[[अथ चतुर्थप्रपाठके प्रथमोऽर्धः]]
योनि-प्रस्तुतिः ...{Loading}...
ए꣡न्द्र꣢ सान꣣सि꣢ꣳ र꣣यि꣢ꣳ स꣣जि꣡त्वा꣢नꣳ सदा꣣स꣡ह꣢म्। व꣡र्षि꣢ष्ठमू꣣त꣡ये꣢ भर ॥ 33:0129 ॥
विश्वास-शाकल-प्रस्तुतिः ...{Loading}...
एन्द्र॑ सान॒सिं र॒यिं स॒जित्वा॑नं सदा॒सह॑म् ।
वर्षि॑ष्ठमू॒तये॑ भर ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः
आ꣢। इ꣣न्द्र। सानसि꣢म्। र꣣यि꣢म्। स꣣जि꣡त्वा꣢नम्। स꣣। जि꣡त्वा꣢꣯नम्। स꣣दास꣡ह꣢म्। स꣣दा। स꣡ह꣢꣯म्। व꣡र्षि꣢꣯ष्ठम्। ऊ꣣त꣡ये꣢। भ꣣र। । १२९।
अधिमन्त्रम् (VC)
- इन्द्रः
- मधुच्छन्दा वैश्वामित्रः
- गायत्री
- षड्जः
- ऐन्द्रं काण्डम्
हिन्दी : आचार्य रामनाथ वेदालंकार - विषयः
अगले मन्त्र में इन्द्र से धन की प्रार्थना की गयी है।
हिन्दी : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - हे (इन्द्र) परमैश्वर्यशाली, परम ऐश्वर्य के दाता परमात्मन् और राजन् ! आप (सानसिम्) संभजनीय, (सजित्वानम्) सहोत्पन्न शत्रुओं को जीतनेवाले, (सदासहम्) सदा दुष्ट शत्रुओं का अभिभव करानेवाले और दुःखों को सहन करानेवाले, (वर्षिष्ठम्) अतिशय बढ़े हुए और बढ़ानेवाले (रयिम्) अहिंसा, सत्य, शम, दम आदि दैवी सम्पदा को तथा विद्या, धन, बल, चक्रवर्ती राज्य आदि भौतिक ऐश्वर्य को (ऊतये)) हमारी रक्षा, प्रगति, प्रीति और तृप्ति के लिए (आ भर) प्रदान कीजिए ॥५॥
हिन्दी : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - सब मनुष्यों को परमधनी परमात्मा और राजा से याचना करके और अपने पुरुषार्थ द्वारा अहिंसा, सत्य, अस्तेय, ब्रह्मचर्य, अपरिग्रह, शौच, संतोष, तप, स्वाध्याय, ईश्वरप्रणिधान, शम, दम, तेज तप, क्षमा, धृति आदि दैवी सम्पदा और विद्या, धन, बल, दीर्घायुष्य, पशु, पुत्र, पौत्र, कलत्र, चक्रवर्ती राज्य आदि भौतिक सम्पदा का उपार्जन करना चाहिए ॥५॥
संस्कृत : आचार्य रामनाथ वेदालंकार - विषयः
अथेन्द्रो धनं प्रार्थ्यते।
संस्कृत : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - हे (इन्द्र) परमैश्वर्यशालिन् परमैश्वर्यप्रद परमात्मन् राजन् वा ! त्वम् (सानसिम्) संभजनीयम्। सानसि पर्णसि उ० ४।११० अनेनायं षण सम्भक्तौ धातोरसि प्रत्ययान्तो निपातितः। (सजित्वानम्२) सहभवान् शत्रून् जयतीति सजित्वा तम्। अत्र अन्येभ्योऽपि दृश्यते अ० ३।२।७५ अनेन जिधातोः क्वनिप् प्रत्ययः। सहस्य सभावः। (सदासहम्) सर्वदा दुष्टानां शत्रूणाम् अभिभवहेतुम्, सदा दुःखानां सहनहेतुं च। सदा पूर्वात् षह मर्षणे धातोः क्विप् प्रत्ययः। (वर्षिष्ठम्) अतिशयेन वृद्धं वृद्धिकारकं च। अत्र वृद्धशब्दात् अतिशायने इष्ठनि प्रियस्थिर० अ० ६।४।१५७ इत्यनेन वृद्धस्य वर्षिरादेशः। (रयिम्) अहिंसासत्यशमदमादिकां दैवीं सम्पदम् विद्याधनबलचक्रवर्तिराज्यादिकं भौतिकमैश्वर्यं च अस्माकम् (ऊतये) रक्षणाय, प्रगतये, प्रीतये, तृप्त्यै वा। अव रक्षणगतिकान्तिप्रीतितृप्त्यादिषु, तस्मात् क्तिनि रूपम्। (आभर) आहर। हृञ् हरणे, हृग्रहोर्भश्छन्दसि ८।२।३५ वा० इति हस्य भः ॥५॥३ अत्र श्लेषालङ्कारः ॥५॥
संस्कृत : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - सर्वैर्मनुष्यैः परमैश्वर्यवन्तं परमात्मानं राजानं च याचित्वा स्वपौरुषेण चाहिंसासत्यास्तेयब्रह्मचर्यापरिग्रहशौचसन्तोषतपः- स्वाध्यायेश्वरप्रणिधानशमदमतेजस्तपःक्षमाधृत्यादिरूपा दैवी सम्पद् विद्याधनबलदीर्घायुष्यपशुपुत्रपौत्रकलत्रचक्रवर्तिराज्यादिरूपा भौतिकी सम्पच्च समुपार्जनीया ॥५॥
संस्कृत : आचार्य रामनाथ वेदालंकार - पादटिप्पनी
टिप्पनी - १. ऋ० १।८।१, अथ० २०।७०।१७। २. सजित्वानं सहभूतानां शत्रूणां जेतृ—इति वि०। सजित्वानो जयशीलाः पुरुषाः तैः सहितम्—इति भ०। समानशत्रुजयशीलम्, धनेन हि शूरान् भृत्यान् सम्पाद्य शत्रवो जीयन्ते—इति सा०। समानानां शत्रूणां विजयकारकम्—इति ऋ० १।८।१ भाष्ये द०। ३. ऋग्भाष्ये दयानन्दर्षिर्मन्त्रमिमं परमात्मपक्षे व्याख्यातवान्।
33_0129 एन्द्र सानसिम् - 01 ...{Loading}...
लिखितम्
१२९-१। रोहितकूलीये द्वे॥ द्वयोरिन्द्रो, विश्वामित्रो वा गायत्रीन्द्रः॥
ए꣤꣯न्द्र꣥सा꣤॥ न꣢सिꣳ꣡रयिम्। सजित्वा꣯नꣳस꣢दा꣡꣯साऽ२३हा꣢म्॥ वा꣡ऽ२३र्षी꣢॥ ष्ठा꣡मू꣯त꣢याऽ३१उवाये꣢ऽ३॥ भाऽ२३४रा꣥॥
33_0129 एन्द्र सानसिम् - 02 ...{Loading}...
लिखितम्
१२९-२।
ए꣤꣯न्द्र꣥सा꣯नसा꣤इम्॥ र꣢याऽ᳒२᳒इम्। सजि꣡त्वा꣯नꣳस꣢दा꣡꣯साऽ२३हा꣢म्॥ वा꣡र्षीऽ᳒२᳒ष्ठा꣡मूऽ२३॥ त꣢यो꣡ऽ२३४वा꣥। भा꣤ऽ५रोऽ६"हा꣥इ॥
योनि-प्रस्तुतिः ...{Loading}...
इ꣡न्द्रं꣢ व꣣यं꣡ म꣢हाध꣣न꣢꣫ इन्द्र꣣म꣡र्भे꣢ हवामहे। यु꣡जं꣢ वृ꣣त्रे꣡षु꣢ व꣣ज्रि꣡ण꣢म् ॥ 34:0130 ॥
विश्वास-शाकल-प्रस्तुतिः ...{Loading}...
इन्द्रं॑ व॒यं म॑हाध॒न इन्द्र॒मर्भे॑ हवामहे ।
युजं॑ वृ॒त्रेषु॑ व॒ज्रिण॑म् ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः
इ꣡न्द्र꣢꣯म्। व꣣य꣢म्। म꣣हाधने꣣। महा। धने꣢। इ꣡न्द्र꣢꣯म् अ꣡र्भे꣢꣯। ह꣣वामहे। यु꣡ज꣢꣯म्। वृ꣣त्रे꣡षु꣢। व꣣ज्रि꣡ण꣢म्। १३०।
अधिमन्त्रम् (VC)
- इन्द्रः
- मधुच्छन्दा वैश्वामित्रः
- गायत्री
- षड्जः
- ऐन्द्रं काण्डम्
हिन्दी : आचार्य रामनाथ वेदालंकार - विषयः
संग्रामों में रक्षा के लिए हम क्या करें, यह कहते हैं।
हिन्दी : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - (वयम्) परमेश्वर के उपासक और राजभक्त हम लोग (वृत्रेषु) धर्म के आच्छादक दुष्टजनों व दुर्गुणों पर (वज्रिणम्) वज्रदण्ड उठानेवाले, (युजम्) सहयोगी सखा (इन्द्रम्) वीर परमेश्वर और राजा को (महाधने) योग-सिद्धिरूप बड़े धन जिससे प्राप्त होते हैं, उस आन्तरिक महासंघर्ष में और सोना, चाँदी आदि महार्घ धन जिससे प्राप्त होते हैं, उस बाह्य विकराल संग्राम में (हवामहे) पुकारें, (इन्द्रम्) उसी परमेश्वर और राजा को (अर्भे) छोटे आध्यात्मिक और वाह्य संघर्ष में भी पुकारें। विद्युत्-पक्ष में भी अर्थयोजना करनी चाहिए। (इन्द्रम्) विद्युत् का हम बड़े-बड़े संग्रामों और छोटे संग्रामो में भी (हवामहे) उपयोग करें। कैसी विद्युत् का? (युजम्) विमानादियानों में और शस्त्रास्त्रों में जिसे प्रयुक्त किया जाता है, और जो (वृत्रेषु) शत्रुओं पर (वज्रिणम्) बिजली के गोले आदि रूप वज्रों को फेंकने का साधन है ॥६॥ इस मन्त्र में श्लेषालङ्कार है ॥६॥
हिन्दी : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - मनुष्यों को चाहिए कि साधारण या विकट, बाह्य और आन्तरिक देवासुर-संग्रामों में विजय के लिए अत्यन्त वीर परमेश्वर तथा राजा का आह्वान करें। साथ ही बिजली से चलनेवाले अस्त्रों का निर्माण करके शत्रुओं का समूल उच्छेद करें ॥६॥
संस्कृत : आचार्य रामनाथ वेदालंकार - विषयः
अथ संग्रामेषु रक्षार्थं वयं किं कुर्यामेत्याह।
संस्कृत : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - (वयम्) परमेश्वरोपासका (राजभक्ताः) प्रजाजना वा (वृत्रेषु२) धर्माच्छादकेषु दुष्टजनेषु दुर्गुणेषु वा (वज्रिणम्) दण्डधारिणम् (युजम्) सहयोगिनं सखायम्। युज्यते इति युक् तम्। युजिर् योगे, क्विप्। (इन्द्रम्) वीरं परमेश्वरं राजानं वा (महाधने) महान्ति धनानि। योगसिद्धिरूपाणि यस्मात् तस्मिन् आन्तरिके महति देवासुरसंग्रामे, महान्ति महार्घाणि धनानि स्वर्णरजतादीनि यस्मात् तस्मिन् बाह्ये च विकरालसंग्रामे । महाधन इति संग्रामनाम। निघं० २।१७। (हवामहे) आह्वयेम। ह्वेञ् स्पर्धायां शब्दे च इति धातोर्लेटो रूपमिदम्। बहुलं छन्दसि अ० ६।१।३४ इति सम्प्रसारणम्। तमेव (इन्द्रम्) परमेश्वरं राजानं च (अर्भे) अल्पेऽपि आध्यात्मिके बाह्ये च युद्धे हवामहे आह्वयेम३। विद्युत्पक्षेऽप्यर्थो योजनीयः। (इन्द्रम्) विद्युतं वयं महासंग्रामेऽल्पे वा संग्रामे (हवामहे) उपयुञ्जीमहि। कीदृशं विद्युदिन्द्रम् ? (युजम्) विमानादियानेषु शस्त्रास्त्रेषु वा योगवन्तम्, (वृत्रेषु) शत्रुषु (वज्रिणम्) विद्युद्गोलकादिरूपस्य वज्रस्य प्रक्षेपणसाधनम् ॥६॥ अत्र श्लेषालङ्कारः ॥६॥
संस्कृत : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - साधारणेषु विकटेषु वा बाह्याभ्यन्तरेषु देवासुरसंग्रामेषु मनुष्यैर्विजयार्थं सुवीरः परमेश्वरो नृपतिश्चाह्वातव्यः, विद्युदस्त्राणि च निर्माय शत्रवः समूलमुच्छेत्तव्याः ॥६॥
संस्कृत : आचार्य रामनाथ वेदालंकार - पादटिप्पनी
टिप्पनी - १. ऋ० १।७।५, अथ० २०।७०।११। २. वृत्रेषु उपद्रवेषु सत्सु—इति भ०। ३. ऋग्भाष्ये दयानन्दर्षिणा प्रथमेन इन्द्रशब्देन परमेश्वरः, द्वितीयेन च इन्द्रशब्देन सूर्यो वायुश्च गृहीतः।
34_0130 इन्द्रं वयम् - 01 ...{Loading}...
लिखितम्
१३०-१। इन्द्राण्यास्सामनी द्वे॥ द्वयोरिन्द्राणी गायत्रीन्द्रः॥
इ꣡न्द्राम्। इ꣪न्द्रंवायाऽ᳒२᳒म्॥ म꣡हा। म꣪हा꣯धानाऽ᳒२᳒इ॥ इ꣡न्द्राम्। इ꣪न्द्रमर्भाऽ᳒२᳒इ॥ ह꣡वा। ह꣪वा꣯माहाऽ᳒२᳒इ॥ यु꣡जाम्। यु꣪जंवृत्राऽ᳒२᳒इ॥ षु꣡वा। षु꣪वज्रिणाऽ२३४३म्। ओ꣡ऽ२३४५इ॥ डा॥
34_0130 इन्द्रं वयम् - 02 ...{Loading}...
लिखितम्
१३०-२।
इ꣥न्द्रंवयाम्॥ म꣡हा। म꣪हा꣯धानाऽ२३इ। आ꣡औ꣢ऽ३हो꣢। इ꣡ह꣢। इहि꣡वाला꣢। ओ꣣ऽ२३४वा꣥॥ इन्द्रमर्भाइ॥ ह꣡वा। ह꣪वा꣯माहाऽ२३इ। आ꣡औ꣢ऽ३हो꣢। इ꣡ह꣢। इहि꣡वाला꣢। ओ꣣ऽ२३४वा꣥॥ युजंवृत्राइ॥ षु꣡वा। षु꣪वज्रिणाऽ२३म्। आ꣡औ꣢ऽ३हो꣢। इ꣡ह꣢। इहि꣡वाला꣢। ओ꣣ऽ२३४वा꣥॥ ई꣣ऽ२३४हा꣥॥
योनि-प्रस्तुतिः ...{Loading}...
अ꣡पि꣢बत्क꣣द्रु꣡वः꣢ सु꣣त꣡मिन्द्रः꣢꣯ स꣣ह꣡स्र꣢बाह्वे। त꣡त्रा꣢ददिष्ट꣣ पौ꣡स्य꣢म् ॥ 35:0131 ॥
विश्वास-शाकल-प्रस्तुतिः ...{Loading}...
अपि॑बत्क॒द्रुवः॑ सु॒तमिन्द्रः॑ स॒हस्र॑बाह्वे ।
अत्रा॑देदिष्ट॒ पौंस्य॑म् ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः
अ꣡पि꣢꣯बत्। क꣣द्रु꣡वः꣢। क꣣त्। द्रु꣡वः꣢꣯। सु꣣त꣢म्। इ꣡न्द्रः꣢꣯। स꣣ह꣡स्र꣢बाह्वे। स꣣ह꣡स्र꣢। बा꣣ह्वे। त꣡त्र꣢꣯। अ꣣ददिष्ट। पौँ꣡स्य꣢꣯म्। । १३१।
अधिमन्त्रम् (VC)
- इन्द्रः
- त्रिशोकः काण्वः
- गायत्री
- षड्जः
- ऐन्द्रं काण्डम्
हिन्दी : आचार्य रामनाथ वेदालंकार - विषयः
स्तोता को परमेश्वर की भक्ति से क्या प्राप्त होता है, यह कहते हैं।
हिन्दी : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - (इन्द्रः) विघ्नविदारक, बलदायक परमेश्वर (सहस्रबाह्वे) काम, कोध्र आदि हजार भुजाओंवाले पापरूप दैत्य को मारने के लिए (कद्रुवः) क्रियाशील अथवा स्तुतिशील मनुष्य के (सुतम्) भक्तिरूप सोमरस को (अपिबत्) पीता है, और (तत्र) उस मनुष्य को (पौंस्यम्) बल, पौरुष (अददिष्ट) प्रदान करता है ॥७॥
हिन्दी : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - मनुष्य बड़ा ही निर्बल है, काम-कोध्र आदि सहस्र बाहुओंवाला पापरूप दैत्य उसे अपने वश में करना चाहता है। मनुष्य क्रियाशील और पुरुषार्थी होकर भक्तवत्सल, विपत्तिभञ्जक, शक्तिदायक परमात्मा की उपासना करके उससे बल का सञ्चय कर उस सहस्रबाहु शत्रु को प्रताडित करे ॥७॥ यहाँ अपनी कल्पना से ही किसी ने कद्रु नाम की भार्या, किसी ने कद्रु नामक यजमान, किसी ने कद्रु नाम का ऋषि और किसी ने कद्रु नाम का राजा मान लिया है। परस्पर विरुद्ध उनके वचन ही एक-दूसरे की बात को काट देते हैं। असल में तो वेद में लौकिक इतिहास को खोजना खरगोश के सींग लगाने के प्रयत्न के समान निरर्थक ही है, अतः नैरुक्त पद्धति ही श्रेयस्कर है ॥७॥
संस्कृत : आचार्य रामनाथ वेदालंकार - विषयः
अथ स्तोता परमेश्वरभक्त्या किं प्राप्नोतीत्याह।
संस्कृत : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - (इन्द्रः) विघ्नविदारको बलदायकः परमेश्वरः (सहस्रबाह्वे२) सहस्रं बहवः कामक्रोधाद्याः बाहवः शाखाप्रशाखाः यस्य सः सहस्रबाहुः पापरूपो दैत्यः तस्मै, तं हन्तुमित्यर्थः। क्रियार्थोपपदस्य च कर्मणि स्थानिनः अ० २।३।१४ इति चतुर्थी। सहस्रबाहवे इति प्राप्ते जसादिषु छन्दसि वावचनं प्राङ् णौ चङ्युपधाया ह्रस्वः अ० ७।३।१०९ वा० इति गुणस्य विकल्पनात् तदभावे यणादेशः। (कद्रुवः३) यः कवते गच्छति क्रियाशीलो भवति, यद्वा यः कवते स्तौति स कद्रुः तस्य पुरुषार्थिनः स्तोतुर्वा जनस्य। कवते गतिकर्मा। निघं० २।१४, कुङ् शब्दे भ्वादिः। कद्रुशब्दस्य जत्र्वादिगणे पाठात् जत्र्वादयश्च उ० ४।१०३ इत्यनेन रुः प्रत्ययः, गुणेऽवादेशे वकारस्य दकारश्च। (सुतम्) अभिषुतं भक्तिरूपं सोमरसम् (अपिबत्) पिबति, (तत्र) तस्मिन् जने च (पौंस्यम्) पुंसि भवं पौंस्यं बलम्। पौंस्यानि इति बलनामसु पठितम्। निघं० २।९। (अददिष्ट४) ददाति दद दाने, कालसामान्ये लुङ् ॥७॥
संस्कृत : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - मानवोऽयमतिनिर्बलः, कामक्रोधादिसहस्रबाहुमान् पापरूपो दैत्यस्तं स्ववशं चिकीर्षति। मानवः क्रियाशीलः पुरुषार्थी च भूत्वा भक्तवत्सलं, विपत्तिविदारकं, शक्तिदायकं परमात्मानं समुपास्य, ततो बलं संचित्य तं सहस्रबाहुं शत्रुं प्रताडयेत् ॥७॥ अत्र स्वकल्पनयैव केनचित् कद्रूर्नाम भार्या, अपरेण कद्रुर्नाम यजमानः, अन्येन कद्रुर्नाम ऋषिः, इतरेण च कद्रुर्नाम राजा स्वीकृतः। इतरेतरविरुद्धानि तद्वचांसि परस्परमेव खण्डयन्ति। वस्तुतस्तु वेदे लौकिकेतिहासान्वेषणम् शशे विषाणरोपणप्रयासवन्निरर्थकमेवेति नैरुक्तपद्धतिरेव श्रेयसी ॥७॥
संस्कृत : आचार्य रामनाथ वेदालंकार - पादटिप्पनी
टिप्पनी - १. ऋ० ८।४५।२६ अत्रादेदिष्ट पौंस्यम् इति पाठः। २. सहस्रं बाहवः कर्तारो यत्र तत् सहस्रबाहु सत्रम्, तस्मिन् पीतवानित्यर्थः—इति वि०। यः सहस्रं वहति प्रापयति ददातीति सहस्रबाहुः। सहस्रं बाहवो यस्य सन्तीत्यपरे—इति भ०। सहस्रबाह्वाख्यं शत्रुमहन्निति शेषः—इति सा०। ३. कद्रूर्नाम काश्यपस्य भार्या, तस्याः स्वभूतं सुतम् अभिषुतं सोमम्—इति वि०। कद्रुवः कद्र्वाख्यस्य यजमानस्य—इति भ०। कद्रुनामकस्य ऋषेः—इति सा०। ४. अददिष्ट अत्यर्थं दृश्यते, वर्ण्यते इत्यर्थः। केन ? सामर्थ्यान्मन्त्रैः—इति वि०। दिशतेर्वा ददातेर्वा रूपम्। अददिष्टेति अदिशदिति वा अददादिति वा। दीद्यतेः दीप्तिकर्मणो रूपमेतदित्यपरे। अदीपयदिति वा—इति भ०। आददिष्ट आदीप्यत—इति सा०।
35_0131 अपिबत्कद्रुवः सुतमिन्द्रः - 01 ...{Loading}...
लिखितम्
१३१-१। सहस्रबाहवीयम्॥ इन्द्रो गायत्रीन्द्रः॥
अ꣥पिबत्का꣯द्रूऽ६व꣥स्सुताम्॥ इ꣡न्द्राहोऽ᳒२᳒इ। स꣡हाहोऽ᳒२᳒। स्रा꣡बा꣢ऽ१हुवेऽ᳒२᳒॥ तत्रा꣡꣯दाऽ२३दी꣢॥ ष्टपौऽ᳒२᳒। हौऽ᳒२᳒। हु꣡वाऽ᳒२᳒इ। ई꣭ऽ३या꣢। सिया꣡म्। औऽ२३हो꣤वा꣥। हो꣤ऽ५इ॥ डा॥
योनि-प्रस्तुतिः ...{Loading}...
व꣣य꣡मि꣢न्द्र त्वा꣣य꣢वो꣣ऽभि꣡ प्र नो꣢꣯नुमो वृषन्। वि꣣द्धी꣢ त्वा३ऽऽऽ꣣ स्य꣡ नो꣢ वसो ॥ 36:0132 ॥
विश्वास-शाकल-प्रस्तुतिः ...{Loading}...
व॒यमि॑न्द्र त्वा॒यवो॒ऽभि प्र णो॑नुमो वृषन् ।
वि॒द्धी त्व१॒॑स्य नो॑ वसो ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः
व꣣य꣢म्। इ꣣न्द्र। त्वाय꣡वः꣢। अ꣣भि꣢। प्र। नो꣣नुमः। वृषन्। विद्धि꣢। तु। अ꣣स्य꣢। नः꣣। वसो। १३२।
अधिमन्त्रम् (VC)
- इन्द्रः
- वसिष्ठो मैत्रावरुणिः
- गायत्री
- षड्जः
- ऐन्द्रं काण्डम्
हिन्दी : आचार्य रामनाथ वेदालंकार - विषयः
अगले मन्त्र में स्तोताजन परमात्मा से निवेदन कर रहे हैं।
हिन्दी : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - हे (वृषन्) अभीष्ट सुखों, शक्तियों और धन आदि की वर्षा करनेवाले (इन्द्र) परमैश्वर्यशाली, दुःखविदारक, शत्रुसंहारक परमात्मन् ! (वयम्) हम उपासक (त्वायवः) आपकी कामनावाले, हम आपके प्रेम के वश होते हुए (अभि प्र नोनुमः) आपकी भली-भाँति अतिशय पुनः-पुनः स्तुति करते हैं। हे (वसो) सर्वान्तर्यामी, निवासक देव ! आप (अस्य) इस किये जाते हुए स्तोत्र को (विद्धि) जानिए ॥८॥
हिन्दी : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - हे इन्द्र ! परमैश्वर्यशालिन् ! हे परमैश्वर्यप्रदातः ! हे विपत्तिविदारक ! हे धर्मप्रसारक ! हे अधर्मध्वंसक ! हे मित्रों को सहारा देनेवाले ! हे शत्रुविनाशक ! हे आनन्दधारा को प्रवाहित करनेवाले ! हे सद्गुणों की वर्षा करनेवाले ! हे मनोरथों के पूर्णकर्ता ! हे हृदय में बसनेवाले ! हे निवासक ! आपके प्रेमरस में मग्न, आपकी प्राप्ति के लिए उत्सुक हम बार-बार आपकी वन्दना करते हैं, आपको प्रणाम करते हैं, आपके गुणों का कीर्तन करते हैं। नतमस्तक होकर हमसे किये जाते हुए वन्दन, प्रणाम और गुणकीर्तन को आप जानिए, स्वीकार कीजिए और हमें उद्बोधन दीजिए ॥८॥
संस्कृत : आचार्य रामनाथ वेदालंकार - विषयः
अथ स्तोतारः परमात्मानमाहुः।
संस्कृत : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - हे (वृषन्) अभीप्सितानां सुखानां शक्तीनां धनादीनां च वर्षयितः (इन्द्र) परमैश्वर्यशालिन्, दुःखविदारक, शत्रुसंहारक परमात्मन् ! (वयम्) उपासकाः (त्वायवः) त्वां कामयमानाः, त्वत्प्रीतिपरवशाः सन्तः। त्वां कामयते इति त्वायुः, क्यचि क्याच्छन्दसि। अ० ३।२।१७० इति उः प्रत्ययः। (अभि प्र नोनुमः) त्वामभिलक्ष्य प्रकर्षतया भृशं पुनः पुनः स्तुमः प्रणमामो वा। णु स्तुतौ इत्यस्य यङ्लुकि प्रयोगः। हे (वसो) सर्वान्तर्यामिन्, निवासयितः देव ! त्वम् (अस्य२) क्रियमाणस्य स्तोत्रस्य प्रणतिकर्मणो वा। द्वितीयार्थे षष्ठी। (विद्धि तु) जानीहि तावत्। संहितायाम् अन्येषामपि दृश्यते। अ० ६।३।१३७ इति दीर्घः ॥८॥३
संस्कृत : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - हे इन्द्र ! हे परमैश्वर्यशालिन् ! हे परमैश्वर्यप्रदातः ! हे विपद्विदारक ! हे धर्मप्रसारक ! हे अधर्मध्वंसक ! हे सुहृद्धारक ! हे रिपुविनाशक ! हे आनन्दधाराप्रवाहक ! हे सद्गुणवृष्टिकर्त्तः ! हे मनोरथप्रपूरक ! हे हृदयसदननिवासिन् ! हे निवासप्रद ! त्वत्प्रीतिरसमग्नास्त्वत्प्राप्तिसमुत्सुका वयम् भूयो भूयस्त्वां वन्दामहे, त्वां प्रणमामः, त्वद्गुणान् कीर्तयामः। त्वं नतशिरसाऽस्माभिः क्रियमाणं वन्दनं, प्रणामं, गुणकीर्तनं च जानीहि, स्वीकुरु, समुद्बोधय चास्मान् ॥८॥
संस्कृत : आचार्य रामनाथ वेदालंकार - पादटिप्पनी
टिप्पनी - १. ऋ० ७।३१।४, अथ० २०।१८।४, उभयत्र प्रणोनुमो इति पाठः। २. जानात्यर्थानां धातूनां प्रयोगे कर्मणि षष्ठी प्रायशो दृश्यते—इति भ०। ३. ऋग्भाष्ये दयानन्दर्षिणाऽयं मन्त्रो राजप्रजापक्षे व्याख्यातः। अध्यापकशिष्यपक्षस्यापि च संकेतः कृतः—(इन्द्र) विद्यैश्वर्ययुक्त राजन् अध्यापक वेत्यादि।
36_0132 वयमिन्द्र त्वायवोऽभि - 01 ...{Loading}...
लिखितम्
१३२-१। धृषतो मारुतस्य साम॥ धृषन्मरुत् गायत्रीन्द्रः॥
व꣢य꣡माऽ२३४इन्द्रा꣥॥ त्वा꣡ऽ२३। या꣡ऽ२᳐वा꣣ऽ२३४औ꣥꣯हो꣯वा। अ꣢भि꣡प्रनो꣰꣯ऽ२नुमो꣯वृषन्॥ विद्धा᳐इतु꣣वा꣢ऽ३॥ स्या꣡ऽ२᳐ना꣣ऽ२३४औ꣥꣯हो꣯वा॥ वा꣣ऽ२३४सो꣥॥
36_0132 वयमिन्द्र त्वायवोऽभि - 02 ...{Loading}...
लिखितम्
१३२-२। अदारसृत्॥ भरद्वाजो गायत्रीन्द्रः॥
हा꣥꣯उवयमिन्द्रा॥ त्वाऽ᳒२᳒या꣡वाऽ᳒२ः᳒। अ꣡भिप्रनो꣯नुमोऽ᳒२᳒वा꣡र्षाऽ᳒२᳒न्॥ विद्धाऽ᳒२᳒इतू꣡वाऽ᳒२᳒॥ स्यनो꣡ऽ२३। वा꣡ऽ२᳐सा꣣ऽ२३४औ꣥꣯हो꣯वा॥ अ꣢स्म꣡भ्यं꣢गा꣯तुवि꣡त्त꣢मा꣣ऽ२३꣡४꣡५꣡म्॥
36_0132 वयमिन्द्र त्वायवोऽभि - 03 ...{Loading}...
लिखितम्
१३२-३। धृषतो मारुतस्य साम॥ धृषन्मरुत् गायत्रीन्द्रः॥
व꣥यमिन्द्रा॥ त्वा꣡या꣢ऽ᳐३वाः꣢। अ꣡भिप्रनो꣯नुमो꣢ऽ१वा꣢ऽ᳐३र्षा꣢न्॥ विद्धी᳐तू꣣ऽ२३४वा꣥। ओ꣣ऽ२३४हा꣥इ॥ स्य꣤नोवा꣥। वा꣤ऽ५सोऽ६"हा꣥इ॥
36_0132 वयमिन्द्र त्वायवोऽभि - 04 ...{Loading}...
लिखितम्
१३२-४। अदारसृती द्वे॥ द्वयोर्भरद्वाजो गायत्रीन्द्रः॥
व꣥या꣯मौ꣤꣯हो꣥। इ꣤न्द्रा꣥॥ त्वा꣡या꣢ऽ᳐३वाः꣢। अ꣡भिप्रनो꣯नुमो꣢ऽ१वा꣢ऽ᳐३र्षा꣢न्॥ विद्धी꣯त्वो꣣ऽ२३४हा꣥इ॥ स्या꣡नो꣢ऽ᳐३हा꣢इ। वसा꣡। औ꣢ऽ३हो꣤वा꣥। हो꣤ऽ५इ॥ डा॥
36_0132 वयमिन्द्र त्वायवोऽभि - 05 ...{Loading}...
लिखितम्
१३२-५।
व꣣या꣢मौ꣣꣯हो꣤वाहा꣥इ। इ꣤न्द्रा꣥। त्वा꣢औ꣣꣯हो꣤वाहा꣥इ। या꣤वाः꣥॥ आ꣡ऽ२३भी꣢। प्रा꣡ऽ२३नो꣢। ओ꣡इनुमो꣯वाऽ२३र्षा꣢न्॥ वा꣡ऽ२३इद्धी꣢। तू꣡ऽ२३वा꣢ऽ३॥ स्या꣡ऽ२᳐ना꣣ऽ२३४औ꣥꣯हो꣯वा॥ वा꣣ऽ२३४सो꣥॥
योनि-प्रस्तुतिः ...{Loading}...
आ꣢ घा꣣ ये꣢ अ꣣ग्नि꣢मि꣣न्ध꣡ते꣢ स्तृ꣣ण꣡न्ति꣢ ब꣣र्हि꣡रा꣢नु꣣ष꣢क्। ये꣢षा꣣मि꣢न्द्रो꣣ यु꣢वा꣣ स꣡खा꣢ ॥ 37:0133 ॥
विश्वास-शाकल-प्रस्तुतिः ...{Loading}...
आ घा॒ ये अ॒ग्निमि॑न्ध॒ते स्तृ॒णन्ति॑ ब॒र्हिरा॑नु॒षक् ।
येषा॒मिन्द्रो॒ युवा॒ सखा॑ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः
आ꣢। घा꣣। ये꣢। अ꣣ग्नि꣢म्। इ꣣न्ध꣡ते꣢। स्तृ꣣ण꣡न्ति꣢। ब꣣र्हिः꣢। अ꣣नुष꣢क्। अ꣣नु। स꣢क्। ये꣡षा꣢꣯म्। इ꣡न्द्रः꣢꣯। यु꣡वा꣢꣯। स꣡खा꣢꣯। स। खा꣣। । १३३।
अधिमन्त्रम् (VC)
- इन्द्रः
- त्रिशोकः काण्वः
- गायत्री
- षड्जः
- ऐन्द्रं काण्डम्
हिन्दी : आचार्य रामनाथ वेदालंकार - विषयः
परमात्मा की मित्रता का और अग्नि प्रदीप्त करने का क्या लाभ है, यह बताते हैं।
हिन्दी : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - ये जो लोग (घ) निश्चय ही (अग्निम्) यज्ञ की अग्नि, उत्साह की अग्नि, संकल्प की अग्नि, महत्त्वाकांक्षा की अग्नि और आत्मा की अग्नि को (आ इन्धते) अभिमुख होकर प्रदीप्त करते हैं और (येषाम्) जिन लोगों का (युवा) सदा युवा अर्थात् सदा सशक्त रहनेवाला (इन्द्रः) पराक्रमशाली परमात्मा (सखा) सहायक हो जाता है, वे लोग (आनुषक्) क्रमशः (बर्हिः) कुशा आदि यज्ञ साधनों और यज्ञ को (स्तृणन्ति) फैलाते हैं अर्थात् निरन्तर यज्ञकर्मों में संलग्न रहते हैं ॥९॥
हिन्दी : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - जिनके हृदय में अग्नि जाज्वल्यमान नहीं है, वे लोग आलसी होकर जीवन बिताते हैं। वे तो स्वार्थसाधन में भी मन्द होते हैं, फिर परार्थसाधनरूप यज्ञ-कर्म करने का तो कहना ही क्या है। परन्तु जो नित्य अग्निहोत्र की अग्नि को और उससे प्रेरणा प्राप्त कर उत्साह, संकल्प और महत्वाकांक्षा की अग्नि को तथा आत्मारूप अग्नि को प्रज्वलित करते हैं और जो सदा युवक, दूसरों की दुःख-दरिद्रता को दूर करनेवाले, शत्रुविजयी, सृष्टियज्ञकर्ता, शतक्रतु इन्द्र परमेश्वर को सखा बना लेते हैं, वे सदा ही मन में स्फूर्ति, कर्मण्यता और उदारता को धारण करते हुए निरन्तर परोपकार के कामों में लगे रहते हैं ॥९॥
संस्कृत : आचार्य रामनाथ वेदालंकार - विषयः
इन्द्रस्य सखित्वेनाग्निसमिन्धनेन च को लाभ इत्याह।
संस्कृत : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - (ये) जनाः (घ) निश्चयेन। संहितायाम् ऋचि तु नु घ० अ० ६।३।१३३ इति दीर्घः। (अग्निम्) यज्ञाग्निम्, उत्साहाग्निं, संकल्पाग्निं, महत्त्वाकांक्षाया अग्निम्, आत्माग्निं वा (आ इन्धते) आभिमुख्येन प्रदीपयन्ति, (येषां) येषां च जनानाम् (युवा) नित्यतरुणः, सदा सशक्तः (इन्द्रः) पराक्रमशाली परमेश्वरः (सखा) सहायकः जायते, ते जनाः (आनुषक्) आनुपूर्व्येण। आनुषग् इति नाम अनुपूर्वस्य, अनुषक्तं भवति। निरु० ६।१४। (बर्हिः) दर्भासनं तदुपलक्षितं यज्ञं, यज्ञसाधनानि वा (स्तृणन्ति) प्रसारयन्ति, स्तॄञ् आच्छादने, क्र्यादिः। निरन्तरं यज्ञकर्मसु संलग्ना भवन्तीत्याशयः ॥९॥२
संस्कृत : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - येषां हृदयेऽग्निर्न जाज्वलीति, ते निष्क्रिया अलसाः सन्तो जीवनं यापयन्ति। ते तु स्वार्थसाधनेऽपि मन्दाः, किमुत परार्थसाधनरूपयज्ञकर्मकरणे। परं ये नित्यमग्निहोत्राग्निं, ततश्च प्रेरणां प्राप्योत्साहाग्निं, संकल्पाग्निं, महत्त्वाकांक्षाया अग्निम् आत्माग्निं च प्रदीपयन्ति, ये च नित्यतरुणं, परेषां दुःखदारिद्र्यविदारकं, शत्रुविजेतारं, सृष्टियज्ञकर्त्तारं, शतक्रतुमिन्द्रं परमेश्वरं सखायं कुर्वन्ति, ते सदैव मनसि स्फूर्तिं कर्मण्यतामुदारतां च धारयन्तः सततं परोपकारकर्मसु संयुज्यन्ते ॥९॥
संस्कृत : आचार्य रामनाथ वेदालंकार - पादटिप्पनी
टिप्पनी - १. ऋ० ८।४५।१, य० ७।३२ पूर्वार्द्धः। २. अत्र “(ये) वेदपारगा विद्वांसः सभासदः (अग्निम्) विद्युदादिस्वरूपम् (इन्धते) प्रदीपयन्ति, (आनुषग्) अनुकूलतया (बर्हिः) अन्तरिक्षं (स्तृणन्ति) यन्त्रैश्छादयन्ति (येषाम्) विदुषाम् (युवा) तरुणावस्थः (इन्द्रः) सकलैश्वर्यवान् सभापतिः प्रत्येकाङ्गपुष्टः (सखा) सुहद् अस्तीत्यादि” दयानन्दर्षिकृतं व्याख्यानं य० ७।३२ भाष्ये द्रष्टव्यम्।
37_0133 आ घा - 01 ...{Loading}...
लिखितम्
१३३-१। ऐध्मवाहानि हाराणि वा त्रीणि॥ त्रयाणामिध्मवाहो गायत्रीन्द्रः॥
आ꣥꣯घा꣯ये꣯अग्निमिन्धा꣤ता꣥इ॥ स्तृ꣢ण꣡न्तिबर्हिरा꣯नुषक्॥ ये꣢꣯षा꣡꣯मिन्द्रो꣯युवा꣯इहा॥ ऊवाइ। ऊवोऽ२३४। वा꣥। सा꣤ऽ५खोऽ६"हा꣥इ॥
37_0133 आ घा - 02 ...{Loading}...
लिखितम्
१३३-२। इहवदैध्मवाहम्॥
आ꣥꣯घा꣯यइ꣤हा॥ ग्नि꣢मा꣡इ। धाता꣢ओ꣣ऽ२३४वा꣥। ई꣣ऽ२३४हा꣥। स्तृ꣢णन्तिबर्हिऽ३रा꣡। नूषा꣢ओ꣣ऽ२३४वा꣥। ई꣣ऽ२३४हा꣥॥ ये꣢꣯षा꣡म्। आइन्द्रा꣢ओ꣣ऽ२३४वा꣥॥ ई꣣ऽ२३४हा꣥। यु꣡वा। यु꣪वाऽ२᳐सा꣣ऽ२३४५खाऽ६५६॥ ई꣣ऽ२३४हा꣥॥
37_0133 आ घा - 03 ...{Loading}...
लिखितम्
१३३-३।
औ꣥꣯हो꣯आ꣯घा꣯याऽ६ए꣥॥ ग्नि꣢मा꣡इन्धाता꣢। औ꣣꣯होऽ२३४वा꣥। स्तृ꣢णन्तिबर्हिऽ३रा꣡नूषा꣢। औ꣣꣯होऽ२३४वा꣥॥ ये꣢꣯षा꣡माइन्द्रा꣢। औ꣣꣯होऽ२३४वा꣥॥ यु꣣वा꣢ऽ३। सा꣡ऽ२३४खा। उ꣥हुवाऽ६हा꣥उ॥ वा॥
योनि-प्रस्तुतिः ...{Loading}...
भि꣣न्धि꣢꣫ विश्वा꣣ अ꣢प꣣ द्वि꣢षः꣣ प꣢रि꣣ बा꣡धो꣢ ज꣣ही꣡ मृधः꣢꣯। व꣡सु꣢ स्पा꣣र्हं꣡ तदा भ꣢꣯र ॥ 38:0134 ॥
विश्वास-शाकल-प्रस्तुतिः ...{Loading}...
भि॒न्धि विश्वा॒ अप॒ द्विषः॒ परि॒ बाधो॑ ज॒ही मृधः॑ ।
वसु॑ स्पा॒र्हं तदा भ॑र ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः
भि꣣न्धि꣢। वि꣡श्वाः꣢꣯। अ꣡प꣢꣯। द्वि꣡षः꣢꣯। प꣡रि꣢। बा꣡धः꣢꣯। ज꣣हि꣢। मृ꣡धः꣢꣯। व꣡सु꣢꣯। स्पा꣣र्ह꣢म्। तत्। आ। भ꣣र। १३४।
अधिमन्त्रम् (VC)
- इन्द्रः
- त्रिशोकः काण्वः
- गायत्री
- षड्जः
- ऐन्द्रं काण्डम्
हिन्दी : आचार्य रामनाथ वेदालंकार - विषयः
अगले मन्त्र में परमात्मा, राजा और आचार्य से विघ्नों के नाश तथा धन प्रदान करने की प्रार्थना है।
हिन्दी : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - हे इन्द्र ! विद्यावीर, दयावीर, बलवीर परमात्मन् राजन् व आचार्य ! आप (विश्वाः) सब (द्विषः) द्वेष-वृत्तियों को और काम, क्रोध, लोभ आदि असुरों तथा मानव राक्षसों की सेनाओं को (अप भिन्धि) विदीर्ण कर दीजिए। (बाधः) बाधक, सन्मार्ग में विघ्न डालनेवाले (मृधः) संग्राम करनेवाले पापों को (परि जहि) सर्वत्र नष्ट कर दीजिए। (तत्) वह प्रसिद्ध (स्पार्हम्) स्पृहणीय (वसु) सत्य, अहिंसा, आरोग्य, विद्या, सुवर्ण आदि आध्यात्मिक और भौतिक धन (आभर) हमें प्रदान कीजिए ॥१०॥
हिन्दी : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - मनुष्यों को चाहिए कि परमात्मा, राजा और आचार्य की सहायता द्वारा रास्ते से राग, द्वेष, पाप, विघ्न-बाधा आदि को हटाकर और सब प्रकार का धन प्राप्त करके विजयी हों ॥१०॥ इस दशति में इन्द्र नामक परमेश्वर आदि के गुणों का वर्णन होने से उसके पास से ऐश्वर्यों की प्रार्थना होने से, उसके प्रति प्रणाम अर्पित होने से और उससे शत्रु-विनाश तथा स्पृहणीय धन की याचना होने से इस दशति के विषय की पूर्व दशति के विषय के साथ सङ्गति है, यह जानना चाहिए ॥ द्वितीय प्रपाठक में प्रथम अर्ध की चतुर्थ दशति समाप्त ॥ द्वितीय अध्याय में द्वितीय खण्ड समाप्त ॥
संस्कृत : आचार्य रामनाथ वेदालंकार - विषयः
अथ परमात्मा राजाऽऽचार्यश्च विघ्नविनाशाय वसुप्रदानाय च प्रार्थ्यते।
संस्कृत : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - हे इन्द्र ! विद्यावीर, दयावीर, बलवीर परमात्मन् राजन् आचार्य वा ! त्वम् (विश्वाः) समस्ताः (द्विषः२) द्वेषवृत्तीः, कामक्रोधलोभाद्यसुराणां मानवरिपूणां च द्वेष्ट्रीः सेना वा (अप भिन्धि) अपविदारय, (बाधः३) बाधकान्, सन्मार्गे विघ्नकरान्। बाध धातोः क्विपि, द्वितीयाबहुवचने रूपम्। (मृधः४) संग्रामोत्पादकान् पाप्मनः च। मृध इति संग्रामनाम। निघं० २।१७। पाप्मा वै मृधः। श० ६।३।३।८ (परि जहि) परितो विनाशय। संहितायाम् अन्येषामपि दृश्यते इति दीर्घः। (तत्) प्रसिद्धम् (स्पार्हम्) स्पृहणीयम् (वसु) सत्याहिंसारोग्यविद्यासुवर्णादिकम् आध्यात्मिकं भौतिकं च धनम् (आभर) अस्मभ्यं प्रयच्छ ॥१०॥
संस्कृत : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - मनुष्यैः परमात्मनो नृपतेराचार्यस्य च साहाय्येन मार्गाद् रागद्वेषपापविघ्नबाधादिकमपसार्य सर्वविधं धनं च प्राप्य विजेतव्यम् ॥१०॥ अत्रेन्द्राख्यस्य परमेश्वरादिकस्य गुणवर्णनात्, ततः सकाशादैश्वर्यप्रार्थनात्, तं प्रति प्रणामार्पणात्, ततः शत्रुविनाशस्य स्पृहणीयवसुप्रदानस्य च याचनादेतद्दशत्यर्थस्य पूर्वदशत्यर्थेन संगतिरस्तीति विज्ञेयम् ॥ इति द्वितीये प्रपाठके प्रथमार्धे चतुर्थी दशतिः। इति द्वितीयाध्याये द्वितीयः खण्डः ॥
संस्कृत : आचार्य रामनाथ वेदालंकार - पादटिप्पनी
टिप्पनी - १. ऋ० ८।४५।४०, अ० २०।४३।१, साम० १०७०। २. द्विषः द्वेष्ट्रीः शत्रुसेनाः—इति सा०। ३. बाधा पीडा। सर्वतो यो बाधां करोति स बाधयति। बाधयतेः क्विप्। बाधः। तान् सर्वतः पीडाकरानित्यर्थः—इति वि०। बाधः, बाधकान्। बाधतेः क्विप्—इति भ०। बाधः हिंसित्रीः मृधः संग्रामान्—इति सा०। ४. मृधः संग्रामनाम। मृधं करोति मृधयति। मृधयतेः क्विप्। तान् मृधः संग्रामकारिणः इत्यर्थः—इति वि०। मृधः हिंसकान्—इति भ०।
38_0134 भिन्धि विश्वा - 01 ...{Loading}...
लिखितम्
१३४-१। पैड्वस्य पैल्वस्य वा साम॥ पैल्वो गायत्रीन्द्रः॥
भि꣥। ध्यो꣤हाइ॥ वा꣡इश्वाअपा। द्वाइषा꣢ओ꣣ऽ२३४वा꣥॥ पा꣡रा꣢ओ꣣ऽ२३४वा꣥॥ बा꣡꣯धो꣯जहाइ। मार्द्धा꣢ओ꣣ऽ२३४वा꣥॥ व꣡सु꣢स्पा꣯र्ह꣡न्तदा꣯भ꣢रा꣣ऽ२३꣡४꣡५꣡॥
[[अथ तृतीय खण्डः]]
योनि-प्रस्तुतिः ...{Loading}...
इ꣣हे꣡व꣢ शृण्व एषां꣣ क꣢शा꣣ ह꣡स्ते꣢षु꣣ य꣡द्वदा꣢꣯न्। नि꣡ यामं꣢꣯ चि꣣त्र꣡मृ꣢ञ्जते ॥ 39:0135 ॥
विश्वास-शाकल-प्रस्तुतिः ...{Loading}...
इ॒हेव॑ शृण्व एषां॒ कशा॒ हस्ते॑षु॒ यद्वदा॑न् ।
नि याम॑ञ्चि॒त्रमृ॑ञ्जते ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः
इ꣣ह꣢। इ꣣व। शृण्वे। एषाम्। क꣡शाः꣢꣯। ह꣡स्ते꣢꣯षु। यत्। व꣡दा꣢꣯न्। नि। या꣡म꣢꣯न्। चि꣣त्र꣢म्। ऋ꣣ञ्जते। १३५।
अधिमन्त्रम् (VC)
- इन्द्रः
- कण्वो घौरः
- गायत्री
- षड्जः
- ऐन्द्रं काण्डम्
हिन्दी : आचार्य रामनाथ वेदालंकार - विषयः
अब इन्द्र के सहायक मरुतों का वर्णन करते हैं। यहाँ यद्यपि इन्द्र के सहायक मरुतों की स्तुति है, तथापि सैनिकों की स्तुति से सेनापति की ही स्तुति मानी जाती है, इस न्याय से देवता इन्द्र माना गया है। ऋग्वेद में इस मन्त्र के देवता साक्षात् ‘मरुतः’ ही है। इन्द्र से शरीर का सम्राट् जीवात्मा और राष्ट्र का सम्राट् राष्ट्रपति गृहीत होता है। जीवात्मा रूप इन्द्र के सहायक मरुत् प्राण हैं और राष्ट्रपति रूप इन्द्र के सहायक मरुत् सैनिक हैं, यह समझना चाहिए ॥
हिन्दी : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - प्रथम—सैनिकों के पक्ष में। (एषाम्) इन सैनिकों के (हस्तेषु) हाथों में, युद्धकाल में (यत्) जो (कशाः) चाबुकें (वदान्) बोलती हैं, वह इनका शब्द (इह इव) मानो यहीं, युद्ध से भिन्न स्थल में भी (शृण्वे) मैं सुन रहा हूँ। यह सैनिकों का गण (यामन्) संग्राम में (चित्रम्) अद्भुत (निऋञ्जते) प्रसाधन करता है ॥ वेद में सैनिकों का वेशप्रसाधन इस रूप में वर्णित हुआ है—तुम्हारे कंधों पर ऋष्टियाँ हैं, पैरों में पादत्राण हैं, वक्षःस्थलों पर सोने के तमगे हैं, तुम रथ पर शोभायमान हो। तुम्हारी बाहुओं में अग्नि के समान चमकनेवाले विद्युदस्त्र हैं, सिरों पर सुनहरी पगड़ियाँ हैं। ऋ० ५।५४।११, तुम उत्कृष्ट हथियारों से युक्त हो, गतिमान् हो, उत्कृष्ट स्वर्णालङ्कार धारण किये हो। ऋ० ७।५६।११। द्वितीय—प्राणों के पक्ष में। (एषाम्) इन प्राणों के (हस्तेषु) पूरक-कुम्भक क्रियारूप हाथों में (यत्) जो (कशाः) कानों से न सुनायी देनेवाली सूक्ष्म वाणियों (वदान्) ध्वनित होती हैं, उस आवाज को (इह इव) मानो यहीं, प्राणाभ्यास से अतिरिक्त दशा में भी (शृण्वे) सुन रहा हूँ। यह प्राणगण (यामन्) अभ्यास मार्ग में (चित्रम्) अद्भुत रूप से (निऋञ्जते) प्राणायामाभ्यासी योगी को योगैश्वर्यों से अलंकृत कर देता है ॥१॥ इस मन्त्र में भूतकाल की वस्तु को वर्तमान काल में प्रत्यक्ष घटित के समान वर्णन करने के कारण भाविक अलङ्कार है। सैनिक तथा प्राण इन दो अर्थों को अभिहित करने से श्लेष भी है ॥१॥
हिन्दी : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - जैसे राजा के सहायक सैनिक लोग राष्ट्र की रक्षा करते हैं, वैसे ही योगी के सहायक प्राण योगी के योग की रक्षा करते हैं। युद्धों में शत्रुओं के सम्मुख सैनिकों की चाबुकें आवाज करती हैं, उस दृश्य को जिन्होंने देखा होता है, उससे चमत्कृत होने के कारण युद्ध से भिन्न स्थलों में भी उन्हें ऐसा लगता है कि वे आवाजें सुनायी दे रही हैं। सैनिकों का वीरोचित वेश-विन्यास भी अद्भुत ही प्रतीत होता है। प्राण भी योगियों के सैनिक ही हैं, जो शरीर में उत्पन्न सब दोषों को बाहर निकाल देते हैं, इन्द्रियों को निर्मल करते हैं और योगैश्वर्य की प्राप्ति के प्रयास को सफल बनाते हैं ॥१॥
संस्कृत : आचार्य रामनाथ वेदालंकार - विषयः
अथेन्द्रस्य सहाया मरुतो वर्ण्यन्ते। अस्मिन् मन्त्रे यद्यपि इन्द्रस्य सहाया मरुतः स्तूयन्ते तथापि सैनिकानां स्तुत्या सेनापतिरेव स्तुतो भवतीति न्यायेनेन्द्रो देवता। ऋग्वेदे त्वस्य मन्त्रस्य (ऋ० १।३७।३) मरुत एव देवताः। इन्द्रश्च शरीरस्य सम्राट् जीवात्मा, राष्ट्रस्य सम्राट् राष्ट्रपतिश्च। जीवात्मनः सहाया मरुतः प्राणाः, राष्ट्रपतेश्च सहाया मरुतः सैनिका इति बोध्यम्।
संस्कृत : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - प्रथमः—सैनिकपक्षे। (एषाम्) एतेषां मरुतां सैनिकानां (हस्तेषु) पाणिषु, युद्धकाले (यत् कशाः) प्रतोदाः (वदान्) वदन्ति नदन्ति, ध्वनिं कुर्वन्ति। वद धातोर्लेटि लेटोऽडाटौ अ० ३।४।९४ इत्याट् इतश्च लोपः परस्मैपदेषु अ० ३।४।९७ इत्यनेन अन्ति इत्यस्य इकारलोपः। ततश्च संयोगान्ततकारलोपे रूपम्। तत् तेषां नदनम् (इह इव२) अत्र इव, अयुद्धस्थलेष्वपीति भावः। (शृण्वे३) शृणोमि। आत्मनेपदम् छान्दसम्। एष मरुद्गणः सैनिकानां समाजः (यामन्४) यामनि संग्रामे। यान्ति आक्रामन्ति परस्परं योद्धारो यस्मिन् स यामा, तस्मिन्। या धातोरौणादिको मनिन् प्रत्ययः। सुपां सुलुक्० अ० ७।१।३९ इति ङेर्लुक्। (चित्रम्) अद्भुतं यथा स्यात् तथा (निऋञ्जते) प्रसाध्नोति, अलङ्करोत्यात्मानम्। ऋञ्जतिः प्रसाधनकर्मा। निरु० ६।२१। मरुतां सैनिकानां वेशप्रसाधनमेवं वर्णयति श्रुतिः—“अंसे॑षु व ऋ॒ष्टयः॑ प॒त्सु खा॒दयो॒ वक्षः॑सु रु॒क्मा म॑रुतो॒ रथे॒ शुभः॑। अ॒ग्निभ्रा॑जसो वि॒द्युतो॒ गभ॑स्त्योः॒ शिप्राः॑ शी॒र्षसु॒ वित॑ता हिर॒ण्ययीः॑ ॥” ऋ० ५।५४।११। स्वा॒यु॒धास॑ इ॒ष्यिणः॑ सुनि॒ष्का उ॒त स्व॒यं त॒न्वःशुम्भ॑मानाः ॥ ऋ० ७।५६।११ इति। अथ द्वितीयः—प्राणपक्षे। (एषाम्) एतेषां मरुतां प्राणानाम् (हस्तेषु) हस्तोपलक्षितेषु पूरककुम्भकादिविधिषु (यत् कशाः) अकर्णगोचराः सूक्ष्मा वाचः। कशेति वाङ्नाम। निघं० १।११। (वदान्) ध्वनन्ति, तद् ध्वननम् (इह इव) अत्र इव, अनभ्यासदशायामपीत्यर्थः (शृण्वे) शृणोमि। एष मरुतां प्राणानां गणः (यामन्) अभ्यासमार्गे। यान्ति अस्मिन्निति यामा मार्गः। (चित्रम्) अद्भुतम् (निऋञ्जते) प्रसाधयति अलङ्करोति योगैश्वर्यैः प्राणायामाभ्यासिनं साधकम् ॥१॥५ अस्मिन् मन्त्रे भूतस्य वस्तुनः प्रत्यक्षवद् वर्णनाद् भाविकालङ्कारः६। सैनिकप्राणरूपार्थद्वयप्रकाशनाच्च श्लेषः ॥१॥
संस्कृत : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - यथा राज्ञः सहायकाः सैनिका राष्ट्रं रक्षन्ति, तथैव योगिनः सहायकाः प्राणा योगिनो योगं रक्षन्ति। युद्धेषु शत्रूणां पुरतः सैनिकानां कशा ध्वनन्ति, तद् दृश्यं यैः साक्षात्कृतं भवति, तच्चमत्कृतास्ते, युद्धेतरस्थलेष्वपि मन्यन्ते यदत्रापि तेषां कशाः शब्दायन्त इव। सैनिकानां वीरोचितो वेशविन्यासोऽप्यद्भुत इव प्रतिभाति। प्राणा अपि योगिनां सैनिका एव, ये शरीरोत्पन्नं दोषजातं बहिर्निष्कासयन्ति, इन्द्रियाणि निर्मलयन्ति, योगैश्वर्यप्राप्तिप्रयासं च सफलयन्ति ॥१॥
संस्कृत : आचार्य रामनाथ वेदालंकार - पादटिप्पनी
टिप्पनी - १. ऋ० १।३७।३, देवता मरुतः। २. इव शब्द एवार्थे—इति वि०। इव शब्द उपमानार्थः सम्प्रत्यर्थोऽवधारणार्थः पदपूरणार्थश्च भवति। अत्र उपमानार्थव्यतिरिक्तानां त्रयाणामन्यतमो ग्राह्यः—इति भ०। ३. शृण्वे श्रूयते—इति वि०, भ०। शृणोति—इति सा०। ४. यामन् संग्रामे—इति सा०। ५. ऋग्भाष्ये दयानन्दर्षिणा मन्त्रोऽयं वायुपक्षे व्याख्यातः। ६. प्रत्यक्षा इव यद्भावाः क्रियन्ते भूतभाविनः, तद् भाविकम्। का० प्र० १०।११४ इति तल्लक्षणात्।
39_0135 इहेव शृण्व - 01 ...{Loading}...
लिखितम्
१३५-१। ऐषम्॥ इषो गायत्रीन्द्रः॥इ꣢हे꣡꣯वाऽ२३शृ꣤ण्वए꣥꣯षाम्॥ क꣡शा꣯हस्ते꣯षुया꣢ऽ१द्वा꣢ऽ᳐३दा꣢न्। निया꣯मञ्चीऽ३त्रा꣤ऽ३मृ꣢ञ्ज꣣ता꣥इ॥ नि꣢या꣡꣯मं꣢चा꣡इ। त्र꣪माऽ२᳐र्ञ्जा꣣ऽ२३४ता꣥इ॥ ए꣣꣯हिया꣢ऽ३४। औ꣣꣯हो꣤꣯वा꣥॥ ए꣢꣯हियौ꣡꣯होइ। ए꣢꣯हियौ꣡꣯होऽ२३इ। एऽ२३४ही꣥॥
योनि-प्रस्तुतिः ...{Loading}...
इ꣣म꣡ उ꣢ त्वा꣣ वि꣡ च꣢क्षते꣣ स꣡खा꣢य इन्द्र सो꣣मि꣡नः꣢। पु꣣ष्टा꣡व꣢न्तो꣣ य꣡था꣢ प꣣शु꣢म् ॥ 40:0136 ॥
विश्वास-शाकल-प्रस्तुतिः ...{Loading}...
इ॒म उ॑ त्वा॒ वि च॑क्षते॒ सखा॑य इन्द्र सो॒मिनः॑ ।
पु॒ष्टाव॑न्तो॒ यथा॑ प॒शुम् ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः
इ꣣मे꣢। उ꣣। त्वा। वि꣢। च꣣क्षते। स꣡खा꣢꣯यः। स। खा꣣यः। इन्द्र। सो꣡मिनः꣢। पु꣣ष्टा꣡व꣢न्तः। य꣡था꣢꣯। प꣣शु꣢म्। १३६।
अधिमन्त्रम् (VC)
- इन्द्रः
- त्रिशोकः काण्वः
- गायत्री
- षड्जः
- ऐन्द्रं काण्डम्
हिन्दी : आचार्य रामनाथ वेदालंकार - विषयः
अगले मन्त्र में यह विषय है कि परमात्मा के सखा लोग उसके दर्शन की प्रतीक्षा करते हैं।
हिन्दी : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - हे (इन्द्र) परमैश्वर्यशाली परमात्मन् ! (इमे उ) ये (सोमिनः) भक्तिरसरूप सोम को परिस्रुत किये हुए (सखायः) आपके मित्र उपासक (त्वा) आपकी (विचक्षते) प्रतीक्षा कर रहे हैं, (पुष्टावन्तः) पशुओं के खाने योग्य परिपुष्ट घास आदि से युक्त पशुपालक (यथा) जिस प्रकार (पशुम्) गाय आदि पशु की प्रतीक्षा करते हैं ॥२॥ इस मन्त्र में उपमालङ्कार है ॥२॥
हिन्दी : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - जैसे पशुओं के खाने योग्य घास आदि को तैयार किये हुए पशुपालक लोग गाय आदि पशु की प्रतीक्षा करते हैं कि वह आकर भक्ष्य को खाकर उसकी अपेक्षा अधिक मूल्यवान् दूध हमें दे, वैसे ही भक्तिरूप सोमरस को तैयार किये हुए उपासक लोग परमात्मा की प्रतीक्षा करते हैं कि वह उनके हृदय- सदन में आकर भक्तिरस का पान करे और उसकी अपेक्षा हजार गुणा मूल्यवाला आनन्दरसरूप दूध हमें प्रदान करे ॥२॥
संस्कृत : आचार्य रामनाथ वेदालंकार - विषयः
अथ परमात्मनः सखायः तद्दर्शनं प्रतीक्षन्त इत्याह।
संस्कृत : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - हे (इन्द्र) परमैश्वर्यशालिन् परमात्मन् ! (इमे उ) एते खलु। उ इति वाक्यालङ्कारे वर्तते, यं यास्कः निरु० १।९ इत्यत्र पदपूरणः इत्याह। (सोमिनः) अभिषुतभक्तिरससोमाः (सखायः) तव सुहृदः उपासकाः (त्वा) त्वाम् (विचक्षते२) विपश्यन्ति, प्रतीक्षन्ते। विचष्टे पश्यतिकर्मा। निघं० ३।११, (पुष्टावन्तः३) पशुभक्ष्यपरिपुष्टघासादि- युक्ताः पशुपालकाः। पुष्टा इत्यत्र दीर्घश्छान्दसः। यथा येन प्रकारेण (पशुम्) गवादिकं पशुं विचक्षते प्रतीक्षन्ते ॥२॥ अत्रोपमालङ्कारः ॥२॥
संस्कृत : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - यथा सज्जीकृतपशुभक्ष्ययवसादयः पशुपालका धेन्वादिकं पशुं प्रतीक्षन्ते यत् स आगत्य भक्ष्यमास्वाद्य तदपेक्षया मूल्यवत्तरं दुग्धमस्यभ्यं प्रयच्छेत्, तथैव सज्जीकृतभक्तिरूपसोमरसा उपासका जनाः परमात्मानं प्रतीक्षन्ते यत् स तेषां हृदयगृहं समागत्य भक्तिरसं पिबेत् तदपेक्षया सहस्रगुणितमूल्यमानन्दरसदुग्धं चास्मभ्यं दद्यादिति ॥२॥
संस्कृत : आचार्य रामनाथ वेदालंकार - पादटिप्पनी
टिप्पनी - १. ऋ० ८।४५।१६ २. विचक्षते त्वां प्रतिपालयन्ति—इति भ०। ३. पोषणं पुष्टम्, तद्वन्तः पुष्टावन्तः, पोषणवन्त इत्यर्थः। एतदुक्तं भवति—यथा घासहारिणो घासेन गृहीतेन पशोस्तर्पणार्थं परमया प्रीत्या युक्तास्तमेव पशुं पश्यन्ति तद्वन्मदीयाः ऋत्विजः सोमवन्तस्तेनैव सोमेन गृहीतेन तर्पणाय त्वां पश्यन्तीत्यर्थः—इति वि०। पोषकघासयुक्ताः—इति भ०।
40_0136 इम उ - 01 ...{Loading}...
लिखितम्
१३६-१। पौषम्॥ पूषा गायत्रीन्द्रः॥ मरुतः।
इ꣤म꣣उ꣤त्वा꣯वि꣣च꣤क्ष꣥ते꣯। ए꣢ऽ᳐३। स꣤खायाः꣥॥ इ꣡न्द्रसो꣯माऽ२३इनाः꣢। हो꣡इहोवा꣢॥ पुष्टा꣡꣯वाऽ२३न्ताः꣢। हो꣡इहोवा꣢ऽ᳐३॥ य꣢थो꣡ऽ२३४वा꣥। पा꣤ऽ५शोऽ६"हा꣥इ॥
योनि-प्रस्तुतिः ...{Loading}...
स꣡म꣢स्य म꣣न्य꣢वे꣣ वि꣢शो꣣ वि꣡श्वा꣢ नमन्त कृ꣣ष्ट꣡यः꣢। स꣣मुद्रा꣡ये꣢व꣣ सि꣡न्ध꣢वः ॥ 41:0137 ॥
विश्वास-शाकल-प्रस्तुतिः ...{Loading}...
सम॑स्य म॒न्यवे॒ विशो॒ विश्वा॑ नमन्त कृ॒ष्टयः॑ ।
स॒मु॒द्राये॑व॒ सिन्ध॑वः ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः
स꣢म्। अ꣣स्य। मन्य꣡वे꣢। वि꣡शः꣢꣯। वि꣡श्वाः꣢꣯। न꣣मन्त। कृष्ट꣡यः꣢। स꣣मुद्राय। स꣣म्। उद्रा꣡य꣢। इ꣣व। सि꣡न्ध꣢꣯वः। । १३७।
अधिमन्त्रम् (VC)
- इन्द्रः
- वत्सः काण्वः
- गायत्री
- षड्जः
- ऐन्द्रं काण्डम्
हिन्दी : आचार्य रामनाथ वेदालंकार - विषयः
अगले मन्त्र में यह वर्णन है कि परमात्मा के मन्यु के संमुख सब झुकते हैं।
हिन्दी : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - (अस्य) इस परमैश्वर्यवान् पराक्रमशाली इन्द्र परमेश्वर के (मन्यवे) अन्याय, पाप अदि को सहन न करनेवाले तेज के लिए अर्थात् उस तेज को पाने के लिए (विश्वाः) सब (कृष्टयः) कृषि करनेवाली, अर्थात् मनोभूमि में सद्गुणरूप बीजों को बोनेवाली (विशः) प्रजाएँ, (सं नमन्त) परमेश्वर के प्रति नत हो जाती हैं, (समुद्राय) समुद्र को प्राप्त करने लिए (सिन्धवः इव) जैसे नदियाँ नत होती हैं अर्थात् नीचे की ओर बहती हैं ॥३॥ इस मन्त्र में उपमालङ्कार है ॥३॥
हिन्दी : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - मन्यु उस मानसिक तेज को कहते हैं, जिसके कारण कोई अधर्म, दुराचार, पाप आदि को सहन नहीं कर सकता। इन्द्र नामक परमेश्वर उस मन्यु का आदर्श है। मन्यु के खजाने उस परमेश्वर के मन्यु को प्राप्त करने के लिए नम्रतापूर्वक सबको यत्न करना चाहिए ॥३॥
संस्कृत : आचार्य रामनाथ वेदालंकार - विषयः
परमात्मनो मन्यवे सर्वे संनमन्तीत्याह।
संस्कृत : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - (अस्य) इन्द्रस्य परमैश्वर्यवतः पराक्रमशालिनः परमेश्वरस्य (मन्यवे) अन्यायपापादीन् असहिष्णवे तेजसे, तत् तेजः प्राप्तुमित्यर्थः (विश्वाः) सर्वाः (कृष्टयः) कृषिकर्मसंलग्नाः, मनोभूमौ सद्गुणरूपबीजानां वप्त्र्यः (विशः२) प्रजाः। कृष्टयः, विशः इत्युभयमपि मनुष्यनामसु पठितम्। निघं० २।३। (सं नमन्त) परमेश्वरं प्रति संनमन्ति प्रह्वीभवन्ति। नमन्त अनमन्त। सामान्यकाले लङ्। आत्मनेपदं छान्दसम्। बहुलं छान्दस्यमाङ्योगेऽपि।’ अ० ६।४।७५ इत्यडागमो न। (समुद्राय) समुद्रं प्राप्तुं (सिन्धवः इव) स्यन्दनशीला नद्यो यथा नमन्ति, नीचैर्भवन्ति, निम्नाभिमुखं प्रवहन्ति इत्यर्थः ॥३॥ अत्रोपमालङ्कारः ॥३॥
संस्कृत : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - मन्युर्नाम तन्मानसं तेजो यस्मात् कश्चिदधर्मदुराचारपापादीनि न सोढुं शक्नोति। इन्द्राख्यः परमेश्वरः खलु तस्य मन्योरादर्शः। मन्युनिधेस्तस्य मन्युं प्राप्तुं नम्रतया सर्वैर्यत्नो विधेयः ॥३॥
संस्कृत : आचार्य रामनाथ वेदालंकार - पादटिप्पनी
टिप्पनी - १. ऋ० ८।६।४, अथ० २०।१०७।१, साम० १६५१। २. विशः। यद्यपि विश इति मनुष्यनाम तथापि कृष्टय इत्यनेन पौनरुक्त्यप्रसङ्गात् क्रियानिमित्तं द्रष्टव्यम्। विष्लृ व्याप्तौ इत्यस्येदं रूपम्। स्तुतिभिर्हविर्भिश्च व्याप्तारः….कृष्टयः यजमानमनुष्या इत्यर्थः—इति वि०। अस्माभिस्तु कृष्टयः इति विशेषणं, विशः इति च विशेष्यं स्वीकृतम्।
41_0137 समस्य मन्यवे - 01 ...{Loading}...
लिखितम्
१३७-१। मरुतां संवेशीयम् सिन्धुषाम॥ मरुतो गायत्रीन्द्रः॥
स꣡मस्यामाऽ᳒२᳒। न्या꣯वे꣡꣯विशाः॥ विश्वा꣯नामाऽ᳒२᳒। ता꣯कृ꣡ष्टयाः॥ समुद्रायेऽ᳒२᳒॥ वसिं꣡धाऽ२३वा꣢ऽ३४३ः। ओ꣡ऽ२३४५इ॥ डा॥
योनि-प्रस्तुतिः ...{Loading}...
दे꣣वा꣢ना꣣मि꣡दवो꣢꣯ म꣣ह꣡त्तदा वृ꣢꣯णीमहे व꣣य꣢म्। वृ꣡ष्णा꣢म꣣स्म꣡भ्य꣢मू꣣त꣡ये꣢ ॥ 42:0138 ॥
विश्वास-शाकल-प्रस्तुतिः ...{Loading}...
दे॒वाना॒मिदवो॑ म॒हत्तदा वृ॑णीमहे व॒यम् ।
वृष्णा॑म॒स्मभ्य॑मू॒तये॑ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः
दे꣣वा꣡ना꣢म्। इत्। अ꣡वः꣢꣯। म꣣ह꣢त्। तत्। आ। वृ꣣णीमहे। वय꣢म्। वृ꣡ष्णा꣢꣯म्। अ꣣स्म꣡भ्य꣢म्। ऊ꣣त꣡ये꣢। १३८।
अधिमन्त्रम् (VC)
- इन्द्रः
- कुसीदी काण्वः
- गायत्री
- षड्जः
- ऐन्द्रं काण्डम्
हिन्दी : आचार्य रामनाथ वेदालंकार - विषयः
अगले मन्त्र में परमात्मा से प्राप्तव्य रक्षण तथा विद्वानों से प्राप्तव्य ज्ञान की प्रार्थना करते हैं।
हिन्दी : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - प्रथम—परमेश्वर के पक्ष में। इन्द्र परमेश्वर है, उसके दिव्य सामर्थ्य देव हैं। (देवानाम्) इन्द्र परमेश्वर के दिव्य सामर्थ्यों का (इत्) ही (अवः) संरक्षण (महत्) महान् है। (वृष्णाम्) सुखों की वर्षा करनेवाले उन दिव्य सामर्थ्यों के (तत्) उस संरक्षण को (वयम्) हम उपासक लोग (ऊतये) प्रगति के प्राप्त्यर्थ (अस्मभ्यम्) अपने लिए (आवृणीमहे) प्राप्त करते हैं॥ द्वितीय—विद्वानों के पक्ष में। इन्द्र आचार्य है, उसके विद्वान् शिष्य देव हैं। (देवानाम्) विद्वानों का (इत्) ही (अवः) शास्त्रज्ञान (महत्) विशाल होता है। (वृष्णाम्) विद्या की वर्षा करनेवाले उन विद्वानों के (तत्) उस शास्त्रज्ञान को (वयम्) हम अल्पश्रुत लोग (ऊतये) प्रगति के प्राप्त्यर्थ (अस्मभ्यम्) अपने लिए (आवृणीमहे) भजते हैं ॥४॥ इस मन्त्र में श्लेषालङ्कार है ॥४॥
हिन्दी : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - इन्द्र नाम से वेदों में जिसकी कीर्ति गायी गयी है, उस परमेश्वर के दिव्य सामर्थ्य बहुमूल्य हैं, जिनका संरक्षण पाकर क्षुद्र शक्तिवाला मनुष्य भी सब विघ्नों और संकटों को पार करके विविध कष्टों से आकुल भी इस संसार में सुरक्षित हो जाता है। अतः परमेश्वर के दिव्य सामर्थ्यों का संरक्षण सबको प्राप्त करना चाहिए। साथ ही विद्वान् लोग भी देव कहलाते हैं। उनका उपदेश सुनकर ज्ञानार्जन भी करना चाहिए ॥४॥
संस्कृत : आचार्य रामनाथ वेदालंकार - विषयः
अथ परमात्मनः प्राप्तव्यं रक्षणं, विद्वद्भ्यः प्राप्तव्यं ज्ञानं च प्रार्थ्यते।
संस्कृत : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - प्रथमः—परमात्मपरः। इन्द्रः परमेश्वरः, तस्य दिव्यसामर्थ्यानि देवाः उच्यन्ते। (देवानाम्) इन्द्राख्यस्य परमेश्वरस्य दिव्यसामर्थ्यानाम् (इत्) एव (अवः) संरक्षणम् (महत्) महिमोपेतम् अस्ति। (वृष्णाम्) सुखवर्षकाणां तेषां दिव्यसामर्थ्यानाम् (तत्) अवः संरक्षणम् (वयम्) उपासकाः (ऊतये) प्रगतये। अव रक्षणगत्यादिषु, क्तिनि रूपम्। (अस्मभ्यम्) अस्मदर्थम् (आ वृणीमहे) सम्भजामहे। वृङ् सम्भक्तौ, क्र्यादिः॥ अथ द्वितीयः—विद्वत्परः। इन्द्रः आचार्यः, तस्य विद्वांसः शिष्याः देवाः उच्यन्ते। (देवानाम्) विदुषाम् (इत्) एव (अवः) शास्त्रज्ञानम्। अव धातोः रक्षणादिष्वर्थेषु अवगमोऽप्यर्थः पठितः। (महत्) विशालं भवति। अतः (वृष्णाम्) विद्यावर्षकाणां तेषाम् (तत्) अवः शास्त्रज्ञानम् (वयम्) अल्पश्रुताः जनाः (ऊतये) प्रगतये (अस्मभ्यम्) अस्मदर्थम् (आ वृणीमहे) स्वीकुर्मः ॥४॥
संस्कृत : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - इन्द्रनाम्ना वेदेषु गीतकीर्तेः परमेश्वरस्य दिव्यसामर्थ्यानि बहुमूल्यानि वर्तन्ते, येषां संरक्षणं प्राप्य क्षुद्रशक्तिरपि मनुजः सर्वान् विघ्नान् संकटांश्च तीर्त्वा विविधकष्टाकुलेऽप्यस्मिन् संसारे सुरक्षितो जायते। अतः परमेश्वरस्य दिव्यसामर्थ्यानां संरक्षणं सर्वैः प्रापणीयम्। किं च विद्वांसोऽपि देवा उच्यन्ते। तेषामुपदेशश्रवणेन ज्ञानार्जनमपि कर्त्तव्यम् ॥४॥
संस्कृत : आचार्य रामनाथ वेदालंकार - पादटिप्पनी
टिप्पनी - १. ऋ० ८।८३।१, देवता विश्वेदेवाः।
42_0138 देवानामिदवो महत्तदा - 01 ...{Loading}...
लिखितम्
१३८-१। हाविष्मते द्वे॥ द्वयोर्हविष्मान् गायत्रीन्द्रः॥ (विश्वेदेवाः वा)।
दे꣥꣯वा꣯। ना꣯म्। इ꣣दा꣢᳐ओ꣣ऽ२३४वा꣥॥ ओ꣡वा꣢ओ꣣ऽ२३४वा꣥। मा꣣ऽ२३४हा꣥त्। त꣢दा꣡꣯वृणाइ। माहा꣢ओ꣣ऽ२३४वा꣥। वा꣣ऽ२३४या꣥म्॥ वृ꣢ष्णा꣡꣯मस्मा॥ भ्यामा꣢ओ꣣ऽ२३४वा꣥॥ ता꣣ऽ२३४ये꣥॥
42_0138 देवानामिदवो महत्तदा - 02 ...{Loading}...
लिखितम्
१३८-२। हाविष्मतम्॥
हा꣥꣯उदे꣯वा꣯ना꣯मिदवो꣯महद्धाउ॥ त꣢दा꣡꣯वृणा꣢ऽ३इ। मा꣡हे꣢वा꣣ऽ२३४या꣥म्। ऐऽ᳒२᳒होऽ१आऽ२३इही꣢॥ वृ꣡ष्णामा꣢ऽ३स्मा꣢॥ भ्यमू꣡ऽ२३। ता꣡ऽ२᳐या꣣ऽ२३४औ꣥꣯हो꣯वा॥ ह꣢वि꣡ष्मते꣣ऽ२३꣡४꣡५꣡॥
42_0138 देवानामिदवो महत्तदा - 03 ...{Loading}...
लिखितम्
१३८-३। हाविष्कृते द्वे॥ द्वयोर्हविष्कृद्गायत्रीन्द्रः॥ (विश्वेदेवाः)।दे꣥꣯वा꣯ना꣯मिदवो꣯हा꣯उमा꣤हा꣥त्॥ त꣢दा꣡꣯वृणाइ। महाइवाऽ२३या꣢म्॥ वृ꣡ष्णाऽ᳒२ꣳ᳒होऽ१इ। आऽ२३स्मा꣢॥ भ्यमू꣡ऽ२३। ता꣡ऽ२᳐या꣣ऽ२३४औ꣥꣯हो꣯वा॥ ह꣢विष्कृ꣡ते꣣ऽ२३꣡४꣡५꣡॥
42_0138 देवानामिदवो महत्तदा - 04 ...{Loading}...
लिखितम्
१३८-४।
दे꣥꣯वा꣯ना꣯मिदवो꣯मा꣤हा꣥त्॥ ता꣡दा꣯वृ꣢णी꣯। महा꣡इवाऽ२३या꣢म्॥ वृ꣡ष्णा꣯माऽ२३स्मा꣢ऽ३॥ भ्य꣢मू꣡ऽ२३४वा꣥। ता꣤ऽ५योऽ६"हा꣥इ॥
योनि-प्रस्तुतिः ...{Loading}...
सो꣣मा꣢ना꣣ꣳ स्व꣡र꣢णं कृणु꣣हि꣡ ब्र꣢ह्मणस्पते। क꣣क्षी꣡व꣢न्तं꣣ य꣡ औ꣢शि꣣जः꣢ ॥ 43:0139 ॥
विश्वास-शाकल-प्रस्तुतिः ...{Loading}...
सो॒मानं॒(→नां) स्वर॑णं
कृणु॒हि ब्र॑ह्मणस्पते ।
क॒क्षीव॑न्तं॒ य औ॑शि॒जः(←उशिक्=कान्तः) ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः
सो꣣मा꣡ना꣢म्। स्व꣡र꣢꣯णम्। कृ꣣णुहि꣢। ब्र꣣ह्मणः। पते। कक्षी꣡व꣢न्तम्। यः। औ꣣शिजः꣢। १३९।
अधिमन्त्रम् (VC)
- इन्द्रः
- मेधातिथिः काण्वः
- गायत्री
- षड्जः
- ऐन्द्रं काण्डम्
हिन्दी : आचार्य रामनाथ वेदालंकार - विषयः
अगले मन्त्र में वेदादि के अधिपति इन्द्र परमेश्वर से प्रार्थना की गयी है।
हिन्दी : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - हे (ब्रह्मणःपते) वेद, ब्रह्माण्ड और सकल ऐश्वर्य के स्वामिन् इन्द्र जगदीश्वर ! (यः) जो मैं (औशिजः) मेधावी आचार्य का विद्यापुत्र हूँ, उस (कक्षीवन्तम्) मुझ क्रियावान् को (सोमानाम्) ज्ञानों का (स्वरणम्) प्रकाश करनेवाला तथा उपदेश करनेवाला (कृणुहि) बना दीजिए ॥५॥ इस मन्त्र की यास्काचार्य ने निरु० ६।१० में व्याख्या की है ॥
हिन्दी : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - गुरुकुल में विद्या पढ़कर आचार्य का विद्यापुत्र होकर मैं विद्या के अनुरूप कर्म कर रहा हूँ, ऐसे मुझको हे परमेश्वर ! आप विद्या का प्रकाशक और उपदेशक बना दीजिए, जिससे मैं भी सत्पात्रों को विद्यादान करूँ ॥५॥ विवरणकार माधव, भरतस्वामी और सायणाचार्य ने यहाँ औशिजः से उशिक् नामक माता का पुत्र कक्षीवान् ऋषि कल्पित किया है और दीर्घतमा को उसका पिता बताया है। लुप्तोपमा मानकर यह व्याख्यान किया है कि उशिक् माता के पुत्र कक्षीवान् ऋषि के समान मुझे कीर्तिमान् कर दीजिए। विचार करने पर यह यथार्थ प्रतीत नहीं होता, क्योंकि वेदों के सृष्टि के आदि में परमेश्वर द्वारा प्रोक्त होने से उनमें परवर्ती इतिहास नहीं हो सकता ॥५॥
संस्कृत : आचार्य रामनाथ वेदालंकार - विषयः
अथ वेदादीनां पतिरिन्द्रः प्रार्थ्यते।
संस्कृत : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - हे (ब्रह्मणस्पते) ब्रह्मणो वेदस्य ब्रह्माण्डस्य सकलैश्वर्यस्य वा स्वामिन् इन्द्र२ जगदीश्वर ! षष्ठ्याः पतिपुत्रपृष्ठपारपदपयस्पोषेषु।’ अ० ८।३।५३ इति विसर्जनीयस्य सत्वम्। (यः) योऽहम् (औशिजः३) यः सर्वा विद्या वष्टि कामयते स उशिग् मेधावी आचार्यः तस्य विद्यापुत्रः, अस्मि। उशिज इति मेधाविनामसु पठितम्। निघं० ३।१५। तम् (कक्षीवन्तम्) कक्षयोः बाहुमूलयोः भवा क्रिया कक्ष्या (तद्वन्तं) सदा क्रियावन्तं माम् (सोमानाम्) ज्ञानानाम्। षू प्रेरणे। सूयन्ते प्रेर्यन्ते गुरुणा शिष्ये इति सोमाः ज्ञानानि। (स्वरणम्४) प्रकाशनवन्तम् उपदेष्टारं वा। स्वृ शब्दोपतापयोः धातोः कृत्यल्युटो बहुलम्।’ अ० ३।३।११३ इति कर्तरि ल्युट्। (कृणुहि) कुरु। कृवि हिंसाकरणयोश्च इति धातोः उतश्च प्रत्ययाच्छन्दो वा वचनम्।’ अ० ६।४।१०६ वा० अनेन वार्तिकेन विकल्पाद् हेर्लोपो न भवति ॥५॥५ मन्त्रमेतं यास्काचार्य एवं व्याख्यातवान्—सोमानां सोतारं प्रकाशनवन्तं कुरु ब्रह्मणस्पते। कक्षीवन्तम् इव य औशिजः। कक्षीवान्, कक्ष्यावान्, औशिज उशिजः पुत्रः। उशिक् वष्टेः कान्तिकर्मणः। अपि त्वयं मनुष्यकक्ष एवाभिप्रेतः स्यात्। तं सोमानां सोतारं मां प्रकाशनवन्तं कुरु ब्रह्मणस्पते। निरु० ६।१०।
संस्कृत : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - गुरुकुले विद्यामधीत्य गुरोर्विद्यापुत्रो भूत्वा विद्यानुरूपं कर्म कुर्वाणोऽहमस्मि। तादृशं मां हे परमेश्वर ! त्वं विद्यायाः प्रकाशकम् उपदेष्टारं च कुरु, येनाहमपि सत्पात्रेभ्यो विद्यादानं कुर्याम् ॥५॥ अत्र विवरणकृता माधवेन, भरतस्वामिना, सायणाचार्येण च औशिजः इत्यनेन उशिङ्नाम्न्या मातुः पुत्रः कक्षीवान्नाम ऋषिर्गृहीतः, यस्य दीर्घतमाः पिता बभूव। लुप्तोपमां च स्वीकृत्य इव शब्दमध्याहृत्य, तं कक्षीवन्तमिव मां कीर्तिमन्तं कुरु इति व्याख्यातम्। तन्न विचारसहम्, वेदानां सृष्ट्यादौ परमेश्वरप्रोक्तत्वेन तत्र पश्चाद्वर्तिन इतिहासस्यासंभवात् ॥
संस्कृत : आचार्य रामनाथ वेदालंकार - पादटिप्पनी
टिप्पनी - १. ऋ० १।१८।१, देवता ब्रह्मणस्पतिः। य० ३।२८, देवता बृहस्पतिः। उभयत्र सोमानम् इति पाठः। साम० १४६३। २. इन्द्रदेवताकत्वाद् ऋचः, ब्रह्मणस्पते इति इन्द्रस्यैव विशेषणं बोध्यम्। ३. यः सर्वा विद्या वष्टि स उशिक्, तस्य विद्यापुत्र इव इति य० ३।२८ भाष्ये द०। ४. (स्वरणम्) यः स्वरति शब्दार्थसम्बन्धानुपदिशति तम्—इति ऋ० १।१८।१ भाष्ये द०। स्वृ शब्दोपतापयोरित्येतस्यैतद् रूपम्। शब्दयितारं स्तुतीनामुच्चारयितारम्—इति वि०। शब्दवन्तं कीर्तिमन्तम्—इति भ०। देवेषु प्रकाशनवन्तम्—इति सा०। ५. दयानन्दर्षिणा मन्त्रोऽयमृग्भाष्ये यजुर्भाष्ये च हे परमेश्वर ! योऽहं विद्यावतः पुत्र इवास्मि तं मां प्रशस्तशिल्पविद्यावन्तं सर्वविद्याप्रवक्तारं च कुरु इत्यादिविषये व्याख्यातः।
43_0139 सोमानां स्वरणम् - 01 ...{Loading}...
लिखितम्
१३९-१। काक्षीवतम्॥ कक्षीवान् विराड्गायत्री ब्रह्मणस्पतिः॥
सो꣥꣯मा꣢ऽ३नाꣳ꣤꣯स्वरणा꣥म्॥ कृ꣢णू꣡हि꣢ब्र꣡। ह्म꣢णस्प꣡ताये꣢ऽ३। ओ꣢ऽ३४। हा꣣꣯हो꣢इ॥ क꣡क्षाइवाऽ२३न्ता꣢म्॥ यऔ꣣꣯हो꣢इ᳐। औ꣣꣯हो꣡ऽ२३४वा꣥। शा꣤ऽ५इजोऽ६"हा꣥इ॥
योनि-प्रस्तुतिः ...{Loading}...
बो꣡ध꣢न्मना꣣ इ꣡द꣢स्तु नो वृत्र꣣हा꣡ भूर्या꣢꣯सुतिः। शृ꣣णो꣡तु꣢ श꣣क्र꣢ आ꣣शि꣡ष꣢म् ॥ 44:0140 ॥
विश्वास-शाकल-प्रस्तुतिः ...{Loading}...
बो॒धिन्म॑ना॒ इद॑स्तु नो वृत्र॒हा भूर्या॑सुतिः ।
शृ॒णोतु॑ श॒क्र आ॒शिष॑म् ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः
बो꣡ध꣢꣯न्मनाः। बो꣡ध꣢꣯त्। म꣣नाः। इ꣢त्। अ꣣स्तु। नः। वृत्रहा꣢। वृ꣣त्र। हा꣢। भू꣡र्या꣢꣯सुतिः। भू꣡रि꣢꣯। आ꣣सुतिः। शृणो꣡तु꣢। श꣣क्रः꣢। आ꣣शि꣡ष꣢म्। आ꣣। शि꣡ष꣢꣯म्। १४०।
अधिमन्त्रम् (VC)
- इन्द्रः
- श्रुतकक्षः आङ्गिरसः
- गायत्री
- षड्जः
- ऐन्द्रं काण्डम्
हिन्दी : आचार्य रामनाथ वेदालंकार - विषयः
अगले मन्त्र में यह कहा है कि परमेश्वर हमारी प्रार्थना को सुने।
हिन्दी : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - (वृत्रहा) पापों का विनाशक (भूर्यासुतिः) बहुत रसमय इन्द्र परमेश्वर (नः) हमारे लिए (बोधन्मनाः) मन को प्रबुद्ध करनेवाला (इत्) ही (अस्तु) होवे। वह (शक्रः) शक्तिशाली परमेश्वर (आशिषम्) हमारी महत्त्वाकांक्षा को (शृणोतु) सुने, पूर्ण करे ॥६॥ इस मन्त्र में ‘वृत्रहा’ और ‘शक्रः’ शब्द क्योंकि इन्द्र अर्थ में प्रसिद्धि पा चुके हैं, अतः पुनरुक्तवदाभास अलङ्कार है। यौगिक अर्थ लेने पर पुनरुक्ति का परिहार हो जाता है। ‘शृणोतु’ में श्रु धातु की पूर्ण करने अर्थ में लक्षणा है ॥६॥
हिन्दी : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - जो परमात्मा दोषों का हन्ता, अधर्मों का पराजेता, पापों का विनाशक, आनन्दरस का सागर और सर्वशक्तिमान् है, वह हमारे मन को प्रबुद्ध करके हमारी दीर्घायुष्य, समृद्धि, विजय, मोक्ष आदि की महत्त्वाकांक्षाओं को पूर्ण करे ॥६॥
संस्कृत : आचार्य रामनाथ वेदालंकार - विषयः
परमेश्वरोऽस्माकं प्रार्थनां शृणुयादित्याह।
संस्कृत : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - (वृत्रहा) पाप्मनां हन्ता। पाप्मा वै वृत्रः। श० ११।१।५।७। (भूर्यासुतिः२) बहुरसः रसो वै सः। तै० उ० २।७। आसूयन्ते निश्च्योत्यन्ते इति आसुतयः रसाः, षुञ् अभिषवे। इन्द्रः परमेश्वरः (नः) अस्मभ्यम् (बोधन्मनाः३) बोधत् प्रबुध्यत् मनो यस्मात् सः, मनसः प्रबोधदायक इत्यर्थः। (इत्) एव (अस्तु) भवतु। सः (शक्रः) शक्तिमान् परमेश्वरः। शक्लृ शक्तौ, स्फायितञ्चिवञ्चिशकि०। उ० २।१३ इति रक् प्रत्ययः। (आशिषम्) अस्माकं महत्त्वाकाङ्क्षाम् (शृणोतु) आकर्णयतु, पूरयतु ॥६॥ अत्र वृत्रहा, शक्रः इत्यनयोरिन्द्रार्थे प्रसिद्धत्वात् पुनरुक्तवदाभासोऽलङ्कारः, यौगिकार्थग्रहणेन च पुनरुक्तेः परिहारः। शृणोतु इत्यस्य च पूरणे लक्षणा ॥६॥
संस्कृत : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - यः परमात्मा दोषाणां हन्ता, अधर्माणां निरस्ता, पापानां विनाशकः, आनन्दरसस्य सागरः, सर्वशक्तिमाँश्च विद्यते सोऽस्माकं मनः प्रबोध्य दीर्घायुष्य-समृद्धि-विजय-मोक्षादीनां महत्त्वाकांक्षाः पूरयेत्।
संस्कृत : आचार्य रामनाथ वेदालंकार - पादटिप्पनी
टिप्पनी - १. ऋ० ८।९३।१८, ऋषिः सुकक्षः। बोधिन्मना इति पाठः। २. भूरि आसुतिर्यस्य स भूर्यासुतिः बहुरस इत्यर्थः—इति वि०। भूर्यासुतिः बह्वन्नसोमपान इत्यर्थः—इति भ०। बहुषु देवेषु इन्द्रार्थं सोमा आसूयन्ते अभिषूयन्ते इति तादृशः, यद्वा बहूनि सोमादिहवींषि इन्द्रार्थम् आसूयन्ते हूयन्त इति तादृशः—इति सा०। ३. बुध्यति मनो यस्य बोधन्मनाः—इति वि०। बुध्यमानचित्तः स्तोमावधारणपरचित्तः—इति भ०। बुध अवगमने, औणादिकोऽत् प्रत्ययः। यस्य मनः स्तोतॄणामभिमतं बुध्यते जानातीति तथोक्तः—इति सा०।
44_0140 बोधन्मना इदस्तु - 01 ...{Loading}...
लिखितम्
१४०-१। औषसम्॥ उषो गायत्रीन्द्रः॥
बो꣥꣯धन्मनाः॥ इ꣡दाऽ᳒२᳒स्तू꣡नाऽ᳒२ः᳒। वृत्र꣡हा꣢꣯भू꣡। रि꣪याऽ२᳐सू꣣ऽ२३४तीः꣥॥ शृ꣣णा꣢ऽ३४औहो꣥॥ तु꣣शक्र꣢आ꣡। शि। षाम्। औऽ२३हो꣤वा꣥। हो꣤ऽ५इ॥ डा॥
योनि-प्रस्तुतिः ...{Loading}...
अ꣣द्य꣡ नो꣢ देव सवितः प्र꣣जा꣡व꣢त्सावीः꣣ सौ꣡भ꣢गम्। प꣡रा꣢ दु꣣ष्व꣡प्न्य꣢ꣳ सुव ॥ 45:0141 ॥
विश्वास-शाकल-प्रस्तुतिः ...{Loading}...
अ॒द्या नो॑ देव सवितः
प्र॒जाव॑त्सावीः॒ सौभ॑गम् ।
परा॑ दु॒ष्ष्वप्न्यं॑ सुव ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः
अ꣣द्य꣢। अ꣣। द्य꣢। नः꣣। देव। सवितरि꣡ति꣢। प्र꣣जा꣡व꣢त्। प्र꣣। जा꣡व꣢꣯त्। सा꣣वीः। सौ꣡भ꣢꣯गम्। सौ। भ꣣गम्। प꣡रा꣢꣯। दु꣣ष्वप्न्य꣢म्। दुः꣣। स्व꣡प्न्य꣢꣯म्। सु꣣व। १४१।
अधिमन्त्रम् (VC)
- इन्द्रः
- श्यावाश्व आत्रेयः
- गायत्री
- षड्जः
- ऐन्द्रं काण्डम्
हिन्दी : आचार्य रामनाथ वेदालंकार - विषयः
अगले मन्त्र में प्रेरक परमात्मा से प्रार्थना करते हैं।
हिन्दी : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - मन्त्र का देवता इन्द्र होने से मन्त्रोक्त ‘देव’ और ‘सवितः’ उसी के विशेषण हैं। हे (देव) ऐश्वर्यप्रदायक, प्रकाशमय, प्रकाशक, सर्वोपरि विराजमान, (सवितः) उत्तम बुद्धि आदि के प्रेरक इन्द्र परमात्मन् ! (अद्य) आज, आप (नः) हमारे लिए (प्रजावत्) सन्ततियुक्त अर्थात् उत्तरोत्तर बढ़नेवाले (सौभगम्) धर्म, यश, श्री, ज्ञान, वैराग्य आदि का धन (सावीः) प्रेरित कीजिए, (दुःष्वप्न्यम्) दिन का दुःस्वप्न, रात्रि का दुःस्वप्न और उनसे होनेवाले कुपरिणामों को (परासुव) दूर कर दीजिए ॥७॥
हिन्दी : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - परमात्मा की उपासना से मनुष्य निरन्तर बढ़नेवाले सद्गुणरूप बहुमूल्य धन को और दोषों से मुक्ति को पा लेता है ॥७॥
संस्कृत : आचार्य रामनाथ वेदालंकार - विषयः
अथ प्रेरकं परमात्मानं प्रार्थयते।
संस्कृत : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - इन्द्रो देवता, देव सवितः इति तद्विशेषणम्। हे (देव) सर्वैश्वर्यप्रद, प्रकाशमय, प्रकाशयितः, सर्वोपरि विराजमान ! देवो दानाद् वा, दीपनाद् वा, द्योतनाद् वा, द्युस्थानो भवतीति वा। निरु० ७।१५। (सवितः) सद्बुद्ध्यादिप्रेरक। यः सुवति प्रेरयति सद्बुद्धिसत्यन्यायदयादिकं स्तोतुर्मनसि स सविता। षू प्रेरणे। इन्द्र परमात्मन् ! (अद्य) अस्मिन् दिने। संहितायां निपातस्य च।’ अ० ६।३।१३६ इति दीर्घः। (नः) अस्मभ्यम् (प्रजावत्) सन्ततियुक्तम्, उत्तरोत्तरं वर्धनशीलमित्यर्थः। (सौभगम्३) धर्मयशःश्रीज्ञानवैराग्यादिधनत्वम्। सुभगस्य भावः सौभगम्। भग इति धननाम। निघं० २।१०। (सावीः) प्रेरय। षू प्रेरणे, छन्दसि लुङ्लङ्लिटः।’ अ० ३।४।६ इति लोडर्थे लुङ्। (दुःष्वप्न्यम्४) दिवादुःस्वप्नं, रात्रिदुःस्वप्नं, तेन निर्वृत्तं कुपरिणामं च। दुःष्वप्नशब्दात् स्वार्थे, निर्वृत्तार्थे वा यत्। दुःस्वप्नं च द्विविधम्, “जा॒ग्र॒द् दुष्व॒प्न्यं स्व॑प्ने दुष्व॒प्न्यम्”। अथ० १६।६।९ इति वचनात्। (परासुव) अपगमय५ ॥७॥
संस्कृत : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - परमेश्वरस्योपासनया मनुष्यः सातत्येन वर्द्धनशीलं सद्गुणरूपं बहुमूल्यं धनं दोषेभ्यो मुक्तिं च प्राप्नोति ॥७॥
संस्कृत : आचार्य रामनाथ वेदालंकार - पादटिप्पनी
टिप्पनी - २. ऋ० ५।८२।४, देवता सविता। ३. सुभगमेव सौभगम्, स्वार्थिकस्तद्धितः—इति वि०। सौभगं सुभगत्वं सुधनत्वम्—इति भ०। ४. दुःष्वप्न्यं दुःस्वप्नं दुःस्वप्नवद् दुःखकरं दारिद्र्यम्—इति सा०। दुष्टेषु स्वप्नेषु भवं दुःखम्—इति ऋ० ५।८२।४ भाष्ये द०। ५. ऋग्भाष्ये दयानन्दर्षिणा मन्त्रोऽयं परमेश्वरपर एव व्याख्यातः।
45_0141 अद्य नो - 01 ...{Loading}...
लिखितम्
१४१-१। दक्षणिधनमौक्षम्॥ भरद्वाजो गायत्री सविता॥
अ꣥द्य꣤नो꣥꣯दे꣯वसवितः। औ꣤꣯हो꣥꣯वा꣤॥ इ꣢ह꣡श्रुधाइ। प्रजा꣯वाऽ२३त्सा꣢। वी꣯स्सौ꣡꣯भगाम्॥ परा꣯दूऽ२३ष्वा꣢ऽ३। हो꣡वा꣢ऽ᳐३हा꣢॥ प्नियꣳ꣡सूऽ२३४५वाऽ६५६॥ द꣡क्षा꣢ऽ३या꣡ऽ२३꣡४꣡५꣡॥
45_0141 अद्य नो - 02 ...{Loading}...
लिखितम्
१४१-२। मौक्षम्॥ भरद्वाजो गायत्री सविता॥अ꣣द्या꣢ऽ३४। नो꣯दे꣯व꣥सा꣯। वि꣤ताः꣥॥ प्र꣢जा꣯व꣡त्सा। वी꣢꣯स्सौ꣡꣯भगाम्॥ पारा꣢ऽ३दू꣤ष्वा꣥॥ प्नि꣢यꣳसु꣡वोवा꣢ऽ३। ओ꣡ऽ२᳐। वा꣣ऽ२३४। औ꣥꣯हो꣯वा॥ अ꣢स्म꣡भ्यं꣢गा꣯तुवि꣡त्त꣢मा꣣ऽ२३꣡४꣡५꣡म्॥
योनि-प्रस्तुतिः ...{Loading}...
क्व꣢ऽ३स्य꣡ वृ꣢ष꣣भो꣡ युवा꣢꣯ तुवि꣣ग्री꣢वो꣣ अ꣡ना꣢नतः। ब्र꣣ह्मा꣡ कस्तꣳ स꣢꣯पर्यति ॥ 46:0142 ॥
विश्वास-शाकल-प्रस्तुतिः ...{Loading}...
क्व१॒॑ स्य वृ॑ष॒भो युवा॑ तुवि॒ग्रीवो॒ अना॑नतः ।
ब्र॒ह्मा कस्तं स॑पर्यति ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः
क्व꣢꣯। स्यः। वृ꣣षभः꣢। यु꣡वा꣢꣯। तु꣣विग्री꣡वः꣢। तु꣣वि। ग्री꣡वः꣢꣯। अ꣡ना꣢꣯नतः। अन्। आ꣣नतः। ब्रह्मा꣢। कः। तम्। स꣣पर्यति। १४२।
अधिमन्त्रम् (VC)
- इन्द्रः
- प्रगाथः काण्वः
- गायत्री
- षड्जः
- ऐन्द्रं काण्डम्
हिन्दी : आचार्य रामनाथ वेदालंकार - विषयः
अगले मन्त्र में परमात्मा के विषय में प्रश्न उठाया गया है।
हिन्दी : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - (क्व) कहाँ है (स्यः) वह (वृषभः) आनन्द की वर्षा करनेवाला, (युवा) नित्य युवा, अर्थात् युवक के समान सदा शक्तिशाली, (तुविग्रीवः) अतिशय रूप से प्रलयकाल में जगत् को निगलनेवाला अर्थात् प्रकृति में लय करनेवाला और बहुत उपदेश देनेवाला, (अनानतः) शत्रु के संमुख कभी न झुकनेवाला, इन्द्र परमेश्वर? (कः) कौन सा (ब्रह्मा) विद्या-वृद्ध जन (तम्) पूर्वोक्त विशेषताओं से युक्त उस इन्द्र परमेश्वर को (सपर्यति) पूजता है? ॥८॥
हिन्दी : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - तुम कहते हो कि ब्रह्माण्ड का कोई शासक है, जो बादल के समान सबके ऊपर सुख बरसाता है जो न कभी बालक होता है, न कभी बूढ़ा, किन्तु सदा युवा ही रहता है, जो मानो हजार ग्रीवाओंवाला होकर प्रलयकाल में सब पदार्थों को निगलता है और सृष्टिकाल में सहस्रों जनों को ज्ञान का उपदेश करता है, जो कभी शत्रुओं के सम्मुख झुकता नहीं, अपितु उन्हें ही झुका लेता है। हम पूछते हैं कि वह कहाँ है? यदि है, तो दिखाओ। तुम कहते हो कि वह पूजनीय है। हम पूछते हैं कि भला कौन विद्वान् है जो उस निराकार, अशरीरी, अदृश्य, अश्रव्य की पूजा कर सके? इसलिए वह है ही नहीं, न ही कोई उसकी पूजा कर सकता है, यह प्रश्नकर्ता का अभिप्राय है ॥८॥
संस्कृत : आचार्य रामनाथ वेदालंकार - विषयः
अथ परमात्मविषये प्रश्नः क्रियते।
संस्कृत : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - (क्व) कुत्र वर्तते (स्यः) स (वृषभः) आनन्दवर्षकः (युवा) नित्यतरुणः, तरुणवत् सदाशक्तिसम्पन्नः, (तुविग्रीवः) बहुग्रीवः, अत्यर्थं प्रलयकाले जगन्निगरणशीलः बहूपदेष्टा च। तुवि बहुनाम। निघं० ३।१। ग्रीवा गिरतेर्वा गृणातेर्वा गृह्णातेर्वा। निरु० २।२८। गॄ निगरणे तुदादिः, गॄ शब्दे क्र्यादिः। (अनानतः) शत्रोः पुरतः कदापि अनवनतः इन्द्राख्यः परमेश्वरः ? (कः) कतमः (ब्रह्मा) विद्यावृद्धः। ब्रह्मा परिवृढः श्रुततः। निरु० १।७। बृहि वृद्धौ, मनिन्। (तम्) पूर्वोक्तविशेषणविशिष्टम् इन्द्रं परमेश्वरं (सपर्यति) पूजयति ? ॥८॥
संस्कृत : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - युष्माभिरुच्यते यदस्ति कश्चिद् ब्रह्माण्डशासको यः पर्जन्यवत् सर्वेषामुपरि सुखं वर्षति, यो न कदाचिद् बालो न चापि वृद्धः, किन्तु सदा तरुण एव, यः सहस्रग्रीवो भूत्वा प्रलयकाले सर्वान् पदार्थान् निगिरति, सृष्टिकाले च सहस्रशो जनान् ज्ञानमुपदिशति, यः शत्रूणां पुरतो न कदाचिन्नमति, प्रत्युत तानेव नमयति। वयं पृच्छामः क्वास्ति सः ? अस्ति चेद् दर्शयत। युष्माभिरुच्यते स पूजनीय इति। वयं पृच्छामः कोऽस्ति विद्वान् यो निराकारं निःशरीरं अदृश्यम् अश्रव्यं तं पूजयितुं शक्नुयादिति ? अतो नास्त्यसौ न च तत्पूजकः कश्चिदिति प्रश्नकर्तुरभिप्रायः ॥८॥
संस्कृत : आचार्य रामनाथ वेदालंकार - पादटिप्पनी
टिप्पनी - १. ऋ० ८।६४।७।
46_0142 क्वऽ३स्य वृषभो - 01 ...{Loading}...
लिखितम्
१४२-१। भारद्वाजानि त्रीणि॥ त्रयाणां भरद्वाजो गायत्रीन्द्रः॥
कू꣡ऽ२३४वस्यवाऽ५र्षभो꣯यु꣤वा॥ तु꣢विग्री꣡वोऽ᳒२᳒। अना꣡꣯नताः॥ ब्रह्मा꣯काऽ२३स्ता꣢म्॥ ऐऽ᳒२᳒होऽ१आऽ२३इही꣢। सप꣡र्याऽ२३ता꣢ऽ३४३इ। ओ꣡ऽ२३४५इ॥ डा॥
46_0142 क्वऽ३स्य वृषभो - 02 ...{Loading}...
लिखितम्
१४२-२।
कु꣤वा꣥कु꣤वा꣥॥ स्य꣢वृषऽ३भो꣡यु꣪वा꣭ऽ३। ओ꣢ऽ३४। हा꣣꣯हो꣢इ। तुविग्री꣯वो꣯अऽ३ना꣡न꣪ता꣭ऽ३ः। ओ꣢ऽ३४। हा꣣꣯हो꣢इ॥ ब्र꣡ह्माऽ᳐२३॥ का꣡ऽ२᳐स्ता꣣ऽ२३४औ꣥꣯हो꣯वा॥ स꣢पर्यती꣣ऽ२३꣡४꣡५꣡॥
46_0142 क्वऽ३स्य वृषभो - 03 ...{Loading}...
लिखितम्
१४२-३।
ऐ꣥꣯ही꣯यै꣯ही꣯। क्वस्यवृषभो꣯यु꣤वा॥ ऐ꣥꣯ही꣯यै꣯ही꣯। तुविग्री꣯वो꣯अना꣯न꣤ताः॥ ऐ꣥꣯ही꣯यै꣯ही꣯। ब्रह्मा꣯कस्तꣳसपर्य꣤ती॥ ऐ꣥꣯ही꣯यै꣯ही꣯। आ꣡ऽ२᳐इ॥ हि꣣या꣢ऽ३४औ꣥꣯हो꣯वा॥ आ꣣ऽ२३४इही꣥॥
योनि-प्रस्तुतिः ...{Loading}...
उ꣣पह्वरे꣡ गि꣢री꣣णा꣡ꣳ स꣢ङ्ग꣣मे꣡ च꣢ न꣣दी꣡ना꣢म्। धि꣣या꣡ विप्रो꣢꣯ अजायत ॥ 47:0143 ॥
विश्वास-शाकल-प्रस्तुतिः ...{Loading}...
उ॒प॒ह्व॒रे गि॑री॒णां सं॑ग॒थे च॑ न॒दीना॑म् ।
धि॒या विप्रो॑ अजायत ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः
उ꣣पह्वरे꣢। उ꣣प। ह्वरे꣢। गि꣣रीणाम्। स꣢ङ्गमे꣢। स꣣म्। गमे꣢। च꣣। न꣡दीना꣢म्। धि꣣या꣢। वि꣡प्रः꣢꣯। वि। प्रः꣣। अजायत। १४३।
अधिमन्त्रम् (VC)
- इन्द्रः
- वत्सः काण्वः
- गायत्री
- षड्जः
- ऐन्द्रं काण्डम्
हिन्दी : आचार्य रामनाथ वेदालंकार - विषयः
अगले मन्त्र में पूर्व प्रश्न का उत्तर दिया गया है।
हिन्दी : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - (गिरीणाम्) पर्वतों के (उपह्वरे) एकान्त में अथवा समीप में (नदीनां च) और नदियों के (सङ्गमे) सङ्गम-स्थल पर (धिया) ध्यान द्वारा (विप्रः) वह सर्वव्यापक और मेधावी इन्द्र परमेश्वर (अजायत) प्रकट होता है ॥९॥
हिन्दी : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - तुम्हारा प्रश्न है कि वह इन्द्र परमेश्वर कहाँ है? उस पर हमारा उत्तर है—वह सर्वव्यापक है, किन्तु उसका दर्शन बाह्य आँख से होना संभव नहीं है, ध्यान द्वारा आन्तरिक चक्षु से ही वह साक्षात्कार किये जाने योग्य है और ध्यान कोलाहल-भरे वातावरण में नहीं, अपितु पर्वतों और नदियों के शान्त प्रदेश में सुगम होता है। उन्हीं ध्यानयोग्य प्रदेशों में ध्यान करनेवालों को परमेश्वर का साक्षात्कार होता है। तुम्हारा दूसरा प्रश्न यह है कि कौन उसकी पूजा कर सकता है? इसका उत्तर भी पहले उत्तर में आ जाता है। निराकार, शरीर-रहित, आँख से अगोचर परमेश्वर की भी पूर्वोक्त प्रकार से ध्यान करता हुआ मनुष्य पूजा कर सकता है, उसकी मूर्ति रचकर उस पर पत्र, पुष्प, जल आदि चढ़ानेवाला उसका वास्तविक पूजक नहीं है ॥९॥
संस्कृत : आचार्य रामनाथ वेदालंकार - विषयः
अथ पूर्वप्रश्नस्योत्तरं दीयते।
संस्कृत : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - (गिरीणाम्) पर्वतानाम् (उपह्वरे२) एकान्ते अन्तिके वा। रहोऽन्तिकमुपह्वरे इत्यमरः ३।१८३। (नदीनाम्) सरितां (सङ्गमे च) सङ्गमस्थले च (धिया) ध्यानेन। धी शब्दो ध्यानार्थे निरुक्ते धीराः इत्यस्य व्याख्याने प्रोक्तः—धीराः प्रज्ञानवन्तो ध्यानवन्त इति (निरु० ४।९।) (विप्रः) विशेषेण प्राति पूरयति सर्वं जगत् स्वसत्तया यः स विप्रः सर्वव्यापकः यद्वा मेधावी इन्द्राख्यः३ परमात्मा। वि पूर्वात् प्रा पूरणे धातोः आतश्चोपसर्गे।’ अ० ३।१।१३६ इति कः प्रत्ययः। विप्र इति मेधाविनाम। निघं० ३।१५। (अजायत) आविर्भवति ॥९॥४
संस्कृत : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - युष्माकं प्रश्नः क्व स इन्द्रः परमेश्वर इति। तत्रास्माकमुत्तरं स सर्वव्यापकोऽस्ति, किन्तु दर्शनं तस्य बाह्यचक्षुषा न संभवति, ध्यानद्वाराऽन्तश्चक्षुषैव स साक्षात्कर्तुं योग्योस्ति। ध्यानं च न कोलाहलपूर्णे वातावरणे, परं पर्वतानां सरितां च शान्तप्रदेशे सुगमम्। तेष्वेव ध्यानयोग्येषु प्रदेशेषु ध्यानिनां परमेश्वरसाक्षात्कारो जायते। युष्माकं द्वितीयः प्रश्नः कस्तं सपर्यतीति। तस्योत्तरमपि पूर्वस्मिन्नुत्तरे समाविष्टम्। निराकारमकायमचक्षुर्गोचरमपि तं पूर्वोक्तप्रकारेण ध्यायन् पुजयितुमर्हति जनः, न तु तन्मूर्तिं विरच्य तत्र पत्रपुष्पतोयादिसमर्पणकर्ता तस्य वास्तविकः पूजक इति ॥९॥
संस्कृत : आचार्य रामनाथ वेदालंकार - पादटिप्पनी
टिप्पनी - १. ऋ० ८।६।२८, सङ्गमे इत्यत्र संगथे इति पाठः। य० २६।१५। २. उपह्वरे गह्वरे प्रदेशे—इति वि०। समीपे—इति भ०। ३. इन्द्रदेवताकत्वाद् ऋचः विप्रशब्देन इन्द्रो गृह्यते। ४. मन्त्रोऽयं दयानन्दर्षिणा यजुर्भाष्ये यो मनुष्यः शैलानां निकटे नदीनां च सङ्गमे योगेनेश्वरं विचारेण विद्यां चोपासीत स धिया मेधावी जायते इति विषये व्याख्यातः।
47_0143 उपह्वरे गिरीणाम् - 01 ...{Loading}...
लिखितम्
१४३-१। शाक्त्यसामनी द्वे॥ द्वयोः शाक्त्यो गायत्रीन्द्रः॥
उ꣡पह्व꣢रा꣡इ। गिराऽ᳒२᳒इणा꣡म्॥ संगामे꣢꣯चा꣡। नदाऽ᳒२᳒इना꣡म्॥ धियावि꣢प्रो꣡। अजाय꣢ता꣡॥ अयाम्। अ꣢याऽ३१उ। वाऽ२३॥ ऊ꣢ऽ᳐३४पा꣥॥
47_0143 उपह्वरे गिरीणाम् - 02 ...{Loading}...
लिखितम्
१४३-२।इ꣣दा꣢मी꣣ऽ२३४दा꣥म्। इ꣢दा꣡मि꣢द꣣क꣢᳐म्। इ꣣दा꣢मी꣣ऽ२३४दा꣥म्। उ꣢पह्वरे꣯गिऽ३रा꣡इणा꣢म्॥ इ꣣दा꣢मी꣣ऽ२३४दा꣥म्। इ꣢दा꣡मि꣢द꣣क꣢म्। इ꣣दा꣢मी꣣ऽ२३४दा꣥म्। सं꣢गमे꣯चनऽ३दा꣡इना꣢म्॥ इ꣣दा꣢मी꣣ऽ२३४दा꣥म्। इ꣢दा꣡मि꣢द꣣क꣢म्। इ꣣दा꣢मी꣣ऽ२३४दा꣥म्। धि꣢या꣯विप्रो꣯अऽ३जा꣡याता꣢॥ इ꣣दा꣢मी꣣ऽ२३४दा꣥म्। इ꣢दा꣡मि꣢द꣣क꣢म्। इ꣣दा꣢ऽ३मा꣤ऽ५इदाऽ६५६म्॥ गो꣡꣯ष्प꣢दे꣡꣯पृट्॥
योनि-प्रस्तुतिः ...{Loading}...
प्र꣢ स꣣म्रा꣡जं꣢ चर्षणी꣣ना꣡मिन्द्र꣢꣯ꣳ स्तोता꣣ न꣡व्यं꣢ गी꣣र्भिः꣢। न꣡रं꣢ नृ꣣षा꣢हं꣣ म꣡ꣳहि꣢ष्ठम् ॥ 48:0144 ॥
विश्वास-शाकल-प्रस्तुतिः ...{Loading}...
प्र स॒म्राजं॑ चर्षणी॒नामिन्द्रं॑ स्तोता॒ नव्यं॑ गी॒र्भिः ।
नरं॑ नृ॒षाहं॒ मंहि॑ष्ठम् ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः
प्र꣢। स꣣म्रा꣡ज꣢म्। स꣣म्। रा꣡ज꣢꣯म्। च꣣र्षणी꣣ना꣢म्। इ꣡न्द्र꣢꣯म्। स्तो꣣त। न꣡व्य꣢꣯म्। गी꣣र्भिः꣢। न꣡र꣢꣯म्। नृ꣣षा꣡ह꣢म्। नृ꣣। सा꣡ह꣢꣯म्। मँ꣡हि꣢꣯ष्ठम्। १४४।
अधिमन्त्रम् (VC)
- इन्द्रः
- इरिम्बिठिः काण्वः
- गायत्री
- षड्जः
- ऐन्द्रं काण्डम्
हिन्दी : आचार्य रामनाथ वेदालंकार - विषयः
मनुष्यों को परमात्मा और राजा की स्तुति करने की प्रेरणा करते हैं।
हिन्दी : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - हे भाइयो ! तुम (चर्षणीनाम्) मनुष्यों के (सम्राजम्) सम्राट्, (नव्यम्) नवीन वा स्तवनयोग्य, (नरम्) नेता, पौरुषवान्, (नृषाहम्) दुष्टजनों को पराजित करनेवाले, (मंहिष्ठम्) अतिशय दानी (इन्द्रम्) वीर परमात्मा और राजा का (गीर्भिः) वेद-वाणियों तथा निज वाणियों से (प्र स्तोत) भली-भाँति कीर्तिगान करो ॥१०॥ इस मन्त्र में अर्थश्लेष अलङ्कार है ॥१०॥
हिन्दी : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - मनुष्यों को चाहिए कि परमात्मा और राजा की धवल कीर्ति का गान करें और उनके गुणों को अपने जीवन में धारण करें ॥१०॥ इस दशति में इन्द्र के सहायक मरुतों के वर्णनपूर्वक इन्द्र का महत्त्व प्रतिपादित होने से; ब्रह्मणस्पति, वृत्रहा, सविता, शक्र नामों से इन्द्र की स्तुति होने से, इन्द्र से दुःस्वप्न-विनाश की प्रार्थना होने से और इन्द्र की स्तुति के लिए प्रेरणा होने से इस दशति के विषय की पूर्व दशति के साथ सङ्गति है ॥ द्वितीय प्रपाठक में प्रथम अर्ध की पञ्चम दशति समाप्त ॥ द्वितीय अध्याय में तृतीय खण्ड समाप्त ॥
संस्कृत : आचार्य रामनाथ वेदालंकार - विषयः
अथ मनुष्यान् परमात्मानं नृपतिं च स्तोतुं प्रेरयति।
संस्कृत : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - हे भ्रातरः ! यूयम् (चर्षणीनाम्) मनुष्याणाम्। चर्षणय इति मनुष्यनामसु पठितम्। निघं० २।३। (सम्राजम्) अधीश्वरम्, (नव्यम्) नूतनम्, स्तोतुमर्हं वा। अत्र नवसूरमर्तयविष्ठेभ्यो यत्।’ अ० ५।४।२५ वा० इति नवशब्दाद् स्वार्थे यत्। नव्यम् इति (नवनाम)। निघं० ३।२८। यद्वा, णु स्तुतौ धातोर्यत्। ‘यतोऽनावः।’ अ० ६।१।२१३ इत्याद्युदात्तत्वम्। (नरम्) नेतारम्, पौरुषवन्तम्। नृणाति नयतीति नरः। (नॄ) नये क्र्यादिः। (नृषाहम्) नॄन् दुष्टजनान् सहते पराभवतीति नृषाट्, तम्। नृ पूर्वात् षह मर्षणे धातोः छन्दसि सहः।’ अ० ३।२।६३ इति ण्विः। (मंहिष्ठम्) दातृतमम्। मंहते दानकर्मा। निघं० ३।२०, ततस्तृचि मंहिता। अतिशयेन मंहिता मंहिष्ठः। तुश्छन्दसि। ५।३।५९ इति इष्ठनि तुरिष्ठेमेयस्सु।’ अ० ६।४।१५४ इति तृचो लोपः। (इन्द्रम्) वीरं परमात्मानं नृपतिं वा (गीर्भिः) वेदवाग्भिः, स्ववाग्भिर्वा (प्र स्तोत) प्रकृष्टतया स्तुवध्वम् गुणवर्णनेन कीर्तयत। प्र पूर्वात् ष्टुञ् स्तुतौ धातोः लोटि प्रस्तुत इति प्राप्ते तप्तनप्तनथनाश्च। अ० ७।१।४५ इति तस्य तबादेशः, तस्य च पित्त्वेन ङित्वाभावाद् गुणनिषेधो न ॥१०॥ अत्र अर्थश्लेषालेङ्कारः ॥१०॥
संस्कृत : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - मनुष्यैः परमात्मनो नृपतेश्च धवला कीर्तिर्गातव्या तद्गुणाश्च स्वजीवने धारणीयाः। अत्रेन्द्रस्य सहायानां मरुतां वर्णनपूर्वकं तन्महत्त्वप्रतिपादनाद्, ब्रह्मणस्पति-वृत्रह-सवितृ-शक्रनामभि- स्तत्स्तवनात्, ततो दुःष्वप्नविनाशप्रार्थनात्, तत्स्तुत्यर्थं प्रेरणाच्चैतद्दशत्यर्थस्य पूर्वदशत्यर्थेन सह सङ्गतिर्वेद्या ॥ इति द्वितीये प्रपाठके प्रथमार्धे पञ्चमी दशतिः॥ इति द्वितीयाध्याये तृतीयः खण्डः ॥
संस्कृत : आचार्य रामनाथ वेदालंकार - पादटिप्पनी
टिप्पनी - १. ऋ० ८।१६।१, अथ० २०।४४।१
48_0144 प्र सम्राजम् - 01 ...{Loading}...
लिखितम्
१४४-१। वार्षन्धरे द्वे॥ द्वयोर्वृषन्धरो गायत्रीन्द्रः॥
प्र꣥सम्रा꣯जाम्॥ चा꣡र्षाऽ᳒२᳒णा꣡इनाऽ᳒२᳒म्। आ꣡इन्द्राऽ᳒२ꣳ᳒स्तो꣡ताऽ२३। न꣡व्याऽ२᳐ङ्गा꣣ऽ२३४इर्भीः꣥॥ ना꣡राऽ᳒२᳒न्ना꣡र्षाऽ२३॥ ह꣤म्मोवा꣥। हा꣤ऽ५इष्ठोऽ६"हा꣥इ॥
48_0144 प्र सम्राजम् - 02 ...{Loading}...
लिखितम्
१४४-२।
प्र꣤स꣥म्रा꣯जो꣤हाइ॥ चा꣡र्षाणी꣢ऽ३ना꣢म्। आ꣡इन्द्राꣳस्तो꣢ऽ३ता꣢ऽ३। न꣡व्याऽ२᳐ङ्गा꣣ऽ२३४इर्भीः꣥॥ नार꣣मो꣢इ᳐। नृ꣣। षा꣥꣯ह꣣मो꣢ऽ३इ॥ मꣳ꣤हाऽ५इष्ठाम्। हो꣤ऽ५इ॥ डा॥
48_0144 प्र सम्राजम् - 03 ...{Loading}...
लिखितम्
१४४-३। कुत्सस्य प्रस्तोकौ द्वौ॥ द्वयोः कुत्सो गायत्रीन्द्रः॥
प्र꣣सं꣤म्रा꣣꣯ज꣤ञ्च꣥। ष꣣णा꣢ऽ᳐३२३४इना꣥म्॥ इ꣢न्द्राꣳ꣡स्तो꣢ऽ३ता꣢ऽ३। न꣡व्याऽ२᳐ङ्गा꣣ऽ२३४इर्भीः꣥॥ न꣤र꣥न्नृषा꣤꣯हं꣥मा꣤ऽ५ꣳहि। आऽ६हा꣥उवा॥ ष्ठा꣣ऽ२३꣡४꣡५꣡म्॥
48_0144 प्र सम्राजम् - 04 ...{Loading}...
लिखितम्
१४४-४।
प्र꣤सं꣥म्रा꣤꣯ज꣥ञ्चर्षणी꣯ना꣤꣯मिन्द्रꣳ꣥स्तो꣯ता꣯न꣤। व्य꣥ङ्गाऽ६इर्भीः꣥॥ इ꣡न्द्रꣳस्तो꣯ता꣯नव्यङ्गाऽ२३इर्भी꣢ऽ३४ः॥ नरं꣥नृषा꣤꣯ह꣥म्। मा꣤ऽ५ꣳहिष्ठा꣤म्॥ स꣢हमै꣯है꣯ऽ३हो꣡ऽ२᳐। या꣣ऽ२३४औ꣥꣯हो꣯वा॥ मꣳ꣢हिऽ३ष्ठा꣡ऽ२३꣡४꣡५꣡म्॥
[[अथ तुरीय खण्डः]]