[[अथ तृतीयप्रपाठके प्रथमोऽर्धः]]
योनि-प्रस्तुतिः ...{Loading}...
सो꣢म꣣ꣳ रा꣡जा꣢नं꣣ व꣡रु꣢णम꣣ग्नि꣢म꣣न्वा꣡र꣢भामहे । आ꣣दित्यं꣢꣫ विष्णु꣣ꣳ सू꣡र्यं꣢ ब्र꣣ह्मा꣡णं꣢ च꣣ बृ꣢ह꣣स्प꣡ति꣢म् ॥ 37:0091 ॥
विश्वास-शाकल-प्रस्तुतिः ...{Loading}...
सोमं॒ राजा॑न॒मव॑से॒ऽग्निं गी॒र्भिर्ह॑वामहे ।
आ॒दि॒त्यान्विष्णुं॒ सूर्यं॑ ब्र॒ह्माणं॑ च॒ बृह॒स्पति॑म् ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः
सो꣡म꣢꣯म्। रा꣡जा꣢꣯नम्। व꣡रु꣢꣯णम्। अ꣣ग्नि꣢म्। अ꣣न्वा꣡र꣢भामहे। अ꣣नु। आ꣡र꣢꣯भामहे। आ꣣दित्य꣢म्। आ꣣। दित्य꣢म्। वि꣡ष्णु꣢꣯म्। सू꣡र्य꣢꣯म्। ब्र꣣ह्मा꣡ण꣢म्। च꣣। बृ꣡हः꣢꣯। प꣡ति꣢꣯म्। ९१।
अधिमन्त्रम् (VC)
- विश्वेदेवाः
- अग्निस्तापसः
- अनुष्टुप्
- गान्धारः
- आग्नेयं काण्डम्
हिन्दी : आचार्य रामनाथ वेदालंकार - विषयः
प्रथम मन्त्र में सोम, वरुण आदि का आह्वान किया गया है।
हिन्दी : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - प्रथम—परमात्मा के पक्ष में। हम (राजानम्) सबके राजा, (सोमम्) चन्द्रमा के समान आह्लाद देनेवाले, चराचर जगत् के उत्पादक सोम नामक परमात्मा का, (वरुणम्) सब शिष्ट, मुमुक्षु, धर्मात्मा जनों को वरनेवाले और उन सबके द्वारा वरे जानेवाले वरुण नामक परमात्मा का, (अग्निम्) सबके अग्रनायक, प्रकाशस्वरूप अग्निनामक परमात्मा का, (आदित्यम्) प्रलयकाल में सब जगत् को प्रकृति के गर्भ में ग्रहण कर लेनेवाले, अविनाशीस्वरूप, सूर्य के समान सत्य, न्याय और धर्म के प्रकाशक आदित्य नामक परमात्मा का, (विष्णुम्) चराचर में व्यापक विष्णु नामक परमात्मा का, (ब्रह्माणम्) सबसे महान् ब्रह्मा नामक परमात्मा का, (बृहस्पतिं च) और विशाल आकाशादिकों के स्वामी, वृद्धि के अधिपति बृहस्पति नामक परमात्मा का (अनु आ रभामहे) आश्रय लेते हैं ॥ द्वितीय—राष्ट्र के पक्ष में। मन्त्रोक्त सब देव विभिन्न राज्यमन्त्री अथवा राज्याधिकारी हैं, यह समझना चाहिए, जैसा कि मनु ने कहा है—राजा को चाहिए कि अपने देश के मूल निवासी, वेदादिशास्त्रों के ज्ञाता, शूरवीर, लक्ष्य को पा लेनेवाले, कुलीन, सुपरीक्षित सात या आठ मन्त्री बनाये (मनु० ७।५४)। हम प्रजाजन (सोमम्) चन्द्रमा के समान प्रजाओं को आह्लाद देनेवाले (राजानम्) राजा का, (वरुणम्) दण्डाधिकारी का, (अग्निम्) सेना के अग्रनायक सेनाध्यक्ष का, (आदित्यम्) कर-अधिकारी का, (विष्णुम्) व्यापकरूप से प्रजाओं का कार्य सिद्ध करनेवाले प्रधानमन्त्री का, (सूर्यम्) सूर्य के समान रोग-निवारक स्वास्थ्य-मन्त्री का, (ब्रह्माणम्) यज्ञाधिकारी का, (बृहस्पतिं च) ओर शिक्षा-मन्त्री का, (अनु आरभामहे) राष्ट्र के उत्कर्ष के लिए आश्रय लेते हैं ॥१॥ इस मन्त्र में श्लेषालङ्कार है ॥१॥
हिन्दी : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - अग्नि, सोम, वरुण, आदित्य, विष्णु, सूर्य, ब्रह्मा, बृहस्पति आदि अनेक नामों से वेदों में जिसकी कीर्ति गायी गयी है, उस एक परमेश्वर का सबको आश्रय लेना चाहिए। उसी प्रकार राष्ट्र में अनेक मन्त्रियों और राज्याधिकारियों के साथ मिलकर राष्ट्र का संचालन करनेवाले राजा का भी सब प्रजाजनों को आश्रय ग्रहण करना चाहिए तथा अपना सहयोग देकर उसका सत्कार करना चाहिए ॥१॥
संस्कृत : आचार्य रामनाथ वेदालंकार - विषयः
अथ सोमवरुणादीनाह्वयति।
संस्कृत : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - प्रथमः—परमात्मपरः। वयम् (राजानम्) सर्वेषां सम्राजम् (सोमम्) चन्द्रवदाह्लादकं, यद्वा चराचरस्य जगतो जनकं सोमनामकं परमात्मानम्। यः सवति जनयति सर्वं जगत् स सोमः तम्। षु प्रसवैश्वर्ययोः इति धातोः ‘अर्तिस्तुसु०’ उ० १।१४० इति मन्। (वरुणम्) यः सर्वान् शिष्टान् मुमुक्षून् धर्मात्मनो वृणोति अथवा शिष्टैर्मुमुक्षुभिर्धर्मात्मभिर्व्रियते स वरुणः, तं वरुणनामकं परमात्मानम्। वृञ् वरणे धातोः कृवृदारिभ्य उनन्।’ उ० ३।५३ इति उनन् प्रत्ययः। (अग्निम्) अग्रनायकं प्रकाशस्वरूपं वा अग्निनामकं परमात्मानम्। (आदित्यम्२) प्रलयकाले सर्वस्य जगतः आदातारम्, अविनाशिस्वरूपम्, सूर्यवत् सत्यन्यायधर्मप्रकाशकम् आदित्यनामकं परमात्मानम्। (विष्णुम्) यो वेवेष्टि व्याप्नोति चराचरं जगत् तं विष्णुनामकं परमात्मानम्। अत्र विषः किच्च।’ उ० ३।३८ इति सूत्रेण विष्लृ व्याप्तौ धातोः नु प्रत्ययः। (ब्रह्माणम्) सर्वेभ्यो महान्तम् ब्रह्मनामकं परमात्मानम्। अत्र बृहि वृद्धौ धातोः बृंहेर्नोऽच्च।’ उ० ४।१४६ इति मनिन्, नकारस्य अदादेशश्च। (बृहस्पतिम् च) बृहताम् आकाशादीनां पतिम्, यद्वा बृहसः वृद्धेः पतिम् बृहस्पतिनामकं परमात्मानं च। प्रथमेऽर्थे तद्बृहतोश्चोरदेवतयोः सुट् तलोपश्च।’ अ० ६।१।१५७ वा० इति सुट् तकारलोपश्च। द्वितीयेऽर्थे बृहि वृद्धौ धातोः औणादिकोऽसुन्। (अनु आरभामहे) आश्रयामहे। अनु-आङ्पूर्वो रभ राभस्ये धातुर्ग्रहणार्थे प्रयुज्यते। अथ द्वितीयः—राष्ट्रपरः। मन्त्रोक्ताः सर्वे देवा (विभिन्ना) राज्यसचिवा राज्याधिकारिणो वा सन्तीति वेद्यम्। यथोक्तं मनुना—“मौलाञ्छास्त्रविदः शूरांल्लब्धलक्षान् कुलोद्भवान्। सचिवान् सप्त चाष्टौ वा प्रकुर्वीत परीक्षितान्” मनु० ७।५४ इति। वयं प्रजाजनाः (सोमम्) चन्द्रवत् प्रजाह्लादकम् (राजानम्) नृपतिम्, (वरुणम्) दण्डाधिकारिणम्। वरुणः पाशी इति स्मरणात् पाशहस्तो दण्डाधिकारी वेद्यः (अग्निम्) सेनाया अग्रनायकं सेनाध्यक्षम्। अग्निर्वै देवानां सेनानीः। मै० सं० १।१०।१४ इति स्मरणात् (आदित्यम्) प्रजाभ्यः करम् आददानं कराधिकारिणम्३। (आदत्ते) प्रजाभ्यः करम् इत्यादित्यः। (विष्णुम्) व्यापकरूपेण प्रजाकार्यनिर्वाहकत्वात् प्रधानमन्त्रिणम्, (सूर्यम्) सूर्यवद् रोगनिवारकं स्वास्थ्यमन्त्रिणम्, (ब्रह्माणम्) यज्ञाधिकारिणम्। ब्र॒ह्मा त्वो॒ वद॑ति जातवि॒द्याम्। ऋ० १०।७१।११। ब्रह्मैको जाते जाते विद्यां वदति। ब्रह्मा सर्वविद्यः, सर्वं वेदितुमर्हति। ब्रह्मा परिवृढः श्रुततः। निरु० १।८ इति वर्णनात्। (बृहस्पतिं च) शिक्षासचिवं च। वाग् वै बृहती, तस्या एष पतिस्तस्माद् बृहस्पतिः। श० १४।४।१।२२। (अनु आ रभामहे) राष्ट्रोत्कर्षार्थम् आश्रयामहे ॥१॥ अत्र श्लेषालङ्कारः ॥१॥
संस्कृत : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - अग्निसोमवरुणादित्यविष्णुसूर्यब्रह्मबृहस्पत्याद्यनेकनामभिर्वेदेषु गीतकीर्तिरेकः परमेश्वरः सर्वैराश्रयणीयः। तथैव राष्ट्रेऽनेकैरमात्यै राज्याधिकारिभिश्च सह राष्ट्रं सञ्चालयन् नृपतिरपि सर्वैः प्रजाजनैराश्रयणीयः सहयोगप्रदानेन सत्कर्तव्यश्च ॥१॥
संस्कृत : आचार्य रामनाथ वेदालंकार - पादटिप्पनी
टिप्पनी - १. ऋ० १०।१४१।३, सोमं राजानमवसेऽग्निं गीर्भिर्हवामहे। आदित्यान्० इति पाठः। य० ९।२६, देवताः सोमाग्न्यादित्यविष्णुसूर्य- ब्रह्मबृहस्पतयः, सोमं राजानमवसेऽग्निमन्वारभामहे। आदित्यान्० इति पाठः। अथ० ३।२०।४, ऋषिः वसिष्ठः, देवता यजुर्वत्, पाठः पूर्वार्द्धः ऋग्वेदवत्, उत्तरार्द्धः सामवत्। २. आदित्यः प्रलये सर्वस्यादातृत्वात् इति य० ३२।१ भाष्ये, ‘आदित्य अविनाशिस्वरूप, सूर्य इव सत्यन्यायप्रकाशक इति च य० १२।१२ भाष्ये—द०। आदित्यः आदत्ते रसान्, आदत्ते भासं ज्योतिषाम्, आदीप्तो भासेति वा, अदितेः पुत्र इति वा—इति निरुक्तम् २।१३। ३. प्रजानामेव भूत्यर्थं स ताभ्यो बलिमग्रहीत्। सहस्रगुणमुत्सृष्टमादत्ते हि रसं रविः ॥ रघु० १।१८ इति न्यायेन आदित्यवत् प्रजानामेव भूत्यर्थं ताभ्यः करग्राहिणमित्यर्थः।
37_0091 सोमं राजानम् - 01 ...{Loading}...
लिखितम्
९१-१। बार्हस्पत्यम्॥ बृहस्पतिरनुष्टुबग्निः॥ विश्वेदेवाः।
सो꣤꣯मꣳ꣥रा꣤꣯जा꣥꣯नंव꣤रु꣥णा꣤म्॥ अ꣢ग्नि꣡मन्वा꣯रभा꣢꣯महेऽ᳐३। हो꣡वा꣢ऽ३हा꣢इ। आ꣯दित्यं꣡विष्णुꣳ꣢सू꣡꣯र्य꣢म्। हो꣡वा꣢ऽ३हा꣢इ॥ ब्रह्मा꣡꣯णाऽ२३ञ्चा꣢ऽ३। हो꣡वा꣢ऽ३हा꣢इ॥ बॄ꣡हा꣭ऽ३उवा꣢ऽ३॥ पाऽ२३४ती꣥म्॥
योनि-प्रस्तुतिः ...{Loading}...
इ꣣त꣢ ए꣣त꣢ उ꣣दा꣡रु꣢हन्
दि꣣वः꣢ पृ꣣ष्ठा꣡न्या रु꣢꣯हन् ।
प्र꣢ भू꣣र्-ज꣢यो꣣ य꣡था꣢ प꣣थो+
+द्याम् अङ्गि꣢꣯रसो ययुः ॥ 38:0092 ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः
इ꣣तः꣢। ए꣣ते꣢। उ꣣दा꣢रु꣢हन्। उ꣣त्। आ꣡रु꣢꣯हन्। दि꣣वः꣢। पृ꣣ष्ठा꣡नि꣢। आ। अ꣣रुहन्। प्र꣢। भूः꣣। ज꣡यः꣢꣯। य꣡था꣢꣯। प꣣था꣢। उत्। द्याम्। अ꣡ङ्गि꣢꣯रसः। य꣣युः। ९२।
अधिमन्त्रम् (VC)
- अङ्गिराः
- वामदेवः कश्यपः, असितो देवलो वा
- अनुष्टुप्
- गान्धारः
- आग्नेयं काण्डम्
हिन्दी : आचार्य रामनाथ वेदालंकार - विषयः
अगले मन्त्र में योगी लोग क्या करते हैं, इसका वर्णन है।
हिन्दी : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - (एते) ये (अङ्गिरसः) अग्निस्वरूप, अंगारे के समान तेजस्वी, अंगों के रसभूत, प्राणप्रिय परमेश्वर का ध्यान करनेवाले तपस्वी योगजन (इतः) इस अन्नमय कोश से या मूलाधार चक्र से (उत् आरुहन्) ऊर्ध्वारोहण करते हैं, क्रमशः (दिवः पृष्ठानि) अन्तरिक्ष के सोपानों पर, अर्थात् मध्यवर्ती कोशों या मध्यवर्ती चक्रों पर (आरुहन्) चढ़ जाते हैं, और फिर (द्याम्) द्युलोक पर अर्थात् आनन्दमयरूप सर्वोच्च कोश पर या सहस्रार-रूप सर्वोच्च चक्र पर (उद् ययुः) पहुँच जाते हैं। हे सखे ! तू भी वैसे ही (प्र भूः) उत्कृष्ट बन अथवा समर्थ बन, (यथा) जिससे (पथा) सन्मार्ग पर चलकर, तुझे (जयः) विजय प्राप्त हो ॥२॥
हिन्दी : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - मानव-शरीर में अन्नमय, प्राणमय, मनोमय, विज्ञानमय, आनन्दमय ये पाँच कोश और मूलाधार, स्वाधिष्ठान, मणिपूर, अनाहत, विशुद्ध, ललित, आज्ञा, सहस्रार ये आठ चक्र हैं। योगाभ्यासी लोग स्थूल कोश से सूक्ष्म-सूक्ष्मतर कोशों के प्रति आरोहण करते हुए सूक्ष्मतम आनन्दमय कोश को प्राप्त कर परम ब्रह्मानन्द का अनुभव करते हैं। इसी प्रकार निचले चक्र मूलाधार से प्राणों का ऊर्ध्व चङ्क्रमण करते-करते अन्त में सहस्रार चक्र में प्राणों को केन्द्रित कर मस्तिष्क और हृदय में परमात्म-ज्योति की अविच्छिन्न धारा को प्रवाहित कर लेते हैं। हे मित्र ! तुम भी वैसा ही सामर्थ्य संग्रह करो, जिससे उत्तरोत्तर अधिकाधिक उत्कृष्ट मार्ग पर चलते हुए तुम्हें विजय हस्तगत हो सके ॥२॥
संस्कृत : आचार्य रामनाथ वेदालंकार - विषयः
अथ योगिनः किं कुर्वन्तीत्याह।
संस्कृत : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - अङ्गिरसो देवताः। (एते) इमे (अङ्गिरसः) अग्निस्वरूपम् अङ्गारवत् तेजस्विनम् अङ्गरसभूतं प्राणप्रियं परमेश्वरं ध्यायन्तस्तपस्विनो योगिनः। अङ्गारेषु अङ्गिराः। निरु० ३।१७। अङ्गिरा उ ह्यग्निः। श० १।४।१।२५। अङ्गिरसं मन्यन्ते अङ्गानां यद् रसः। छा० उ० १।२।१० प्राणो वा अङ्गिराः। श० ६।१।२।२८। भृगूणाम् अङ्गिरसां तपसा तप्यध्वम्। तै० सं० १।१।७।२। (इतः) अस्माद् अन्नमयकोशाद् मूलाधारचक्राद् वा (उत् आरुहन्) ऊर्ध्वम् आरोहन्ति, क्रमशश्च (दिवः पृष्ठानि) अन्तरिक्षस्य सोपानानि—मध्यवर्तिकोशान्, मध्यवर्तिचक्राणि वा (आरुहन्) आरोहन्ति। ततश्च (द्याम्) द्युलोकम्—आनन्दमयरूपं सर्वोच्चकोशम्, सहस्राररूपं सर्वोच्चचक्रं वा (उद् ययुः) उद्गच्छन्ति। छन्दसि लुङ्लङ्लिटः। अ० ३।४।६ इति नियमेन भूतवाचिलकारा अत्र सामान्यकाले प्रयुक्ताः। हे सखे ! त्वमपि तथैव (प्र भूः१) प्रकृष्टो भव, यद्वा प्रभवसमर्थो भव, (यथा) येन प्रकारेण (पथा) सन्मार्गेण, तव (जयः) विजयः, भवेद् इति शेषः ॥२॥२
संस्कृत : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - मानवशरीरेऽन्नमय-प्राणमय-मनोमय-विज्ञानमय-आनन्दमयरूपाः पञ्चकोशाः, मूलाधार-स्वाधिष्ठान-मणिपूर-अनाहत-विशुद्ध-ललित-आज्ञा-सहस्राररूपाण्यष्ट चक्राणि च विद्यन्ते। योगभ्यासिनो जनाः स्थूलकोशात् सूक्ष्मसूक्ष्मतरकोशान् प्रत्युत्क्रामन्तः सूक्ष्मतमकोशम् आनन्दमयम् अधिगम्य परं ब्रह्मानन्दमनुभवन्ति। किञ्च, निम्नचक्रान्मूलाधारात् प्राणचङ्क्रमणक्रमेणान्ते सहस्रारचक्रे प्राणान् केन्द्रीकृत्य मस्तिष्के हृदये च परमात्मज्योतिषोऽविच्छिन्नां धारां प्रवाहयन्ति। हे सखे ! त्वमपि तथैव सामर्थ्यं संचिनु, येनोत्तरोत्तरमुत्कृष्टतरमार्गमनुधावतो विजयस्तव हस्तगतो भवेत् ॥२॥
संस्कृत : आचार्य रामनाथ वेदालंकार - पादटिप्पनी
टिप्पनी - १. तुलनीयम्—प्रभूर्जयन्तम् इति ७४ संख्यकसाममन्त्रभाष्यम्। प्रभूर्जयः। भूः पृथिवी तां ये पशुकर्मादिभिः महावीराख्येन च कर्मणा प्रकर्षेण जितवन्तः ते प्रभूर्जयः—इति वि०। भूर्जतेः पाककर्मणः भूर्जय इति रूपम्। हविषां पक्तारः अङ्गिरसः—इति भ०। भूर्णयः भृज्जतिः पाककर्मा, हविषां पक्तारः—इति सा०। सायणीये च व्याख्याने दोषमुद्भावयन्तः प्राहुः सत्यव्रतसामश्रमिणः—“नेदं व्याख्यानं साधु मन्यते, भूः जयः इत्येवं पदकारकृतावग्रहदर्शनात्, न हिः ‘भूर्जयः इति रूपे भूः जयः इत्येवमवग्रहः संभवति, नापि तदधीनस्वरश्रुतिः” इति। २. एष मन्त्रो योगसिद्ध्या गगनारोहणविषयेऽपि व्याख्यातुमलम्। यथाह दयानन्दर्षिः य० १७।६७ मन्त्रभाष्ये—“यदा मनुष्यः स्वात्मना सह परमात्मानं युङ्क्ते तदाणिमादयः सिद्धयः प्रादुर्भवन्ति, ततोऽव्याहतगत्याऽभीष्टानि स्थानानि गन्तुं शक्नोति, नान्यथा।” इति।
38_0092 इत एत - 01 ...{Loading}...
लिखितम्
९२-१। आरूढवदाङ्गिरसं यामं वा॥ आरूढविदाङ्गिरानुष्टुबग्निः॥
आ꣡꣯रो꣭ऽ᳐३हा꣢न्। आ꣡꣯रो꣭ऽ᳐३हा꣢न्। आ꣡꣯रो꣭ऽ᳐३हा꣢न्। इतए꣯तउऽ᳐३दा꣡रू꣢ऽ१हाऽ᳒२᳒न्॥ दिवᳲपृष्ठा꣯निऽ᳐३या꣡रू꣢ऽ१हाऽ᳒२᳒न्॥ प्रभू꣯र्जयो꣯यऽ᳐३था꣡पा꣢ऽ१थाऽ᳒२᳒॥ उद्या꣯मङ्गिरऽ᳐३सो꣡या꣢ऽ१यूऽ᳒२ः᳒। आ꣡꣯रो꣭ऽ᳐३हा꣢न्। आ꣡꣯रो꣭ऽ᳐३हा꣢न्। आ꣡ऽ२३। रो꣡ऽ२᳐। हा꣣ऽ२३४। औ꣥꣯हो꣯वा। ऊ꣣ऽ२३४पा꣥॥
योनि-प्रस्तुतिः ...{Loading}...
रा꣣ये꣡ अ꣢ग्ने म꣣हे꣢ त्वा꣣ दा꣡ना꣢य꣣ स꣡मि꣢धीमहि । ई꣡डि꣢ष्वा꣣ हि꣢ म꣣हे꣡ वृ꣢षं꣣ द्या꣡वा꣢ हो꣣त्रा꣡य꣢ पृथि꣣वी꣢ ॥ 39:0093 ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः
रा꣣ये꣢। अ꣣ग्ने। महे꣢। त्वा꣣। दा꣡ना꣢꣯य। सम्। इ꣣धीमहि। ई꣡डि꣢꣯ष्व। हि। म꣣हे꣢। वृ꣣षन्। द्या꣡वा꣢꣯। हो꣣त्रा꣡य꣢। पृ꣣थिवी꣡इ꣢ति। ९३।
अधिमन्त्रम् (VC)
- अग्निः
- वामदेवः कश्यपः, असितो देवलो वा
- अनुष्टुप्
- गान्धारः
- आग्नेयं काण्डम्
हिन्दी : आचार्य रामनाथ वेदालंकार - विषयः
अगले मन्त्र में अग्नि नाम से जीवात्मा को सम्बोधित किया गया है।
हिन्दी : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - हे (अग्ने) शरीरस्थ मन, बुद्धि, इन्द्रिय आदि देवों में अग्रणी हमारे जीवात्मन् ! हम (महे राये) प्रचुर सोना, चाँदी, विद्या, विवेक आदि धन को कमाने के लिए और (दानाय) उसके दान के लिए (त्वा) तुझे (समिधीमहि) प्रदीप्त-प्रबुद्ध करते रहें। हे (वृषन्) बली जीवात्मन् ! तू (द्यावापृथिवी) द्युलोक और भूलोक की (महे होत्राय) महान् होम के लिए (ईडिष्व) स्तुति कर, प्रशंसा कर। ये द्यावापृथिवी जगत् के हितार्थ सृष्टि-संचालन-यज्ञ में सर्वस्व-होम कर रहे हैं, इस रूप में उनके गुणों का वर्णन कर और उनसे प्रेरणा लेकर स्वयं भी परोपकारार्थ होम कर, यह भाव है ॥३॥
हिन्दी : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - मनुष्यों को चाहिए कि अपने आत्मा को प्रबोधन देकर दानशील आकाश-भूमि से शिक्षा लेकर धनों के कमाने तथा दान देने में प्रवृत्त हों ॥३॥
संस्कृत : आचार्य रामनाथ वेदालंकार - विषयः
अथाग्निनाम्ना जीवात्मा सम्बोध्यते।
संस्कृत : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - हे (अग्ने) देहस्थेषु मनोबुद्धीन्द्रियादिषु देवेषु अग्रणीभूत अस्मदीय जीवात्मन् ! वयम् (महे राये) विपुलाय धनाय, विपुलं स्वर्णरजतविद्याविवेकादिधनम् अर्जयितुमिति भावः, (दानाय) अर्जितं धनं सत्पात्रेभ्यो दातुं च (त्वा) त्वाम् (समिधीमहि) प्रदीपयेम, प्रबोधयेम इत्यर्थः। हे (वृषन्) बलवन् जीवात्मन् ! त्वम् (द्यावा-पृथिवी) द्युलोकं भूलोकं च (महे होत्राय) महते होमाय (ईडिष्व) स्तुहि, प्रशंस। द्यावापृथिवी इमे जगतो हिताय सृष्टिसञ्चालनयज्ञे सर्वस्वहोमं कुरुत इति तयोर्गुणान् वर्णय, ततः प्रेरणां गृहीत्वा स्वयमपि परोपकाराय होमं कुरु, इति भावः ॥३॥
संस्कृत : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - मनुष्यैः स्वात्मानं प्रबोध्य दानशीलाभ्यां द्यावापृथिवीभ्यां शिक्षां गृहीत्वा धनानामर्जने दाने च प्रवृत्तिर्विधेया ॥३॥
39_0093 राये अग्ने - 01 ...{Loading}...
लिखितम्
९३-१। आसिते द्वे॥ द्वयोरसितोऽनुष्टुबग्निः॥
रा꣥꣯ये꣤꣯अ꣥ग्ने꣯महा꣤इ॥ त्वा꣡। दा꣯ना꣯यसमिधी꣯माऽ२३ही꣢। आ꣡इडीऽ᳒२᳒ष्वा꣡हीऽ᳒२᳒। महे꣡꣯वृषन्॥ द्यावाऽ᳒२᳒हो꣡त्राऽ᳒२᳒॥ यपो꣡वा꣢ऽ᳐३ओ꣡ऽ२३४वा꣥। था꣤ऽ५इवोऽ६"हा꣥इ॥
39_0093 राये अग्ने - 02 ...{Loading}...
लिखितम्
९३-२।रा꣢꣯या꣡याऽ२३ग्ने꣤꣯महे꣯त्वा꣯हा꣥उ॥ दा꣡꣯ना꣯यसमिधी꣯माऽ२३हा꣢इ। आ꣡इडाइष्वा꣢ऽ᳐३हा꣢ऽ᳐३इ। मा꣡हे꣢वा꣣ऽ२३४र्षा꣥न्॥ द्या꣡꣯वाहो꣢ऽ३त्रा꣢ऽ३॥ य꣢पो꣡ऽ२३४वा꣥। था꣤ऽ५इवोऽ६"हा꣥इ॥
योनि-प्रस्तुतिः ...{Loading}...
द꣣धन्वे꣢ वा꣣ य꣢दी꣣म꣢नु꣣ वो꣢च꣣द्ब्र꣢꣫ह्मेति꣣ वे꣢रु꣣ त꣢त्। प꣢रि꣣ वि꣡श्वा꣢नि꣣ का꣡व्या꣢ ने꣣मि꣢श्च꣣क्र꣡मि꣢वाभुवत् ॥ 40:0094 ॥
विश्वास-शाकल-प्रस्तुतिः ...{Loading}...
द॒ध॒न्वे वा॒ यदी॒मनु॒ वोच॒द्ब्रह्मा॑णि॒ वेरु॒ तत् ।
परि॒ विश्वा॑नि॒ काव्या॑ ने॒मिश्च॒क्रमि॑वाभवत् ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः
द꣣धन्वे꣢। वा꣣। य꣢त्। ई꣣म्। अ꣡नु꣢꣯। वो꣡च꣢꣯त्। ब्र꣡ह्म꣢꣯। इ꣡ति꣢꣯। वेः। उ꣣। त꣢त्। प꣡रि꣢꣯। वि꣡श्वा꣢꣯नि꣣। का꣡व्या꣢꣯। ने꣣मिः꣢। च꣣क्र꣢म् इ꣣व। अभुवत्। ९४।
अधिमन्त्रम् (VC)
- अग्निः
- सोमाहुतिर्भार्गवः
- अनुष्टुप्
- गान्धारः
- आग्नेयं काण्डम्
हिन्दी : आचार्य रामनाथ वेदालंकार - विषयः
अगले मन्त्र में यह वर्णन है कि कौन परमेश्वर को जानता है।
हिन्दी : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - (यत्) जब, उपासक (ईम्) इस परमात्मा-रूप अग्नि को (अनु दधन्वे) अनुकूलतापूर्वक अपने हृदय में धारण कर लेता है, (वा) और (ब्रह्म इति) यह साक्षात् ब्रह्म है, ऐसा (वोचत्) कह सकता है, (तत् उ) तभी, वह उसे (वेः) जानता है, जो परमात्मा रूप अग्नि (विश्वानि) सब (काव्या) वेद-काव्यों अथवा सृष्टि-काव्यों को (परि अभुवत्) चारों ओर व्याप्त किये हुए है, (नेमिः) रथ के पहिए की परिधि (चक्रम् इव) जैसे रथ के पहिए को चारों ओर व्याप्त किये होती है ॥४॥ इस मन्त्र में नेमिश्चक्रमिव में उपमालङ्कार है ॥४॥
हिन्दी : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - जब परमात्मा के ध्यान में संलग्न योगी परमात्मा को धारणा, ध्यान, समाधि के मार्ग से अपने हृदय के अन्दर भली-भाँति धारण कर लेता है और हस्तामलकवत् उसकी अनुभूति करता हुआ यह ब्रह्म है, जिसका मैं साक्षात् कर रहा हूँ, इस प्रकार कहने में समर्थ होता है, तभी वस्तुतः उसने ब्रह्म जान लिया है, यह मानना चाहिए ॥४॥
संस्कृत : आचार्य रामनाथ वेदालंकार - विषयः
अथ कः परमेश्वरं जानातीत्याह।
संस्कृत : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - (यत्) यदा, उपासकः (ईम्) एनम् परमात्माग्निम्। ईम् एनम्। निरु० १०।४५। (अनु दधन्वे) आनुकूल्येन स्वान्तःकरणे धारयति। धवि गतौ धातोर्लडर्थे लिटि रूपम्, व्यत्ययेनात्मनेपदम्। (वा) किञ्च। वा इति समुच्चये। अथापि समुच्चयार्थे भवति। निरु० १।५। (ब्रह्म इति) इदं साक्षाद् ब्रह्म वर्तते इति (वोचत्) वर्णयति। वच धातोर्लडर्थे लुङ्, अडागमाभावश्छान्दसः। (तत् उ) तदैव, स तम् (वेः२) जानाति। वी गत्यादिषु, लडर्थे लङ्, अडभावः। यः परमात्माग्निः (विश्वानि) समस्तानि (काव्या) काव्यानि, वेदकाव्यानि सृष्टिकाव्यानि वा (परि अभुवत्) पर्यभवत्, परितो व्याप्नोति। भू धातोर्लङि गुणं बाधित्वा उवङादेशश्छान्दसः। (नेमिः) रथचक्रस्य परिधिः (चक्रम् इव) रथचक्रं यथा परितो व्याप्नोति ॥४॥ नेमिश्चक्रमिव इत्यत्रोपमालङ्कारः ॥४॥
संस्कृत : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - यदा परमात्मध्यानरतो योगी परमात्मानं धारणाध्यानसमाधिमार्गेण स्वहृदयाभ्यन्तरे सम्यग् धारयति, हस्तामलकवच्च तमनुभवन्, एतद् वै ब्रह्म यदहं साक्षात्करोमि इति वक्तुं शक्नोति, तदैव वस्तुतस्तेन ब्रह्म ज्ञातमिति मन्तव्यम् ॥४॥
संस्कृत : आचार्य रामनाथ वेदालंकार - पादटिप्पनी
टिप्पनी - १. ऋ० २।५।३, ब्रह्मेति, भुवत् इत्यत्र क्रमेण ब्रह्माणि, भवत् इति पाठः। २. वेः। मध्यमपुरुषैकवचनमिदं प्रथमपुरुषैकवचनस्य स्थाने द्रष्टव्यम्। वेत्ति जानातीत्यर्थः—इति वि०।
40_0094 दधन्वे वा - 01 ...{Loading}...
लिखितम्
९४-१। त्वाष्ट्रीसाम॥ त्वष्टानुष्टुबग्निः॥
द꣤धन्वे꣯वाऽ५यदी꣯म꣤नू॥ वो꣡꣯चद्ब्रह्मे꣯तिवे꣯रुतत्। पारि꣪विश्वाऽ᳒२᳒। निका꣡꣯व्या॥ नाइमिश्चक्रौ꣢वा᳐॥ ई꣣ऽ२३४वा꣥। भु꣢वा꣡त्। औऽ२३हो꣤वा꣥। हो꣤ऽ५इ॥ डा॥
योनि-प्रस्तुतिः ...{Loading}...
प्र꣡त्य꣢ग्ने꣣ ह꣡र꣢सा꣣ ह꣡रः꣢ शृणा꣣हि꣢ वि꣣श्व꣢त꣣स्प꣡रि꣢ । या꣣तुधा꣡न꣢स्य र꣣क्ष꣢सो꣣ ब꣢लं꣣꣬ न्यु꣢꣯ब्जवी꣣꣬र्य꣢꣯म् ॥ 41:0095 ॥
विश्वास-शाकल-प्रस्तुतिः ...{Loading}...
प्रत्य॑ग्ने॒ हर॑सा॒ हरः॑ शृणी॒हि वि॒श्वतः॒ प्रति॑ ।
या॒तु॒धान॑स्य र॒क्षसो॒ बलं॒ वि रु॑ज वी॒र्य॑म् ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः
प्र꣡ति꣢꣯। अ꣣ग्ने। ह꣡र꣢꣯सा। ह꣡रः꣢꣯। शृ꣣णाहि꣢। वि꣣श्व꣡तः꣢। प꣡रि꣢꣯। या꣣तुधा꣡न꣢स्य। या꣣तु। धा꣡न꣢꣯स्य। र꣣क्ष꣡सः꣢। ब꣡ल꣢꣯म्। नि। उ꣣ब्ज। वी꣣र्य꣢꣯म्। ९५।
अधिमन्त्रम् (VC)
- अग्निः
- पायुर्भारद्वाजः
- अनुष्टुप्
- गान्धारः
- आग्नेयं काण्डम्
हिन्दी : आचार्य रामनाथ वेदालंकार - विषयः
अगले मन्त्र में राक्षसों के विनाश के लिए परमेश्वर, जीवात्मा, राजा, सेनापति और आचार्य से प्रार्थना की गयी है।
हिन्दी : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - हे (अग्ने) ज्योतिर्मय परमेश्वर, मेरे अन्तरात्मा, राजा, सेनापति और आचार्यप्रवर ! आप (यातुधानस्य) यातना देनेवाले (रक्षसः) पापरूप राक्षस के तथा पापी दुष्ट शत्रु के (बलम्) सैन्य को, और (वीर्यम्) पराक्रम को (न्युब्ज) निर्मूल कर दीजिए। (विश्वतः परि) सब ओर से (तस्य) उसके (हरः) हरणसामर्थ्य, क्रोध और तेज को (हरसा) अपने हरणसामर्थ्य, मन्यु और तेज से (प्रतिशृणाहि) विनष्ट कर दीजिए ॥५॥ इस मन्त्र में अर्थश्लेष अलङ्कार है ॥५॥
हिन्दी : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - सब मनुष्यों का कर्त्तव्य है कि वे परमेश्वर की उपासना से, अपने अन्तरात्मा को जगाने से, राजा और सेनापति की सहायता से तथा गुरुओं के सदुपदेश-श्रवण से, अपने हृदय और समाज में से सब पापों को तथा राष्ट्र के सब शत्रुओं को निर्मूल करें ॥५॥
संस्कृत : आचार्य रामनाथ वेदालंकार - विषयः
अथ रक्षसां विनाशाय परमेश्वरो, जीवात्मा, नृपतिः सेनापतिराचार्यश्च प्रार्थ्यते।
संस्कृत : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - हे (अग्ने) ज्योतिर्मय परमेश्वर, मदीय अन्तरात्मन्, राजन्, सेनापते आचार्य वा ! त्वम् (यातुधानस्य) यातनाऽऽधायकस्य, पीडकस्य (रक्षसः) पापरूपस्य राक्षसस्य, पापात्मनः दुष्टशत्रोर्वा (बलम्) सैन्यम्, (वीर्यम्) पराक्रमं च (न्युब्ज२) अधोमुखं पातय, निर्मूलय। निपूर्वः उब्ज आर्जवे धातुरधोमुखीकरणे वर्तते। (विश्वतः परि) सर्वतः। परिः पञ्चम्यर्थानुवादी। तस्य (हरः) हरणसामर्थ्यं, क्रोधं, तेजो वा। हृञ् हरणे, असुन्। हरः इति क्रोधनाम। निघं० २।१३। ज्योती रज उच्यते इति निरुक्तम्। ४।१९।३९। (हरसा) स्वकीयेन हरणसामर्थ्येन, मन्युनाम्ना ख्यातेन क्रोधेन, तेजसा वा (प्रतिशृणाहि) प्रतिजहि। हिंसायाम्, क्र्यादिः। शृणीहि इति प्राप्ते ईत्वाभावश्छान्दसः ॥५॥ अत्र अर्थश्लेषालङ्कारः ॥५॥
संस्कृत : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - सर्वेषां मनुष्याणां कर्तव्यमस्ति यत्ते परमेश्वरस्योपासनेन, स्वान्तरात्मनः प्रबोधनेन, नृपतेः सेनापतेश्च साहाय्येन, गुरूणां च सदुपदेशश्रवणेन स्वहृदयात् समाजाच्च सर्वाणि पापानि, राष्ट्रस्य सर्वान् रिपूंश्च निर्मूलयेयुः ॥५॥
संस्कृत : आचार्य रामनाथ वेदालंकार - पादटिप्पनी
टिप्पनी - १. ऋ० १०।८७।२५, देवता अग्नी रक्षोहा। शृणीहि विश्वतः प्रति, बलं विरुज वीर्यम् इति द्वितीय-तृतीय-पादयोः पाठः। २. न्युब्ज आत्मीयेन बलेन ऋजुं कुरु—इति वि०। न्युब्ज नितरां बाधस्व, उब्जतिर्वधकर्मा—इति भ०। निःशेषेण रुज भञ्जयेत्यर्थः—इति सा०।
41_0095 प्रत्यग्ने हरसा - 01 ...{Loading}...
लिखितम्
९५-१। राक्षोघ्नम्॥ अगस्त्योऽनुष्टुबग्निः॥ रक्षोहा वा।
प्र꣣त्य꣤ग्ने꣥꣯। हो꣢इ᳐। ह꣣र꣤सा꣯हरा꣥ऽ६ए꣥॥ शृ꣢णा꣡꣯हि꣢वा꣡ऽ२᳐इ। श्व꣣ता꣢ऽ३४५ः। पा꣣ऽ२३४री꣥॥ या꣢꣯तुधा꣡꣯नस्य꣢रक्ष꣡सो꣢꣯ऽ३᳐॥ बा꣡ऽ२३ला꣢म्॥ नि꣡युब्ज꣢वो꣡ऽ२३४वा꣥॥ री꣣ऽ२३४या꣥म्॥
योनि-प्रस्तुतिः ...{Loading}...
त्व꣡म꣢ग्ने꣣ व꣡सू꣢ꣳरि꣣ह꣢ रु꣣द्रा꣡ꣳ आ꣢दि꣣त्या꣢ꣳ उ꣣त꣢ । य꣡जा꣢ स्वध्व꣣रं꣢꣫ जनं꣣ म꣡नु꣢जातं घृत꣣प्रु꣡ष꣢म् ॥ 42:0096 ॥
विश्वास-शाकल-प्रस्तुतिः ...{Loading}...
त्वम् अ॑ग्ने॒ वसूँ॑र् इ॒ह
रु॒द्राँ आ॑दि॒त्याँ उ॒त ।
यजा॑ स्वध्व॒रं जनं॒
मनु॑-जातं घृत॒-प्रुष॑म्(←स्नेहनसेचनपूरणेषु) ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः
त्व꣢म्। अ꣣ग्ने। व꣡सू꣢꣯न्। इ꣣ह꣢। रु꣣द्रा꣢न्। आ꣣दित्या꣢न्। आ꣣। दित्या꣢न्। उ꣣त꣢। य꣡ज꣢꣯। स्व꣣ध्वर꣢म्। सु꣣। अध्वर꣢म्। ज꣡न꣢꣯म्। म꣡नु꣢꣯जातम्। म꣡नु꣢꣯। जा꣣तम्। घृ꣣तप्रु꣡ष꣢म्। घृ꣣त। प्रु꣡ष꣢꣯म्। ९६।
अधिमन्त्रम् (VC)
- अग्निः
- प्रस्कण्वः काण्वः
- अनुष्टुप्
- गान्धारः
- आग्नेयं काण्डम्
हिन्दी : आचार्य रामनाथ वेदालंकार - विषयः
अगले मन्त्र में राष्ट्रवासी जन परमात्मा से प्रार्थना कर रहे हैं।
हिन्दी : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - हे (अग्ने) परमात्मन् ! (त्वम्) जगदीश्वर आप (इह) हमारे इस राष्ट्र में (वसून्) धन-धान्य आदि सम्पत्ति से अन्य वर्णों को बसानेवाले उत्कृष्ट वैश्यों को, (रुद्रान्) शत्रुओं को रुलानेवाले वीर क्षत्रियों को, (आदित्यान्) प्रकाशित सूर्यकिरणों के समान विद्याप्रकाश से युक्त ब्राह्मणों को, (उत) और (स्वध्वरम्) शुभ यज्ञ करनेवाले, (मनुजातम्) मनुष्य-समाज के कल्याणार्थ जन्म लेनेवाले, (घृतप्रुषम्) यज्ञाग्नि में अथवा सत्पात्रों में घृत आदि को सींचनेवाले (जनम्) पुत्र को (यज) प्रदान कीजिए ॥६॥ अब वसुओं, रुद्रों और आदित्यों के उपर्युक्त अर्थ करने में प्रमाण लिखते हैं। वसवः से वैश्यजन गृहीत होते हैं, क्योंकि यजुर्वेद ८।१८ में वसुओं से धन की याचना की गयी है। रुद्रों से क्षत्रिय अभिप्रेत हैं, क्योंकि रुद्रों का वर्णन वेदों में इस रूप में मिलता है—हे रुद्र, तेरी सेनाएँ हमसे भिन्न हमारे शत्रु को विनष्ट करें (ऋ० २।३३।११); उस रुद्र के सम्मुख अपनी वाणियों को प्रेरित करो, जिसके पास स्थिर धनुष् है, वेगगामी बाण हैं, जो स्वयं आत्म-रक्षा करने में समर्थ है, किसी से पराजित नहीं होता, शत्रुओं का पराजेता है और तीव्र शस्त्रास्त्रों से युक्त है’ (ऋ० ७।४६।१)। आदित्यों से ब्राह्मण ग्राह्य हैं, क्योंकि तै० संहिता में कहा है कि ब्राह्मण ही आदित्य हैं (तै० सं० १।१।९।८) ॥६॥
हिन्दी : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - हे जगत्-साम्राज्य के संचालक, देवाधिदेव, परमपिता परमेश्वर ! ऐसी कृपा करो कि हमारे राष्ट्र में धन-दान से सब वर्णाश्रमों का पालन करनेवाले उत्तम कोटि के वैश्य, युद्धों में शत्रुओं को जीतनेवाले वीर क्षत्रिय और आदित्य के समान ज्ञान-प्रकाश से पूर्ण विद्वद्वर ब्राह्मण उत्पन्न हों और सब लोग तरह-तरह के परोपकार-रूप यज्ञों का अनुष्ठान करनेवाली, मानवसमाज का कल्याण करनेवाली, अग्निहोत्र-परायण, अतिथियों का घृतादि से सत्कार करनेवाली सुयोग्य सन्तान को प्राप्त करें ॥६॥ इस दशति में सोम, अग्नि, वरुण, विष्णु आदि विविध नामों से परमेश्वर का स्मरण होने से, परमेश्वर के आश्रय से अंगिरस योगियों की उत्कर्ष-प्राप्ति का वर्णन होने से, परमेश्वर के गुणों का वर्णन करते हुए उससे राक्षसों के संहार तथा राष्ट्रोत्थान के लिए प्रार्थना करने से इस दशति के विषय की पूर्व दशति के विषय के साथ संगति है। प्रथम प्रपाठक में द्वितीय अर्ध की पाँचवीं दशति समाप्त। यह प्रथम प्रपाठक समाप्त हुआ ॥ प्रथम अध्याय में दशम खण्ड समाप्त ॥
संस्कृत : आचार्य रामनाथ वेदालंकार - विषयः
अथ राष्ट्रवासिनः परमात्माग्निं प्रार्थयन्ते।
संस्कृत : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - हे (अग्ने) परमात्मन् ! (त्वम्) जगदीश्वरः (इह) अस्माकं राष्ट्रे (वसून्) वासयन्ति धनधान्यादिसम्पत्त्या इतरान् वर्णान् इति वसवः तान् उत्कृष्टवैश्यान्, (रुद्रान्) रोदयन्ति शत्रून् इति रुद्राः वीरक्षत्रियाः तान्, (आदित्यान्) प्रकाशितसूर्यकिरणवद् विद्याप्रकाशयुक्तान् ब्राह्मणान्, (उत) अपि च (स्वध्वरम्) शोभनयज्ञम्। अत्र नञ्सुभ्याम्। अ० ६।२।११९ इत्युत्तरपदस्यान्तोदात्तत्वम्। (मनुजातम्) मनवे मनुष्यसमाजाय तत्कल्याणायेति यावत् जातं गृहीतजन्मानम्। अत्र मन्यतेः स्वृ० उ० १।१० इति उः प्रत्ययः, निच्च। तस्य नित्त्वान्मनुशब्द आद्युदात्तः। समासे च तस्य चतुर्थ्यन्तत्वात् क्ते च, अ० ६।२।४५ इति पूर्वपदस्य प्रकृतिस्वरः। (घृतप्रुषम्) घृतम् आज्यादिकं प्रुष्णाति अग्नौ सिञ्चति सत्पात्रेषु वा वर्षतीति तम् (जनम्) पुत्रं (यज) प्रदेहि। यजतिरत्र देवपूजासङ्गतिकरणदानेष्विति पाठाद् दानार्थः। संहितायां द्व्यचोऽतस्तिङः अ० ६।३।१३५ इति दीर्घः। वसूँ, रुद्राँ, आदित्याँ इति सर्वत्र दीर्घादटि समानपादे। अ० ८।३।९ इति नकारस्य रुत्वम्, आतोऽटि नित्यम्। अ० ८।३।३ इति पूर्वस्यानुनासिकः। अथ वसुरुद्रादित्यानाम् उक्तार्थेषु प्रमाणम्। वसवो वैश्याः, अ॒स्मे ध॑त्त वसवो॒ वसू॑नि॒। य० ८।१८ इति तत्सकाशाद् वसुप्रार्थनात्। रुद्राः क्षत्रियाः, अ॒न्यं ते॑ अ॒स्मन्निव॑पन्तु सेनाः॑। ऋ० २।३३।११, इमा रु॒द्राय॑ स्थि॒रध॑न्वने॒ गिरः क्षि॒प्रेष॑वे दे॒वाय॑ स्व॒धाव्ने॑। अषा॑ळहाय॒ सह॑मानाय वे॒धसे॑ ति॒ग्मायु॑धाय भरता शृ॒णोतु॑ नः ॥ ऋ० ७।४६।१ इत्यादिरूपेण तेषां सेनानीत्वधनुर्धरत्वादिवर्णनात्। आदित्याः ब्राह्मणाः, एते खलु वादित्या यद् ब्राह्मणाः। तै० सं० १।१।९।८ इति प्रामाण्यात् ॥६॥२
संस्कृत : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - हे जगत्साम्राज्यसञ्चालक देवाधिदेव परमपितः परमेश्वर ! ईदृशीं कृपां कुरु यदस्माकं राष्ट्रे धनदानेन सर्वान् वर्णाश्रमान् पालयन्तः सद्वैश्याः, युद्धेषु शत्रून् विजेतारो वीराः क्षत्रियाः, आदित्यवज्ज्ञानप्रकाशेन पूर्णा विपश्चिद्वरा ब्राह्मणाश्च स्युः। सर्वे च विविधानां परोपकारयज्ञानामनुष्ठातारं, मानवसमाजस्य कल्याण- कर्तारम्, अग्निहोत्रिणम्, अतिथीनां घृतादिना सत्कर्तारं च सुयोग्यं सन्तानं प्राप्नुयुः ॥६॥ अत्र सोमाग्निवरुणविष्णुप्रभृतिर्विविधनामभिः परमेश्वरस्य स्मरणात्, तदाश्रयेण योगिनामङ्गिरसामुत्कर्षप्राप्तिवर्णनात्, परमेश्वरगुणवर्णन- पुरस्सरं राक्षससंहारार्थं राष्ट्रोत्थानार्थं च प्रार्थनाकरणादेतद्दशत्यर्थस्य पूर्वदशत्यर्थेन सह सङ्गतिरस्तीति वेद्यम्। इति प्रथमे प्रपाठके द्वितीयार्धे पञ्चमी दशतिः। समाप्तश्चायं प्रथमः प्रपाठकः ॥ इति प्रथमेऽध्याये दशमः खण्डः ॥
संस्कृत : आचार्य रामनाथ वेदालंकार - पादटिप्पनी
टिप्पनी - १. ऋ० १।४५।१, देवता अग्निर्देवाश्च। २. ऋग्भाष्ये दयानन्दर्षिणा मन्त्रोऽयं विद्वत्पक्षे व्याख्यातः। तत्र अग्निशब्देन विद्युद्वद् वर्तमानो विद्वान्, वसुशब्देन कृतचतुर्विंशतिवर्षब्रह्मचर्याः पण्डिताः, रुद्रशब्देन आचरितचतुश्चत्वारिंशद्वर्षब्रह्मचर्या महाबला विद्वांसः, आदित्यशब्देन च समाचरिताष्टचत्वारिंशत्संवत्सरब्रह्मचर्याखण्डितव्रता महाविद्वांसो गृहीताः।
42_0096 त्वमग्ने वसूंरिह - 01 ...{Loading}...
लिखितम्
९६-१। मानवम्॥ मनुरनुष्टुबग्निः॥ विश्वेदेवाः वा।
त्व꣤म꣥ग्ने꣯। त्व꣤म꣥ग्ना꣤इ॥ व꣢सूꣳ꣡꣯रिहा। रुद्राꣳ꣯आऽ२३दी꣢। तियाꣳ꣡꣯उता। यजा꣯सूऽ२३वा꣢। ध्वर꣡ञ्जनम्॥ मनुजाऽ२३ता꣢म्॥ घृतप्रु꣡ष꣢म्। इ꣡डाऽ२३भा꣢ऽ३४३। ओ꣡ऽ२३४५इ॥ डा॥
[[अथ दशम खण्डः]]
योनि-प्रस्तुतिः ...{Loading}...
पु꣣रु꣡ त्वा꣢ दाशि꣣वा꣡ꣳ वो꣢चे꣣ऽरि꣡र꣢ग्ने꣣ त꣡व꣢ स्वि꣣दा꣢ । तो꣣द꣡स्ये꣢व शर꣣ण꣢꣫ आ म꣣ह꣡स्य꣢ ॥ 01:0097 ॥
विश्वास-शाकल-प्रस्तुतिः ...{Loading}...
पु॒रु त्वा॑ दा॒श्वान्वो॑चे॒ऽरिर॑ग्ने॒ तव॑ स्वि॒दा ।
तो॒दस्ये॑व शर॒ण आ म॒हस्य॑ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः
पु꣣रु꣢। त्वा꣣। दाशिवा꣢न्। वो꣣चे। अरिः꣢। अ꣣ग्ने। त꣡व꣢꣯। स्वि꣣त्। आ꣢। तो꣣द꣡स्य꣢। इ꣣व शरणे꣢। आ। म꣣ह꣡स्य꣢। ९७।
अधिमन्त्रम् (VC)
- अग्निः
- दीर्घतमा औचथ्यः
- उष्णिक्
- ऋषभः
- आग्नेयं काण्डम्
हिन्दी : आचार्य रामनाथ वेदालंकार - विषयः
प्रथम मन्त्र में मनुष्य परमात्मा को आत्म-समर्पण करता हुआ उसकी स्तुति कर रहा है।
हिन्दी : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - (दाशिवान्) आत्म-समर्पण किये हुए मैं (त्वा) आप परमात्मा की (पुरु) बहुत (वोचे) स्तुति करता हूँ। (अग्ने) हे तेजस्वी जगदीश्वर ! आप (अरिः) समर्थ हैं। मैं (तव स्वित्) आपका ही हूँ, अतः मेरे समीप (आ) आइए। (तोदस्य इव) अमृत-जल से परिपूर्ण कुएँ के समान (महस्य) महिमाशाली आपकी (शरणे) शरण में, मैं (आ) आया हूँ ॥१॥ इस मन्त्र में उपमालङ्कार है ॥१॥
हिन्दी : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - हे जगत्पति ! हे परमपिता ! मैं आपका ही हूँ। आपको छोड़कर अन्यत्र कहाँ जाऊँ ! आपके ही गुण गाता हूँ, आपको ही स्वयं को समर्पित करता हूँ। स्वच्छ जल से भरे हुए कुएँ के सदृश आप अमृतमय आनन्द-रस से परिपूर्ण हैं। उस आनन्द-रस से कुछ रस की बूँदें मेरे भी हृदय में छिड़क-कर मुझे रस-सिक्त कर दीजिए। मैं आपकी शरण में आया हूँ ॥१॥
संस्कृत : आचार्य रामनाथ वेदालंकार - विषयः
अथ द्वितीयः प्रपाठकः तत्राद्ये मन्त्रे मनुष्यः परमात्मने स्वात्मानं समर्पयन् तं स्तौति।
संस्कृत : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - (दाशिवान्) आत्मसमर्पणं कृतवान्, अहम्। दाशृ दाने धातोर्लिटः क्वसुः। ददाशिवान् इति प्राप्ते द्वित्वाभावश्छान्दसः२। (त्वा) त्वां परमात्मानम् (पुरु) बहु (वोचे३) वच्मि, स्तौमि। हे (अग्ने) तेजोमय जगदीश्वर ! त्वम् (अरिः४) ईश्वरः, समर्थः, असि। निरुक्तमतेन गच्छत्यर्थस्य ऋच्छतेरिदं रूपम्। निरु० ५।७।३५। अहम् (तव स्वित्५) तवैव अस्मि, (आ) त्वं मत्समीपे आगच्छ। अहम् (तोदस्य६ इव) अमृतसलिलेन परिपूर्णस्य कूपस्य इव। तुद व्यथने। तुद्यते खन्यते इति तोदः कूपः। (महस्य) महिमान्वितस्य तव (शरणे) आश्रये (आ) आगतोऽस्मि। उभयत्र आ इत्यत्र उपसर्गश्रुतेर्योग्यक्रियाध्याहारः। सेयं वैदिकी शैली ॥७ यास्काचार्यो मन्त्रमिममेवं व्याचष्टे—तोदः तुद्यतेः। बहु दाश्वांस्त्वाम् अभिह्वयामि। अरिः अमित्रम् ऋच्छतेः, ईश्वरोऽप्यरिरेतस्मादेव। यदन्यदेवत्या अग्नावाहुतयो हूयन्त इत्येतद् दृष्ट्वैवम् अवक्ष्यत् तोदस्येव शरण आ महस्य, तुदस्येव शरणेऽधि महतः। निरु० ५।७।३५ इति ॥१॥ अत्रोपमालङ्कारः ॥१॥
संस्कृत : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - हे जगत्पते ! हे परमपितः ! अहं तवैवास्मि। त्वां विहाय क्वान्यत्र गच्छेयम्। तवैव गुणान् गायामि, तुभ्यमेवात्मानं समर्पये। स्वच्छसलिलेन पूर्णः कूप इव त्वम् अमृतमयेनान्दरसेन परिपूर्णोऽसि। तस्मादानन्दरसात् कतिपयान् रसबिन्दून् ममापि हृदये प्रोक्ष्य मां रससिक्तं कुरु। अहं तव शरणागतोऽस्मि ॥१॥
संस्कृत : आचार्य रामनाथ वेदालंकार - पादटिप्पनी
टिप्पनी - १. ऋ० १।१५०।१, दाशिवाँ इत्यत्र दाश्वान् इति पाठः। २. चतुर्ष्वपि वेदेषु केवलमत्रैव दाशिवान् इति रूपं प्रयुक्तम्। अन्यत्र ‘दाश्वान् साह्वान् मीढ्वाँश्च।’ अ० ६।१।१२ इति निपातनात् सिद्धं दाश्वान् इत्येव रूपं प्राप्यते। ३. वच परिभाषणे धातोः वच उम्।’ अ० ७।४।२० इति अङि परतः कृत उमादेशः छन्दस्यन्यत्रापि भवति। तेन वोचे, वोचति, वोचतु, वोचेत्, वोचेय, वोचेम इत्यीदीनि रूपाणि प्रयुक्तानि दृश्यन्ते। ४. अरिः ईश्वरः—इति वि०। अर्तेः अरिः, गच्छन् अन्या देवताः, अन्यदेवताभ्य आहुतीः प्रयच्छन्—इति भ०। अरिः तवैव अर्ता सेवकोऽहम्—इति सा०। अरिः ईश्वरः—इति निरु० ५।७ भाष्ये एतन्मन्त्रव्याख्याने दुर्गस्कन्दौ। ५. स्वित् एवार्थे। तवैव दाशिवान् भवतीत्यर्थः—इति भ०। ६. तोदो गृहस्थ इति निघण्टुटीकायां देवराजयज्वा। तोदस्येव—तुन्नस्येव विदीर्णस्य कस्यचित् श्वभ्रस्य कूपस्योपरि—इति दुर्गः। तुद्यति भृत्यजनान् तैर्वा तोदमात्मन इच्छतीति गृहस्थोऽत्र तोदोऽभिप्रेतः—इति स्कन्दः। तोदशब्देनात्र गृहस्थ उच्यते। गृहस्थस्येव महस्य महतः स्वभूते शरणे गृहे यावत् किञ्चित् सर्वस्वं भवति तद्वदहमपि तव स्वभूतः—इति वि०। तोदो गृहस्थः तुद्यते परिजनैरिति, यद्वा तुदति दधाति धनानि इति। तस्य इव—महतो दातुर्गृ हे आगतो धनार्थी यथात्र स्तौति तद्वत् त्वां वोचे—इति भ०। तोदस्य शिक्षकस्य स्वामिनः—इति सा०। तोदस्येव व्यथकस्येव—इति ऋग्भाष्ये द०। ७. ऋग्भाष्ये दयानन्दर्षिर्मन्त्रमिमं विद्वत्पक्षे व्याख्यातवान्।
01_0097 पुरु त्वा - 01 ...{Loading}...
लिखितम्
९७-१। (द्यौतानि पञ्च) तौदे द्वे॥ द्वयोः तोद उष्णिगग्निः॥
पु꣥रू꣤॥ त्वा꣢꣯दा꣡꣯शिवाꣳ꣯वो꣯चाये꣢ऽ३। आ꣤री꣥रा꣤ग्ना꣥इ। ता꣢꣯व꣡स्विदा। तो꣢꣯द꣡स्ये꣯वशरणआऽ२३हो꣡इ॥ महाऽ२३हो꣡ये꣢ऽ᳐३॥ स्यो꣢। या꣣ऽ२३४औ꣥꣯हो꣯वा॥ ई꣣ऽ२३꣡४꣡५꣡॥
01_0097 पुरु त्वा - 02 ...{Loading}...
लिखितम्
९७-२।
पु꣥रु꣤त्वा꣥꣯दा꣯शिवाꣳ꣤꣯वो꣥꣯। चे॥ आ꣢री᳐रा꣣ऽ२३४ग्ना꣥इ। ता꣢वस्वा꣣ऽ२३४इदा꣥॥ तो꣤꣯द꣣स्ये꣤꣯व꣥शर। ण꣣योऽ२३४हा꣥इ॥ मा꣭ऽ᳐३हा꣢ऽ᳐३॥ हिं꣡माये꣢ऽ३। स्यो꣢। या꣣ऽ२३४औ꣥꣯हो꣯वा॥ ई꣣ऽ२३꣡४꣡५꣡॥
01_0097 पुरु त्वा - 03 ...{Loading}...
लिखितम्
९७-३। दैर्घतमसानि त्रीणि॥ त्रयाणां दीर्घतमा उष्णिगग्निः॥
पु꣥रु꣤त्वा꣥꣯दा꣯शिवाꣳ꣤꣯वो꣥꣯। चे। चे॥ अ꣢रा꣡इराऽ२३४ग्ना꣥इ। ता꣢वस्वा꣣ऽ२३४इदा꣥॥ तो꣢꣯दा꣡स्याऽ२३४इवा꣥॥ शा꣢रा᳐णा꣣ऽ२३४या꣥। मा꣢ऽ३हा꣤ऽ५स्याऽ६५६॥ ए꣢ऽ᳐३१॥
01_0097 पुरु त्वा - 04 ...{Loading}...
लिखितम्
९७-४।
पु꣥रुत्वा꣢ऽ३दा꣤꣯शि꣥वाꣳ꣤꣯वो꣯चे꣥॥ अ꣢रि꣡र। ग्नाइ। त꣪वाऽ२᳐स्वा꣣ऽ२३४इदा꣥॥ तो꣣ऽ२३४दा꣥। स्या꣣ऽ२३४इवा꣥॥ शा꣢रा᳐णा꣣ऽ२३४या꣥। मा꣢ऽ᳐३हा꣤ऽ५"स्याऽ६५६॥
01_0097 पुरु त्वा - 05 ...{Loading}...
लिखितम्
९७-५।
पु꣢रु꣡त्वाऽ२३दा꣤꣯शिवाꣳ꣯वो꣯चे꣯हा꣥उ॥ हा꣢। औ꣣꣯हो꣭ऽ३हा꣢। ओ꣣ऽ२३४वा꣥। अ꣢रि꣡रग्ने꣢꣯त꣡वस्वि꣢दा꣡꣯॥ हा꣢᳐। औ꣣꣯हो꣭ऽ३हा꣢। ओ꣣ऽ२३४वा꣥। तो꣢꣯द꣡स्ये꣢꣯वशरण꣡आ꣯॥ हा꣢᳐। औ꣣꣯हो꣭ऽ३हा꣢। ओ꣣ऽ२३४वा꣥॥ ए꣢ऽ᳐३। म꣢ह꣡स्या꣣ऽ२३꣡४꣡५꣡॥
योनि-प्रस्तुतिः ...{Loading}...
प्र꣡ होत्रे꣢꣯ पू꣣र्व्यं꣢꣫ वचो꣣ऽग्न꣡ये꣢ भरता बृ꣣ह꣢त् । वि꣣पां꣡ ज्योती꣢꣯ꣳषि꣣ बि꣡भ्र꣢ते꣣ न꣢ वे꣣ध꣡से꣢ ॥ 02:0098 ॥
विश्वास-शाकल-प्रस्तुतिः ...{Loading}...
प्र होत्रे॑ पू॒र्व्यं वचो॒ऽग्नये॑ भरता बृ॒हत् ।
वि॒पां ज्योतीं॑षि॒ बिभ्र॑ते॒ न वे॒धसे॑ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः
प्र꣢। हो꣡त्रे꣢꣯। पू꣣र्व्य꣢म्। व꣡चः꣢꣯। अ꣣ग्न꣡ये꣢। भ꣣रत। बृह꣢त्। वि꣣पा꣢म्। ज्यो꣡तीँ꣢꣯षि꣣। बि꣡भ्र꣢꣯ते। न। वे꣣ध꣡से꣢। ९८।
अधिमन्त्रम् (VC)
- अग्निः
- विश्वामित्रो गाथिनः
- उष्णिक्
- ऋषभः
- आग्नेयं काण्डम्
हिन्दी : आचार्य रामनाथ वेदालंकार - विषयः
अगले मन्त्र में मनुष्यों को परमेश्वर की आराधना करने की प्रेरणा दी गयी है।
हिन्दी : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - हे मनुष्यो ! तुम (विपाम्) मेधावी छात्रों के (ज्योतींषि) विद्या-तेजों को (बिभ्रते) परिपुष्ट करनेवाले, (वेधसे न) द्विज बनाने के लिए द्वितीय जन्म देनेवाले आचार्य के लिए जैसे स्तुति-वचन उच्चारण किये जाते हैं, वैसे ही (विपाम्) व्याप्त सूर्य-चन्द्र, नक्षत्र आदि के (ज्योतींषि) तेजों को (बिभ्रते) परिपुष्ट करनेवाले (वेधसे) जगद्-विधाता, (होत्रे) सुख-समृद्धि-प्रदाता (अग्नये) तेजस्वी परमेश्वर के लिए (बृहत्) महान् (पूर्व्यम्) श्रेष्ठ (वचः) वेद के स्तोत्र को (प्र भरत) प्रकृष्ट रूप से उच्चारण करो ॥२॥ इस मन्त्र में श्लिष्टोपमालङ्कार है ॥२॥
हिन्दी : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - जैसे कोई विद्वान् शिक्षक अपने उपदेश और शिक्षा से बुद्धिमान् विद्यार्थियों को विद्या-तेज प्रदान करता है, वैसे ही जो परमेश्वर सूर्य-चन्द्र, नक्षत्र, बिजली आदिकों को ज्योति देता है, उस परमैश्वर्यशाली जगदीश्वर में सबको श्रद्धा करनी चाहिए ॥२॥
संस्कृत : आचार्य रामनाथ वेदालंकार - विषयः
अथ जनाः परमेश्वराराधनाय प्रेर्यन्ते।
संस्कृत : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - हे जनाः ! यूयम् (विपाम्) मेधाविनां छात्राणाम्। विपः इति मेधाविनामसु पठितम्। निघं० ३।१५। (ज्योतींषि) विद्यातेजांसि (बिभ्रते) पुष्णते (वेधसे न२) द्विजत्वसम्पादनार्थं द्वितीयजन्मविधात्रे आचार्याय इव, यथा आचार्याय स्तुतिवचांसि उच्चार्यन्ते तथेत्यर्थः। स हि विद्यातस्तं जनयति। तच्छ्रेष्ठं जन्म। शरीरमेव तु मातापितरौ जनयतः। आप० ध० सू० १।१।१।१६-१८ इत्यापस्तम्बस्मरणाद् आचार्यादेव द्वितीयं जन्म प्राप्य स्नातको द्विजो जायते। (विपाम्३) व्याप्तानां सूर्यचन्द्रनक्षत्रादीनाम् (ज्योतींषि) तेजांसि (बिभ्रते) पुष्णते (वेधसे) जगद्विधात्रे, (होत्रे) सुखसमृद्धिप्रदात्रे (अग्नये) तेजस्विने परमेश्वराय (बृहत्) महत् (पूर्व्यम्) श्रेष्ठम् अत्र पादार्घाभ्यां च।’ अ० ५।४।२५ इति सूत्रे परिगणितेषु स्वार्थयत्प्रत्ययीयशब्देषु पूर्वशब्दस्यापि पाठात् स्वार्थे यत् प्रत्ययः। (वचः) वेदस्तोत्रम् (प्र भरत) प्रकृष्टतया उच्चारयत। भृञ् भरणे, भौवादिकः। संहितायाम् ऋचि तुनुघमक्षु०। अ० ६।३।१३३ इति दीर्घः ॥२॥४ अत्र श्लिष्टोपमालङ्कारः ॥२॥
संस्कृत : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - यथा कश्चिद् विद्वान् शिक्षकः स्वोपदेशेन शिक्षया च मेधाविभ्यश्छात्रेभ्यो विद्यातेजांसि प्रयच्छति तथैव यः परमेश्वरः सूर्यचन्द्रनक्षत्रविद्युदादिभ्यो ज्योतींषि परिददाति, तस्मिन् परमैश्वर्यशालिनि जगदीश्वरे सर्वैः श्रद्धातव्यम् ॥२॥
संस्कृत : आचार्य रामनाथ वेदालंकार - पादटिप्पनी
टिप्पनी - १. ऋ० ३।१०।५ २. अत्र वेधसे इत्यतः पुरस्तात् प्रयुक्तोऽपि नकार उपमार्थीयो बोध्यः, बिभ्रते इति पदस्य वेधसे इत्यस्य विशेषणत्वात्। नकारः पादपूरणः—इति वि०। नेति सम्प्रत्यर्थे—इति भ०। नेत्ययं पादपूरणः अन्वयाभावात्, यद्वा वेधसे न यथा वेधाः जगद्विधाता परमेश्वरः आदित्यादीनि ज्योतींषि करोति तद्वत्—इति सा०। ३. विपां व्यातॄणाम्—इति वि०। ४. ऋग्भाष्ये दयानन्दर्षिर्मन्त्रमेतम् अध्यापकविद्वत्कृत्यविषये व्याख्यातवान्।
02_0098 प्र होत्रे - 01 ...{Loading}...
लिखितम्
९८-१। प्रहितौ द्वौ॥ द्वयोः श्यावाश्व उष्णिगग्निः॥
प्र꣥हो꣯त्रे꣯पू॥ र्वि꣢यं꣡वचो। अग्नयाऽ२३इभा꣢। रता꣡꣯बृहत्॥ विपां꣯ज्योऽ२३ती꣢॥ षिबा꣡ये꣢ऽ᳐३। भ्रा꣡ऽ२᳐ता꣣ऽ२३४औ꣥꣯हो꣯वा॥ न꣡वे꣰꣯ऽ२ध꣡से꣣ऽ२३꣡४꣡५꣡॥
02_0098 प्र होत्रे - 02 ...{Loading}...
लिखितम्
९८-२।
प्र꣥हो꣯त्रा꣢ऽ३इपू꣤꣯र्वि꣥यं꣤वचाः꣥॥ अ꣢ग्न꣡ये꣰꣯ऽ२भ꣡रता꣢꣯ऽ३बॄ꣢। हा꣡ऽ२३त्। वि꣢पां꣣꣯ज्यो꣯ता꣢इ। षी꣣ऽ२३४बि꣥। भ्र꣣ता꣢ऽ३इ॥ ना꣡ऽ२३वे꣤ऽ३॥ धा꣢ऽ᳐३४५सोऽ६"हा꣥इ॥
योनि-प्रस्तुतिः ...{Loading}...
अ꣢ग्ने꣣ वा꣡ज꣢स्य꣣ गो꣡म꣢त꣣ ई꣡शा꣢नः सहसो यहो । अ꣣स्मे꣡ दे꣢हि जातवेदो꣣ म꣢हि꣣ श्र꣡वः꣢ ॥ 03:0099 ॥
विश्वास-शाकल-प्रस्तुतिः ...{Loading}...
अग्ने॒ वाज॑स्य॒ गोम॑त॒ ईशा॑नः सहसो यहो ।
अ॒स्मे धे॑हि जातवेदो॒ महि॒ श्रवः॑ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः
अ꣡ग्ने꣢꣯। वा꣡ज꣢꣯स्य। गो꣡म꣢꣯तः। ई꣡शा꣢꣯नः। स꣣हसः। यहो। अस्मे꣡इ꣢ति। दे꣣हि। जातवेदः। जात। वेदः। म꣡हि꣢꣯। श्र꣡वः꣢꣯। ९९।
अधिमन्त्रम् (VC)
- अग्निः
- गोतमो राहूगणः
- उष्णिक्
- ऋषभः
- आग्नेयं काण्डम्
हिन्दी : आचार्य रामनाथ वेदालंकार - विषयः
अगले मन्त्र में परमात्मा विद्वान् और राजा से प्रार्थना की गयी है।
हिन्दी : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - हे (सहसः यहो) बल के पुतले, बलियों में बली, (जातवेदः) सर्वज्ञ, सर्वव्यापक, सब धन और ज्ञान के उत्पादक (अग्ने) ज्योतिर्मय परमात्मन् ! अथवा, हे (सहसः यहो) शत्रुपराजयशील, बलवान् पिता के पुत्र, (जातवेदः) शास्त्रों के ज्ञाता (अग्ने) विद्वन् वा राजन् ! (गोमतः) प्रशस्त गाय, पृथिवी, वेदवाणी आदि से युक्त (वाजस्य) ऐश्वर्य के (ईशानः) अधीश्वर आप (अस्मे) हमें (महि) महान् (श्रवः) कीर्ति, प्रशंसा और धन-धान्य आदि (देहि) प्रदान कीजिए ॥३॥ इस मन्त्र में श्लेषालङ्कार है ॥३॥
हिन्दी : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - मनुष्यों को चाहिए कि जगदीश्वर की उपासना से पुरुषार्थी होकर अपने पुरुषार्थ से और सब शास्त्र पढ़े हुए विद्वानों तथा राजनीतिज्ञ राजा की सहायता से समस्त धन, धान्य, विद्या, साम्राज्य आदि ऐश्वर्य और अत्यन्त विस्तीर्ण यश को प्राप्त करें ॥३॥
संस्कृत : आचार्य रामनाथ वेदालंकार - विषयः
अथ परमात्मा, विद्वान् नृपतिश्च प्रार्थ्यते।
संस्कृत : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - हे (सहसः यहो) बलस्य पुत्र पुत्तलक वा, बलिनां बलिन्२। सहः इति बलनाम। निघं० २।९, यहुः इत्यपत्यनाम। निघं० २।२। (जातवेदः) सर्वज्ञ, सर्वव्यापक, सर्वधनज्ञानोत्पादक (अग्ने) ज्योतिर्मय परमात्मन् ! यद्वा, हे (सहसः यहो) शत्रुपराजयशीलस्य बलवतो वा पितुः पुत्र३। सहते इति सहाः तस्य, षह अभिभवे इति धातोः औणादिकोऽसुन् प्रत्ययः। यद्वा सहस्वतः इति प्राप्ते मतुब्लोपः। (जातवेदः) जातं वेदो विज्ञानं यस्य तादृश शास्त्रज्ञ अग्ने विद्वन् राजन् वा ! (गोमतः) प्रशस्तधेनुपृथिवीवेदवागादियुक्तस्य (वाजस्य) ऐश्वर्यस्य (ईशानः) अधीश्वरः त्वम् (अस्मे) अस्मभ्यम्। अस्मच्छब्दात् सुपां सुलुक्० अ० ७।१।३९ इति चतुर्थीबहुवचनस्य शे आदेशः। (महि) महत् (श्रवः) कीर्तिं, प्रशंसां, धनधान्यादिकं च। श्रवः श्रवणीयं यशः। निरु० ११।७, प्रशंसाम्। निरु० ४।२३, अन्नम्। निघं० २।७, धनम्। निघं० २।१०। (देहि) प्रयच्छ ॥३॥४ अत्र श्लेषालङ्कारः ॥३॥
संस्कृत : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - मनुष्यैर्जगदीश्वरस्योपासनया पुरुषार्थिभिर्भूत्वा स्वपुरुषार्थेन किञ्च गृहीतसर्वशास्त्राणां विदुषां राजनीतिज्ञस्य नृपतेश्च साहाय्येन निखिलं धनधान्यविद्यासाम्राज्यादिकमैश्वर्यं, सुविस्तीर्णं यशश्च प्राप्तव्यम् ॥३॥
संस्कृत : आचार्य रामनाथ वेदालंकार - पादटिप्पनी
टिप्पनी - १. ऋ० १।७९।४, य० १५।३५ ऋषिः परमेष्ठी। उभयत्र देहि इत्यस्य स्थाने धेहि इति पाठः। साम० १५६१। २. यो हि यस्य गुणस्य पुत्रस्तस्मिन् तद्गुणस्यातिशयः सूच्यते। ३. ‘सहसः बलवतः यहो सुसन्तान इति य० १५।३५ भाष्ये—द०। ४. दयानन्दर्षिर्मन्त्रमिमम् ऋग्भाष्ये यजुर्भाष्ये च विद्वत्पक्षे व्याख्यातवान्।
03_0099 अग्ने वाजस्य - 01 ...{Loading}...
लिखितम्
९९-१। श्रुध्ये द्वे॥ द्वयोः प्रजापति उष्णिगग्निः॥
अ꣤ग्ने꣯वा꣯जाऽ५स्य। गो꣯मतो꣤वा॥ ई꣢꣯शा꣡꣯न꣢स्सा꣡। ह꣢सो꣣꣯य꣢हो꣡॥ अ꣢स्मा꣡इदे꣢꣯हिजा꣡꣯तवे꣢꣯दो꣯म꣡। हाऽ२३इ। श्रवा꣢उवा॥ श्रू꣡꣯धियाऽ᳒२᳒। ए꣡ऽ२३हिया꣢ऽ३४३। ओ꣡ऽ२३४५इ॥ डा॥
03_0099 अग्ने वाजस्य - 02 ...{Loading}...
लिखितम्
९९-२।
अ꣥ग्ने꣯वा꣯जस्यगो꣯हिं꣯(स्थि)मतो꣤होहा꣥इ॥ ई꣢꣯शा꣡꣯न꣢स्सा꣡। हासो꣢᳐या꣣ऽ२३४हो꣥। आ꣡स्मे꣢ऽ१दाइही꣢ऽ३। जा꣤꣯त꣥। वे꣣꣯दा꣢ऽ३ः॥ मा꣡ऽ२३ही꣤ऽ३॥ श्रा꣢ऽ३४५वोऽ६"हा꣥इ॥
योनि-प्रस्तुतिः ...{Loading}...
अ꣢ग्ने꣣ य꣡जि꣢ष्ठो अध्व꣣रे꣢ दे꣣वां꣡ दे꣢वय꣣ते꣡ य꣢ज । हो꣡ता꣢ म꣣न्द्रो꣡ वि रा꣢꣯ज꣣स्य꣢ति꣣ स्रि꣡धः꣢ ॥ 04:0100 ॥
विश्वास-शाकल-प्रस्तुतिः ...{Loading}...
अग्ने॒ यजि॑ष्ठो अध्व॒रे दे॒वान्दे॑वय॒ते य॑ज ।
होता॑ म॒न्द्रो वि रा॑ज॒स्यति॒ स्रिधः॑ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः
अ꣡ग्ने꣢꣯। य꣡जि꣢꣯ष्ठः। अ꣣ध्वरे꣢। दे꣣वा꣢न्। दे꣣वयते꣢। य꣣ज। हो꣡ता꣢꣯। म꣣न्द्रः꣢। वि। रा꣣जसि। अ꣡ति꣢꣯। स्रि꣡धः꣢꣯। १००।
अधिमन्त्रम् (VC)
- अग्निः
- विश्वामित्रो गाथिनः
- उष्णिक्
- ऋषभः
- आग्नेयं काण्डम्
हिन्दी : आचार्य रामनाथ वेदालंकार - विषयः
अगले मन्त्र में परमेश्वर और आचार्य से प्रार्थना की गई है।
हिन्दी : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - पदार्थः हे अग्ने! ज्ञानप्रकाशयुक्त परमेश्वर अथवा आचार्य! (यजिष्ठ) अतिशय रूप से जीवन यज्ञ वा अध्ययन-अध्यापन रूप यज्ञ के साधक आप अध्वरे हिंसादिदोष से रहित जीवन-यज्ञ वा अध्ययन-अध्यापन-रूप यज्ञ में (देवयते) दिव्य गुण-कर्म-स्वभावों के अभिलाषी मुझे (देवान्) दिव्य गुण-कर्म-स्वभाव (यज्ञ) प्राप्त कराइए। (होता) विद्या, सदाचार आदि के दाता, (मन्द्रः) आह्लादकारी आप (विराजसि) विशेष रूप से शोभित हो। आप (स्रिधः) हिंसको को अर्थात विद्या के विघातक आलस्य, मद मोह आदि को तथा ब्रह्मचर्य के विघातक काम-क्रोध आदि को (अति) हमसे दूर कर दीजिए।
हिन्दी : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - भावार्थः जैसे परमेश्वर उपासकों को दिव्य गुण-कर्म-स्वभाव प्रदान करता है और पापों से उन्हें बचाता है, वैसे ही आचार्य शिष्यों को विद्या, सच्चरित्रता और दिव्य गुण-कर्म-स्वभावों की शिक्षा देकर ब्रह्मचर्चय-विघातक तथा विद्या-विघातक दुर्व्यसनों से दूर रक्खे।
संस्कृत : आचार्य रामनाथ वेदालंकार - विषयः
अथ परमेश्वर आचार्यश्च प्रार्थ्यते
संस्कृत : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - हे अग्ने ज्ञानप्रकाश परमेश्वर आचार्य वा! यजिष्ठः अतिशयेन यष्टा जीवनयज्ञस्य अध्ययनाध्यापनयज्ञस्य वा साधकः त्वम्। यजधातोसतृजन्तात् यष्टृशब्दाद अतिशायने इष्ठानि तुरिष्ठेमेयस्सु। अ ६।४।१५४ सति तृलोपः। अध्वरे हिंसादिदोषरहिते जीवनयज्ञे अध्ययनाध्यापनयज्ञे वा देवयते देवान् दिव्यान गुणकर्मस्वभावान् यज प्रापय। यजतिरत्र दानार्थः। होता विद्यासदाचारादीनां दाता मन्द्रः आह्लादकः। मदि स्तुतिमोदमदस्वप्नकान्तिगतिषु सति धातोः। स्फायितञ्चिवञ्चि उ. २।१३ इत्यनेन औणादिकः रक् प्रत्ययः। त्वम् विराजसि विशेषण शोभसे। राजृ दीप्तौ, भ्वादिः परस्मैपदं छान्दसम्। त्वम् स्रिधः हिंसकान्, विद्याविघातकान् आलस्यमदमोहादीन्, ब्रह्मचर्यविघातकान् कामक्रोधादींश्च। स्रेधतिः हिंसाकर्मा छान्दसः। अस्मत्तः अतिगमय। उपस्रगश्रुतेर्योग्यक्रियाध्याहारः॥ अत्र श्लेषालङ्कारः यजि, यज, देवा, देव इत्यत्र च छेकानुप्रासः।
संस्कृत : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - यथा परमेश्वर उपासकेभ्यों दिव्यगुणकर्मस्वभावान् प्रयच्छति पापेभ्यश्च तान् निवारयति, तथैवाचार्यः शिष्यान् विद्यां, सच्चारित्र्यं, दिव्यगुणकर्मस्वभावंश्च शिक्षयन् ब्रह्मचर्यविघात केभ्यो विद्याविघातकेभ्यश्च दुर्व्यसनेभ्यस्तान् दूरं रक्षेत॥
संस्कृत : आचार्य रामनाथ वेदालंकार - पादटिप्पनी
टिप्पनी - ऋग्वेद ३।१०।७, ऋग्वेदभाष्ये दयानन्दर्षिणा मन्त्रोऽयं विद्वत्पक्षे व्याख्यातः।
04_0100 अग्ने यजिष्ठो - 01 ...{Loading}...
लिखितम्
१००-१। सदस्साम॥ प्रजापतिरुष्णिगग्निः॥
अ꣥ग्ने꣯यजिष्ठो꣯अध्वराऽ६ए꣥॥ दे꣢꣯वा꣯न्दे꣯वयऽ३ता꣡इया꣢ऽ१जाऽ२᳐। हु꣣वा꣢ऽ३। हो꣭ऽ३वा꣢॥ हो꣡ता꣯मं꣢द्रः। विरा꣡जा꣢ऽ१सीऽ२᳐॥ हु꣣वा꣢ऽ३। हो꣭ऽ३वा꣢। अति꣡स्राऽ२३इधा꣢ऽ३४३ः। ओ꣡ऽ२३४५इ॥ डा॥
04_0100 अग्ने यजिष्ठो - 02 ...{Loading}...
लिखितम्
१००-२। हविर्धाने द्वे॥ द्वयोः प्रजापतिरुष्णिगग्निः॥
अ꣥ग्ने꣯। इ꣢याऽ३४३ई꣢ऽ३४या꣥॥ य꣡जिष्ठो꣯अध्वराइ। दे꣯वा꣯न्दे꣯वयतेऽ᳒२᳒। हौ꣡होऽ᳒२᳒। या꣡जाऽ᳒२᳒। हो꣡ताऽ᳒२᳒मा꣡न्द्रोऽ᳒२᳒॥ वि꣡राजा꣢ऽ३सी꣢॥ आ꣡ऽ२᳐। ति꣣या꣢ऽ३४औ꣥꣯हो꣯वा॥ स्री꣣ऽ२३४धाः꣥॥
04_0100 अग्ने यजिष्ठो - 03 ...{Loading}...
लिखितम्
१००-३।
अ꣥ग्नई꣤या꣥। ओ꣤वा꣥॥ य꣡जिष्ठो꣯अध्वराइ। दे꣯वा꣯न्दाऽ२३इवा꣢। या꣡ते꣢ऽ१याजाऽ᳒२᳒॥ हो꣡ता꣢ऽ३उवा꣢॥ मन्द्रो꣯विऽ३रा꣡ऽ२३। जा꣡ऽ२᳐सा꣣ऽ२३४औ꣥꣯हो꣯वा॥ अ꣡ति꣢स्रि꣡धा꣣ऽ२३꣡४꣡५ः꣡॥
योनि-प्रस्तुतिः ...{Loading}...
ज꣡ज्ञानः꣢ स꣣प्त꣢ मा꣣तृ꣡भि꣢र्मे꣣धा꣡माशा꣢꣯सत श्रि꣣ये꣢। अ꣣यं꣢ ध्रु꣣वो꣡ र꣢यी꣣णां꣡ चि꣢केत꣣दा꣢ ॥ 05:0101 ॥
विश्वास-शाकल-प्रस्तुतिः ...{Loading}...
ज॒ज्ञा॒नं स॒प्त मा॒तरो॑ वे॒धाम॑शासत श्रि॒ये ।
अ॒यं ध्रु॒वो र॑यी॒णां चिके॑त॒ यत् ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः
ज꣣ज्ञानः꣢। स꣣प्त꣢। मा꣣तृ꣡भिः꣢। मे꣣धा꣢म्। आ। अ꣣शासत। श्रिये꣢। अ꣣य꣢म्। ध्रु꣣वः꣢। र꣣यीणा꣢म्। चि꣣केतत्। आ꣢। १०१।
अधिमन्त्रम् (VC)
- पवमानः सोमः
- त्रित आप्त्यः
- उष्णिक्
- ऋषभः
- आग्नेयं काण्डम्
हिन्दी : आचार्य रामनाथ वेदालंकार - विषयः
अगले मन्त्र का पवमान देवता है। उसकी कल्याणकारिता का वर्णन करते हैं।
हिन्दी : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - पवमान सोम अर्थात् चित्तशोधक परमात्मा (सप्त) सात (मातृभिः) माता के तुल्य गायत्री आदि छन्दों से युक्त वेदवाणियों द्वारा (जज्ञानः) उपासक के हृदय में प्रादुर्भूत होकर (श्रिये) सम्पदा की प्राप्ति के लिए (मेधाम्) धारणावती बुद्धि को (आ अशासत) प्रदान करता है, जिससे (ध्रुवः) स्थितप्रज्ञ हुआ (अयम्) यह उपासक (रयीणाम्) श्रेष्ठ अध्यात्म-सम्पत्तियों को (आ चिकेतत्) प्राप्त कर लेता है ॥५॥
हिन्दी : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - गायत्री आदि सात छन्दों में बद्ध वेदवाणियों के गान से परमात्मा का सान्निध्य प्राप्त किये हुए योगी को ऋतम्भरा प्रज्ञा के उत्पन्न हो जाने से सब अध्यात्मसम्पदाएँ प्राप्त हो जाती हैं ॥५॥
संस्कृत : आचार्य रामनाथ वेदालंकार - विषयः
अथ पवमानो देवता। तस्य कल्याणकारित्वं वर्ण्यते।
संस्कृत : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - पवमानः सोमः चित्तशोधकः परमात्मा (सप्त२) सप्तभिः। अत्र सुपां सुलुक्० अ० ७।२।३९ इति भिसो लुक्। (मातृभिः) मातृभूताभिः गायत्र्यादिच्छन्दोमयीभिः वेदवाग्भिः (जज्ञानः) उपासकस्य हृदये प्रादुर्भूतः सन्। जनी प्रादुर्भावे लिटः कानच्। (श्रिये) सम्पदे सम्पत्प्राप्त्यर्थमिति यावत्। (मेधाम्) धारणावतीं बुद्धिम् (आ अशासत) प्रयच्छति। आङः शासु इच्छायाम्, भ्वादिः, बहुलं छन्दसि।’ अ० २।४।७३ इति शपो लुक् न। येन (ध्रुवः) स्थितप्रज्ञः सन् (अयम्) एष उपासकः (रयीणाम्) श्रेष्ठा अध्यात्मसम्पदः। अत्र द्वितीयार्थे षष्ठी। (आ चिकेतत्) प्राप्नोति। कित ज्ञाने, भ्वादिः। लेटि बहुलं छन्दसि। अ० २।४।७६ इति शपः श्लुः ॥५॥
संस्कृत : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - गायत्र्यादिसप्तच्छन्दोबद्धानां वेदवाचां गानेन परमात्मसान्निध्यं प्राप्नुवतो योगिन ऋतम्भराप्रज्ञोदयात् सर्वा अपि अध्यात्मसम्पदो हस्तगता भवन्ति ॥५॥
संस्कृत : आचार्य रामनाथ वेदालंकार - पादटिप्पनी
टिप्पनी - १. ऋ० ९।१०२।४, जज्ञानं सप्त मातरो वेधामशासत श्रिये। अयं ध्रुवो रयीणां चिकेत यत् ॥—इति पाठः। २. सप्तसंख्याकाः मातरः निर्मातारः आदित्याद्याः, अथवा सप्त मातरः सप्त छन्दांसि, अथवा सप्त होताः, अथवा सप्त सोमसंस्थाः—इति वि०। सप्त सप्तभिः सर्पणशीलाभिः मातृभिः अद्भिः वसतीवरीभिः संसृष्टा अभिषूयन्ते सोमाः—इति भ०। सप्त सप्तसंख्याकाभिः मातृभिः हविर्मानसमर्थाभिर्जिह्वाभिः, स्वात्मनि हविः प्रक्षेप्त्रीभिर्वा जिह्वाभिः सह जज्ञानः प्रादुर्भूतः सोऽग्निः—इति सा०।
05_0101 जज्ञानः सप्त - 01 ...{Loading}...
लिखितम्
१०१-१। आतिथ्यम्॥ त्वष्टोष्णिगग्निरदितिर्वा॥
ज꣥ज्ञा꣯नस्सा॥ प्त꣢मा꣯तृ꣡भाइः। मेधा꣢᳐मा꣣ऽ२३४शा꣥। स꣢तश्रा꣡याइ। अ꣪याऽ२᳐न्ध्रू꣣ऽ२३४वाः꣥। र꣡याऽ२३इणा꣢म्॥ चि꣡काये꣢ऽ३॥ ता꣡ऽ२᳐दा꣣ऽ२३४औ꣥꣯हो꣯वा॥ ऊ꣣ऽ२३४पा꣥॥
योनि-प्रस्तुतिः ...{Loading}...
उ꣣त꣢꣫ स्या नो꣣ दि꣡वा꣢ म꣣ति꣡रदि꣢꣯तिरू꣣त्या꣡ग꣢मत्। सा꣡ शन्ता꣢꣯ता꣣ म꣡य꣢स्कर꣣द꣢प꣣ स्रि꣡धः꣢ ॥ 06:0102 ॥
विश्वास-शाकल-प्रस्तुतिः ...{Loading}...
उ॒त स्या नो॒ दिवा॑ म॒तिरदि॑तिरू॒त्या ग॑मत् ।
सा शन्ता॑ति॒ मय॑स्कर॒दप॒ स्रिधः॑ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः
उ꣣त꣢। स्या। नः꣣। दि꣡वा꣢꣯। म꣣तिः꣢। अ꣡दि꣢꣯तिः। अ। दि꣣तिः। ऊत्या꣢। आ। ग꣢मत्। सा꣢। श꣡न्ता꣢꣯ता। शम्। ता꣣ता। म꣡यः꣢꣯। क꣣रत्। अ꣡प꣢꣯। स्रि꣡धः꣢꣯। १०२।
अधिमन्त्रम् (VC)
- अदितिः
- इरिम्बिठिः काण्वः
- उष्णिक्
- ऋषभः
- आग्नेयं काण्डम्
हिन्दी : आचार्य रामनाथ वेदालंकार - विषयः
अगले मन्त्र में अदिति देवता है, इसमें परमेश्वर का जगन्माता के रूप में वर्णन है।
हिन्दी : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - (उत) और (स्या) वह (मतिः) सब कुछ जाननेवाली (अदितिः) अखण्डनीय जगन्माता (ऊत्या) रक्षा के साथ (नः) हमारे समीप (आ गमत्) आये। (सा) वह (शन्ताता) शान्तिकर्म में (मयः) सुख (करत्) करे, और (स्रिधः) हिंसा-वृत्तियों तथा हिंसकों को (अप) दूर करे ॥६॥
हिन्दी : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - ‘हे शतकर्मन् ! तू ही हमारा पिता है, तू ही हमारी माता है’ (साम ११७), यहाँ परमात्मा को माता कहा गया है। उसके माता होने का ही यहाँ अदिति नाम से वर्णन है। जगन्माता अदिति है क्योंकि वह कभी खण्डित नहीं होती तथा अदीन, अजर, अमर और नित्य रहती है। विलाप, लूटपाट, हाहाकार से पीड़ित इस जगत् में वह कृपा करके शान्तिप्रिय सज्जनों से किये जाते हुए शान्ति के प्रयत्नों को सफल करके सारे भूमण्डल में सुख की वर्षा करे और हिंसकों को भी अपनी शुभ प्रेरणा से धर्मात्मा बना दे ॥६॥
संस्कृत : आचार्य रामनाथ वेदालंकार - विषयः
अथ अदितिर्देवता। परमेश्वरं जगन्मातृत्वेन स्मरन्नाह।
संस्कृत : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - (उत) अथ (स्या) सा प्रसिद्धा। तद्वाचिनः सर्वनाम्नः त्यत् शब्दस्य रूपमिदम्। (मतिः२) सर्वविज्ञात्री। मनुते विजानातीति मतिः। मनु अवबोधने धातोः कर्तरि क्तिन्। (अदितिः) अखण्डनीया जगन्माता। दो अवखण्डने धातोः क्तिनि दितिः, न विद्यते दितिः विनाशो यस्याः सा अदितिः। अदितिरदीना देवमाता इति निरुक्तम्। ४।२२। (दिवा) सर्वस्मिन्नहनि (ऊत्या३) रक्षया सह (नः) अस्मान्, अस्मत्सकाशम् (आ गमत्) आगच्छतु। आङ् पूर्वाद् (गच्छतेः) लोडर्थे लुङ्। अडागमाभावश्छान्दसः। (सा) अदितिः जगन्माता (शन्ताता) शन्तातौ, शान्तिकर्मणि। शम् इति निपातात् शिवशमरिष्टस्य करे।’ अ० ४।४।१४३ इत्यनुवृत्तौ भावे च। अ० ४।४।१४४ इति सूत्रेण भावे तातिप्रत्यये शन्तातिः इति। ततः सप्तम्येकवचनस्य सुपां सुलुक् अ० ७।१।३९ इति डादेशः। (मयः) सुखम्। मयः इति सुखनाम। निघं० ३।६। (करत्) करोतु। डुकृञ् करणे धातोर्लेटि रूपम्। (स्रिधः) हिंसावृत्तीः हिंसकाँश्च (अप) अपनयतु ॥६॥
संस्कृत : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - “त्वं हि नः पिता वसो त्वं माता शतक्रतो बभूविथ” साम० ११७, इत्यत्र परमात्मनो मातृत्वमुक्तम्। तदेवात्र अदिति नाम्ना प्रोच्यते। अदितिर्नाम जगन्माता, खण्डितत्वाभावाद् अदीनत्वाद् अजरामरत्वान्नित्यत्वाच्च। क्रन्दन-लुण्ठन-हाहाकारपीडितेऽस्मिन् जगति सा कृपया शान्तिप्रियैः सज्जनैः क्रियमाणान् शान्तिप्रयासान् सफलीकृत्य विश्वस्मिन् भूमण्डले सुखं वर्षतु, हिंसकाँश्चापि सत्प्रेरणया धर्मात्मनः करोतु ॥६॥
संस्कृत : आचार्य रामनाथ वेदालंकार - पादटिप्पनी
टिप्पनी - १. ऋ० ८।१८।७, शन्ताता इत्यत्र शन्ताति इति पाठः। २. मतिः ज्ञात्री—इति वि०। मतिः मननीया स्तुत्या—इति भ०। मतिः मन्त्री, मन्तव्या स्तोतव्या वा—इति सा०। ३. ऊत्या गमत् इत्यत्र ऊती आगमत् इति विच्छिद्य ऊती पालयित्री—इति वि०, अती ऊत्या रक्षया सह—इति भ०। तदुभयं पदकाराद् विरुद्ध्यते ऊत्या आ गमत् इति पदपाठात्।
06_0102 उत स्या - 01 ...{Loading}...
लिखितम्
१०२-१। आदित्यम्॥ अदितिरुष्णिगग्निरदितिर्वा॥
उ꣥तस्या꣢ऽ३नो꣤꣯दि꣥वा꣤꣯मतीः꣥॥ आ꣡दिति꣢रू꣯। तिया꣡गा꣢ऽ१माऽ᳒२᳒त्॥ सा꣡꣯शंता꣢ऽ᳐३ता꣢ऽ᳐३॥ मा꣤। यः꣥। क꣣रा꣢ओ꣣ऽ२३४वा꣥। अ꣤पाऽ५स्रिधाः। हो꣤ऽ५इ॥ डा॥
योनि-प्रस्तुतिः ...{Loading}...
ई꣡डि꣢ष्वा꣣ हि꣡ प्र꣢ती꣣व्या꣢ꣳ३ य꣡ज꣢स्व ख्जा꣣त꣡वे꣢दसम्। च꣣रिष्णु꣡धू꣢म꣣म꣡गृ꣢भीतशोचिषम् ॥ 07:0103 ॥
विश्वास-शाकल-प्रस्तुतिः ...{Loading}...
ईळि॑ष्वा॒ हि प्र॑ती॒व्यं१॒॑ यज॑स्व जा॒तवे॑दसम् ।
च॒रि॒ष्णुधू॑म॒मगृ॑भीतशोचिषम् ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः
ई꣡डि꣢꣯ष्व। हि। प्र꣣तीव्य꣢꣯म्। प्र꣣ति। व्य꣢꣯म्। य꣡ज꣢꣯स्व। जा꣣तवे꣡द꣢सम्। जा꣣त꣢। वे꣣दसम्। चरिष्णु꣡धू꣢मम्। च꣣रिष्णु꣢। धू꣣मम्। अ꣡गृ꣢꣯भीतशोचिषम्। अ꣡गृ꣢꣯भीत। शो꣣चिषम्। १०३।
अधिमन्त्रम् (VC)
- अग्निः
- विश्वमना वैयश्वः
- उष्णिक्
- ऋषभः
- आग्नेयं काण्डम्
हिन्दी : आचार्य रामनाथ वेदालंकार - विषयः
अगले मन्त्र में भौतिक अग्नि के सादृश्य से परमात्मा का विषय वर्णित है।
हिन्दी : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - हे मनुष्य ! तू (प्रतीव्यम्) प्रत्येक वस्तु में व्यापक, (चरिष्णुधूमम्) जिसका धुएँ के तुल्य शत्रु-प्रकम्पक प्रभाव संचरणशील है ऐसे, (अगृभीतशोचिषम्) अप्रतिरुद्ध तेजवाले (जातवेदसम्) सद्गुणरूप दिव्य धन को उत्पन्न करनेवाले परमात्माग्नि की, (ईडिष्व हि) अवश्य ही स्तुति कर और (यजस्व) उसकी पूजा कर ॥७॥ श्लेष से भौतिक अग्नि के पक्ष में भी अर्थयोजना करनी चाहिए ॥७॥
हिन्दी : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - जैसे धूमशिखाओं को उठानेवाले, चमकीली ज्वालाओंवाले भौतिक अग्नि का शिल्पीजन शिल्पयज्ञों में प्रयोग करते हैं, वैसे ही प्रतापरूप धूम से शोभित, दीप्त तेजोंवाले, सत्य-अहिंसा-अस्तेय आदि दिव्य धनों के जनक परमात्माग्नि की उत्कर्ष चाहनेवाले मनुष्यों को स्तुति और पूजा करनी चाहिए ॥७॥
संस्कृत : आचार्य रामनाथ वेदालंकार - विषयः
अथ भौतिकाग्निसादृश्येन परमात्मविषयमाह।
संस्कृत : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - हे मनुष्य ! त्वम् (प्रतीव्यम्२) प्रतिवस्तु व्यापकम्। प्रतिपूर्वाद् गतिव्याप्त्याद्यर्थकाद् वीधातोर्यत् प्रत्ययः, इकारस्य दीर्घश्छान्दसः। (चरिष्णुधूमम्) चरिष्णुः संचरणशीलः धूमः धूम इव शत्रुप्रकम्पकः प्रभावो यस्य तम्, (अगृभीतशोचिषम्) अगृभीतम् अगृहीतम् अप्रतिरुद्धं शोचिः तेजो यस्य तम्। अगृभीतेत्यत्र हृग्रहोर्भश्छन्दसि इति वार्तिकेन हस्य भः। (जातवेदसम्) जातं वेदः सद्गुणरूपं दिव्यं धनं यस्मात् तम् परमात्माग्निम् (ईडिष्व हि) स्तुति खलु, (यजस्व) पूजय च ॥७॥ श्लेषेण भौतिकाग्निपक्षेऽप्यर्थो योजनीयः ॥७॥
संस्कृत : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - यथा प्रोद्यद्धूमशिखो रोचिष्णुज्वालो भौतिकाग्निः शिल्पिभिः शिल्पयज्ञेषु प्रयुज्यते तथा विलसत्प्रतापधूमो दीप्ततेजा उपासकानामन्तःकरणे दिव्यधनानां सत्याहिंसाऽस्तेयादीनां जनकः परमात्माग्निरुत्कर्षाकाङ्क्षिभिर्जनैः स्तोतव्यः पूजितव्यश्च ॥७॥
संस्कृत : आचार्य रामनाथ वेदालंकार - पादटिप्पनी
टिप्पनी - १. ऋ० ८।२३।१, प्रतीव्यां३ इत्यत्र प्रतीव्यं इति पाठः। २. प्रतीव्यं महाभूतत्वात् सर्वगतम्—इति वि०।
07_0103 ईडिष्वा हि - 01 ...{Loading}...
लिखितम्
१०३-१। वार्कजम्भम्॥ वृकजम्भो उष्णिगग्निः॥
ई꣢꣯डा꣡इश्वाऽ२३हि꣤प्रती꣥꣯वियाम्॥ या꣡जस्व꣢जा꣡। त꣢वे꣣꣯द꣢सा꣡ऽ२३म्॥ च꣢रि꣣ष्णुधू꣢॥ मा꣣ऽ२३४म꣥। गृ꣣भा꣢ऽ३इ। ता꣡ऽ२᳐शो꣣ऽ२३४औ꣥꣯हो꣯वा॥ ची꣣ऽ२३४षा꣥म्॥
योनि-प्रस्तुतिः ...{Loading}...
न꣡ तस्य꣢꣯ मा꣣य꣡या꣢ च꣣ न꣢ रि꣣पु꣡री꣢शीत꣣ म꣡र्त्यः꣢। यो꣢ अ꣣ग्न꣡ये꣢ द꣣दा꣡श꣢ ह꣣व्य꣡दा꣢तये ॥ 08:0104 ॥
विश्वास-शाकल-प्रस्तुतिः ...{Loading}...
न तस्य॑ मा॒यया॑ च॒न रि॒पुरी॑शीत॒ मर्त्यः॑ ।
यो अ॒ग्नये॑ द॒दाश॑ ह॒व्यदा॑तिभिः ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः
न꣢। त꣡स्य꣢꣯। मा꣣य꣡या꣢। च꣣। न꣢। रि꣣पुः꣢। ई꣣शीत। म꣡र्त्यः꣢꣯। यः। अ꣣ग्न꣡ये꣢। द꣣दा꣡श꣢। ह꣣व्य꣡दा꣢तये। ह꣣व्य꣢। दा꣣तये। १०४।
अधिमन्त्रम् (VC)
- अग्निः
- विश्वमना वैयश्वः
- उष्णिक्
- ऋषभः
- आग्नेयं काण्डम्
हिन्दी : आचार्य रामनाथ वेदालंकार - विषयः
परमात्माग्नि में हवि देने से क्या फल होता है, इसका अगले मन्त्र में वर्णन है।
हिन्दी : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - (मायया च न) छल से भी (तस्य) उस परमात्मोपासक को (मर्त्यः) मानव (रिपुः) शत्रु (न ईशीत) वश में नहीं कर सकता, (यः) जो उपासक (हव्यदातये) देय पराक्रम, विजय आदि को देनेवाले (अग्नये) परमेश्वर के लिए (ददाश) आत्मसमर्पण रूप हवि को देता है ॥८॥
हिन्दी : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - तरह-तरह के विघ्न-बाधा और संकटो से घिरे हुए इस जगत् में अनेक मानव शत्रु विद्वेषरूप विष से लिप्त होकर सज्जनों को ठगने, लूटने, जलाने व मारने का प्रयत्न करते हैं। परन्तु जो लोग परमात्मा को आत्मसमर्पण करके उससे शत्रु-पराजय के लिए बल की याचना करते हैं, उन्हें वह पुरुषार्थ में नियुक्त करके विजय पाने में ऐसा समर्थ कर देता है कि बलवान् और बड़ी संख्यावाले भी शत्रु माया से भी उन्हें वश में नहीं कर पाते ॥८॥
संस्कृत : आचार्य रामनाथ वेदालंकार - विषयः
अथ परमात्माग्नये हविर्दानेन किं फलं भवतीत्युच्यते।
संस्कृत : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - (मायया च न२) छलेन अपि (तस्य) परमात्मोपासकस्य (मर्त्यः) मानवः (रिपुः) शत्रुः (न ईशीत) न ईशितुं वशं नेतुं शक्नोति, (यः) परमात्मोपासकः (हव्यदातये) हव्यानां देयानां विजयपराक्रमादीनां दातिः दानं यस्मात् तस्मै। बहुव्रीहौ पूर्वपदप्रकृतिस्वरः। (अग्नये) जगन्नायकाय परमेश्वराय (ददाश) आत्मसमर्पणरूपं हविः प्रयच्छति। दाशृ दाने धातोर्लडर्थे लिट् ॥८॥
संस्कृत : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - विविधविघ्नबाधासंकटजालैराकीर्णेऽस्मिन् जगत्यनेके मर्त्याः शत्रवो विद्वेषविषदिग्धाः सन्तः सज्जनान् वञ्चयितुं वा लुण्ठितुं वा दग्धुं वा हन्तुं वा प्रयतन्ते। परं ये जनाः परमात्मने स्वात्मसमर्पणं कृत्वा तं शत्रुपराजयाय बलं याचन्ते तान् स पुरुषार्थे नियुज्य तथा विजयक्षमान् करोति यथा बलवन्तोऽपि बहुसंख्या अपि शत्रवो माययापि तान् वशं नेतुं न प्रभवन्ति ॥८॥
संस्कृत : आचार्य रामनाथ वेदालंकार - पादटिप्पनी
टिप्पनी - १. ऋ० ८।२३।१५, चन इति समस्तः, हव्यदातिभिः इति च पाठः। २. च न इति निपातद्वयं सह प्रयुक्तं सद् अप्यर्थे प्रायशो दृश्यते। ऋग्वेदे चन इत्येकपदतयैव पाठः पदकारेणापि तत्र पदद्वयतया न विभक्तम्। सामपदकारस्तु च न इति पृथक्त्वेन पठति, तत्रापि अप्यर्थ-ग्रहणे न कापि क्षतिः। अत्र—“मायया प्रज्ञया च। न शब्दः पूरणः—इति वि०। चनेति चार्थे—इति भ०। चनेति निपातसमुदायोऽप्यर्थे, मायया चन माययाऽपि—इति सा०।”
08_0104 न तस्य - 01 ...{Loading}...
लिखितम्
१०४-१। राक्षोघ्नम्॥ अगस्त्य उष्णिगग्निः॥
न꣥तो꣤वा॥ स्या꣣ऽ२३४मा꣥। य꣢या꣡꣯चाऽ२३ना꣢। रिपु꣡री꣯शी꣯त꣢माऽ३१उवाऽ२३। तीऽ२३४याः꣥॥ यो꣡꣯अग्नये꣰꣯ऽ२ददा꣡꣯। श"हव्यदो"ऽ२३४वा꣥॥ ता꣣ऽ२३४ये꣥॥
योनि-प्रस्तुतिः ...{Loading}...
अ꣢प꣣ त्यं꣡ वृ꣢जि꣣न꣢ꣳ रि꣣पु꣢ꣳ स्ते꣣न꣡म꣢ग्ने दुरा꣣꣬ध्य꣢꣯म्। द꣡वि꣢ष्ठमस्य सत्पते कृ꣣धी꣢ सु꣣ग꣢म् ॥ 09:0105 ॥
विश्वास-शाकल-प्रस्तुतिः ...{Loading}...
अप॒ त्यं वृ॑जि॒नं रि॒पुं स्ते॒नम॑ग्ने दुरा॒ध्य॑म् ।
द॒वि॒ष्ठम॑स्य सत्पते कृ॒धी सु॒गम् ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः
अ꣡प꣢꣯। त्यम्। वृ꣣जिन꣢म्। रि꣣पु꣢म्। स्ते꣣न꣢म्। अ꣣ग्ने। दुराध्य꣢꣯म्। दुः꣣। आ꣡ध्य꣢꣯म्। द꣡वि꣢꣯ष्ठम्। अ꣣स्य। सत्पते। सत्। पते। कृधि꣢। सु꣣ग꣢म्। सु꣣। ग꣢म्। १०५।
अधिमन्त्रम् (VC)
- विश्वे देवाः
- ऋजिश्वा भारद्वाजः
- उष्णिक्
- ऋषभः
- आग्नेयं काण्डम्
हिन्दी : आचार्य रामनाथ वेदालंकार - विषयः
अगले मन्त्र में रिपुओं को दूर करने की प्रार्थना की गयी है।
हिन्दी : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - हे (सत्पते) सज्जनों के पालनकर्ता (अग्ने) पराक्रमशाली परमात्मन्, विद्वान् जन अथवा राजन् ! आप (त्यम्) उस (वृजिनम्) छोड़ने योग्य पाप को, (रिपुम्) कामक्रोधादि षड्रिपुवर्ग को, अथवा बाह्य शत्रु को, (स्तेनम्) चोर को, और (दुर्-आध्यम्) बुरा चिन्तन करनेवाले द्वेषी को (दविष्ठम्) दूर से दूर (अप अस्य) फेंक दीजिए ॥९॥ इस मन्त्र में अर्थश्लेष अलङ्कार है ॥९॥
हिन्दी : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - पाप विचार या पापीजन, काम-क्रोध आदि आन्तरिक रिपु या बाह्य शत्रु, चोरी के विचार या चोर लोग, दुश्चिन्ताएँ या दुश्चिन्तनकारी मनुष्य, जो भी हम पर आक्रमण करते हैं, उन्हें हम परमात्मा, विद्वान् लोगों और राजा की सहायता से दूर कर दें। सद्विचार और सद्विचारशील लोग सहयोगी बनकर हमारे साथ विचरें ॥९॥
संस्कृत : आचार्य रामनाथ वेदालंकार - विषयः
अथ रिपूनपनेतुं प्रार्थयते।
संस्कृत : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - हे (सत्पते) सतां पालयितः (अग्ने) पराक्रमशालिन् परमात्मन्, विद्वन्, राजन् वा ! त्वम् (त्यम्) तम् (वृजिनम्) वर्जनीयं पापम्। वृजी वर्जने। वृजिनानि वर्जनीयानि इति निरुक्तम् १०।४१। (रिपुम्) कामक्रोधादिषड्रिपुवर्गम्, बाह्यं शत्रुं वा, (स्तेनम्) चौरम्, (दुर्-आध्यम्२) दुष्टचिन्तनपरायणं द्वेषिणं च। दुर्-आ-ध्यै चिन्तायाम्। (दविष्ठम्) दूरतमं यथा स्यात् तथा। अतिशयेन दूरं दविष्ठम्। दूरशब्दाद् इष्ठनि स्थूलदूर० अ० ६।४।१५६ इति यणादिपरस्य लोपः, पूर्वस्य गुणः। (अप अस्य३) अप क्षिप। असु क्षेपणे, दिवादिः, लोटि मध्यमैकवचने रूपम्। अस्माकं कृते (सुगम्४) सुगम्यं सन्मार्गं च। ‘सुदुरोरधिकरणे।’ अ० ३।२।४८ वा० इत्यनेन अधिकरणेऽर्थे गम् धातोर्डः प्रत्ययः। (कृधी) कुरु, प्रकाशय इत्यर्थः। कुरु इति प्राप्ते श्रुशृणुपॄकृवृभ्यश्छन्दसि। अ० ६।४।१०२ इति हेर्धिः। अन्येषामपि दृश्यते।’ अ० ६।३।१३७ इति दीर्घः ॥९॥५ अत्र अर्थश्लेषालङ्कारः ॥९॥
संस्कृत : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - पापविचाराः पापिनो जना वा, कामक्रोधाद्या आभ्यन्तरा रिपवो बाह्याः शत्रवो वा, स्तेयविचाराः स्तेना वा, दुश्चिन्तनानि दुश्चिन्तनकारिणो वा येऽप्यस्मानाक्रामन्ति तान् वयं परमात्मनो विद्वज्जनानां नृपतेश्च साहाय्येन दूरं प्रक्षिपेम। सद्विचाराः सद्विचारशीला जनाश्च सहयोगिनो भूत्वाऽस्माभिः सार्धं विचरन्तु ॥९॥
संस्कृत : आचार्य रामनाथ वेदालंकार - पादटिप्पनी
टिप्पनी - १. ऋ० ६।५१।१३ २. दुराध्यं कुत्सितम् आभिमुख्येन ध्यानं यस्य स दुराध्यः तं कुत्सितध्यानम् पापसंकल्पमित्यर्थः—इति वि०। ३. विवरणकारस्तु अस्य इति नामपदमाह—अस्य च रिपोः स्तेनस्य च इति। तत्तु न विचारसहं, स्वरविरोधात्। अपास्य अपक्षिप—इति भ०, सा०। ४. सुगं सुखेन गम्यं पन्थानम्—इति भ०। ५. ऋग्भाष्ये दयानन्दर्षिणा मन्त्रोऽयं विद्वत्पक्षे व्याख्यातः।
09_0105 अप त्यम् - 01 ...{Loading}...
लिखितम्
१०५-१। सौमक्रतवम् बृहदाग्नेयम् वा॥ सोमक्रतुरुष्णिगग्निः॥
अ꣣प꣤त्यं꣣वृ꣤जि꣥नम्। रि꣣पू꣢म्। स्ते꣯ना꣣ऽ२३꣡४꣡५꣡म्॥ अ꣢ग्नाइ। दुरा꣡꣯धाऽ२३या꣢ऽ३४म्॥ द꣣वि꣤ष्ठ꣥मस्यसत्। प꣣ता꣢ऽ३इ॥ का꣡ऽ२३र्धी꣤ऽ३॥ सू꣢ऽ३४५गोऽ६"हा꣥इ॥
योनि-प्रस्तुतिः ...{Loading}...
श्रु꣣꣬ष्ट्य꣢꣯ग्ने꣣ नव꣢स्य मे स्तो꣡म꣢स्य वीर विश्पते। नि꣢ मा꣣यि꣢न꣣स्त꣡प꣢सा र꣣क्ष꣡सो꣢ दह ॥ 10:0106 ॥
विश्वास-शाकल-प्रस्तुतिः ...{Loading}...
श्रु॒ष्ट्य॑ग्ने॒ नव॑स्य मे॒ स्तोम॑स्य वीर विश्पते ।
नि मा॒यिन॒स्तपु॑षा र॒क्षसो॑ दह ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः
श्रु꣣ष्टी꣢। अ꣣ग्ने। न꣡व꣢꣯स्य। मे꣣। स्तो꣡म꣢꣯स्य। वी꣣र। विश्पते। नि꣢। मा꣣यि꣡नः꣢। त꣡प꣢꣯सा। र꣣क्ष꣡सः। द꣣ह। १०६।
अधिमन्त्रम् (VC)
- अग्निः
- विश्वमना वैयश्वः
- उष्णिक्
- ऋषभः
- आग्नेयं काण्डम्
हिन्दी : आचार्य रामनाथ वेदालंकार - विषयः
अगले मन्त्र में राक्षसों के विनाश की प्रार्थना की गयी है।
हिन्दी : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - (श्रुष्टी) शीघ्र ही, हे (वीर) पराक्रमशाली, (विश्पते) प्रजापालक (अग्ने) तेजस्वी परमात्मन् वा राजन् ! आप (मे) मेरे (नवस्य) प्रशंसायोग्य (स्तोमस्य) आन्तरिक सद्गुणों की सेना के तथा बाह्य योद्धाओं की सेना के (तपसा) तेज से (मायिनः) मायावी, छल-कपटपूर्ण (रक्षसः) राक्षसी भावों और राक्षसजनों को (नि दह) पूर्णतः भस्म कर दीजिए ॥१०॥ इस मन्त्र में अर्थश्लेष अलङ्कार है ॥१०॥
हिन्दी : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - जो कोई पाप-रूप अथवा पापी-रूप मायावी राक्षस हमें सताते हैं, उन्हें हम अपनी शुभ मनोवृत्तियों से और बलवान् योद्धाओं से तथा परमात्मा और राजा की सहायता से पराजित करके आन्तरिक और बाह्य सुराज्य का उपभोग करें ॥१०॥ इस दशति में अग्नि, पवमान और अदिति नामों से परमात्मा का स्मरण होने से, परमात्मा से धन-कीर्ति आदि की याचना होने से तथा उससे शत्रु-विनाश, राक्षसदाह आदि की प्रार्थना होने से इस दशति के विषय की पूर्व दशति के विषय के साथ सङ्गति है ॥ द्वितीय प्रपाठक में प्रथम अर्ध की प्रथम दशति समाप्त ॥ प्रथम अध्याय में ग्यारहवाँ खण्ड समाप्त ॥
संस्कृत : आचार्य रामनाथ वेदालंकार - विषयः
अथ रक्षसां विनाशः प्रार्थ्यते।
संस्कृत : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - (श्रुष्टी२) क्षिप्रमेव। श्रुष्टी इति क्षिप्रनाम, आशु अष्टीति। निरु० ६।१३। हे (वीर) पराक्रमशालिन्, (विश्पते) प्रजापालक (अग्ने) तेजोमय परमात्मन् राजन् वा ! त्वम् (मे) मम (नवस्य) स्तुत्यस्य, प्रशंसार्हस्य। णु स्तुतौ धातोः अप् प्रत्ययः। (स्तोमस्य) आभ्यन्तरस्य सद्गुणसैन्यस्य, बाह्यस्य च योद्धृसैन्यस्य (तपसा) तेजसा (मायिनः) मायाविनः छलकपटादिपूर्णान् (रक्षसः) राक्षसभावान् राक्षसजनान् वा (नि दह) निःशेषेण भस्मीकुरु ॥१०॥ अत्र अर्थश्लेषालङ्कारः ॥१०॥
संस्कृत : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - ये केचित् पापरूपाः पापिरूपा वा मायाविनो राक्षसा अस्मानुद्वेजयन्ति तान् वयं शुभाभिः स्वमनोवृत्तिभिर्बलवद्भिर्योद्धृसंघैश्च, परमात्मनो नृपस्य च साहाय्येन पराजित्याभ्यन्तरं बाह्यं च सुराज्यमुपभुञ्जीमहि ॥१०॥ अत्र अग्नि-पवमान-अदितिनामभिः परमात्मनः स्मरणात् ततो धनकीर्त्यादियाचनाद्, रिपुविनाशराक्षसदाहादिप्रार्थनाच्चैतद्दशत्यर्थस्य पूर्वदशत्यर्थेन सह संगतिरस्तीति वेद्यम् ॥ इति द्वितीये प्रपाठके प्रथमार्धे प्रथमा दशतिः ॥ इति प्रथमेऽध्याय एकादशः खण्डः ॥
संस्कृत : आचार्य रामनाथ वेदालंकार - पादटिप्पनी
टिप्पनी - १. ऋ० ८।२३।१४, तपसा इत्यत्र तपुषा इति पाठः। २. श्रुष्टी क्षिप्रम्—इति वि०। श्रुष्टी प्रीत्या—इति भ०। सायणस्तु “स्तोमस्य स्तोत्रं शस्त्रादिकं श्रुष्टी श्रुत्वा। श्रुष्टीति ‘स्नात्व्यादयश्च।’ पा० ७।१।४९ इति निपातितः, वकारलोपश्छान्दसः” इत्याह। परमन्यत्र क्वापि स्ववेदभाष्ये तेन केन-चिदन्येन वा वेदभाष्यकारेण श्रुष्टीशब्दः क्त्वान्तो न व्याख्यातः, सर्वत्र निरुक्तानुसारेण क्षिप्रार्थक एव स्वीकृतः।
10_0106 श्रुष्ट्यग्ने नवस्य - 01 ...{Loading}...
लिखितम्
१०६-१। राक्षोघ्नम्॥ अगस्त्य उष्णिगग्निः॥
हा꣥꣯उश्रुष्ट्यग्ने꣯नवस्यमे꣯हाउ॥ स्तो꣢꣯मा꣡स्य꣢वा꣡इ। र꣢विष्प꣡ताये꣢ऽ३४। ऐ꣥꣯ही꣯हा꣯उहो꣤वा꣥। नि꣢मा꣯यि꣡नाः। त꣢प꣡सा꣢꣯रा꣡ऽ२३४। ऐ꣥꣯ही꣯हा꣯उहो꣤वा꣥॥ क्षा꣡साऽ२३४ः। ऐ꣥꣯ही꣯हा꣯उहो꣤वा꣥॥ द꣢हएऽ३४। हि꣥याऽ६हा꣥। हो꣤ऽ५इ॥ डा॥
[[अथ द्वादश खण्डः]]
योनि-प्रस्तुतिः ...{Loading}...
प्र꣡ मꣳहि꣢꣯ष्ठाय गायत ऋ꣣ता꣡व्ने꣢ बृह꣣ते꣢ शु꣣क्र꣡शो꣢चिषे। उ꣣पस्तुता꣡सो꣢ अ꣣ग्न꣡ये꣢ ॥ 11:0107 ॥
विश्वास-शाकल-प्रस्तुतिः ...{Loading}...
प्र मंहि॑ष्ठाय गायत ऋ॒ताव्ने॑ बृह॒ते शु॒क्रशो॑चिषे ।
उप॑स्तुतासो अ॒ग्नये॑ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः
प्र꣢। मँ꣡हि꣢꣯ष्ठाय। गा꣣यत। ऋता꣡व्ने꣢। बृ꣣हते꣢। शु꣣क्र꣡शो꣢चिषे। शु꣣क्र꣢। शो꣣चिषे। उपस्तुता꣡सः꣢। उ꣣प। स्तुता꣡सः꣢अ꣣ग्न꣡ये꣢। १०७।
अधिमन्त्रम् (VC)
- अग्निः
- प्रयोगो भार्गवः
- उष्णिक्
- ऋषभः
- आग्नेयं काण्डम्
हिन्दी : आचार्य रामनाथ वेदालंकार - विषयः
अगले मन्त्र में मनुष्यों को परमेश्वर का गुणगान करने की प्रेरणा दी गयी है।
हिन्दी : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - हे (उपस्तुतासः) प्रशंसा-प्राप्त मनुष्यो ! तुम (मंहिष्ठाय) सबसे बढ़कर दानी, (ऋताव्ने) सत्य नियमोंवाले, (बृहते) महान्, (शुक्रशोचिषे) उज्ज्वल और पवित्र तेजवाले (अग्नये) परमेश्वर के लिए (प्र गायत) भली-भाँति स्तुति-गीत गाओ ॥१॥
हिन्दी : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - प्रशंसित जनों को चाहिए कि वे परमेश्वर की उपासना कर, उसके समान दान, सत्य, तेजस्विता, पवित्रता आदि गुणों को धारण कर यशस्वी हों ॥१॥
संस्कृत : आचार्य रामनाथ वेदालंकार - विषयः
अथ मनुष्याः परमेश्वरस्य गुणान् गातुं प्रेर्यन्ते।
संस्कृत : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - हे (उपस्तुतासः) प्रशंसां प्राप्ताः जनाः ! अत्र उपस्तुत प्रातिपदिकात् सम्बुद्धौ जसि आज्जसेरसुक्।’ अ० ७।१।५० इति जसोऽसुगागमः। यूयम् (मंहिष्ठाय) दातृतमाय। अतिशयेन मंहिता मंहिष्ठः। मंहते दानकर्मा। निघं० ३।२०। ततस्तृचि तुश्छन्दसि।’ अ० ५।३।५९ इति इष्ठनि, तुरिष्ठे-मेयस्सु।’ अ० ६।४।५४ इति तृचो लोपः। (ऋताव्ने) सत्यनियमवते। ऋतशब्दाद् मत्वर्थे ‘छन्दसीवनिपौ च वक्तव्यौ।’ अ० ५।२।१०९ वा० इति वनिप्। अन्येषामपि दृश्यते।’ अ० ६।३।१३७ इति पूर्वपदस्य दीर्घान्तादेशः। (बृहते) महते, (शुक्रशोचिषे) शुक्रं दीप्तं पवित्रं वा शोचिस्तेजो यस्य तस्मै। शोचतिः ज्वलतिकर्मा। निघं० १।१६। शुचिर् पूतीभावे। तत औणादिको रन् प्रत्ययः। उ० २।२९। (अग्नये) परमेश्वराय (प्र गायत) प्रकृष्टतया स्तुतिगानम् अर्पयत ॥१॥
संस्कृत : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - प्रशंसितैर्जनैः परमेश्वरमुपास्य तद्वद् दानसत्यतेजस्वितापवित्रतादिगुणान् संधार्य यशस्विभिर्भाव्यम् ॥१॥
संस्कृत : आचार्य रामनाथ वेदालंकार - पादटिप्पनी
टिप्पनी - १. ऋ० ८।१०३।८, ऋषिः सोभरिः काण्वः। साम० ८७८।
11_0107 प्र मंहिष्ठाय - 01 ...{Loading}...
लिखितम्
१०७-१। प्रमꣳहिष्ठीये द्वे॥ द्वयोरिन्द्रः ककुबग्निः॥
प्र꣥मꣳहा꣢ऽ३इष्ठा꣤꣯यगा꣥꣯यता॥ ऋ꣢ता꣡व्नेऽ᳒२᳒। बृ꣡हते꣯शूक्रा꣢ऽ३शो꣤ऽ३। चाऽ२३४इषा꣥इ॥ उ꣢पा꣡औ꣢ऽ३हो꣢॥ स्तो꣡तासो꣢ऽ३आ꣤ऽ३। ग्ना꣢ऽ३४५योऽ६"हा꣥इ॥
11_0107 प्र मंहिष्ठाय - 02 ...{Loading}...
लिखितम्
१०७-२।
प्र꣤मꣳहि꣥ष्ठा꣯य। गा꣤ऽ५यता꣤॥ ऋ꣢ताऽ᳒२᳒१। व्नेऽ᳒२᳒। बृहा꣡ता꣢ऽ१इशूऽ᳒२᳒। क्र। शो꣡꣯चाऽ२३इषा꣢इ॥ उप। स्तु꣡तौऽ᳒२᳒॥ हु꣡वाइ। हो꣭ऽ३वा꣢ऽ३। स꣢ओ꣡ऽ२३४वा꣥॥ ग्ना꣤ऽ५योऽ६"हा꣥इ॥
11_0107 प्र मंहिष्ठाय - 03 ...{Loading}...
लिखितम्
१०७-३। गायत्रीसामासितम्॥ असितः ककुबग्निः॥प्र꣣मꣳहि꣤ष्ठा꣥꣯यगा꣯। इ꣢या᳐ऽ३४३ई꣢ऽ३४या꣥॥ य꣡तऋता꣯व्ने꣯बृहते꣯शुक्र꣢शौऽ᳒२᳒। हौऽ᳒२᳒। हु꣡वाऽ᳒२᳒इ। चा꣡इषाऽ᳒२᳒इ॥ उ꣡पा꣢ऽ३हो꣡इ। स्तुता꣢ऽ३हो꣡॥ सो꣢꣯अ꣡ग्नाऽ२३या꣢ऽ३४३इ। ओ꣡ऽ२३४५इ॥ डा॥
11_0107 प्र मंहिष्ठाय - 04 ...{Loading}...
लिखितम्
१०७-४। प्रमꣳहिष्ठीयम्॥ इन्द्रः ककुबग्निः॥
प्र꣤मꣳहि꣥ष्ठा꣯यगा꣯यत। प्रमꣳहिष्ठो꣤वा꣥॥ या꣡गा꣯य꣢त। ऋ꣡ताऽ२३व्ना꣢ऽ३४इ। बृहते꣣꣯शु꣤क्रशो꣥꣯। चा꣢ऽ३इषा꣢इ॥ उपौ꣯हो꣯वाऽ३हा꣢इ। स्तुतौ꣯हो꣯वाऽ३हा꣢ऽ३॥ स꣢ओ꣡ऽ२३४वा꣥। ग्ना꣤ऽ५योऽ६"हा꣥इ॥
योनि-प्रस्तुतिः ...{Loading}...
प्र꣡ सो अ꣢꣯ग्ने꣣ त꣢वो꣣ति꣡भिः꣢ सु꣣वी꣡रा꣢भिस्तरति꣣ वा꣡ज꣢कर्मभिः। य꣢स्य꣣ त्व꣢ꣳ स꣣ख्य꣡मावि꣢꣯थ ॥ 12:0108 ॥
विश्वास-शाकल-प्रस्तुतिः ...{Loading}...
प्र सो अ॑ग्ने॒ तवो॒तिभिः॑ सु॒वीरा॑भिस्तिरते॒ वाज॑भर्मभिः ।
यस्य॒ त्वं स॒ख्यमा॒वरः॑ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः
प्र꣢। सः। अ꣣ग्ने। त꣡व꣢꣯। ऊ꣣ति꣡भिः꣢। सु꣣वी꣡रा꣢भिः। सु꣣। वी꣡रा꣢꣯भिः। त꣣रति। वा꣡ज꣢꣯कर्मभिः। वा꣡ज꣢꣯। क꣣र्मभिः। य꣣स्य꣢꣯। त्वम्। स꣣ख्य꣢म्। स꣣। ख्य꣢म्। आ꣡वि꣢꣯थ। १०८।
अधिमन्त्रम् (VC)
- अग्निः
- सौभरिः काण्वः
- उष्णिक्
- ऋषभः
- आग्नेयं काण्डम्
हिन्दी : आचार्य रामनाथ वेदालंकार - विषयः
अगले मन्त्र में इसका वर्णन है कि परमात्मा की मैत्री से क्या लाभ होता है।
हिन्दी : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - हे (अग्ने) प्रकाशमय, प्रकाशदाता परमात्मन् ! (सः) वह मनुष्य (सुवीराभिः) उत्कृष्ट वीर भावों वा वीर पुत्रों को प्राप्त करानेवाली, (वाजकर्मभिः) बल एवं उत्साह को उत्पन्न करनेवाली (तव) आपकी (ऊतिभिः) रक्षाओं के द्वारा (प्र तरति) भली-भाँति विघ्नों को या भवसागर को पार कर जाता है, (यस्य) जिस मनुष्य की (त्वम्) आप (सख्यम्) मैत्री को (आविथ) प्राप्त हो जाते हो ॥२॥
हिन्दी : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - परमात्मा जिसका सखा हो जाता है उस पुरुषार्थी को काम, क्रोध आदि वा ठग, लुटेरा, चोर आदि कोई भी शत्रु पीड़ित नहीं कर सकता ॥२॥
संस्कृत : आचार्य रामनाथ वेदालंकार - विषयः
अथ परमात्मनः सख्येन को लाभ इति वर्णयति।
संस्कृत : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - हे (अग्ने) ज्योतिर्मय ज्योतिष्प्रद परमात्मन् ! (सः) जनः (सुवीराभिः२) उत्कृष्टानां वीराणां वीरभावानां वीरपुत्राणां वा प्रापयित्रीभिः। शोभना वीरा याभिस्ताः सुवीराः ताभिः। बहुव्रीहौ वीरवीर्यौ च।’ अ० ६।२।१२० इति वीरशब्दः आद्युदात्तः। (वाजकर्मभिः) बलोत्साहकारिणीभिः। वाज इति बलनाम। निघं० २।९। वाजः कर्म कार्यं यासां ताभिः, बलकारणभूताभिः। वाजशब्दो घञन्तत्वात् ञित्स्वरेणाद्युदात्तः। बहुव्रीहौ पूर्वपदप्रकृतिस्वरः। (तव) त्वदीयाभिः (ऊतिभिः) रक्षाभिः (प्र तरति) प्रकर्षेण विघ्नान् संतरति, भवसागरं संतरति वा, (यस्य) जनस्य (त्वम्) जगदीश्वरः (सख्यम्) मैत्रीम् (आविथ) प्राप्नोषि। अव रक्षणगत्यादिषु। अत्र गत्यर्थः। गतिश्च प्राप्तिरूपा। लडर्थे लिट्। संहितायां सो अग्ने इत्यत्र प्रकृत्यान्तः पादमव्यपरे।’ अ० ६।१।११५ इति प्रकृतिभावः ॥२॥
संस्कृत : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - परमात्मा यस्य सखा जायते तं पुरुषार्थिनं कामक्रोधादिर्वा वञ्चकलुण्ठकचौरादिर्वा कोऽपि शत्रुः पीडयितुं न शक्नोति ॥२॥
संस्कृत : आचार्य रामनाथ वेदालंकार - पादटिप्पनी
टिप्पनी - १. ऋ० ८।१९।३० तरति, वाजकर्मभिः, सख्यमाविथ इत्यत्र क्रमेण तिरते, वाजभर्मभिः, सख्यमावरः इति पाठः। ऋषिः सोभरिः काण्वः। २. सुवीराभिः शोभनपुत्रपौत्रप्रदाभिः—इति भ०।
12_0108 प्र सो - 01 ...{Loading}...
लिखितम्
१०८-१। वाजभृद्वाजाभृद्वाजाभर्मीयं वा॥ भरद्वाजः ककुबग्निः॥
प्रा꣡सो꣢ऽ३हा꣢इ। आ꣡ग्ने꣢ऽ३हा꣢इ॥ तवाऽ३१उवाऽ२३। तीऽ२३४भीः꣥। सु꣢वी꣡꣯रा꣯भि꣢स्तरतिवा꣡꣯जक꣢र्मभिः॥ या꣡स्या꣢ऽ३हा꣢इ। त्वाꣳ꣡साऽ२३॥ ख्य꣤मोवा꣥। वा꣤ऽ५इथोऽ६"हा꣥इ॥
योनि-प्रस्तुतिः ...{Loading}...
तं꣡ गू꣢र्धया꣣꣬स्व꣢꣯र्णरं दे꣣वा꣡सो꣢ दे꣣व꣡म꣢र꣣तिं꣡ द꣢धन्विरे। दे꣣वत्रा꣢ ह꣣व्य꣡मू꣢हिषे ॥ 13:0109 ॥
विश्वास-शाकल-प्रस्तुतिः ...{Loading}...
तं गू॑र्धया॒ स्व॑र्णरं दे॒वासो॑ दे॒वम॑र॒तिं द॑धन्विरे ।
दे॒व॒त्रा ह॒व्यमोहि॑रे ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः
त꣢म्। गू꣣र्धय। स्व꣢꣯र्णरम्। स्वः꣢꣯। न꣣रम्। देवा꣡सः꣢। दे꣣व꣢म्। अ꣣रति꣢म्। द꣣धन्विरे। देवत्रा꣢। ह꣣व्य꣢म्। ऊ꣣हिषे। १०९।
अधिमन्त्रम् (VC)
- अग्निः
- सौभरिः काण्वः
- उष्णिक्
- ऋषभः
- आग्नेयं काण्डम्
हिन्दी : आचार्य रामनाथ वेदालंकार - विषयः
अगले मन्त्र में परमात्मा की अर्चना के लिए प्रेरणा की गयी है।
हिन्दी : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - हे मनुष्य ! तू (तम्) उस प्रसिद्ध, (स्वर्णरम्) मोक्ष के आनन्द को प्राप्त करानेवाले परमात्मा-रूप अग्नि की (गूर्धय) आराधना कर, जिस (देवम्) तेज से देदीप्यमान तथा तेज से प्रदीप्त करनेवाले, (अरतिम्) सर्वान्तर्यामी, पुरुषार्थ में प्रेरित करनेवाले, पाप आदि के संहारक परमात्मा-रूप अग्नि को (देवासः) विद्वान् लोग (दधन्विरे) अपने अन्तःकरण में धारण करते हैं। अब परमात्माग्नि को सम्बोधन करते हैं—हे परमात्माग्ने ! आप (देवत्रा) विद्वानों में (हव्यम्) दातव्य बल को (ऊहिषे) प्राप्त कराते हो ॥३॥
हिन्दी : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - मनीषी लोग जिस देवाधिदेव, जगत् की रचना करनेहारे जगदीश्वर की आराधना करके धर्म, अर्थ, काम, मोक्ष आदि के सुख को प्राप्त करते हैं, उसकी सभी जन उपासना क्यों न करें? ॥३॥
संस्कृत : आचार्य रामनाथ वेदालंकार - विषयः
अथ परमात्मार्चनाय प्रेरयति।
संस्कृत : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - हे मानव ! त्वम् (तम्) प्रसिद्धम् (स्वर्णरम्२) मोक्षानन्दस्य प्रापयितारम् परमात्माग्निम्। स्वः मोक्षादिसुखं नृणाति प्रापयतीति स्वर्णरः तम्। स्वः इति सुखनाम। नॄ नये क्र्यादिः। (गूर्धय) अर्च। गूर्धयतिः अर्चतिकर्मा। निघं० ३।१४। संहितायाम् अन्येषामपि दृश्यते।’ अ० ६।३।१३७ इति दीर्घः। यम् (देवम्) तेजसा दीप्तं दीपयितारं च (अरतिम्३) सर्वान्तर्यामिनम्, पुरुषार्थे प्रेरकम्, पापादिसंहारकम् परमात्माग्निम्। ऋच्छति व्याप्नोति सर्वत्र, अर्पयति प्रेरयति पुरुषार्थे, ऋणोति हिनस्ति पापादिकं वा यः सः अरतिः। ऋ गतिप्रापणयोः इति, ऋ हिंसायाम् इति वा धातोः ‘बहिवस्यर्तिभ्यश्चित्।’ उ० ४।६० इत्यनेन अतिः प्रत्ययः। (देवासः) देवाः विद्वांसः (दधन्विरे) स्वान्तःकरणे धारयन्ति। डुधाञ् धारणपोषणयोः धातोर्द्विविकरणत्वे छान्दसं रूपमिदम्। यद्वा धन्वतिः गतिकर्मा। निघं० २।१४। तस्य लडर्थे लिटि रूपम्। व्यत्ययेनात्मनेपदम्। अथ परमात्माग्निः सम्बोध्यते—हे परमात्माग्ने ! त्वम् (देवत्रा) देवेषु विद्वत्सु। ‘देवमनुष्यपुरुषपुरुमर्त्येभ्यो द्वितीयासप्तम्योर्बहुलम्।’ अ० ५।४।५६ इति सप्तम्यर्थे त्रा प्रत्ययः। (हव्यम्) दातव्यं बलम् (ऊहिषे) वहसि। अत्र वह प्रापणे धातोः कालसामान्ये लिट्, मध्यमैकवचने रूपम्। तिङ्स्वरः ॥३॥
संस्कृत : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - मनीषिणो जना यं देवाधिदेवं जगत्स्रष्टारं जगदीश्वरमाराध्य धर्मार्थकाममोक्षादिसुखं प्राप्नुवन्ति, स सर्वैरेव जनैः कुतो नोपासनीयः ॥३॥
संस्कृत : आचार्य रामनाथ वेदालंकार - पादटिप्पनी
टिप्पनी - १. ऋ० ८।१९।१, हव्यमूहिषे इत्यत्र हव्यमोहिरे इति पाठः। साम० १६८७। २. स्वर्णरं सर्वस्य नेतारम्। स्वः शब्दः सर्वशब्दपर्यायः। अपि वा स्वर्गस्य नेतारम्—इति भ०। स्वर्णरं सर्वस्य नेतारं, सर्वैः यजमानैः कर्मादौ नेतव्यं वा, अथवा स्वर्गं प्रति हविषां नेतारम्—इति सा०। स्वः, लुप्तोपमम् इदं द्रष्टव्यम्, स्वरिव आदित्यमिवेत्यर्थः, नरं नराकारम्—इति वि०। स्वः, नरम् इति पृथक् पदद्वयमिति पदकृत्पाठात् स्वरश्रुतेश्च स्पष्टमवगम्यते, विवरणकारश्चैवमेव व्याचष्टे—इति सत्यव्रतसामश्रमी। तत्तु चिन्त्यम्, उपलब्धपदपाठपुस्तकेषु समस्तपदत्वेनैव प्रदर्शितत्वात्। ऋग्वेदपदकारेणापि सर्वत्र स्व॑र्णरम् इति पदं स्वः॑ऽनरम् इति समस्तपदत्वेनैव निरूपितम्, सायणादिभिश्च तथैव व्याख्यातम्। समस्तपदत्वेन स्वीकृते सति स्वरोऽपि संगच्छत एव। स्वर् इति न्यङ्स्वरौ स्वरितौ इति स्वरितम्, तत्पुरुषेऽव्ययपूर्वपदप्रकृतिस्वरः। ३. अरतिम् अलं मतिम् पर्याप्तमतिं सर्वज्ञमित्यर्थः। अथवा देवान् यजमानांश्च प्रति गन्तारम्—इति वि०।
13_0109 तं गूर्धयास्वर्णरम् - 01 ...{Loading}...
लिखितम्
१०९-१। सौभराणि त्रीणि॥ त्रयाणां सुभरिः ककुबग्निः॥
तं꣥गू꣤ऽ३र्धा꣢ऽ३या꣤सुव꣥र्णरो꣤वा꣥॥ दे꣢꣯वा꣡꣯सो꣯दे꣯वमराऽ᳒२᳒ता꣡इन्द꣪धाऽ२३। हो꣡। न्वा꣣ऽ२३४इरा꣥इ॥ दे꣢꣯वत्रा꣡꣯ह। व्यमू꣭ऽ३हा꣢ऽ३॥ हा꣡ऽ२᳐इषा꣣ऽ२३४औ꣥꣯हो꣯वा॥ ऊ꣣ऽ२३꣡४꣡५꣡॥
13_0109 तं गूर्धयास्वर्णरम् - 02 ...{Loading}...
लिखितम्
१०९-२।
तं꣥गू꣯र्धया꣯सुवर्णा꣤रा꣥म्॥ दे꣢꣯वा꣡꣯सो꣢꣯दा꣡इ। व꣢म꣣र꣢ता꣡ऽ२३इम्। द꣢ध꣣न्विरा꣢उ। वाऽ३। देऽ२३४वा꣥॥ त्रा꣢꣯हा꣡ऽ२३॥ व्य꣤मोवा꣥। हा꣤ऽ५इषोऽ६"हा꣥इ॥
13_0109 तं गूर्धयास्वर्णरम् - 03 ...{Loading}...
लिखितम्
१०९-३।तं꣥गू꣯र्धया꣯स्वौ꣯हो꣤र्णारा꣥म्॥ दे꣡꣯वाऽ२᳐सो꣣ऽ२३४दे꣥। व꣡मरताऽ२इम्। दा꣣ऽ२३४धा꣥। न्वा꣣ऽ२३४इरा꣥इ। हा꣢हो꣣ऽ२३४हा꣥॥ दे꣡꣯वाऽ२त्रा꣣ऽ२३४हा꣥॥ व्य꣣मू꣢ऽ३हा꣤ऽ५इ॥ षा꣣ऽ२३꣡४꣡५꣡इ॥
योनि-प्रस्तुतिः ...{Loading}...
मा꣡ नो꣢ हृणीथा꣣ अ꣡ति꣢थिं꣣ व꣡सु꣢र꣣ग्निः꣡ पु꣢रुप्रश꣣स्त꣢ ए꣣षः꣢। यः꣢ सु꣣हो꣡ता꣢ स्वध्व꣣रः꣢ ॥ 14:0110 ॥
विश्वास-शाकल-प्रस्तुतिः ...{Loading}...
मा नो॑ हृणीता॒मति॑थि॒र्वसु॑र॒ग्निः पु॑रुप्रश॒स्त ए॒षः ।
यः सु॒होता॑ स्वध्व॒रः ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः
मा꣢। नः꣣। हृणीथाः। अ꣡ति꣢꣯थिम्। व꣡सुः꣢। अ꣣ग्निः꣢। पु꣣रुप्रशस्तः꣢। पु꣣रु। प्रशस्तः꣢। ए꣣षः꣢। यः। सु꣣हो꣡ता꣢। सु꣣। हो꣡ता꣢꣯। स्व꣣ध्वरः꣢। सु꣣। अध्वरः꣢। ११०।
अधिमन्त्रम् (VC)
- अग्निः
- प्रयोगो भार्गवः सौभरिः काण्वो वा
- उष्णिक्
- ऋषभः
- आग्नेयं काण्डम्
हिन्दी : आचार्य रामनाथ वेदालंकार - विषयः
अगले मन्त्र में परमात्मा की पूजा और अतिथि के सत्कार का विषय है।
हिन्दी : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - प्रथम—परमात्मा के पक्ष में। हे भाई ! तू (नः) हम सबके (अतिथिम्) अतिथिरूप, अतिथि के समान पूज्य अग्नि नामक परमात्मा को (मा हृणीथाः) उपेक्षा या वेदविरुद्ध आचरण से क्रुद्ध मत कर। (एषः) यह (वसुः) निवासक (अग्निः) तेजस्वी, अग्रनायक परमात्मा (पुरुप्रशस्तः) बहुतों से स्तुति किया गया है, (यः) जो (सुहोता) उत्तम दाता, और (स्वध्वरः) शुभ रूप से हमारे जीवन-यज्ञ का संचालक है ॥ द्वितीय—अतिथि के पक्ष में। हे गृहिणी ! तू (नः) हमारे (अतिथिम्) अतिथिरूप, आचार्य, उपदेशक, संन्यासी आदि को (मा हृणीथाः) यथायोग्य सत्कार न करके रुष्ट मत कर। (एषः) यह (अग्निः) धर्म, विद्या आदि के प्रकाश से प्रकाशित अतिथि (वसुः) गृहस्थों का निवास-दाता, और (पुरुप्रशस्तः) अतिथि-सत्कार को यज्ञ घोषित करनेवाले बहुत से वेदादि शास्त्रों से प्रशंसित है, (यः) जो विद्वान् अतिथि (सुहोता) सदुपदेष्टा, और (स्वध्वरः) श्रेष्ठ विद्याप्रचार रूप यज्ञवाला है ॥४॥ इस मन्त्र में श्लेषालङ्कार है ॥४॥
हिन्दी : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - जैसे उत्तम प्रकार पूजा किया गया परमेश्वर पूजा करनेवाले को सद्गुण आदि की सम्पत्ति देकर उसका कल्याण करता है, वैसे ही भली-भाँति सत्कार किया गया अतिथि आशीर्वाद, सदुपदेश आदि देकर गृहस्थ का उपकार करता है। इसलिए परमेश्वर की उपासना में और अतिथि के सत्कार में कभी प्रमाद नहीं करना चाहिए ॥४॥
संस्कृत : आचार्य रामनाथ वेदालंकार - विषयः
अथ परमात्मपूजाऽतिथिसत्कारविषयमाह।
संस्कृत : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - प्रथमः—परमात्मपरः। हे मातः ! त्वम् (नः) अस्माकम् (अतिथिम्) अतिथिभूतम् अतिथिवत् पूज्यम् अग्निं परमात्मानम् (मा हृणीथाः) अवज्ञानेन वेदविरुद्धाचरणेन वा न कोपयस्व। हृणीयते क्रुध्यतिकर्मा। निघं० २।१२। हृणीङ् रोषणे लज्जायां च। (एषः२) अयम् (वसुः) निवासकः (अग्निः) तेजस्वी अग्रनायकः परमात्मा (पुरुप्रशस्तः) बहुभिः कीर्तितः विद्यते इति शेषः। पुरु इति बहुनाम। निघं० ३।१। शंसु स्तुतौ। (यः) परमात्मा (सुहोता) शोभनः दाता, (स्वध्वरः) सुष्ठुतयाऽस्माकं जीवनयज्ञस्य सञ्चालकश्च वर्तते। शोभनः अध्वरः जीवनयज्ञः यस्मात् स स्वध्वरः। अथ द्वितीयः—अतिथिपरः। हे गृहिणि ! त्वम् (नः) अस्माकम् (अतिथिम्) अभ्यागतम् आचार्योपदेशकसंन्यासिप्रभृतिम् (मा हृणीथाः) यथायोग्यसत्काराकरणेन रुष्टं मा कार्षीः। (एषः) अयम् (अग्निः) धर्मविद्यादिप्रकाशेन प्रकाशितः अतिथिः (वसुः) गृहस्थानां निवासकः, (पुरुप्रशस्तः) पुरुभिः बहुभिः अतिथिपूजां यज्ञं घोषयद्भिः (वेदादिशास्त्रैः३) प्रशस्तः कृतप्रशंसश्च वर्तते, (यः) विद्वान् अतिथिः (सुहोता) सदुपदेष्टा, (स्वध्वरः) श्रेष्ठः अध्वरः विद्याप्रचाररूपो यज्ञो यस्य तादृशश्च वर्तते ॥४॥ अत्र श्लेषालङ्कारः ॥४॥
संस्कृत : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - यथा सुपूजितः परमेश्वरः पूजकाय सद्गुणादिसम्पत्तिं प्रदाय तत्कल्याणं करोति, तथैव सुसत्कृतोऽतिथिराशीर्वाद-सदुपदेशादि-प्रदानेन गृहस्थमुपकरोति। अतः परमेश्वरोपासनेऽतिथिसत्कारे च कदापि प्रमादो न विधेयः ॥४॥
संस्कृत : आचार्य रामनाथ वेदालंकार - पादटिप्पनी
टिप्पनी - १. ऋ० ८।१०३।१२, ऋषिः सोभरिः काण्वः। प्रथमे पादे मा नो हृणीतामतिथिर् इति पाठः। २. एषः, एषृ गतौ इत्यस्यैतद् रूपम्, गन्ता—इति वि०। भरतसायणयोर्मते तु एषः इति एतदः एव रूपम्। ३. अतिथियज्ञविषये द्रष्टव्यम्। अथ० ९।६, १५।१०-१३।
14_0110 मा नो - 01 ...{Loading}...
लिखितम्
११०-१। पक्थस्य सौभरस्य सामनी द्वे॥ द्वयोः पक्थः ककुबग्निः॥
मा꣤। नाः॥ हृ꣢णी꣯ऽ३था꣡अ꣪तिथी꣢ऽ᳐३म्। वा꣡सू꣢रा꣣ऽ२३४ग्नीः꣥॥ पु꣢रौ꣯हो꣯वाऽ३हा꣢इ। प्रशौ꣯हो꣯वाऽ३हा꣢ऽ३॥ स्त꣢ओ꣡ऽ२३४वा꣥। आ꣤ऽ५इषोऽ६"हा꣥इ॥
14_0110 मा नो - 02 ...{Loading}...
लिखितम्
११०-२।
मा꣤꣯नोहा꣥उ॥ हा꣡ऽ२३४। णी꣯था꣯अ꣣ति꣤थि꣥म्। वा꣢सूरा꣣ऽ२३४ग्ना꣥इः॥ पु꣢रौ꣡꣯ह꣢हो꣡इ। प्र꣢शौ꣡꣯ह꣢हो꣡॥ स्ताऽ२३४ए꣯षाः। ए꣥꣯हियाऽ६हा꣥। हो꣤ऽ५इ॥ डा॥
योनि-प्रस्तुतिः ...{Loading}...
भ꣣द्रो꣡ नो꣢अ꣣ग्नि꣡राहु꣢꣯तो भ꣣द्रा꣢ रा꣣तिः꣡ सु꣢भग भ꣣द्रो꣡ अ꣢ध्व꣣रः꣢। भ꣣द्रा꣢ उ꣣त꣡ प्र꣢꣯शस्तयः ॥ 15:0111 ॥
विश्वास-शाकल-प्रस्तुतिः ...{Loading}...
भ॒द्रो नो॑ अ॒ग्निराहु॑तो भ॒द्रा रा॒तिः सु॑भग भ॒द्रो अ॑ध्व॒रः ।
भ॒द्रा उ॒त प्रश॑स्तयः ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः
भ꣣द्रः꣢। नः꣣। अग्निः꣢। आ꣡हु꣢꣯तः। आ। हु꣣तः। भद्रा꣢। रा꣣तिः꣢। सु꣢भग। सु। भग। भद्रः꣢। अ꣣ध्वरः꣢। भ꣣द्राः꣢। उ꣣त꣢। प्र꣡श꣢꣯स्तयः। प्र। श꣣स्तयः। १११।
अधिमन्त्रम् (VC)
- अग्निः
- सौभरिः काण्वः
- उष्णिक्
- ऋषभः
- आग्नेयं काण्डम्
हिन्दी : आचार्य रामनाथ वेदालंकार - विषयः
अगले मन्त्र में भद्र की आकांक्षा की गयी है।
हिन्दी : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - (आहुतः अग्निः) जिसमें सुगन्धित, मधुर, पुष्टिवर्धक तथा आरोग्यवर्धक हवियों की आहुति दी गयी है, ऐसा यज्ञाग्नि, सत्कार किया गया अतिथि और जिसमें उपासक द्वारा आत्मसमर्पण की आहुति दी गयी है, ऐसा परमात्मा (नः) हमारे लिए (भद्रः) भद्र को देनेवाला हो। (रातिः) हमारे द्वारा दिया गया दान (भद्रा) भद्र अथवा भद्र को देनेवाला हो। हे (सुभग) सौभाग्यशाली मेरे अन्तरात्मन् ! तुझसे किया गया (अद्धवरः) यज्ञ (भद्रः) भद्र अथवा भद्रजनक हो । (उत) और (प्रशस्तयः) तुझसे अर्जित प्रशस्तियाँ वा कीर्तियाँ भी (भद्राः) भद्र अथवा भद्रजनक हों ॥४॥ इस मन्त्र में अर्थश्लेषालङ्कार है ॥५॥
हिन्दी : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - सब मनुष्यों को अग्निहोत्रादिरूप, अतिथिसत्काररूप और परमात्मा की पूजारूप यज्ञ नित्य करना चाहिए, जिससे भद्र प्राप्त हो और उनकी उज्ज्वल कीर्तियाँ सर्वत्र फैलें ॥५॥
संस्कृत : आचार्य रामनाथ वेदालंकार - विषयः
अथ भद्रमाकाङ्क्षते।
संस्कृत : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - (आहुतः अग्निः) प्राप्तसुगन्धिमिष्टपुष्ट्यारोग्यवर्द्धकहव्याहुतिः यज्ञाग्निः, सत्कृतः अतिथिः, प्राप्तसमर्पणाहुतिः परमात्मा च (नः) अस्मभ्यम् (भद्रः) भद्रप्रदः अस्तु। (रातिः) अस्माभिः कृता दत्तिः (भद्रा) श्रेष्ठा भद्रप्रदा वा अस्तु। हे (सुभग) सौभाग्यवन् मदीय अन्तरात्मन् ! त्वया कृतः (अध्वरः) यज्ञः (भद्रः) श्रेष्ठः भद्रप्रदो वा अस्तु। (उत) अपि च (प्रशस्तयः) त्वदुपार्जिताः कीर्तयः (भद्राः) श्रेष्ठाः भद्रप्रदा वा सन्तु ॥५॥२ अत्रार्थश्लेषालङ्कारः ॥५॥
संस्कृत : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - सर्वैर्मनुष्यैरग्निहोत्रादिरूपोऽतिथिसत्कारूपः परमात्मपूजनरूपश्च यज्ञो नित्यमनुष्ठेयो येन तेषां भद्रं भवेत्, तेषामुज्ज्वलाः कीर्तयश्च सर्वत्र प्रसरेयुः ॥५॥
संस्कृत : आचार्य रामनाथ वेदालंकार - पादटिप्पनी
टिप्पनी - १. ऋ० ८।१९।१९, य० १५।३८ ऋषिः परमेष्ठी, साम० १५३८। २. यजुर्भाष्ये दयानन्दर्षिणा मन्त्रोऽयं कल्याणप्राप्तिविषये व्याख्यातः।
15_0111 भद्रो नोअग्निराहुतो - 01 ...{Loading}...
लिखितम्
१११-१। दैवनीकम्॥ देवानीकः ककुबग्निः॥
भ꣤द्रो꣣ऽ४नः꣥। हो꣢इ᳐। अ꣣ग्नि꣤रा꣯हुता꣥ऽ६ए꣥॥ भ꣣द्रा꣯रा꣢꣯ता꣡इः। सु꣢भ꣡गभा꣢ऽ᳐३। द्रो꣡ऽ२᳐ध्वा꣣ऽ᳐२३४राः꣥॥ भ꣢द्रा꣡꣯ऊऽ२३ता꣢ऽ३॥ प्रा꣡ऽ२३शा꣤ऽ३। स्ता꣢ऽ३४५योऽ६"हा꣥इ॥
योनि-प्रस्तुतिः ...{Loading}...
य꣡जि꣢ष्ठं त्वा ववृमहे दे꣣वं꣡ दे꣢व꣣त्रा꣡ होता꣢꣯र꣣म꣡म꣢र्त्यम्। अ꣣स्य꣢ य꣣ज्ञ꣡स्य꣢ सु꣣क्र꣡तु꣢म् ॥ 16:0112 ॥
विश्वास-शाकल-प्रस्तुतिः ...{Loading}...
यजि॑ष्ठं त्वा ववृमहे दे॒वं दे॑व॒त्रा होता॑र॒मम॑र्त्यम् ।
अ॒स्य य॒ज्ञस्य॑ सु॒क्रतु॑म् ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः
य꣡जि꣢꣯ष्ठम्। त्वा꣣। ववृमहे। देव꣢म्। दे꣢वत्रा꣢। हो꣡ता꣢꣯रम्। अ꣡म꣢꣯र्त्यम्। अ। म꣣र्त्यम्। अस्य꣢। य꣣ज्ञ꣡स्य꣢। सुक्र꣡तु꣢म्। सु꣣। क्र꣡तु꣢꣯म्। ११२।
अधिमन्त्रम् (VC)
- अग्निः
- सौभरिः काण्वः
- उष्णिक्
- ऋषभः
- आग्नेयं काण्डम्
हिन्दी : आचार्य रामनाथ वेदालंकार - विषयः
अगले मन्त्र में परमात्मा और राजा को वरने का विषय है।
हिन्दी : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - प्रथम—परमात्मा के पक्ष में। हे अग्रणी परब्रह्म परमात्मन् ! (यजिष्ठम्) अतिशयरूप से सृष्टियज्ञ के विधाता, सुख-ऐश्वर्य आदि के दाता, सूर्य-पृथिवी आदि का परस्पर संगम करानेवाले, (देवत्रा देवम्) प्रकाशक सूर्य, बिजली, चन्द्रमा आदि तथा चक्षु, श्रोत्र, मन आदि में सर्वश्रेष्ठ प्रकाशक (होतारम्) मोक्षसुख के प्रदाता, (अमर्त्यम्) अमरणशील, (अस्य यज्ञस्य) इस मेरे ध्यान-यज्ञ के (सुक्रतुम्) सुसंचालक, सफलताप्रदायक (त्वा) आपको, हम (ववृमहे) उपास्य रूप से वरण करते हैं ॥६॥ द्वितीय—राजा के पक्ष में। हे अग्रगन्ता वीरपुरुष ! (यजिष्ठम्) अतिशय परोपकार-यज्ञ करनेवाले, (देवत्रा देवम्) दिव्यगुणयुक्त मनुष्यों में विशेषरूप से दिव्य गुणोंवाले, (होतारम्) प्रजाओं को सुख देनेवाले (अमर्त्यम) अमर कीर्तिवाले, (अस्य यज्ञस्य) इस राष्ट्रयज्ञ के (सुक्रतुम्) सुकर्ता (त्वा) तुझे, हम प्रजाजन (ववृमहे) राजा के पद के लिए चुनते हैं ॥६॥ इस मन्त्र में श्लेषालङ्कार है। देवं, देव में छेकानुप्रास है ॥६॥
हिन्दी : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - जैसे प्रजाजनों को दिव्य गुण-कर्म-स्वभाववाले परमेश्वर का उपास्य रूप में वरण करना चाहिए, वैसे ही वीर, परोपकारी, श्लाघ्य गुणोंवाले, सुखप्रदाता, कीर्तिमान्, सुशासक, शत्रु-विजेता पुरुष को राजा के पद पर प्रतिष्ठित करने के लिए चुनना चाहिए ॥६॥
संस्कृत : आचार्य रामनाथ वेदालंकार - विषयः
अथ परमात्मनो नृपतेश्च वरणविषयमाह।
संस्कृत : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - प्रथमः—परमात्मपरः। हे अग्ने अग्रणीः परब्रह्म परमात्मन् ! (यजिष्ठम्) अतिशयेन यष्टारम् सृष्टियज्ञविधातारं, सुखैश्वर्यादीनां दातारं, द्यावापृथिव्यादीनां सङ्गमयितारम्। अतिशयेन यष्टा यजिष्ठः। यज देवपूजासङ्गतिकरणदानेषु। तृजन्ताद् अतिशायने इष्ठनि तुरिष्ठेमेयस्सु।’ अ० ६।४।१५४ इति तृचो लोपः। (देवत्रा देवम्) देवेषु प्रकाशकेषु सूर्यविद्युच्चन्द्रादिषु चक्षुःश्रोत्रमनआदिषु वा श्रेष्ठं प्रकाशकम्। देवत्रा देवेषु, सप्तम्यर्थे त्रा प्रत्ययः। (होतारम्) मोक्षसुखस्य प्रदातारम्, (अमर्त्यम्) अमरणधर्माणम्, (अस्य यज्ञस्य) एतस्य मदीयस्य ध्यानयज्ञस्य (सुक्रतुम्) सुसञ्चालकं सुसफलयितारम् (त्वा) त्वाम् वयम् (ववृमहे) उपास्यत्वेन वृण्महे। वृञ् वरणे, कालसामान्ये लिट् ॥६॥ अथ द्वितीयः—नृपतिपरः। हे अग्ने अग्रगन्तः वीरपुरुष ! (यजिष्ठम्) अतिशयेन यष्टारं, परोपकारिणम्, (देवत्रा देवम्) दिव्यगुणयुक्तेषु जनेषु विशेषेण दिव्यगुणयुक्तम्, (होतारम्) प्रजाभ्यः सुखप्रदातारम्, (अमर्त्यम्) कीर्त्या अमरणशीलम्, (अस्य यज्ञस्य) एतस्य राष्ट्रयज्ञस्य (सुक्रतुम्) सुकर्तारम् (त्वा) त्वाम्, (वयं) प्रजाजनाः (ववृमहे) राजपदाय वृण्महे ॥६॥ अत्र श्लेषालङ्कारः। देवं, देव इत्यत्र छेकानुप्रासः ॥६॥
संस्कृत : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - यथा प्रजाजनैर्दिव्यगुणकर्मस्वभावः परमेश्वर उपास्यत्वेन वरणीयस्तथैव वीरः, परोपकारी, श्लाघ्यगुणः, सुखप्रदाता, कीर्तिमान्, सुशासकः, शत्रुविजेता पुरुषो राजपदे प्रतिष्ठापनाय वरणीयः ॥६॥
संस्कृत : आचार्य रामनाथ वेदालंकार - पादटिप्पनी
टिप्पनी - १. ऋ० ८।१९।३, साम० १४१३।
16_0112 यजिष्ठं त्वा - 01 ...{Loading}...
लिखितम्
११२-१। गौतमम् साध्यं वा॥ साधिः ककुबग्निः॥
या꣣ऽ५जि। ष्ठंत्वा꣤ऽ३वा꣢ऽ᳐३वृ꣤महा꣥इ॥ दे꣢꣯वं꣡दे꣯वत्रा꣯हो꣯ताऽ२३रा꣢म्। आ꣡मर्ति꣢यम्॥ आ꣡स्य꣪याज्ञाऽ२३। स्या꣡ऽ२३सू꣤ऽ३। क्रा꣢ऽ३४५तोऽ६"हा꣥इ॥
योनि-प्रस्तुतिः ...{Loading}...
त꣡द꣢ग्ने द्यु꣣म्न꣡मा भ꣢꣯र꣣ यत्सा꣣सा꣡हा꣢ स꣡द꣢ने꣣ कं꣡ चि꣢द꣣त्रि꣡ण꣢म्। म꣣न्युं꣡ जन꣢꣯स्य दू꣣꣬ढ्य꣢꣯म् ॥ 17:0113 ॥
विश्वास-शाकल-प्रस्तुतिः ...{Loading}...
तद॑ग्ने द्यु॒म्नमा भ॑र॒ यत्सा॒सह॒त्सद॑ने॒ कं चि॑द॒त्रिण॑म् ।
म॒न्युं जन॑स्य दू॒ढ्यः॑ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः
त꣢त्। अ꣣ग्ने। द्युम्न꣢म्। आ। भ꣣र। य꣢त्। सा꣣सा꣡ह꣢। स꣡द꣢꣯ने। कम्। चि꣣त्। अत्रि꣡ण꣢म्। म꣣न्यु꣢म्। ज꣡न꣢꣯स्य। दू꣣ढ्य꣢꣯म्। ११३।
अधिमन्त्रम् (VC)
- अग्निः
- सौभरिः काण्वः
- उष्णिक्
- ऋषभः
- आग्नेयं काण्डम्
हिन्दी : आचार्य रामनाथ वेदालंकार - विषयः
अगले मन्त्र में परमात्मा से तेज की प्रार्थना की गयी है।
हिन्दी : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - हे (अग्ने) तेजस्वी परमात्मन् ! आप (तत्) वह (द्युम्नम्) तेज (आभर) हमें प्रदान कीजिए, (यत्) जो (सदने) हृदय-सदन और राष्ट्र-सदन में (कंचित्) जिस किसी भी (अत्रिणम्) भक्षक पाप-रूप अथवा पापी-रूप राक्षस को और (जनस्य) मनुष्य के (दूढ्यम्) दुर्बुद्धिकारी (मन्युम्) क्रोध को (सासाह) नष्ट कर दे ॥७॥
हिन्दी : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - मनुष्य के हृदय-सदन को बहुत से पाप-रूप राक्षस और राष्ट्र-सदन को भ्रष्टाचार में संलग्न पापी-रूप राक्षस आक्रान्त करके बिगाड़ना चाहते हैं। क्रोध भी मनुष्य का और राष्ट्र का महान् शत्रु है, जिससे ग्रस्त हुए प्रजाजन और राज्य के अधिकारी सहृदयता को छोड़कर नरपिशाच हो जाते हैं। परमेश्वर की प्रेरणा से मनुष्यों को ऐसा तेज धारण करना चाहिए, जिससे वे सभी पाप विचारों को, पापी लोगों को और क्रोध के नग्न ताण्डव को खण्डित करके अपने हृदय को, जन-हृदय को और राष्ट्र-हृदय को पवित्र करें ॥७॥
संस्कृत : आचार्य रामनाथ वेदालंकार - विषयः
अथ परमात्मानं तेजः प्रार्थयते।
संस्कृत : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - हे (अग्ने) तेजोमय परमात्मन् ! त्वम् (तत्) स्पृहणीयम् (द्युम्नम्) तेजः। द्युम्नं द्योततेः। निरु० ५।५। (आभर) अस्मभ्यम् आहर, (यत्) तेजः (सदने) हृदयगृहे राष्ट्रगृहे वा (कं चित्) यं कमपि (अत्रिणम्) भक्षकं पापरूपं पापिरूपं वा राक्षसम्। अद् भक्षणे धातोः अदेस्त्रिनिश्च।’ उ० ४।६९ इति त्रिनिः प्रत्ययः। रक्षांसि वै पाप्माऽत्रिणः। ऐ० ब्रा० २।२। किञ्च (जनस्य) मनुष्यस्य (ढूढ्यम्२) दुष्टा धीर्यस्मात् तम् दुर्बुद्धिकारकमित्यर्थः। ढूढ्यं दुर्धियं पापधियम् इति निरुक्तम् ५।२। (मन्युम्) क्रोधम्। मन्युः क्रोधनाम। निघं० २।१३। (सासाह) अभिभवेत्। अभिभवार्थात् षह धातोः लिङर्थे लिट्। तुजादीनां दीर्घोऽभ्यासस्य।’ अ० ६।१।७ इत्यभ्यासदीर्घः ॥७॥
संस्कृत : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - मनुष्यस्य हृदयसदनं बहवः पापरूपा राक्षसाः राष्ट्रसदनं च भ्रष्टाचाररताः पापिरूपा राक्षसा समाक्रम्य विकारयितुमिच्छन्ति। क्रोधोऽपि मनुष्यस्य राष्ट्रस्य च महान् रिपुर्येन ग्रस्ताः प्रजा राज्याधिकारिणो वा सहृदयतां विहाय नरपिशाचत्वं प्रतिपद्यन्ते। परमेश्वरस्य प्रेरणया जनैस्तत् तेजो धारणीयं येन ते समस्तानपि पापविचारान्, पापिनो जनान्, क्रोधस्य नग्नं ताण्डवं च विखण्ड्य स्वात्महृदयं, जनहृदयं, राष्ट्रहृदयं च पवित्रं कुर्युः ॥७॥
संस्कृत : आचार्य रामनाथ वेदालंकार - पादटिप्पनी
टिप्पनी - १. ऋ० ८।१९।१५, सासाह, ढूढ्यम्, इत्यत्र क्रमेण सासहत्, दूढ्यः इति पाठः। २. दूढ्यं दुर्धियं दुष्टाभिध्यानं वा—इति भ०।
17_0113 तदग्ने द्युम्नमा - 01 ...{Loading}...
लिखितम्
११३-१। संवर्गः॥ जमदग्न्युष्णिगग्निः॥त꣤दग्ने꣯द्यूऽ५म्नम्। आ꣯भरो꣤वा॥ य꣢त्सा꣡꣯साऽ२३हा꣢। स꣡दाऽ२३ना꣢इ। कञ्चि-द꣡त्राऽ२३इणा꣢म्॥ मा꣡न्युञ्जनस्यदूऽ२३हो꣡॥ ढाऽ२३४याम्। ए꣥꣯हियाऽ६हा꣥। हो꣤ऽ५इ॥ डा॥
योनि-प्रस्तुतिः ...{Loading}...
य꣡द्वा उ꣢꣯ वि꣣श्प꣡तिः꣢ शि꣣तः꣡ सुप्री꣢꣯तो꣣ म꣡नु꣢षो वि꣣शे꣢। वि꣢꣫श्वेद꣣ग्निः꣢꣫ प्रति꣣ र꣡क्षा꣢ꣳसि सेधति ॥ 18:0114 ॥
विश्वास-शाकल-प्रस्तुतिः ...{Loading}...
यद्वा उ॑ वि॒श्पतिः॑ शि॒तः सुप्री॑तो॒ मनु॑षो वि॒शि ।
विश्वेद॒ग्निः प्रति॒ रक्षां॑सि सेधति ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः
य꣢द्। वै। उ꣣। विश्प꣡तिः꣢। शि꣣तः꣢। सु꣡प्री꣢꣯तः। सु। प्री꣣तः म꣡नु꣢꣯षः। वि꣣शे꣢। वि꣡श्वा꣢꣯। इत्। अ꣣ग्निः꣢। प्र꣡ति꣢꣯। रक्षाँ꣢꣯सि। से꣣धति। ११४।
अधिमन्त्रम् (VC)
- अग्निः
- विश्वमना वैयश्वः
- उष्णिक्
- ऋषभः
- आग्नेयं काण्डम्
हिन्दी : आचार्य रामनाथ वेदालंकार - विषयः
अगले मन्त्र में यह वर्णन है कि यज्ञाग्नि, अतिथि, आचार्य, राजा और परमात्मा मनुष्यों का क्या उपकार करते हैं।
हिन्दी : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - (यत् वै उ) जब (विश्पतिः) प्रजापालक (अग्निः) यज्ञाग्नि, अतिथि, आचार्य, राजा वा परमात्मा (शितः) हवि देने से तीक्ष्ण, भली-भाँति उद्बोधित वा उत्साहित होकर (मनुषः) सत्कार करनेवाले मनुष्य के (विशे) यज्ञगृह, स्व-गृह, गुरुकुल-रूप गृह, राष्ट्र-गृह वा हृदय-गृह में (सुप्रीतः) भली-भाँति तृप्त हो जाता है, तब (विश्वा इत्) सभी (रक्षांसि) अविद्या, रोग, दुराचार, दुर्गुण आदि राक्षसों तथा शत्रुओं को (प्रतिसेधति) दूर कर देता है ॥८॥ इस मन्त्र में अर्थश्लेषालङ्कार है ॥८॥
हिन्दी : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - जैसे घृत आदि की आहुति देने से तीक्ष्ण तथा सुतृप्त हुई यज्ञाग्नि रोगरूप राक्षसों को विनष्ट करती है, अथवा जैसे घर में सत्कार से प्रसन्न किया गया विद्वान् अतिथि गृहस्थ के सब अविद्या आदि राक्षसों का विनाश करता है, अथवा जैसे शिष्यों की शुश्रूषा तथा उनके व्रतपालन से वश में किया गया आचार्य उनके सब दोषों को दूर करता है, अथवा जैसे प्रजाजनों से उत्साहित तथा कर आदि के प्रदान से सन्तुष्ट किया गया राजा उनके संकटों को हटाता है, वैसे ही समर्पणरूप हवि देकर उपासना किया गया तथा सुप्रसन्न किया गया परमात्मा उपासकों के सब विघ्नों को और काम, क्रोध आदि राक्षसों को समूल नष्ट कर देता है ॥८॥ इस दशति में परमात्मा की मित्रता का फल प्रतिपादन करते हुए उसकी स्तुति की प्रेरणा होने से, उससे तेज आदि की प्रार्थना होने से, उसके द्वारा राक्षसों के निवारण आदि का वर्णन होने से और अग्नि नाम से यज्ञाग्नि, अतिथि, आचार्य, राजा आदि के चरित का वर्णन होने से इस दशति के विषय की पूर्व दशति के विषय के साथ सङ्गति है ॥ द्वितीय प्रपाठक में प्रथम अर्ध की द्वितीय दशति समाप्त ॥ प्रथम अध्याय में बारहवाँ खण्ड समाप्त ॥ यह प्रथम अध्याय समाप्त हुआ ॥
संस्कृत : आचार्य रामनाथ वेदालंकार - विषयः
अथ यज्ञाग्निरतिथिराचार्यो राजा परमात्मा च मनुष्याणां किमुपकुर्वन्तीत्याह।
संस्कृत : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - (यत् वै उ) यदा खलु (विश्पतिः) प्रजापालकः (अग्निः) यज्ञाग्निः, अतिथिः, आचार्यः, राजा, परमात्मा वा (शितः) हविष्प्रदानेन तीक्ष्णीकृतः, प्रोद्बोधितः, उत्साहितो वा सन्। शो तनूकरणे निष्ठायां रूपम्। (मनुषः) सत्कर्तुः मनुष्यस्य (विशे) यज्ञगृहे स्वगृहे, गुरुकुलगृहे, राष्ट्रगृहे, हृदयगृहे वा। विशन्त्येतद् इति विशः गृहम्। (सुप्रीतः) सुतृप्तः जायते, तदा (विश्वा इत्) सर्वाण्येव। विश्वानि इति प्राप्ते शेश्छन्दसि बहुलम्।’ अ० ६।१।७० इति शिलोपः। (रक्षांसि) अविद्याव्याधिदुराचारदुर्गुणादीन् राक्षसान् शत्रूँश्च (प्रति सेधति) निवारयति ॥८॥ अत्रार्थश्लेषालङ्कारः ॥८॥
संस्कृत : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - यथा घृताद्याहुतिप्रदानेन तीक्ष्णीकृतः सुतृप्तश्च यज्ञवह्निः सर्वान् रोगराक्षसान् विनाशयति, यथा वा गृहे सत्कारेण प्रसादितो विद्वानतिथिर्गृहस्थस्य सर्वानविद्यादीन् राक्षसान् हन्ति, यथा वा शिष्याणां शुश्रूषया व्रतपालनेन च वशीकृत आचार्यस्तेषां समस्तान् दोषान् दूरीकरोति, यथा वा प्रजाजनैरुत्साहितः करादिप्रदानेन तोषितश्च राजा तेषां संकटानपहरति, तथा समर्पणरूपहविष्प्रदानेनोपासित सुतोषितश्च परमात्मा सर्वान् विघ्नान् कामक्रोधादीन् राक्षसाँश्च समूलं हिनस्ति ॥८॥ अत्र परमात्मसख्यस्य फलप्रतिपादनपूर्वकं तत्स्तुत्यर्थं प्रेरणात्, ततस्तेजःप्रार्थनात्, तद्द्वारा राक्षसनिवारणादिवर्णनाद्, अग्निनाम्ना नृपातिथ्याचार्ययज्ञाग्न्यादीनां चरितवर्णनाच्चैतद्दशत्यर्थस्य पूर्वदशत्यर्थेन सह संगतिरस्तीति बोध्यम् ॥ इति द्वितीये प्रपाठके प्रथमार्धे द्वितीया दशतिः। इति प्रथमेऽध्याये द्वादशः खण्डः। समाप्तश्चायं प्रथमोऽध्यायः।
संस्कृत : आचार्य रामनाथ वेदालंकार - पादटिप्पनी
टिप्पनी - १. ऋ० ८।२३।१३, विशे इत्यत्र विशि इति पाठः।
18_0114 यद्वा उ - 01 ...{Loading}...
लिखितम्
११४-१। राक्षोघ्नम्॥ अगस्त्य उष्णिगग्निः॥
य꣢द्वा꣡꣯ऊऽ२३वि꣤श्पति꣥श्शिताः॥ सु꣡प्री꣯तो꣢꣯म꣡नुषो꣢꣯विशे꣡꣯॥ विश्वाइदाऽ२३ग्नीः꣢॥ प्र꣡ति꣢र꣡क्षा꣢꣯। सि꣣से꣯ध꣢ता꣡। औ꣢ऽ᳐३हो꣤वा꣥। हो꣤ऽ५इ॥ डा॥ ओ꣡म्॥