें। फिर भी जो दान न करें, उनके धन को बलात् उनसे छीन ले, यह वैदिक मर्यादा अनेक वेदवाक्यों से प्रमाणित होती है, यथा ‘हे तेजस्वी पोषक राजन्, जो अपनी सम्पत्ति का दान नहीं करना चाहता, उसे आप दान के लिए प्रेरित कीजिए। ऋ० ६।५३।३’, हे राष्ट्र के स्वामी राजन् ! दान न करनेवालों के धन को आप छीन लीजिए—ऋ० १।८१।९। यही बात प्रस्तुत मन्त्र में भी कही गयी है ॥२॥ इस मन्त्र में श्लेषालङ्कार है ॥२॥
हिन्दी : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - जैसे परमेश्वर धार्मिक उपासकों को ज्ञान-प्रकाश से और दिव्य आनन्द से समृद्ध करता है, वैसे ही राजा भी राष्ट्र-भक्तों को समृद्ध करे और राष्ट्रद्रोहियों को दण्डित करे ॥२॥
संस्कृत : आचार्य रामनाथ वेदालंकार - विषयः
अथ परमात्मानं राजानं च प्रार्थयते।
संस्कृत : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - प्रथमः—परमात्मपरः। हे (इन्द्र) परमेश्वर ! (स्वर्वान्२) धनवान्, प्रकाशवान्, आनन्दवान् वा त्वम् (अ-सुरेभ्यः) न सुरा मदिरा येषां ते असुराः अमद्यपाः अनुन्मत्ताः३, प्रत्युत जागरूकाः तेभ्यः, तदर्थमिति भावः। चतुर्थ्यन्तमिदं बोध्यम्। (याः भुजः४) यान् अन्तःप्रकाशरूपान्, आनन्दरूपान् वा भोगान् (आ अभरः) आहरसि। आङ्पूर्वो हृञ् हरणे, लङ्, ‘हृग्रहोर्भश्छन्दसि’ इति हस्य भः। ताभिः, हे (मघवन्) दिव्यसम्पत्तिशालिन् ! अस्य अध्यात्मयज्ञस्य (स्तोतारम्) स्तुतिकर्तारं यजमानम् (इत्) अवश्यम् (वर्धय) समर्धय, (ये च) ये जनाश्च (त्वे) त्वयि त्वत्प्राप्तिनिमित्ते अध्यात्मयज्ञे। युष्मच्छब्दात् सप्तम्येकवचने युष्मदो मपर्यन्तस्य त्वादेशः विभक्तेश्च ‘सुपां सुलुक्’, अ० ७।१।३९ इति शे आदेशः। (वृक्तबर्हिषः) मार्गदर्शका ऋत्विजः सन्ति, तानपि वर्धय। वृक्तबर्हिषः इति ऋत्विङ्नाम। निघं० ३।१८ ॥ अथ द्वितीयः—राजप्रजापरः। हे (इन्द्र) शत्रुविदारक सम्पत्तिप्रदायक राजन् ! (स्वर्वान्) राजनीतिविद्याप्रकाशयुक्तः त्वम् (असुरेभ्यः) सुष्ठु रान्ति दानं कुर्वन्ति ये ते सुराः, न सुराः असुराः कृपणाः, कोष्ठेष्वेव राष्ट्रसम्पत्तेः सञ्चेतारः, तेभ्यः तेषां सकाशात्। अत्र पञ्चम्यन्तमिदं पदम्। (याः भुजः) याः भोग्य-सम्पदः (आ अभरः) अपहृत्यानीतवानसि, ताभिः (मघवन्) हे सम्पत्तिशालिन् ! (अस्य) राष्ट्रयज्ञस्य (स्तोतारम्) स्तुतिकर्तारं, राष्ट्रगीतगायकं न तु राष्ट्रद्रोहिणम् (इत्) एव (वर्धय) समर्धय, (ये च त्वे) तुभ्यम् त्वत्साहाय्यार्थम् (वृक्तबर्हिषः) आस्तीर्णयज्ञाः राजपुरुषाः सन्ति, तानपि वर्धय। राजा कृपणान् धनपतीन् निर्धनेभ्यो धनं दानाय प्रेरयेत्, तथापि ये न दद्युस्तेषां धनं बलादपहरेदिति वैदिकी मर्यादा “अदि॑त्सन्तं चिदाघृणे॒ पूष॒न् दाना॑य चोदय” ऋ० ६।५३।३, “अ॒र्यो वेदो॒ अदा॑शुषां॒ तेषां॑ नो॒ वेद॒ आ भ॑र” ऋ० १।८१।९ इत्यादिभिर्वेदवाक्यैः प्रमाणिता भवति। सैवास्मिन्नपि मन्त्रे प्रोक्ता ॥२॥ अत्र श्लेषालङ्कारः ॥२॥
संस्कृत : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - यथा परमेश्वरः धार्मिकान् स्वोपासकान् ज्ञानप्रकाशेन दिव्यानन्देन च समर्धयति, तथैव राजापि राष्ट्रभक्तान् समर्धयेत् राष्ट्रद्रोहिणश्च दण्डयेत् ॥२॥
संस्कृत : आचार्य रामनाथ वेदालंकार - पादटिप्पनी
टिप्पनी - १. ऋ० ८।९७।१, अथ० २०।५५।२। २. स्वर् शब्दो धनवचनः, तद्यस्यास्ति स स्वर्वान्—इति वि०। सर्वधनवान्—इति भ०। सुखवान् स्वर्गवान् वा—इति सा०। ३. अयमर्थः पदकारस्य ‘अ-सुरेभ्यः’ इत्यवग्रहमनुसृत्य कृतः। अनवग्रहे तु असवः प्रशस्ताः प्राणा येषामिति प्रशंसार्थे मत्वर्थीयो रः। ४. भुजः। भुज्यन्ते इति भुजः अन्नानि—इति वि०। भुजः भोजनधनानि—इति भ०। भोक्तव्यानि धनानि—इति सा०।
12_0254 या इन्द्र - 01 ...{Loading}...
लिखितम्
२५४-१। वाम्राणि त्रीणि। त्रयाणां वम्रो बृहतीन्द्रः॥
या꣣꣯हो꣢इ᳐। ई꣣ऽ२३४न्द्रा꣥॥ भु꣢जऽ३आ꣡भा꣢ऽ१राऽ᳒२ः᳒। सु꣡वाऽ२३हा꣢। र्वाꣳ꣯असुऽ३रा꣡इभा꣢ऽ१याऽ᳒२ः᳒। स्तो꣡ता꣢ऽ३हा꣢। र꣡मिन्मघवन्नस्याव꣪र्द्धायाऽ᳒२᳒॥ या꣡इचा꣢ऽ३हा꣢इ॥ त्वे꣯वृक्तब꣡र्हाऽ२३इषा꣢ऽ३४३ः। ओ꣡ऽ२३४५इ॥ डा॥
12_0254 या इन्द्र - 02 ...{Loading}...
लिखितम्
२५४-२।या꣥꣯इन्द्रभुजआ꣯भाऽ६राः꣥॥ सु꣢वर्वाꣳ꣯अ। सु꣡रेऽ२᳐भा꣣ऽ२३४याः꣥। हा। औ꣣꣯होऽ२३४हा꣥। स्तो꣣꣯ता꣯र꣢मा꣡इत्। माघ꣢वन्ना꣡। स्य꣪वाऽ२᳐र्द्धा꣣ऽ२३४या꣥। हा꣢। औ꣣꣯होऽ२३४हा꣥॥ ये꣢꣯च꣡त्वाऽ२३इवॄ꣢ऽ३। हा꣢। औ꣣꣯होऽ२३४हा꣥॥ क्त꣢ब꣡र्हाऽ२३इषा꣢ऽ३४३ः। ओ꣡ऽ२३४५इ॥ डा॥
12_0254 या इन्द्र - 03 ...{Loading}...
लिखितम्
२५४-३।
या꣤꣯इ꣥न्द्रभु꣤ज꣥आ꣤꣯भ꣥रः। उहु꣤वाहा꣥इ॥ सु꣡वर्वाꣳ꣢꣯अ꣡सुरे꣢꣯भ्यः। उहु꣡वाऽ२३हा꣢इ। स्तो꣯ता꣡꣯रमिन्मघ꣢वन्न। स्या꣡व꣪र्द्धायाऽ᳒२᳒। उहु꣡वाऽ२३हा꣢इ॥ ये꣯च꣡त्वाऽ२३इवॄ꣢। उहु꣡वाऽ२३हा꣢॥ क्तब꣡र्हाऽ२३इषा꣢ऽ३४३ः। ओ꣡ऽ२३४५इ॥ डा॥
योनि-प्रस्तुतिः ...{Loading}...
प्र꣢ मि꣣त्रा꣢य꣣ प्रा꣢र्य꣣म्णेइ स꣢च꣣꣬थ्य꣢꣯मृतावसो। व꣣रूथ्ये꣢३ वइरु꣢णे꣣ छ꣢न्द्यं꣣ वइचः꣢ स्तो꣣त्रइꣳ राज꣢꣯सु गायत ॥ 13:0255 ॥
विश्वास-शाकल-प्रस्तुतिः ...{Loading}...
प्र मि॒त्राय॒ प्रार्य॒म्णे स॑च॒थ्य॑मृतावसो ।
व॒रू॒थ्यं१॒॑ वरु॑णे॒ छन्द्यं॒ वचः॑ स्तो॒त्रं राज॑सु गायत ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः
प्र꣢। मि꣣त्रा꣡य꣢। मि꣣। त्रा꣡य꣢꣯। प्र। अ꣣र्यम्णे꣢। स꣣च꣡थ्य꣢म्। ऋ꣣तावसो। ऋत। वसो। व꣣रूथ्ये꣢꣯। व꣡रु꣢꣯णे। छ꣡न्द्य꣢꣯म्। व꣡चः꣢꣯। स्तो꣣त्र꣢म्। रा꣡ज꣢꣯सु। गा꣣यत। २५५।
अधिमन्त्रम् (VC)
- मित्रावरुणादित्याः
- जमदग्निर्भार्गवः
- बृहती
- मध्यमः
- ऐन्द्रं काण्डम्
हिन्दी : आचार्य रामनाथ वेदालंकार - विषयः
अगले मन्त्र में यह कहा गया है कि इन्द्र के अतिरिक्त अन्य कौन-कौन गुण-वर्णन द्वारा स्तुति करने योग्य हैं। मन्त्र के देवता आदित्य अर्थात् अदिति के पुत्र मित्र, अर्यमा और वरुण हैं।
हिन्दी : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - प्रथम—वायु आदि के पक्ष में। हे (ऋतावसो) सत्यरूप धनवाले मानव ! तू (मित्राय) वायु के लिए, (अर्यम्णे) आदित्य के लिए और (वरुथ्ये) शरीर रूप गृह के लिए हितकर (वरुणे) अग्नि के लिए (सचथ्यम्) सेवनीय, (छन्द्यम्) छन्दोबद्ध (वचः) स्तुति-वचन को (प्र प्र) भली-भाँति गान कर, गान कर। हे भाइयो ! तुम भी (राजसु) उक्त शोभायमान वायु, आदित्य और अग्नि के सम्बन्ध में (स्तोत्रम्) स्तोत्र का (गायत) गान करो ॥ द्वितीय—प्राणों के पक्ष में। हे (ऋतावसो) प्राणायाम रूप यज्ञ को धन माननेवाले प्राणसाधक ! तू (मित्राय) पूरक प्राण के लिए, (अर्यम्णे) कुम्भक प्राण के लिए और (वरूथ्ये) शरीररूप गृह के हितकारी (वरुणाय) रेचक प्राण के सम्बन्ध में (सचथ्यम्) एक साथ मिलकर पढ़ने योग्य, (छन्द्यम्) छन्दोबद्ध (वचः) प्राण महिमापरक वचन का (प्र प्र) भली-भाँति उच्चारण कर। हे दूसरे प्राणसाधको ! तुम भी (राजसु) प्रदीप्त हुए पूर्वोक्त पूरक, कुम्भक एवं रेचक प्राणों के विषय में (स्तोत्रम्) प्राण का महत्त्व प्रतिपादित करनेवाले स्तोत्र का (गायत) गान करो ॥ प्राण का महत्त्व प्रतिपादन करनेवाले छन्दोबद्ध वेदमन्त्र अथर्व ११।४ में देखने चाहिए। जैसे अन्दर आनेवाले पूरक प्राण को हम अनुकूल करें, बाहर जानेवाले रेचक प्राण को अनुकूल करें आदि अथर्व० ११।४।८ ॥ तृतीय—राष्ट्र के पक्ष में। हे (ऋतावसो) राष्ट्रयज्ञ को धन माननेवाले राष्ट्रभक्त ! तू राजा रूप इन्द्र के साथ-साथ (मित्राय) देश-विदेश में मैत्री के सन्देश का प्रसार करनेवाले राज्याधिकारी के लिए, (अर्यम्णे) न्यायाध्यक्ष के लिए और (वरूथ्ये) सेना के लिए हितकारी (वरुणे) शत्रुनिवारक सेनाध्यक्ष के लिए (सचथ्यम्) सहगान के योग्य, (छन्द्यम्) छन्दोबद्ध गीत को (प्र प्र) भली-भाँति गा। हे दूसरे राष्ट्रभक्तो ! तुम भी (राजसु) पूर्वोक्त राज्याधिकारियों के विषय में (स्तोत्रम्) उन-उनके गुण वर्णन करनेवाले स्तोत्र को (गायत) गाओ ॥३॥ इस मन्त्र में श्लेषालङ्कार है ॥३॥
हिन्दी : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - परमात्मा की सृष्टि में जो वायु-सूर्य और अग्नि आदि, मनुष्य के शरीर में जो प्राण आदि और राष्ट्र में जो विभिन्न राज्याधिकारी हैं, उनके गुण-कर्मों का वर्णन करते हुए उनसे यथायोग्य लाभ सबको प्राप्त करने चाहिएँ ॥३॥
संस्कृत : आचार्य रामनाथ वेदालंकार - विषयः
इन्द्रातिरिक्तम् अन्ये के के गुणवर्णनेन स्तोतव्या इत्याह।
संस्कृत : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - प्रथमः—वाय्वादिपरः। हे (ऋतावसो) सत्यधन मानव ! पूर्वपदस्य दीर्घश्छान्दसः। त्वम् (मित्राय) वायवे। अयं वै वायुर्मित्रो योऽयं पवते। श० ६।५।७।१४। (अर्यम्णे२) आदित्याय। अर्यमा आदित्यः, अरीन् नियच्छति। निरु० ११।२३। असौ वाऽऽदित्योऽर्यमा। तै० सं० २।३।४।१। अपि च (वरूथ्ये) वरूथं शरीररूपं गृहम्, तस्मै हिताय। वरूथमिति गृहनाम। निघं० ३।४। (वरुणे) वरुणाय अग्नये। यो यै वरुणः, सोऽग्निः। श० ५।२।४।१३। वरूथ्ये, वरुणे इत्युभयत्र चतुर्थ्येकवचनस्य ‘सुपां सुलुक्’ अ० ७।१।३९ इति शे आदेशः। (सचथ्यम्) सेवनार्हम्। षच सेचने सेवने च। सचथः सेवनं, तदर्हम्। अर्हार्थे यत् प्रत्ययः। (छन्द्यम्३) छन्दोबद्धम् (वचः) स्तुतिवचनम् (प्र प्र) प्रगाय प्रगाय। पुनरुक्तिर्दाढ्यार्था। गायत इत्युत्तरत्र पाठात् ‘ऋतावसो’ इत्येकवचनानुसारेण ‘गाय’ इत्यूहनीयम्। हे भ्रातरः ! य़ूयमपि (राजसु) राजमानेषु पूर्वोक्तेषु मित्रार्यमवरुणेषु, तद्विषये इत्यर्थः, (स्तोत्रम्) स्तुतिवचनम् (गायत) गानविषयीकुरुत ॥ अथ द्वितीयः—प्राणपरः। हे (ऋतावसो४) ऋतं प्राणायामयज्ञ एव वसु धनं यस्य तादृश प्राणसाधक ! ऋतमिति यज्ञवाचकम् निरुक्ते प्रोक्तम्। ऋतस्य योगे यज्ञस्य योगे इति। निरु० ६।२२। त्वम् (मित्राय) पूरकप्राणाय। प्राणो मित्रम्। जै० उ० ३।३।६। (अर्यम्णे) कुम्भकप्राणाय। फुप्फुसयोः पूरितः यः अरीन् रुधिरे विद्यमानान् रोगकृमीन् नियच्छति तस्मै। किञ्च, (वरूथ्ये) शरीरगृहस्य हितकराय (वरुणे) वरुणाय रेचकप्राणाय। वारयति बहिर्निस्सारयति शरीरस्थानि मलानि यः स वरुणः। (सचथ्यम्) सह पठितुं योग्यम्। षच समवाये धातोर्बाहुलकादौणादिके ‘अथ’ प्रत्यये सचथः इति, तदर्हम्। (छन्द्यम्) छन्दोबद्धम् (वचः) प्राणमहिमात्मकं वचनम् (प्र प्र) प्रकर्षेण गाय उच्चारय। हे इतरे प्राणसाधकाः ! यूयमपि (राजसु) प्रदीप्तेषु पूर्वोक्तेषु पूरक-कुम्भक-रेचकेषु प्राणेषु, तद्विषये इत्यर्थः, (स्तोत्रम्) प्राणमहत्त्वप्रतिपादकं स्तोमम् (गायत) मानपूर्वकमुच्चारयत ॥ प्राणमहत्त्वप्रतिपादका मन्त्रा अथर्ववेदे ११।४ इत्यत्र द्रष्टव्याः। यथा—नम॑स्ते प्राण प्राण॒ते नमो॑ अस्त्वपान॒ते। प॒रा॒चीना॑य ते॒ नमः॑ प्रती॒चीनाय॑ ते॒ नमः॒ सर्व॑स्मै त इ॒दं नमः॑ ॥ अथ० ११।४।८ इत्यादिकम् ॥ अथ तृतीयः—राष्ट्रपरः। हे (ऋतावसो) ऋतं राष्ट्रयज्ञ एव वसु धनं यस्य तादृश राष्ट्रभक्त ! त्वम् इन्द्रेण सम्राजा सह (मित्राय) देशे विदेशे च मैत्रीसन्देशप्रसारकाय राज्याधिकारिणे, (अर्यम्णे) न्यायाध्यक्षाय५राज्याधिकारिणे, (वरूथ्ये) वरूथं सैन्यं तस्मै हिताय (वरुणे) शत्रुनिवारकाय सेनाध्यक्षाय च (सचथ्यम्) सहगानयोग्यम् (छन्द्यम्) छन्दोबद्धं गीतम् (प्र प्र) प्रकृष्टतया प्रगाय। हे इतरे राष्ट्रभक्ताः ! यूयमपि (राजसु) पूर्वोक्तानां राज्याधिकारिणां विषये (स्तोत्रम्) तत्तद्गुणवर्णनपरं स्तुतिगीतं (गायत) प्रोच्चारयत ॥३॥ अत्र श्लेषालङ्कारः ॥३॥
संस्कृत : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - परमात्मनः सृष्टौ ये वायुसूर्यवह्न्यादयः, मनुष्यस्य शरीरे ये प्राणादयः, राष्ट्रे च ये विभिन्ना राज्याधिकारिणः सन्ति तेषां गुणकर्मवर्णनपूर्वकं तेभ्यो यथायोग्यं लाभाः सर्वैः प्राप्तव्याः ॥३॥
संस्कृत : आचार्य रामनाथ वेदालंकार - पादटिप्पनी
टिप्पनी - १. ऋ० ८।१०१।५ ‘वरूथ्ये’ इत्यत्र ‘वरूथ्यं’ इति पाठः। २. “य ऋच्छति नियच्छति आकर्षणेन पृथिव्यादीन् स सूर्यलोकः।” इति य० ३।३१ भाष्ये द०। ३. छन्दशब्देन स्तुतिरुच्यते, तस्यां स्तुतौ भवमित्यर्थः—इति वि०। कमनीयम्—इति भ०। यज्ञगृहभवम्, अभिप्रायानुसारं वा०—इति सा०। ४. ऋतावसो यज्ञधन—इति भ०, सा०। ५. द्रष्टव्यम् १८५ संख्यकस्य मन्त्रस्य भाष्यम्।
13_0255 प्र मित्राय - 01 ...{Loading}...
लिखितम्
२५५-१। वरुणसामानि त्रीणि॥ त्रयाणां वरुणो बृहती विश्वेदेवाः॥
प्र꣥मित्रा꣯यप्रा꣯हाउ॥ आ꣡ऽ᳒२᳒र्य꣡म्णाइ। सचाऽ᳒२᳒हो꣡। थि꣢यौऽ᳒२᳒। हु꣡वाइ। आ꣢꣯र्ता꣡꣯वसाउ। वराऽ᳒२᳒हो꣡। थि꣢यौऽ᳒२᳒। हु꣡वाइ। वरुणे꣯च्छा। दी꣢꣯यं꣡वचाः॥ स्तो꣯त्राऽ᳒२ꣳ᳒हो꣡इ॥ रा꣢꣯जौऽ᳒२᳒। हु꣡वा। षू꣢꣯गा꣡꣯यता꣢ऽ३१उवाऽ२३॥ ऊ꣢ऽ᳐३४पा꣥॥
13_0255 प्र मित्राय - 02 ...{Loading}...
लिखितम्
२५५-२।
प्र꣥मित्रा꣯यप्रौ꣯हो꣤वा꣥॥ आ꣡र्यम्णा꣢। औ꣣꣯हो꣢ऽ३४इ। औ꣢꣯हो꣭ऽ३वा꣢। सा꣡चथ्य꣢म्। ऋता꣡वासा꣢। औ꣣꣯हो꣢ऽ३४इ। औ꣢꣯हो꣭ऽ३वा꣢। वा꣡रू꣯थ्ये꣢꣯वरुणे꣯च्छ। दिया꣡म्वाचा꣢। औ꣣꣯हो꣢ऽ३४इ। औ꣢꣯हो꣭ऽ३वा꣢॥ स्तो꣡त्रꣳराजा꣢। औ꣣꣯हो꣢ऽ३४इ। औ꣢꣯हो꣭ऽ३वा꣢॥ षू꣯गा꣡याता꣢। औ꣣꣯हो꣢ऽ३४इ। औ꣢꣯हो꣭ऽ३वा꣢ऽ३४३। ओ꣡ऽ२३४५इ॥ डा॥
13_0255 प्र मित्राय - 03 ...{Loading}...
लिखितम्
२५५-३। वरुणसाम॥
प्र꣥मित्रा꣯यप्रा꣯र्यम्णो꣤वा꣥। ओ꣤वा꣥॥ सा꣡चथ्य꣢म्। ऋता꣡वा꣢ऽ१साऽ᳒२᳒उ। वा꣡ऽ२३रू꣢। था꣡ऽ२३या꣢इ। व꣡रुणे꣢꣯च्छ꣡। दायाऽ२३ꣳहा꣢इ। व꣡चो꣭ऽ३आ꣢॥ स्तो꣯त्रꣳ꣡रा꣯जसु꣢गा꣯यत। स्तो꣡ऽ२३त्रा꣢म्॥ रा꣡जसु꣢गौ꣭ऽ३। हो꣢ऽ३१२३४। वा꣥॥ या꣤ऽ५तोऽ६"हा꣥इ॥
योनि-प्रस्तुतिः ...{Loading}...
अ꣣भि꣡ त्वा꣢ पू꣣र्व꣡पी꣢तय꣣ इ꣢न्द्र꣣ स्तो꣡मे꣢भिरा꣣य꣡वः꣢। स꣣मीचीना꣡स꣢ ऋ꣣भ꣢वः꣣ स꣡म꣢स्वरन्रु꣣द्रा꣡ गृ꣢णन्त पू꣣र्व्य꣢म् ॥ 14:0256 ॥
विश्वास-शाकल-प्रस्तुतिः ...{Loading}...
अ॒भि त्वा॑ पू॒र्वपी॑तय॒ इन्द्र॒ स्तोमे॑भिरा॒यवः॑ ।
स॒मी॒ची॒नास॑ ऋ॒भवः॒ सम॑स्वरन्रु॒द्रा गृ॑णन्त॒ पूर्व्य॑म् ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः
अ꣣भि꣢। त्वा꣣। पूर्व꣡पी꣢तये। पू꣣र्व꣢। पी꣣तये। इ꣡न्द्र꣢꣯। स्तो꣡मे꣢꣯भिः। आ꣣य꣡वः꣢। स꣣मीचीना꣡सः꣢। स꣣म्। ईचीना꣡सः꣢। ऋ꣣भ꣡वः꣢। ऋ꣣। भ꣡वः꣢꣯। सम्। अ꣣स्वरन्। रुद्राः꣢। गृ꣣णन्त पूर्व्य꣢म्। २५६।
अधिमन्त्रम् (VC)
- इन्द्रः
- मेधातिथिः काण्वः
- बृहती
- मध्यमः
- ऐन्द्रं काण्डम्
हिन्दी : आचार्य रामनाथ वेदालंकार - विषयः
अगले मन्त्र में इस विषय का वर्णन है कि कौन-कौन परमात्मा की स्तुति करते हैं।
हिन्दी : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - हे (इन्द्र) परमात्मन् ! (पूर्वपीतये) जिसका श्रेष्ठ रसास्वादन होता है, उस आनन्द के लिए (आयवः) मनुष्य (स्तोमेभिः) स्तोत्रों से (त्वा) आपकी (अभि) चारों ओर स्तुति करते हैं। (समीचीनासः) सम्यक् शुभकर्मों में संलग्न अथवा परस्पर संगत हुए (ऋभवः) मेधावी लोग (समस्वरन्) आपकी स्तुति करते हैं, (रुद्राः) सदुपदेशक, प्राणसाधक स्तोता लोग (पूर्व्यम्) पूर्वकाल में भी विद्यमान अर्थात् सनातन आपकी (गृणन्त) अर्चना करते हैं ॥४॥
हिन्दी : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - आयुष्मान्, सामान्यजन, कर्मयोगी मेधावीजन, सदुपदेशक स्तोताजन सभी जिस परमात्मा की आराधना करते हैं, उसकी आराधना हम भी क्यों न करें ॥४॥
संस्कृत : आचार्य रामनाथ वेदालंकार - विषयः
अथ के के परमात्मानं स्तुवन्तीत्याह।
संस्कृत : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - हे (इन्द्र) परमेश्वर ! (पूर्वपीतये२) पूर्वा श्रेष्ठा पीतिः पानं रसास्वादो यस्य तस्मै आनन्दाय। पूर्वशब्दो मरुद्वृधादित्वादन्तोदात्तः। बहुव्रीहौ पूर्वपदप्रकृतिस्वरः। (आयवः) आयुष्मन्तो मनुष्याः। आयव इति मनुष्यनाम। निघं० २।३। (स्तोमेभिः) स्तोमैः स्तोत्रैः (त्वा) त्वाम् (अभि) अभिष्टुवन्ति। उपसर्गबलाद् योग्यक्रियाध्याहारः। (समीचीनासः) समीचीनाः सम्यग् गतिमन्तः, शुभकर्मणि रताः, परस्परं संगताः वा। सं पूर्वाद् अञ्चु गतौ इत्यस्य रूपम्। ‘आज्जसेरसुक्’ अ० ७।१।५० इति जसोऽसुगागमः। (ऋभवः) मेधाविनः। ऋभुरिति मेधाविनाम। निघं० ३।१५। (समस्वरन्) त्वां संस्तुवन्ति। सं पूर्वात् स्वृ शब्दोपतापयोरिति धातोर्लडर्थे लङ्। (रुद्राः) सदुपदेशकाः३ प्राणसाधकाः स्तोतारः। रुद्र इति स्तोतृनामसु पठितम्। निघं० ३।१६। प्राणा वै रुद्राः। जै० उ० ब्रा० ४।२।६। लक्षणया प्राणवन्तः प्राणसाधका वा। (पूर्व्यम्) पूर्वस्मिन्नपि काले भवः पूर्व्यः तम् सनातनं त्वाम् (गृणन्त) गृणन्ति अर्चन्ति। गृणातिः अर्चतिकर्मा। निघं० ३।१४। गॄ शब्दे, क्र्यादिः, लडर्थे लङ्, आत्मनेपदं छान्दसम्। ‘बहुलं छन्दस्यमाङ्योगेऽपि’ अ० ६।४।७५ इत्यडभावः ॥४॥४
संस्कृत : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - आयुष्मन्तः सामान्यजनाः, कर्मयोगिनो मेधाविजनाः, सदुपदेशकाः स्तोतृजनाः, सर्वेऽपि यं परमात्मानमाराध्नुवन्ति सोऽस्माभिरपि कुतो नाराधनीयः ॥४॥
संस्कृत : आचार्य रामनाथ वेदालंकार - पादटिप्पनी
टिप्पनी - १. ऋ० ८।३।७, अथ० २०।९९।१, साम० १५३७। २. (पूर्वपीतये) पूर्वं पीतिः पानं सुखभागो यस्मिन् तस्मा आनन्दाय—इति ऋ० १।१९।९ भाष्ये द०। अनादिकालप्रवृत्ताय सोमपानाय—इति वि०। प्रथमपानाय—इति भ०। पूर्वपीतये सर्वेभ्यो देवेभ्यः पूर्वं प्रथमतः एव सोमस्य पानाय। सवनमुखे हि चमसगणैः इन्द्रस्यैव सोमो हूयते—इति सा०। ३. रुतः सत्योपदेशान् राति ददाति (इति रुद्रः)—इति ऋ० १।११४।३ भाष्ये द०। ४. आयवः ऋत्विग्लक्षणा मनुष्याः। कीदृशा मनुष्याः ? समीचीनासः, सङ्गताः सहभूता इत्यर्थः। ऋभवः महान्तः। रुद्राः रोदनस्वभावकाः स्तुत्युच्चारणशीला इत्यर्थः। पूर्व्यं पूर्वतनमित्यर्थ—इति वि०। समीचीनासः सङ्गताः। ऋभवः दीप्ताः रुद्राः स्तोतारः, रुवन्तः शब्दायमानाः। रुवन्ति उपगायन्ति इति रुद्राः—इति भ०। समीचीनाः सङ्गताः, ऋभवः प्रथमवाचकेन शब्देन त्रयोऽप्युपलक्ष्यन्ते ऋभुर्विभ्वा वाज इत्येते च। रुद्रा रुद्रयुता मरुतश्च—इति सा०।
14_0256 अभि त्वा - 01 ...{Loading}...
लिखितम्
२५६-१। प्रजापतेः वषट्कारणिधनम्॥ प्रजापतिर्बृहतीन्द्रः॥अ꣤भि꣣त्वा꣤꣯पू꣯र्व꣣पी꣤꣯त꣥ये꣯। अभित्वा꣢ऽ३पू꣤꣯र्व꣥पी꣤꣯तया꣥इ॥ इ꣢न्द्रस्तो꣯मे꣯भिऽ३रा꣡य꣪वाऽ᳒२ः᳒। भिरा꣡या꣢ऽ१वाऽ२३ः। ओ꣡꣯मो꣭ऽ३वा꣢॥ समी꣯ची꣯ना꣯सऋभवस्सऽ३मा꣡स्व꣪राऽ᳒२᳒न्। समा꣡स्वा꣢ऽ१राऽ२३न्। ओ꣡꣯मो꣭ऽ३वा꣢॥ रुद्रा꣯गृणन्तऽ३पू꣡र्वि꣪याऽ᳒२᳒म्। तपू꣡र्वा꣢ऽ१याऽ२३म्। ओ꣡꣯म्। ओऽ२᳐। वा꣣ऽ२३४। औ꣥꣯हो꣯वा॥ ऊ꣣ऽ२३४पा꣥॥
योनि-प्रस्तुतिः ...{Loading}...
प्र꣢ व꣣ इ꣡न्द्रा꣢य बृह꣣ते꣡ मरु꣢꣯तो꣣ ब्र꣡ह्मा꣢र्चत। वृ꣣त्र꣡ꣳ ह꣢नति वृत्र꣣हा꣢ श꣣त꣡क्र꣢तु꣣र्वज्रेण श꣣त꣡प꣢र्वणा ॥ 15:0257 ॥
विश्वास-शाकल-प्रस्तुतिः ...{Loading}...
प्र व॒ इन्द्रा॑य बृह॒ते मरु॑तो॒ ब्रह्मा॑र्चत ।
वृ॒त्रं ह॑नति वृत्र॒हा श॒तक्र॑तु॒र्वज्रे॑ण श॒तप॑र्वणा ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः
प्र꣢। वः꣢। इ꣡न्द्रा꣢꣯य। बृ꣣हते꣢। म꣡रु꣢꣯तः। ब्र꣡ह्म꣢꣯। अ꣣र्चत। वृत्र꣢म्। ह꣢नति। वृत्रहा꣢। वृ꣣त्र। हा꣢। श꣣त꣡क्र꣢तुः। श꣣त꣢। क्र꣣तुः। व꣡ज्रे꣢꣯ण। श꣣त꣡प꣢र्वणा। श꣣त꣢। प꣣र्वणा। २५७।
अधिमन्त्रम् (VC)
- इन्द्रः
- नृमेधपुरुमेधावाङ्गिरसौ
- बृहती
- मध्यमः
- ऐन्द्रं काण्डम्
हिन्दी : आचार्य रामनाथ वेदालंकार - विषयः
अगले मन्त्र में यह विषय है कि परमात्मा और सेनाध्यक्ष हमारे शत्रुओं का संहार करें।
हिन्दी : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - प्रथम—परमात्मा के पक्ष में। हे (मरुतः) मेरे प्राणो ! (वः) तुम (बृहते) महान् (इन्द्राय) परमेश्वर के लिए (ब्रह्म) साम-स्तोत्र को (प्र अर्चत) प्रेरित करो। वह (वृत्रहा) पापहन्ता (शतक्रतुः) अनन्त प्रज्ञावाला तथा अनन्त कर्मोंवाला परमेश्वर, अपने (शतपर्वणा) बहुमुखी (वज्रेण) वीर्य से (वृत्रम्) पाप को (हनति) नष्ट करे ॥ द्वितीय—राष्ट्र के पक्ष में। हे (मरुतः) राष्ट्रवासी प्रजाजनो ! (वः) तुम लोग (बृहते) महान् (इन्द्राय) वीर सेनाध्यक्ष के लिए (ब्रह्म) स्तोत्र अर्थात् प्रार्थनावचन (अर्चत) प्रेरित करो। वह (वृत्रहा) अत्याचारियों का संहारक (शतक्रतुः) अनेक शत्रु-विध्वंसक कार्यों का कर्ता सेनाध्यक्ष (शतपर्वणा वज्रेण) सौ कीलों से युक्त गदादि वज्र से अथवा सौ गोलों या गोलियों के आधारभूत तोप, बन्दूक आदि शस्त्र से (वृत्रम्) राष्ट्र की उन्नति में प्रतिबन्धक मायावी शत्रु को (हनति) मारे ॥५॥ इस मन्त्र में श्लेषालङ्कार है, ‘वृत्रं, वृत्र’ में छेकानुप्रास और ‘शत, शत’ में लाटानुप्रास है ॥५॥
हिन्दी : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - जैसे परमेश्वर उपासक के काम-क्रोध आदि तथा पाप आदि रिपुओं का संहार करता है, वैसे ही सेनाध्यक्ष को चाहिए कि राष्ट्र के सब शत्रुओं का समूल उन्मूलन करे ॥५॥
संस्कृत : आचार्य रामनाथ वेदालंकार - विषयः
अथ परमेश्वरः सेनाध्यक्षश्च शत्रून् हन्यादित्याह।
संस्कृत : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - प्रथमः—परमात्मपरः। हे (मरुतः२) मदीयाः प्राणाः ! (वः) यूयम् (बृहते) महते (इन्द्राय) परमेश्वराय (ब्रह्म) सामस्तोत्रम् (प्र अर्चत३) प्रेरयत। धातूनामनेकार्थत्वाद् अर्चतिरत्र प्रेरणकर्मा। सः (वृत्रहा) पापहन्ता (शतक्रतुः४) बहुप्रज्ञः बहुकर्मा च परमेश्वरः (शतपर्वणा) बहुमुखेन (वज्रेण) वीर्येण। वीर्यं वै वज्रः। श० ७।३।१।१९। (वृत्रम्) पापम् (हनति) हन्यात्। ‘हन हिंसागत्योः, लेट्प्रयोगः, लेटोऽडाटौ’ अ० ३।४।९४ इत्यडागमः ॥ अथ द्वितीयः—राष्ट्रपरः। हे (मरुतः) राष्ट्रवासिनः प्रजाजनाः ! (वः) यूयम् (बृहते) महते (इन्द्राय) वीराय नृपतये सेनाध्यक्षाय वा (ब्रह्म) स्तोत्रम्, प्रार्थनावचनम् (अर्चत) प्रेरयत। सः (वृत्रहा) अत्याचारिणां हन्ता (शतक्रतुः) अनेकेषां शत्रुविध्वंसकर्मणां कर्ता सेनाध्यक्षः (शतपर्वणा) वज्रेण शतकीलकयुक्तेन गदादिकेन वज्रेण, शतगोलकगोलिकाधारकेण शतघ्नीभुशुण्ड्यादिना वा शस्त्रेण (वृत्रम्) राष्ट्रोन्नतिप्रतिबन्धकं मायाविनं शत्रुम् (हनति) हन्यात् ॥५॥५ अत्र श्लेषालङ्कारः। ‘वृत्रं, वृत्र’ इत्यत्र छेकानुप्रासः, ‘शत, शत’ इत्यत्र च लाटानुप्रासः ॥५॥
संस्कृत : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - यथा परमेश्वर उपासकस्य कामक्रोधादीन् पापादींश्च रिपून् हिनस्ति, तथैव सेनाध्यक्षेण राष्ट्रस्य सर्वे शत्रवः समूलमुन्मूलनीयाः ॥५॥
संस्कृत : आचार्य रामनाथ वेदालंकार - पादटिप्पनी
टिप्पनी - १. ऋ० ८।८९।३, य० ३३।९६। २. हे मरुतः मदीया ऋत्विजः—इति वि०। हे मरुतः स्तोतारः, महत् रुवन्तीति मरुतः—इति भ०। हे मरुतः मितराविणः स्तोतारः—इति सा०। ३. प्रार्चत प्रकुरुत इत्यर्थः—इति भ०। प्रार्चत प्रोच्चारयत—इति सा०। ४. द्रष्टव्यम्—२१६ संख्यकमन्त्रस्य भाष्यम्। ५. यजुर्भाष्ये दयानन्दर्षिरिमं मन्त्रं मनुष्यैः किं कर्तव्यमिति विषये व्याख्यातवान्। हे (मरुतः) मनुष्याः इत्यादि।
15_0257 प्र व - 01 ...{Loading}...
लिखितम्
२५७-१। धृषतो मारुतस्य साम, मारुतम् वा॥ मारुतो बृहतीन्द्रः॥
प्र꣤व꣥इ꣤न्द्रा꣥꣯यबृहते꣤꣯। प्र꣥वाः꣤॥ इ꣢न्द्रा꣯यऽ३बॄ꣡हा꣢ऽ१तेऽ२३। ओ꣡꣯मो꣭ऽ३वा꣢। मरुतो꣯ब्रह्मऽ३आ꣡र्चा꣢ऽ१ताऽ२३। ओ꣡꣯मो꣭ऽ३वा꣢। वृत्रꣳ꣡हाना꣢। तिवृ। त्रा꣡हाऽ२३। ओ꣡꣯मो꣭ऽ३वा꣢। शता꣡क्रतुः꣢॥ वा꣣ऽ२३४ज्रे꣥॥ ण꣣शा꣢ऽ३। हा꣢ऽ३हा꣢। त꣤पाऽ५र्वणा। हो꣤ऽ५इ॥ डा॥
योनि-प्रस्तुतिः ...{Loading}...
बृ꣣ह꣡दिन्द्रा꣢꣯य गायत꣣ म꣡रु꣢तो वृत्र꣣ह꣡न्त꣢मम्। ये꣢न꣣ ज्यो꣢ति꣣र꣡ज꣢नयन्नृता꣣वृ꣡धो꣢ दे꣣वं꣢ दे꣣वा꣢य꣣ जा꣡गृ꣢वि ॥ 16:0258 ॥
विश्वास-शाकल-प्रस्तुतिः ...{Loading}...
बृ॒हदिन्द्रा॑य गायत॒ मरु॑तो वृत्र॒हन्त॑मम् ।
येन॒ ज्योति॒रज॑नयन्नृता॒वृधो॑ दे॒वं दे॒वाय॒ जागृ॑वि ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः
बृ꣣ह꣢त्। इ꣡न्द्रा꣢꣯य। गा꣣यत। म꣡रु꣢꣯तः। वृ꣣त्रह꣡न्त꣢मम्। वृ꣣त्र। ह꣡न्त꣢꣯मम्। ये꣡न꣢꣯। ज्यो꣡तिः꣢꣯। अ꣡ज꣢꣯नयन्। ऋ꣣तावृ꣡धः꣢। ऋ꣣त। वृ꣡धः꣢꣯। दे꣣व꣢म्। दे꣣वा꣡य꣢। जा꣡गृ꣢꣯वि। २५८।
अधिमन्त्रम् (VC)
- इन्द्रः
- नृमेधपुरुमेधावाङ्गिरसौ
- बृहती
- मध्यमः
- ऐन्द्रं काण्डम्
हिन्दी : आचार्य रामनाथ वेदालंकार - विषयः
अगले मन्त्र में मनुष्यों को परमेश्वर के स्तुतिगीत गाने के लिए प्रेरित किया जा रहा है।
हिन्दी : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - हे (मरुतः) मनुष्यो ! तुम (इन्द्राय) परमैश्वर्यवान् परमात्मा के लिए (वृत्रहन्तमम्) विघ्नों व पापों के अतिशय विनाशक (बृहत्) त्वामिद्धि हवामहे साम २३४, ८०९ ऋचा पर गाये जानेवाले बृहत् नामक सामगान को (गायत) गाओ, (येन) जिस गान से (ऋतावृधः) सत्य को बढ़ानेवाले सिद्ध योगी लोग (देवाय) योगाङ्गों में कीड़ा करनेवाले साधक के लिए (देवम्) प्रकाशमान, (जागृवि) जागरणशील (ज्योतिः) अन्तःज्योति को (अजनयन्) उत्पन्न कर देते हैं ॥६॥
हिन्दी : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - जिस सामगान से सिद्ध योगी लोग योगाभ्यासी शिष्य को योगविद्या में निष्णात कर देते हैं, वह सामगान हमें भी गाना चाहिए ॥६॥
संस्कृत : आचार्य रामनाथ वेदालंकार - विषयः
अथ मनुष्या इन्द्रस्य स्तुतिगीतानि गातुं प्रेर्यन्ते।
संस्कृत : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - हे (मरुतः) मनुष्याः ! यूयम् (इन्द्राय) परमैश्वर्यवते परमात्मने (वृत्रहन्तमम्) विघ्नानां पापानां च अतिशयेन विनाशकं (बृहत्२) ‘त्वामिद्धि हवामहे’ (साम० २३४, ८०९) इत्यस्यामृचि गीयमानं बृहदाख्यं सामगानम् (गायत) गीतिपूर्वकं सलयमुच्चारयत, (येन) गानेन (ऋतावृधः३) सत्यस्य वर्द्धयितारः सिद्धा योगिनः, (देवाय) योगाङ्गेषु क्रीडते साधकाय। दीव्यतीति देवः। दिवु क्रिडाविजिगीषाद्यर्थः, पचाद्यच्। (देवम्) प्रकाशमानम्, (जागृवि) जागरणशीलम्। जागर्तीति जागृविः। ‘जॄशॄस्तॄजागृभ्यः क्विन्’ उ० ४।५५ इति जागृधातोः क्विन् प्रत्ययः। तस्य नित्वाद् ‘ञ्नित्यादिर्नित्यम्’ अ० ६।१।१९१ इत्याद्युदात्तत्वम्। (ज्योतिः) अन्तःप्रकाशम् (अजनयन्) जनयन्ति। अत्र लडर्थे लङ् ॥६॥४
संस्कृत : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - येन सामगानेन सिद्धा योगिनो योगाभ्यासिनं शिष्यं योगविद्यायां निष्णातं कुर्वन्ति तत् सामगानमस्माभिरपि गेयम् ॥६॥
संस्कृत : आचार्य रामनाथ वेदालंकार - पादटिप्पनी
टिप्पनी - १. ऋ० ८।८९।१, य० २०।३०। २. बृहत् महत्, सुष्ठु इत्यर्थः। इन्द्राय गायत उच्चारयत। किं तत् ? सामर्थ्यात् स्तुतिरूपम्—इति वि०। महत् स्तोत्रं बृहदाख्यमेव वा साम—इति भ०। बृहत् साम—इति सा०। महत् साम—इति य० २०।३० भाष्ये द०। ३. विवरणकारस्तु सम्बोधनान्तं पदमिदं मन्यते—‘हे ऋतावृधः, ऋतो यज्ञः तं ये वर्धयन्ति ते ऋतावृधः। तेषां सम्बोधनं ‘हे ऋतावृधः’ इति। ‘यज्ञस्य वर्धयितारः आङ्गिरसः’—इति भ०। ऋतस्य सत्यस्य वा वर्धका विश्वेदेवाः अङ्गिरसो वा ऋषयः—इति सा०। ४. दयानन्दर्षिर्यजुर्भाष्ये मन्त्रमिमं सामगानविषये व्याचष्टे।
16_0258 बृहदिन्द्राय गायत - 01 ...{Loading}...
लिखितम्
२५८-१। संश्रवसः, विश्रवसः, सत्यश्रवसः, श्रवसो वा, सँशानानिचत्वारि सामानि॥ चतुर्णामिन्द्रो बृहती मरुतः॥
सा꣡न्त्वा꣯हि꣢न्व। तिधा꣡इताइभी꣢ऽ३ः॥ ता꣡ऽ२᳐इ॥ भा꣣ऽ२३४। औ꣥꣯हो꣯वा॥ सꣳ꣡श्र꣢वसेऽ३॥(दा-१)॥ सा꣡न्त्वा꣯रि꣢ण। तिधा꣡इताइभी꣢ऽ३ः। ता꣡ऽ२᳐इ॥ भा꣣ऽ२३४। औ꣥꣯हो꣯वा। वि꣡श्र꣢वसेऽ३॥(दा-२)॥ सा꣡न्त्वा꣯त꣢त। क्षुर्धा꣡इताइभी꣢ऽ३ः। ता꣡ऽ२᳐इ॥ भा꣣ऽ२३४। औ꣥꣯हो꣯वा॥ स꣢त्य꣡श्र꣢वसेऽ३॥(दा-३)॥
16_0258 बृहदिन्द्राय गायत - 02 ...{Loading}...
लिखितम्
२५८-२। इन्द्रस्य वाय्यानां वा॥
सा꣡न्त्वा꣯शि꣢श। तिधा꣡इता꣢ऽ१इभीऽ᳒२ः᳒॥ ता꣡इभीऽ᳒२ः᳒। बृहदिन्द्रा꣯यऽ३गा꣡या꣢ऽ१ताऽ᳒२᳒। या꣡ताऽ᳒२᳒॥ मरुतो꣯वृत्रऽ३हा꣡न्ता꣢ऽ१माऽ᳒२᳒म्॥ ता꣡माऽ᳒२᳒म्। ये꣯नज्यो꣯तिरजनयन्नृऽ३ता꣡वा꣢ऽ१र्द्धाऽ᳒२ः᳒। वा꣡र्द्धाऽ᳒२ः᳒॥ दे꣯वंदे꣯वा꣯यऽ३जा꣡गृ꣢ऽ१वीऽ᳒२᳒। गॄ꣡वीऽ᳒२᳒। सा꣡न्त्वा꣯शि꣢श। तिधा꣡इताइभी꣢ऽ३ः। ता꣡ऽ२᳐इ। भा꣣ऽ२३४। औ꣥꣯हो꣯वा॥ श्र꣡वसे꣣ऽ२३꣡४꣡५꣡॥
योनि-प्रस्तुतिः ...{Loading}...
इ꣢न्द्र꣣ क्र꣡तुं꣢ न꣣ आ꣡ भ꣢र पि꣣ता꣢ पु꣣त्रे꣢भ्यो꣣ य꣡था꣢। शि꣡क्षा꣢ णो अ꣣स्मि꣡न्पु꣢रुहूत꣣ या꣡म꣢नि जी꣣वा꣡ ज्योति꣢꣯रशीमहि ॥ 17:0259 ॥
विश्वास-शाकल-प्रस्तुतिः ...{Loading}...
इन्द्र॒ क्रतुं॑ न॒ आ भ॑र पि॒ता पु॒त्रेभ्यो॒ यथा॑ ।
शिक्षा॑ णो अ॒स्मिन्पु॑रुहूत॒ याम॑नि जी॒वा ज्योति॑रशीमहि ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः
इ꣢न्द्र꣢꣯। क्र꣡तु꣢꣯म्। नः꣣। आ꣢। भ꣣र। पिता꣢। पु꣣त्रे꣡भ्यः꣢। पु꣣त्। त्रे꣡भ्यः꣢꣯। य꣡था꣢꣯। शि꣡क्ष꣢꣯। नः꣣। अस्मि꣢न्। पु꣣रुहूत। पुरु। हूत। या꣡म꣢꣯नि। जी꣣वाः꣢। ज्यो꣡तिः꣢꣯। अ꣣शीमहि। २५९।
अधिमन्त्रम् (VC)
- इन्द्रः
- वसिष्ठो मैत्रावरुणिः
- बृहती
- मध्यमः
- ऐन्द्रं काण्डम्
हिन्दी : आचार्य रामनाथ वेदालंकार - विषयः
अगले मन्त्र में इन्द्र नाम से परमेश्वर, आचार्य और राजा से प्रार्थना की गयी है।
हिन्दी : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - हे (इन्द्र) परम ऐश्वर्य को देनेवाले जगदीश्वर, आचार्य वा राजन् ! आप (नः) हमें (क्रतुम्) विज्ञान और कर्म (आभर) प्रदान करो, (यथा) जिस प्रकार (पिता) पिता (पुत्रेभ्यः) अपने पुत्रों और पुत्रियों के लिए विज्ञान और कर्म प्रदान करता है। हे (पुरुहूत) बहुस्तुत जगदीश्वर, आचार्य वा राजन् ! आप (अस्मिन्) इस सामने विद्यमान (यामनि) जीवनमार्ग, जीवनयज्ञ अथवा योगमार्ग में (नः) हमें (शिक्ष) सभी सामर्थ्य प्रदान करो अथवा शिक्षा दो कि (जीवाः) जीवित और जागरूक रहते हुए हम (ज्योतिः) आशारूप ज्योति को, कर्तव्याकर्तव्यदर्शनरूप ज्योति को, आत्मज्योति को, अथवा परब्रह्म की दिव्य ज्योति को (अशीमहि) प्राप्त कर लेवें ॥७॥ इस मन्त्र में श्लेष और उपमा अलङ्कार हैं ॥७॥
हिन्दी : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - जैसे पिता अपनी सन्तानों को ज्ञान देता है, कर्म करना सिखाता है, मार्ग में चलना और दौड़ना सिखाता है, जिससे आत्मनिर्भर होकर वे जीवन में सफल होते हैं, वैसे ही परमात्मा, आचार्य और राजा हमें प्रचुर ज्ञान, महान् कर्मयोग, अतुल सामर्थ्य और श्रेष्ठ शिक्षा प्रदान करें, जिससे हम जीवन से निराशा के अन्धकार को दूर कर जीवित-जागृत रहते हुए, उत्तरोतर ज्योति का दर्शन करते हुए सर्वोत्कृष्ट ईश्वरीय दिव्य ज्योति को पा सकें ॥७॥
संस्कृत : आचार्य रामनाथ वेदालंकार - विषयः
अथेन्द्रनाम्ना परमेश्वर आचार्यो नृपतिश्च प्रार्थ्यते।
संस्कृत : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - हे (इन्द्र) परमैश्वर्यप्रद जगदीश्वर आचार्य राजन् वा ! (नः) अस्मभ्यम् (क्रतुम्) विज्ञानं च कर्म च। क्रतुरिति कर्मनाम प्रज्ञानाम च। निघं० २।१, ३।९। (आभर) आहर, (यथा) येन प्रकारेण (पिता) जनकः (पुत्रेभ्यः) पुत्रपुत्रीभ्यः। पुत्राश्च पुत्र्यश्च इत्येकशेषः। प्रज्ञां च कर्म च आहरति। हे (पुरुहूत) बहुस्तुत ! त्वम् (अस्मिन्) पुरो विद्यमाने (यामनि२) जीवनमार्गे जीवनयज्ञे वा योगमार्गे वा। यान्ति अस्मिन्निति यामा मार्गः ‘अर्तिस्तुसु० उ० १।१४०’ इति मन् प्रत्ययः। (नः) अस्मभ्यम् अस्मान् वा। संहितायां ‘नश्च धातुस्थोरुषुभ्यः’ अ० ८।४।२७ इति णत्वम्। (शिक्ष) तादृशं सामर्थ्यं प्रयच्छ शिक्षय वा। शिक्षतिः दानकर्मा। निघं० ३।२०। यद्वा शिक्ष विद्योपादाने, लुप्तणिच्कं रूपम्। संहितायां ‘द्व्यचोऽतस्तिङः’ अ० ६।३।१३५ इति दीर्घः। येन (जीवाः) जीविता जागरूकाश्च सन्तो वयम् (ज्योतिः३) आशारूपं कर्तव्याकर्त्तव्यदर्शनरूपम् आत्मरूपं वा ज्योतिः, ब्रह्मणो दिव्यं प्रकाशं वा (अशीमहि) प्राप्नुयाम। अशूङ् व्याप्तौ स्वादिः, लिङ् ॥७॥४ अत्र श्लेष उपमालङ्कारश्च ॥७॥
संस्कृत : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - यथा पिता सन्तानेभ्यो विद्यां कर्मकरणं मार्गे चलनं धावनं च शिक्षयति येनात्मनिर्भरा भूत्वा ते जीवने साफल्यं प्राप्नुवन्ति, तथैव परमात्माऽऽचार्यो नृपतिश्चाऽस्मभ्यं प्रभूतं विज्ञानं, महान्तं कर्मयोगम्, अतुलं सामर्थ्यं, वरिष्ठां शिक्षां च प्रयच्छेत्, येन वयं जीवनान्निराशान्धकारमपसार्य जीविता जागरिताश्च सन्त उत्तरोत्तरं ज्योतिः पश्यन्तश्चरमं पारमेश्वरं दिव्यं ज्योतिरधिगच्छेम ॥७॥५
संस्कृत : आचार्य रामनाथ वेदालंकार - पादटिप्पनी
टिप्पनी - १. ऋ० ७।३२।२६, ऋषिः वसिष्ठः वासिष्ठः शक्तिर्वा, अथ० १८।३।६७ यमः देवता, अथर्वा ऋषिः, २०।७९।१ वसिष्ठः शक्तिर्वा ऋषिः, साम० १४५६। २. यामनि। यान्ति देवा अस्मिन् स यामा यज्ञः। तस्मिन् यामनि यज्ञे इत्यर्थः—इति वि०। यज्ञे—इति भ०। यज्ञे, यद्वा सर्वैः प्राप्तव्ये अस्मिन् प्रकृते ब्रह्मणि—इति सा०। यान्ति यस्मिन् तस्मिन् वर्तमाने समये—इति ऋ० ७।३२।२६ भाष्ये द०। ३. ज्योतिः ज्ञानम्—इति वि०। सूर्यम्—इति भ०। प्रकाशस्वरूपं परमात्मानं त्वाम्—इति ऋ० ७।३२।२६ भाष्ये द०। ४. सायण इमं मन्त्रं वैकल्पिकत्वेन परमात्मपक्षेऽपि व्याचष्टे। तथा हि—“हे इन्द्र भूतानि प्रकाशयितः इन्द्र [तथा च यास्कः “इन्द्र इरां दृणातीति वा इरां ददातीति वा, इरां दधातीति वा, इरां दारयत इति वा, इरां धारयत इति वा, इन्दवे द्रवतीति वा, इन्दौ रमत इति वा, इन्धे भूतानीति वा, तद्यदेनं प्राणैः समैन्धन् तदिन्द्रस्येन्द्रत्वमिति विज्ञायते (निरु० १०।८) इति।] एवंगुणविशिष्ट परमात्मन् ! त्वं क्रतुं कर्म स्वविषयज्ञानं वा नः अस्मभ्यम् आभर आहर प्रयच्छेत्यर्थः। तत्र दृष्टान्तः—पिता पुत्रेभ्यो यथा लोके विद्यां धनं वा प्रयच्छति तथा नोऽस्मभ्यं शिक्ष विद्यां प्रयच्छ। हे पुरुहूत बहुभिराहूत इन्द्र, यामनि सर्वैः प्राप्तव्ये अस्मिन् प्रकृते ब्रह्मणि जीवा वयं ज्योतिः परं ज्योतिः अशीमहि सेवेमहि” इति। ५. दयानन्दर्षिर्मन्त्रमिमम् ऋग्भाष्ये परमात्मपक्षे व्याख्यातवान्।
17_0259 इन्द्र क्रतुम् - 01 ...{Loading}...
लिखितम्
२५९-१। वाम्रे द्वे॥ द्वयोर्वाम्रो बृहतीन्द्रः॥ (सूर्यः)।
इ꣢न्द्रा꣡औ꣢ऽ३हो꣢॥ क्रतुन्नऽ३आ꣡भा꣢ऽ१राऽ᳒२᳒। पिता꣡औ꣢ऽ३हो꣢। पुत्रे꣯भिऽ३यो꣡या꣢ऽ१थाऽ᳒२᳒। शिक्षा꣡औ꣢ऽ३हो꣢। णो꣯अस्मिन्पुरुहू꣯त꣡यामा꣢ऽ१नीऽ᳒२᳒॥ जी꣡꣯वाऽ२३ः॥ ज्यो꣡ऽ२᳐ता꣣ऽ२३४औ꣥꣯हो꣯वा॥ अ꣢शी꣯मही꣣ऽ२३꣡४꣡५꣡॥
17_0259 इन्द्र क्रतुम् - 02 ...{Loading}...
लिखितम्
२५९-२। क्रतु वासिष्ठम्॥इ꣤न्द्रक्रतूऽ५न्नआ꣯भ꣤रा॥ पि꣢ता꣡꣯पुत्रेभि꣢यो꣡꣯यथा। शिक्षा꣯णोऽ२३आ꣢। स्मा꣡इन्पुरु꣢हू꣯। त꣡यामा꣢ऽ१नीऽ᳒२᳒। औऽ᳒२᳒। हौऽ᳒२᳒। हु꣡वाइ। औ꣢ऽ३होऽ२३४वा꣥॥ जी꣢꣯वा꣡꣯ज्योऽ२३तीः꣢। अशी꣡꣯माऽ२३हा꣢ऽ३४३इ। ओ꣡ऽ२३४५इ॥ डा॥
17_0259 इन्द्र क्रतुम् - 03 ...{Loading}...
लिखितम्
२५९-३। वासिष्ठम्॥ वसिष्ठो बृहतीन्द्रः॥ (सूर्यः)।
इ꣣न्द्र꣤क्र꣣तु꣤न्न꣥आ꣯। भ꣣रा꣢᳐ओ꣣ऽ२३४वा꣥॥ पिता꣯पू꣢ऽ३त्रे꣤꣯भि꣥यो꣤꣯यथा꣥। हꣳ꣣ऽ२३꣡४꣡५꣡। पि꣤ता꣣꣯पु꣤त्रे꣣꣯भि꣤यः꣥। या꣡थाऽ२३४हा꣥इ। शा꣤इक्षा꣥णो꣤आ꣥। स्मा꣣इन्पु꣤रु꣥हू꣯तया꣯। मा꣡नोऽ२३४हा꣥इ॥ जी꣤वा꣥ज्यो꣤तीः꣥॥ अ꣢शो꣡ऽ२३४वा꣥। मा꣤ऽ५होऽ६"हा꣥इ॥
योनि-प्रस्तुतिः ...{Loading}...
मा꣡ न꣢ इन्द्र꣣ प꣡रा꣢ वृण꣣ग्भ꣡वा꣢ नः सध꣣मा꣡द्ये꣢। त्वं꣡ न꣢ ऊ꣣ती꣢꣫ त्वमिन्न꣣ आ꣢प्यं꣣ मा꣡ न꣢ इन्द्र꣣ प꣡रा꣢ वृणक् ॥ 18:0260 ॥
विश्वास-शाकल-प्रस्तुतिः ...{Loading}...
मा न॑ इन्द्र॒ परा॑ वृण॒ग्भवा॑ नः सध॒माद्यः॑ ।
त्वं न॑ ऊ॒ती त्वमिन्न॒ आप्यं॒ मा न॑ इन्द्र॒ परा॑ वृणक् ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः
मा꣢। नः꣣। इन्द्र। प꣡रा꣢꣯ वृ꣣णक्। भ꣡व꣢꣯। नः꣣। सधमा꣡द्ये꣢। स꣣ध। मा꣡द्ये꣢꣯। त्वम्। नः꣣। ऊती꣢। त्वम्। इत्। नः꣣। आ꣡प्य꣢꣯म्। मा। नः꣢। इन्द्र। प꣡रा꣢꣯। वृ꣣णक्। २६०।
अधिमन्त्रम् (VC)
- इन्द्रः
- रेभः काश्यपः
- बृहती
- मध्यमः
- ऐन्द्रं काण्डम्
हिन्दी : आचार्य रामनाथ वेदालंकार - विषयः
अगले मन्त्र में पुनः परमेश्वर, आचार्य और राजा से प्रार्थना की गयी है।
हिन्दी : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - हे (इन्द्र) परमैश्वर्यवान् परमेश्वर, आचार्य व राजन् ! आप (नः) हमें (मा परावृणक्) मत छोड़ो। (सधमाद्ये) जहाँ साथ-साथ आनन्द से रहते हैं उस घर, यज्ञ, गुरुकुल, सभास्थल, राष्ट्र आदि में, आप (नः) हमारे (भव) सहायक होवो। (त्वम्) आप (नः) हमारी (ऊती) रक्षा के लिए होवो। (त्वम् इत्) आप ही (नः) हमारे (आप्यम्) बन्धु बनो। हे (इन्द्र) परमेश्वर आचार्य व राजन् ! (नः मा परावृणक्) आप हमें असहाय मत छोड़ो ॥ यहाँ पुनरुक्ति से उत्कट इच्छा सूचित होती है। निरुक्तकार ने भी कहा है कि पुनरुक्ति में बहुत बड़ा अर्थ छिपा होता है, जैसे किसी अद्भुत वस्तु को देखकर द्रष्टा कहता है—अहो दर्शनीय है, अहो दर्शनीय है। (निरु० १०।४०) ॥८॥ इस मन्त्र में श्लेषालङ्कार है ॥८॥
हिन्दी : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - परमात्मा, गुरुजन और राजा का यथायोग्य पूजन व सत्कार करके उनसे बहुमूल्य लाभ प्राप्त करने चाहिएँ ॥८॥
संस्कृत : आचार्य रामनाथ वेदालंकार - विषयः
अथ पुनः परमेश्वर आचार्यो नृपतिश्च प्रार्थ्यते।
संस्कृत : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - हे (इन्द्र) परमैश्वर्यवन् परब्रह्म आचार्य राजन् वा ! त्वम् (नः) अस्मान् (मा परावृणक्) मा परित्याक्षीः। परा पूर्वो वृजी वर्जने रौधादिकः, लङ्, माङ्योगे अडभावः। (सधमाद्ये) सह माद्यन्ति जना अत्रेति सधमाद्यः गृहं, यज्ञः, गुरुकुलं, सभास्थलं, राष्ट्रादिकं वा, तत्र (नः) अस्माकम् (भव) सहायको वर्तस्व। (त्वम् नः) अस्माकम् (ऊती) ऊत्यै रक्षायै भव। ऊति- शब्दाच्चतुर्थ्येकवचने ‘सुपां सुलुक्’ अ० ७।१।३९ इति पूर्वसवर्णदीर्घः। (त्वम् इत्) त्वमेव (नः) अस्माकम् (आप्यम्२) बन्धुः भव। अत्र बन्धुवाचकात् आपिशब्दात् स्वार्थे यत् प्रत्ययो ज्ञेयः। हे (इन्द्र) परमात्मन् आचार्य राजन् वा ! (नः मा परावृणक्) अस्मान् असहायान् मा परित्याक्षीः। अत्र पुनरुक्तिरुत्कटेच्छाद्योतनार्था। तथाह निरुक्तकारः ‘अभ्यासे भूयांसमर्थं मन्यन्ते, यथाऽहो दर्शनीया, अहो दर्शनीया (निरु० १०।४०)’ इति ॥८॥ अत्र श्लेषालङ्कारः ॥८॥
संस्कृत : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - परमात्मानं गुरून् नृपतिं च यथायोग्यं सम्पूज्य सत्कृत्य च तेभ्यो बहुमूल्या लाभाः प्राप्तव्याः ॥८॥
संस्कृत : आचार्य रामनाथ वेदालंकार - पादटिप्पनी
टिप्पनी - १. ऋ० ८।९७।७ ‘सधमाद्ये’ इत्यत्र ‘सधमाद्यः’ इति पाठः। २. आप्यं ज्ञातेयम्, बन्धुः इत्यर्थः—इति भ०, सा०।
18_0260 मा न - 01 ...{Loading}...
लिखितम्
२६०-१। आञ्जिगस्य स्वपसः सामनी द्वे॥ आञ्जिगस्यस्वपसिः बृहतीन्द्रः॥
मा꣥꣯नइन्द्रा॥ प꣡रावा꣢ऽ३र्णा꣢क्। भ꣡वा꣯नस्सधमा꣢ऽ१दी꣢ऽ३या꣢इ॥ त्व꣡न्नऊ꣯ती꣯त्वमिन्नआपी꣢ऽ३या꣢म्॥ मा꣡꣯नइन्द्रपरा꣯वृ꣢णाऽ३१उवाऽ२३॥ ऊ꣢ऽ᳐३४पा꣥॥
18_0260 मा न - 02 ...{Loading}...
लिखितम्
२६०-२।
मा꣣꣯न꣤इ꣥न्द्रप꣤रा꣥꣯। वृ꣣णा꣢क्। मा꣣꣯न꣤इ꣥न्द्रा॥ प꣢रा꣡꣯वाऽ२३र्णा꣢क्। भ꣡वा꣰꣯ऽ२नस्स। धमा꣡꣯दाऽ२३या꣢इ। त्व꣡न्नऊ꣯तीऽ᳒२᳒। त्व꣡मिन्नऽ᳒२᳒आ꣡꣯पियाम्॥ मा꣢꣯ना꣡आऽ२३इन्द्रा꣢। परा꣡꣯वाऽ२३र्णा꣢ऽ३४३क्। ओ꣡ऽ२३४५इ॥ डा॥
योनि-प्रस्तुतिः ...{Loading}...
व꣣यं꣡ घ꣢ त्वा सु꣣ता꣡व꣢न्त꣣ आ꣢पो꣣ न꣢ वृ꣣क्त꣡ब꣢र्हिषः। प꣣वि꣡त्र꣢स्य प्र꣣स्र꣡व꣢णेषु वृत्रह꣣न्प꣡रि꣢ स्तो꣣ता꣡र꣢ आसते ॥ 19:0261 ॥
विश्वास-शाकल-प्रस्तुतिः ...{Loading}...
व॒यं घ॑ त्वा सु॒ताव॑न्त॒ आपो॒ न वृ॒क्तब॑र्हिषः ।
प॒वित्र॑स्य प्र॒स्रव॑णेषु वृत्रह॒न्परि॑ स्तो॒तार॑ आसते ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः
व꣣य꣢म्। घ꣣। त्वा। सुता꣡व꣢न्तः। आ꣡पः꣢꣯। न। वृ꣣क्त꣡ब꣢र्हिषः। वृ꣣क्त꣢। ब꣣र्हिषः। पवि꣡त्र꣢स्य। प्र꣣स्र꣡व꣢णेषु। प्र꣣। स्र꣡व꣢꣯णेषु। वृ꣣त्रहन्। वृत्र। हन्। प꣡रि꣢꣯। स्तो꣣ता꣡रः꣢। आ꣣सते। २६१।
अधिमन्त्रम् (VC)
- इन्द्रः
- मेधातिथिः काण्वः
- बृहती
- मध्यमः
- ऐन्द्रं काण्डम्
हिन्दी : आचार्य रामनाथ वेदालंकार - विषयः
अगले मन्त्र में यह वर्णन है कि क्यों हम परमेश्वर की उपासना करते हैं।
हिन्दी : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - हे इन्द्र परमात्मन् ! (वृक्तबर्हिषः) जिन्होंने अन्तरिक्ष को छोड़ दिया है, ऐसे (आपः न) मेघ जलों के समान (वृक्तबर्हिषः) सांसारिक एषणाओं को छोड़े हुए (सुतावन्तः) उपासना-रसों को अभिषुत किये हुए (वयं घ) हम (त्वा) आपकी स्तुति करते हैं, क्योंकि, हे (वृत्रहन्) पापविनाशक परमेश्वर ! (स्तोतारः) आपके स्तोता लोग (पवित्रस्य) शुद्ध सात्त्विक आनन्द के (प्रस्रवणेषु) प्रवाहों में (परि आसते) तैरा करते हैं, जैसे अन्तरिक्ष को छोड़े हुए उपर्युक्त मेघ-जल (प्रस्रवणेषु) नदियों, झरनों आदियों में (परि आसते) बहते हैं ॥९॥ इस मन्त्र में श्लिष्टोपमालङ्कार है। साथ ही कारणरूप उत्तरार्द्धवाक्य कार्यरूप पूर्वार्द्धवाक्य का समर्थन कर रहा है अतः कारण से कार्यसमर्थनरूप अर्थान्तरन्यास अलङ्कार भी है ॥९॥
हिन्दी : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - जैसे मेघों के जल आकाश को छोड़कर भूमि पर आकर धान्य, वनस्पति आदि को उत्पन्न करते हैं, वैसे ही हम पुत्रैषणा, वित्तैषणा, लोकैषणा आदि का परित्याग करके परमात्मा को प्राप्त कर आनन्द-रस को उत्पन्न करें ॥९॥
संस्कृत : आचार्य रामनाथ वेदालंकार - विषयः
अथ कुतो वयं परमेश्वरस्योपासनां कुर्म इत्याह।
संस्कृत : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - हे इन्द्र परमात्मन् ! (वृक्तबर्हिषः) वृक्तं परित्यक्तं बर्हिः अन्तरिक्षं याभिस्ताः। वृक्तमित्यत्र वृजी वर्जने धातोः क्तः प्रत्ययः। बर्हिरित्यन्तरिक्षनाम, निघं० १।३। (आपः न) मेघजलानि इव (वृक्तबर्हिषः) वृक्तानि परित्यक्तानि बर्हींषि सांसारिक्य एषणा यैस्तादृशाः, (सुतावन्तः) अभिषुतोपासनारसाः। षु प्रसवैश्वर्ययोः क्तप्रत्यये सुतः। सुतशब्दान्मतुपि रूपम्। पूर्वपदस्य दीर्घश्छान्दसः। (वयं घ) वयं हि (त्वा) त्वाम् स्तुमः इति शेषः। (वृत्रहन्) हे पापहन्तः परमेश्वर ! तव (स्तोतारः) स्तुतिकर्तारः उपासकाः (पवित्रस्य) शुद्धस्य सात्त्विकानन्दस्य (प्रस्रवणेषु) प्रवाहेषु (परि आसते) परिप्लवन्ते। परित्यक्तान्तरिक्षा आपो यथा नदीनिर्झरादिषु प्रवहन्तीत्यपि सूच्यते ॥९॥ अत्र श्लिष्टोपमालङ्कारः। किञ्च, कारणरूपमुत्तरार्द्धवाक्यं कार्यरूपं पूर्वार्द्धवाक्यं समर्थयतीति कारणेन कार्यसमर्थनरूपोऽर्थान्तरन्यासोऽलङ्कारः ॥९॥
संस्कृत : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - यथा मेघजलान्याकाशं विहाय भूमिमागत्य सस्यवनस्पत्यादिकं प्रसुवन्ति, तथैव वयं पुत्रैषणावित्तैषणालोकैषणादीनि विहाय परमात्मानमुपगम्यानन्दरसं प्रसुयाम ॥९॥
संस्कृत : आचार्य रामनाथ वेदालंकार - पादटिप्पनी
टिप्पनी - १. ऋ० ८।३३।१, साम० ८६४, अथ० २०।५२।१, २०।५७।१४, सर्वत्र मेध्यातिथिः ऋषिः।
19_0261 वयं घ - 01 ...{Loading}...
लिखितम्
२६१-१। आष्कारणिधनं काण्वम्॥ कण्वो बृहतीन्द्रः॥
व꣥यंघा꣢ऽ३त्वा꣤꣯सुता꣥꣯व꣤न्ताः꣥॥ आ꣡पो꣯न꣢वृ। क्तबा꣡ऽ२३र्हिषा꣢उ। वाऽ३२। पवि꣡त्र꣢स्या꣡। प्र꣢स्र꣣व꣢णा꣡इ। षु꣢वृ꣡त्राऽ२३४हा꣥न्॥ पा꣡ऽ२३री꣢॥ स्तो꣡꣯ता꣯रः꣢। आ꣡꣯साऽ२३४५ताऽ६५६इ॥ आ꣣ऽ२३꣡४꣡५꣡ष्॥
19_0261 वयं घ - 02 ...{Loading}...
लिखितम्
२६१-२। महावैष्टंभम्॥ विष्टंभो बृहतीन्द्रः॥औ꣤꣯हो꣥꣯वा꣤। व꣥यं꣤घ꣥त्वा꣯सुता꣤꣯व꣥न्तः। औ꣤꣯हो꣥꣯वा꣤॥ औ꣡꣯होइ। आ꣯पो꣯नवृक्तबर्हिषः। पवाइत्रा꣢ऽ३स्या꣢। प्र꣡स्रवणे꣯षुवा꣢ऽ१र्त्रा꣢ऽ३हा꣢न्। औ꣯होऽ३इ। औ꣡꣯होइ॥ परिस्तो꣯ता꣯रआ꣯सते꣯। पराइस्तो꣢ऽ३ता꣢॥ र꣣आ꣯स꣢ता꣡। औ꣢ऽ३हो꣤वा꣥। हो꣤ऽ५इ॥ डा॥
19_0261 वयं घ - 03 ...{Loading}...
लिखितम्
२६१-३। अभिनिधनं काण्वम्॥ कण्वो बृहतीन्द्रः॥
औ꣥꣯हो꣤होहा꣥इ। आ꣤इही꣥। वा꣤या꣥म्॥ घा꣣ऽ२३४त्वा꣥। सू꣢ता᳐वा꣣ऽ२३४न्ताः꣥। आ꣢पो᳐ना꣣ऽ२३४वॄ꣥। क्ता꣢꣯ब꣡र्हिषाः। ऐ꣢꣯हो꣡इ। आ꣣ऽ२३४इही꣥। पा꣢वित्रा꣣ऽ२३४स्या꣥। प्रा꣢स्रा᳐वा꣣ऽ२३४णे꣥। षू꣢꣯वृ꣡त्रहान्। ऐ꣢꣯हो꣡इ। आ꣣ऽ२३४इही꣥॥ पा꣢रिस्तो꣣ऽ२३४ता꣥। र꣣आ꣢ऽ३सा꣤ऽ५ताऽ६५६इ। आ꣣ऽ२३४भी꣥॥
19_0261 वयं घ - 04 ...{Loading}...
लिखितम्
२६१-४। महावैष्टंभम्॥ विष्टंभो बृहतीन्द्रः॥
व꣥यं꣤घ꣥त्वो꣤हाइ। सु꣥ता꣯वन्तो꣤वा꣥॥ आ꣡पो꣯न꣢वृ। क्तबा꣡र्हा꣢ऽ१इषाऽ२३ः। हो꣡वा꣢ऽ३हा꣢इ। पवि꣡त्रस्य꣢प्रस्र꣡वणे꣢꣯। षुवा꣡र्त्रा꣢ऽ१हाऽ२३न्। हो꣡वा꣢ऽ३हा꣢इ॥ प꣡राइस्तो꣢ऽ१ताऽ२३। हो꣡वा꣢ऽ३हा꣢। रआ꣡ऽ२३॥ सा꣡ऽ२᳐ता꣣ऽ२३४औ꣥꣯हो꣯वा। दी꣣ऽ२३४शाः꣥॥
योनि-प्रस्तुतिः ...{Loading}...
य꣡दि꣢न्द्र꣣ ना꣡हु꣢षी꣣ष्वा꣡ ओजो꣢꣯ नृ꣣म्णं꣡ च꣢ कृ꣣ष्टि꣡षु꣢। य꣢द्वा꣣ प꣡ञ्च꣢ क्षिती꣣नां꣢ द्यु꣣म्न꣡मा भ꣢꣯र स꣣त्रा꣡ विश्वा꣢꣯नि꣣ पौ꣡ꣳस्या꣢ ॥ 20:0262 ॥
विश्वास-शाकल-प्रस्तुतिः ...{Loading}...
यदि॑न्द्र॒ नाहु॑षी॒ष्वाँ ओजो॑ नृ॒म्णं च॑ कृ॒ष्टिषु॑ ।
यद्वा॒ पञ्च॑ क्षिती॒नां द्यु॒म्नमा भ॑र स॒त्रा विश्वा॑नि॒ पौंस्या॑ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः
य꣢त्। इ꣣न्द्र। ना꣡हु꣢꣯षीषु। आ। ओ꣡जः꣢꣯। नृ꣣म्ण꣢म्꣢। च꣣। कृष्टि꣡षु꣢। यत्। वा꣣। प꣡ञ्च꣢꣯। क्षि꣣तीना꣢म्। द्यु꣣म्नम्। आ। भ꣣र। सत्रा꣢। वि꣡श्वा꣢꣯नि। पौँ꣡स्या꣢꣯। २६२।
अधिमन्त्रम् (VC)
- इन्द्रः
- भरद्वाजो बार्हस्पत्यः
- बृहती
- मध्यमः
- ऐन्द्रं काण्डम्
हिन्दी : आचार्य रामनाथ वेदालंकार - विषयः
अगले मन्त्र में यह कहा गया है कि किन-किन का क्या-क्या गुण हमें प्राप्त करना चाहिए।
हिन्दी : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - हे (इन्द्र) दान के महारथी परमेश्वर ! (यत्) जो (नाहुषीषु) संघरूप में परस्पर बँधी हुई मानव-प्रजाओं में (ओजः) संघ का बल, और (कृष्टिषु) कृषि आदि धन कमाने के कामों में लगी हुई प्रजाओं में (नृम्णम्) धन का बल (आ) आता है, (यद् वा) और जो (पञ्चक्षितीनाम्) निवास में कारणभूत पाँच ज्ञानेन्द्रियों का अथवा प्राण, मन, बुद्धि चित्त, अहङ्कार इन पाँचों का (द्युम्नम्) यश है, वह (आभर) हमें प्रदान कीजिए। (सत्रा) साथ ही (विश्वानि) सब (पौंस्या) धर्म, अर्थ, काम, मोक्ष रूप पुरुषार्थों को भी (आभर) प्रदान कीजिए ॥१०॥
हिन्दी : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - संघ का बल, ऐश्वर्य का बल, इन्द्रियों का बल, प्राणसहित अन्तःकरणचतुष्टय का बल, और धर्म-अर्थ-काम-मोक्ष का बल परमेश्वर की कृपा से हमें प्राप्त हो, जिससे हमारा मनुष्य-जीवन सफल हो ॥१०॥ इस दशति में इन्द्र तथा उससे सम्बद्ध मित्र, वरुण, अर्यमा के महत्त्ववर्णनपूर्वक उसकी स्तुति के लिए प्रेरणा होने से, इन्द्र से ओज, क्रतु, नृम्ण, द्युम्न आदि की याचना होने से और इन्द्र नाम से आचार्य, राजा, सेनाध्यक्ष आदि के भी गुण-कर्मों का वर्णन होने से इस दशति के विषय की पूर्व दशति के विषय के साथ संगति है ॥ तृतीय प्रपाठक में द्वितीय अर्ध की द्वितीय दशति समाप्त ॥ तृतीय अध्याय में तृतीय खण्ड समाप्त ॥
संस्कृत : आचार्य रामनाथ वेदालंकार - विषयः
अथ केषां केषां कस्को गुणोऽस्माभिः प्राप्तव्य इत्याह।
संस्कृत : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - हे (इन्द्र) दानशौण्ड परमेश्वर ! (यत् नाहुषीषु) संघरूपेण परस्परं बद्धासु मानुषीषु प्रजासु। नहुष इति मनुष्यनामसु पठितम्। निघं० २।३। णह बन्धने धातोः ‘पॄनहिकलिभ्य उषच्। उ० ४।७६’ इति उषच् प्रत्ययः. (ओजः) संघबलम्। किञ्च (कृष्टिषु) कृष्यादिधनार्जनकर्मरतासु प्रजासु। कृष्टय इत्यपि मनुष्यनाम। निघं० २।३। (नृम्णम्) धनबलम्। नृम्णमिति धननाम। निघं० २।१०। (आ) आगच्छति। उपसर्गश्रुतेर्योग्यक्रियाध्याहारः। (यद् वा) यच्च। वा इति समुच्चयार्थे निरुक्ते। १।५। (पञ्चक्षितीनाम्) निवासहेतुभूतानां पञ्चज्ञानेन्द्रियाणां पञ्चानां प्राणमनोबुद्धिचित्ताहंकाराणां वा (द्युम्नम्) यशः अस्ति। द्युम्नं द्योततेः, यशो वा अन्नं वा। निरु० ५।५। तत् (आभर) अस्मभ्यम् आहर। (सत्रा२) सहैव च। ‘सार्द्धं तु साकं सत्रा समं सह’ इत्यमरः ३।४।४। (विश्वानि) सर्वाणि पौंस्या पौंस्यानि धर्मार्थकाममोक्षरूपान् पुरुषार्थान् अपि, आहर। पुंसि भवं पौंस्यं पौरुषम्। पौंस्या इत्यत्र ‘शेश्छन्दसि बहुलम्’। अ० ६।१।७० इति शेर्लोपः ॥१०॥३
संस्कृत : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - संघबलम्, ऐश्वर्यबलम्, इन्द्रियबलम्, प्राणसहचरितान्तःकरणचतुष्टयबलम्, धर्मार्थकाममोक्षाणां च बलं परमेश्वरकृपयास्मान् प्राप्नुयाद्, येनास्माकं मनुष्यजीवनं सफलं भवेत् ॥१०॥ अत्रेन्द्रस्य तत्संबद्धानां मित्रवरुणार्यम्णां च महत्त्ववर्णनपूर्वकं तत्स्तुत्यर्थं प्रेरणाद्, इन्द्रसकाशाद् ओजःक्रतुनृम्णद्युम्नादियाचनाद्, इन्द्रनाम्नाऽऽचार्यनृपतिसेनाध्यक्षादीनां चापि गुणकर्मवर्णनादेतद्दशत्यर्थस्य पूर्वदशत्यर्थेन सह सङ्गतिरस्तीति बोध्यम्। इति तृतीये प्रपाठके द्वितीयार्धे द्वितीया दशतिः। इति तृतीयाध्याये तृतीयः खण्डः ॥
संस्कृत : आचार्य रामनाथ वेदालंकार - पादटिप्पनी
टिप्पनी - १. ऋ० ६।४६।६, ऋषिः शंयुः बार्हस्पत्यः। २. यद्यपि सत्राशब्दः सत्यनामसु पठितः, तथापीह सर्वदाशब्दपर्यायो द्रष्टव्यः—इति वि०। सत्रा महान्ति—इति भ०, सा०। ३. दयानन्दर्षिणा मन्त्रोऽयम् ऋग्भाष्ये राजप्रजाविषये व्याख्यातः।
20_0262 यदिन्द्र नाहुषीष्वा - 01 ...{Loading}...
लिखितम्
२६२-१। श्नौष्टीगवम्॥ श्नुष्टीगुर्बृहतीन्द्रः॥
ओ꣥꣯हा꣯इ। य꣤दि꣥न्द्रना꣤꣯। हु꣥षी꣯षूऽ६वा꣥॥ ओ꣡जोऽ᳒२᳒ना꣡र्म्णाऽ᳒२᳒म्। चकृष्टि꣡। षू। ऐऽ᳒२᳒हीऽ१आइहीऽ᳒२᳒। हाऽ᳒२᳒ऊ꣡ऊवाइ। या꣢ऽ१द्वाऽ᳒२᳒पा꣡ञ्चाऽ᳒२᳒। क्षिती꣯ना꣡म्। ऐऽ᳒२᳒हीऽ१आइहीऽ᳒२᳒। हाऽ᳒२᳒ऊ꣡ऊवाइ। द्यु꣢म्न꣡मा꣯भ꣢। रा꣡। ऐऽ᳒२᳒हीऽ१आइहीऽ᳒२᳒। हाऽ᳒२᳒ऊ꣡ऊवाइ॥ सा꣢ऽ१त्राऽ᳒२᳒वा꣡इश्वाऽ᳒२᳒। निपौꣳ꣡꣯सि। या। ऐऽ᳒२᳒हीऽ१आइहीऽ᳒२᳒। हाऽ᳒२᳒ऊ꣡ऊवाऽ२᳐। या꣣ऽ२३४औ꣥꣯हो꣯वा॥ ऊ꣣ऽ२३४पा꣥॥
[[अथ तुरीय खण्डः]]
योनि-प्रस्तुतिः ...{Loading}...
स꣣त्य꣢मि꣣त्था꣡ वृषे꣢꣯दसि꣣ वृ꣡ष꣢जूतिर्नोऽवि꣣ता꣢। वृ꣢षा꣣꣬ ह्यु꣢꣯ग्र शृण्वि꣣षे꣡ प꣢रा꣢व꣣ति꣢ वृ꣡षो꣢ अर्वा꣣व꣡ति꣢ श्रु꣣तः꣢ ॥ 21:0263 ॥
विश्वास-शाकल-प्रस्तुतिः ...{Loading}...
स॒त्यमि॒त्था वृषेद॑सि॒ वृष॑जूति॒र्नोऽवृ॑तः ।
वृषा॒ ह्यु॑ग्र शृण्वि॒षे प॑रा॒वति॒ वृषो॑ अर्वा॒वति॑ श्रु॒तः ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः
स꣣त्य꣢म्। इ꣣त्था꣢। वृ꣡षा꣢꣯। इत्। अ꣣सि। वृ꣡ष꣢꣯जूतिः। वृ꣡ष꣢꣯। जू꣣तिः। नः। अविता꣢। वृ꣡षा꣢꣯। हि। उ꣣ग्र। शृण्विषे꣢। प꣣राव꣡ति꣢। वृ꣡षा꣢꣯। उ꣣। अर्वाव꣡ति꣢। श्रु꣣तः꣢। २६३।
अधिमन्त्रम् (VC)
- इन्द्रः
- मेधातिथिः काण्वः
- बृहती
- मध्यमः
- ऐन्द्रं काण्डम्
हिन्दी : आचार्य रामनाथ वेदालंकार - विषयः
प्रथम मन्त्र में परमेश्वर के गुणों का वर्णन किया गया है।
हिन्दी : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - हे इन्द्र परमेश्वर ! (सत्यम् इत्था) सचमुच-सचमुच आप (वृषा इत्) ऐश्वर्यवर्षी होने से वर्षा करनेवाले बादल ही (असि) हो, और (वृषजूतिः) विद्युत् आदि पदार्थों को मन के वेग के समान वेग प्रदान करनेवाले (नः) हमारे (अविता रक्षक हो। हे (उग्र प्रबल ऐश्वर्यवाले ! आप (परावति) उत्कृष्ट मोक्ष-लोक में (वृषा हि) निश्चय ही मोक्ष के आनन्दों की वर्षा करनेवाले (शृण्विषे) सुने जाते हो, और (अर्वावति) इस लोक में भी (वृषः) धर्म-अर्थ-काम-आनन्दों के वर्षक (श्रुतः) सुने गये हो ॥१॥ इस मन्त्र में ‘वृषे, वृष वृषा, वृषो’ में वृत्त्यनुप्रास अलङ्कार है। ‘वृषेदसि’—‘आप बादल ही हो’ यहाँ परमेश्वर में बादल का आरोप होने से रूपक है। ‘वति, वति’ में छेकानुप्रास है ॥१॥
हिन्दी : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - समस्तगुणगुणों में अग्रणी, इहलोक तथा परलोक में विविध आनन्दों की वृष्टि करनेवाले, परोपकारी परमेश्वर की हम वन्दना क्यों न करें ॥१॥
संस्कृत : आचार्य रामनाथ वेदालंकार - विषयः
अथ परमेश्वरस्य गुणा वर्ण्यन्ते।
संस्कृत : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - हे इन्द्र परमेश्वर ! (सत्यम् इत्था२) सत्यम्, सत्यम्। इत्था इति सत्यनाम। निघं० ३।१०। द्वौ सत्यवाचकौ समवेतौ सत्यस्य निश्चयत्वं द्योतयतः। त्वम् (वृषा इत्) वर्षकत्वात् साक्षात् पर्जन्य एव (असि) वर्तसे। किञ्च वृषजूतिः विद्युदादिपदार्थानां मनोवेगवद् वेगप्रदाता। वृषा हि मनः श० १।४।४।३। जूतिरित्यत्र जू गतौ इति सौत्राद् धातोः ‘ऊतियूतिजूतिसातिहेतिकीर्तयश्च अ० ३।३।९७’ इति क्तिन्, धातोः दीर्घत्वं च निपात्यते। वृष्णः मनसः जूतिरिव वेग इव जूतिः वेगो यस्मात् स (वृषजूतिः)। वृषन् शब्दः कनिन् प्रत्ययान्तत्वादाद्युदात्तः। बहुव्रीहौ पूर्वपदप्रकृतिस्वरः शिष्यते। (नः अविता) अस्माकं रक्षकश्चासि। हे (उग्र) प्रबलैश्वर्य ! त्वम् (परावति) परागते उत्कृष्टे मोक्षलोके (वृषा हि) मोक्षानन्दानां वर्षकः खलु (शृण्विषे) श्रूयसे, (अर्वावति) अर्वाग्भवे इहलोकेऽपि (वृषः) धर्मार्थकामानन्दानां वर्षकः (श्रुतः) आकर्णितः असि ॥१॥ अत्र ‘वृषे, वृष, वृषा, वृषो’ इति वृत्त्यनुप्रासालङ्कारः। ‘वृषेदसि’ इत्यत्र इन्द्रे पर्जन्यत्वारोपात् रूपकम्। ‘वति-वति’ इति छेकानुप्रासः ॥१॥
संस्कृत : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - निखिलगुणगणाग्रणीरिह परलोके च विविधानन्दवर्षकः परोपकारपरायणः परमेश्वरोऽस्माभिः कुतो न वन्द्यः ॥१॥
संस्कृत : आचार्य रामनाथ वेदालंकार - पादटिप्पनी
टिप्पनी - १. ऋ० ८।३३।१०, ऋषिः मेध्यातिथिः ‘नोऽविता’ इत्यत्र ‘नोऽवृतः’ इति पाठः। २. सत्यम् इत्थेति च सत्यमित्यर्थे वर्तते। सत्यं सत्यम् एव—इति भ०।
21_0263 सत्यमित्था वृषेदसि - 01 ...{Loading}...
लिखितम्
२६३-१। इन्द्रस्य वृषकम्॥ इन्द्रो बृहतीन्द्रः॥
स꣥त्य꣤मि꣥त्था꣤꣯वृ। षाऽ५इदसा꣤इ॥ वृ꣡षजू꣯तिर्नो꣯विताऽ᳒२᳒। वृ꣡षा꣯ह्युग्राशृ꣪ण्विषाऽ᳒२᳒इ। परा꣯व꣡ताइ। वृषोऽ२३र्वा꣢॥ वता꣡इश्रूऽ२३ता꣢ऽ३४३ः॥ ओ꣡ऽ२३४५इ॥ डा॥