०३ १

[[अथ तृतीयप्रपाठके प्रथमोऽर्धः]]

37_0091 सोमं राजानम् - 01 ...{Loading}...
लिखितम्

९१-१। बार्हस्पत्यम्॥ बृहस्पतिरनुष्टुबग्निः॥ विश्वेदेवाः।

सो꣤꣯मꣳ꣥रा꣤꣯जा꣥꣯नंव꣤रु꣥णा꣤म्॥ अ꣢ग्नि꣡मन्वा꣯रभा꣢꣯महेऽ᳐३। हो꣡वा꣢ऽ३हा꣢इ। आ꣯दित्यं꣡विष्णुꣳ꣢सू꣡꣯र्य꣢म्। हो꣡वा꣢ऽ३हा꣢इ॥ ब्रह्मा꣡꣯णाऽ२३ञ्चा꣢ऽ३। हो꣡वा꣢ऽ३हा꣢इ॥ बॄ꣡हा꣭ऽ३उवा꣢ऽ३॥ पाऽ२३४ती꣥म्॥

38_0092 इत एत - 01 ...{Loading}...
लिखितम्

९२-१। आरूढवदाङ्गिरसं यामं वा॥ आरूढविदाङ्गिरानुष्टुबग्निः॥

आ꣡꣯रो꣭ऽ᳐३हा꣢न्। आ꣡꣯रो꣭ऽ᳐३हा꣢न्। आ꣡꣯रो꣭ऽ᳐३हा꣢न्। इतए꣯तउऽ᳐३दा꣡रू꣢ऽ१हाऽ᳒२᳒न्॥ दिवᳲपृष्ठा꣯निऽ᳐३या꣡रू꣢ऽ१हाऽ᳒२᳒न्॥ प्रभू꣯र्जयो꣯यऽ᳐३था꣡पा꣢ऽ१थाऽ᳒२᳒॥ उद्या꣯मङ्गिरऽ᳐३सो꣡या꣢ऽ१यूऽ᳒२ः᳒। आ꣡꣯रो꣭ऽ᳐३हा꣢न्। आ꣡꣯रो꣭ऽ᳐३हा꣢न्। आ꣡ऽ२३। रो꣡ऽ२᳐। हा꣣ऽ२३४। औ꣥꣯हो꣯वा। ऊ꣣ऽ२३४पा꣥॥

39_0093 राये अग्ने - 01 ...{Loading}...
लिखितम्

९३-१। आसिते द्वे॥ द्वयोरसितोऽनुष्टुबग्निः॥

रा꣥꣯ये꣤꣯अ꣥ग्ने꣯महा꣤इ॥ त्वा꣡। दा꣯ना꣯यसमिधी꣯माऽ२३ही꣢। आ꣡इडीऽ᳒२᳒ष्वा꣡हीऽ᳒२᳒। महे꣡꣯वृषन्॥ द्यावाऽ᳒२᳒हो꣡त्राऽ᳒२᳒॥ यपो꣡वा꣢ऽ᳐३ओ꣡ऽ२३४वा꣥। था꣤ऽ५इवोऽ६"हा꣥इ॥

39_0093 राये अग्ने - 02 ...{Loading}...
लिखितम्

९३-२।रा꣢꣯या꣡याऽ२३ग्ने꣤꣯महे꣯त्वा꣯हा꣥उ॥ दा꣡꣯ना꣯यसमिधी꣯माऽ२३हा꣢इ। आ꣡इडाइष्वा꣢ऽ᳐३हा꣢ऽ᳐३इ। मा꣡हे꣢वा꣣ऽ२३४र्षा꣥न्॥ द्या꣡꣯वाहो꣢ऽ३त्रा꣢ऽ३॥ य꣢पो꣡ऽ२३४वा꣥। था꣤ऽ५इवोऽ६"हा꣥इ॥

40_0094 दधन्वे वा - 01 ...{Loading}...
लिखितम्

९४-१। त्वाष्ट्रीसाम॥ त्वष्टानुष्टुबग्निः॥

द꣤धन्वे꣯वाऽ५यदी꣯म꣤नू॥ वो꣡꣯चद्ब्रह्मे꣯तिवे꣯रुतत्। पारि꣪विश्वाऽ᳒२᳒। निका꣡꣯व्या॥ नाइमिश्चक्रौ꣢वा᳐॥ ई꣣ऽ२३४वा꣥। भु꣢वा꣡त्। औऽ२३हो꣤वा꣥। हो꣤ऽ५इ॥ डा॥

41_0095 प्रत्यग्ने हरसा - 01 ...{Loading}...
लिखितम्

९५-१। राक्षोघ्नम्॥ अगस्त्योऽनुष्टुबग्निः॥ रक्षोहा वा।

प्र꣣त्य꣤ग्ने꣥꣯। हो꣢इ᳐। ह꣣र꣤सा꣯हरा꣥ऽ६ए꣥॥ शृ꣢णा꣡꣯हि꣢वा꣡ऽ२᳐इ। श्व꣣ता꣢ऽ३४५ः। पा꣣ऽ२३४री꣥॥ या꣢꣯तुधा꣡꣯नस्य꣢रक्ष꣡सो꣢꣯ऽ३᳐॥ बा꣡ऽ२३ला꣢म्॥ नि꣡युब्ज꣢वो꣡ऽ२३४वा꣥॥ री꣣ऽ२३४या꣥म्॥

42_0096 त्वमग्ने वसूंरिह - 01 ...{Loading}...
लिखितम्

९६-१। मानवम्॥ मनुरनुष्टुबग्निः॥ विश्वेदेवाः वा।

त्व꣤म꣥ग्ने꣯। त्व꣤म꣥ग्ना꣤इ॥ व꣢सूꣳ꣡꣯रिहा। रुद्राꣳ꣯आऽ२३दी꣢। तियाꣳ꣡꣯उता। यजा꣯सूऽ२३वा꣢। ध्वर꣡ञ्जनम्॥ मनुजाऽ२३ता꣢म्॥ घृतप्रु꣡ष꣢म्। इ꣡डाऽ२३भा꣢ऽ३४३। ओ꣡ऽ२३४५इ॥ डा॥

[[अथ दशम खण्डः]]

01_0097 पुरु त्वा - 01 ...{Loading}...
लिखितम्

९७-१। (द्यौतानि पञ्च) तौदे द्वे॥ द्वयोः तोद उष्णिगग्निः॥

पु꣥रू꣤॥ त्वा꣢꣯दा꣡꣯शिवाꣳ꣯वो꣯चाये꣢ऽ३। आ꣤री꣥रा꣤ग्ना꣥इ। ता꣢꣯व꣡स्विदा। तो꣢꣯द꣡स्ये꣯वशरणआऽ२३हो꣡इ॥ महाऽ२३हो꣡ये꣢ऽ᳐३॥ स्यो꣢। या꣣ऽ२३४औ꣥꣯हो꣯वा॥ ई꣣ऽ२३꣡४꣡५꣡॥

01_0097 पुरु त्वा - 02 ...{Loading}...
लिखितम्

९७-२।

पु꣥रु꣤त्वा꣥꣯दा꣯शिवाꣳ꣤꣯वो꣥꣯। चे॥ आ꣢री᳐रा꣣ऽ२३४ग्ना꣥इ। ता꣢वस्वा꣣ऽ२३४इदा꣥॥ तो꣤꣯द꣣स्ये꣤꣯व꣥शर। ण꣣योऽ२३४हा꣥इ॥ मा꣭ऽ᳐३हा꣢ऽ᳐३॥ हिं꣡माये꣢ऽ३। स्यो꣢। या꣣ऽ२३४औ꣥꣯हो꣯वा॥ ई꣣ऽ२३꣡४꣡५꣡॥

01_0097 पुरु त्वा - 03 ...{Loading}...
लिखितम्

९७-३। दैर्घतमसानि त्रीणि॥ त्रयाणां दीर्घतमा उष्णिगग्निः॥

पु꣥रु꣤त्वा꣥꣯दा꣯शिवाꣳ꣤꣯वो꣥꣯। चे। चे॥ अ꣢रा꣡इराऽ२३४ग्ना꣥इ। ता꣢वस्वा꣣ऽ२३४इदा꣥॥ तो꣢꣯दा꣡स्याऽ२३४इवा꣥॥ शा꣢रा᳐णा꣣ऽ२३४या꣥। मा꣢ऽ३हा꣤ऽ५स्याऽ६५६॥ ए꣢ऽ᳐३१॥

01_0097 पुरु त्वा - 04 ...{Loading}...
लिखितम्

९७-४।

पु꣥रुत्वा꣢ऽ३दा꣤꣯शि꣥वाꣳ꣤꣯वो꣯चे꣥॥ अ꣢रि꣡र। ग्नाइ। त꣪वाऽ२᳐स्वा꣣ऽ२३४इदा꣥॥ तो꣣ऽ२३४दा꣥। स्या꣣ऽ२३४इवा꣥॥ शा꣢रा᳐णा꣣ऽ२३४या꣥। मा꣢ऽ᳐३हा꣤ऽ५"स्याऽ६५६॥

01_0097 पुरु त्वा - 05 ...{Loading}...
लिखितम्

९७-५।

पु꣢रु꣡त्वाऽ२३दा꣤꣯शिवाꣳ꣯वो꣯चे꣯हा꣥उ॥ हा꣢। औ꣣꣯हो꣭ऽ३हा꣢। ओ꣣ऽ२३४वा꣥। अ꣢रि꣡रग्ने꣢꣯त꣡वस्वि꣢दा꣡꣯॥ हा꣢᳐। औ꣣꣯हो꣭ऽ३हा꣢। ओ꣣ऽ२३४वा꣥। तो꣢꣯द꣡स्ये꣢꣯वशरण꣡आ꣯॥ हा꣢᳐। औ꣣꣯हो꣭ऽ३हा꣢। ओ꣣ऽ२३४वा꣥॥ ए꣢ऽ᳐३। म꣢ह꣡स्या꣣ऽ२३꣡४꣡५꣡॥

02_0098 प्र होत्रे - 01 ...{Loading}...
लिखितम्

९८-१। प्रहितौ द्वौ॥ द्वयोः श्यावाश्व उष्णिगग्निः॥

प्र꣥हो꣯त्रे꣯पू॥ र्वि꣢यं꣡वचो। अग्नयाऽ२३इभा꣢। रता꣡꣯बृहत्॥ विपां꣯ज्योऽ२३ती꣢॥ षिबा꣡ये꣢ऽ᳐३। भ्रा꣡ऽ२᳐ता꣣ऽ२३४औ꣥꣯हो꣯वा॥ न꣡वे꣰꣯ऽ२ध꣡से꣣ऽ२३꣡४꣡५꣡॥

02_0098 प्र होत्रे - 02 ...{Loading}...
लिखितम्

९८-२।

प्र꣥हो꣯त्रा꣢ऽ३इपू꣤꣯र्वि꣥यं꣤वचाः꣥॥ अ꣢ग्न꣡ये꣰꣯ऽ२भ꣡रता꣢꣯ऽ३बॄ꣢। हा꣡ऽ२३त्। वि꣢पां꣣꣯ज्यो꣯ता꣢इ। षी꣣ऽ२३४बि꣥। भ्र꣣ता꣢ऽ३इ॥ ना꣡ऽ२३वे꣤ऽ३॥ धा꣢ऽ᳐३४५सोऽ६"हा꣥इ॥

03_0099 अग्ने वाजस्य - 01 ...{Loading}...
लिखितम्

९९-१। श्रुध्ये द्वे॥ द्वयोः प्रजापति उष्णिगग्निः॥

अ꣤ग्ने꣯वा꣯जाऽ५स्य। गो꣯मतो꣤वा॥ ई꣢꣯शा꣡꣯न꣢स्सा꣡। ह꣢सो꣣꣯य꣢हो꣡॥ अ꣢स्मा꣡इदे꣢꣯हिजा꣡꣯तवे꣢꣯दो꣯म꣡। हाऽ२३इ। श्रवा꣢उवा॥ श्रू꣡꣯धियाऽ᳒२᳒। ए꣡ऽ२३हिया꣢ऽ३४३। ओ꣡ऽ२३४५इ॥ डा॥

03_0099 अग्ने वाजस्य - 02 ...{Loading}...
लिखितम्

९९-२।

अ꣥ग्ने꣯वा꣯जस्यगो꣯हिं꣯(स्थि)मतो꣤होहा꣥इ॥ ई꣢꣯शा꣡꣯न꣢स्सा꣡। हासो꣢᳐या꣣ऽ२३४हो꣥। आ꣡स्मे꣢ऽ१दाइही꣢ऽ३। जा꣤꣯त꣥। वे꣣꣯दा꣢ऽ३ः॥ मा꣡ऽ२३ही꣤ऽ३॥ श्रा꣢ऽ३४५वोऽ६"हा꣥इ॥

04_0100 अग्ने यजिष्ठो - 01 ...{Loading}...
लिखितम्

१००-१। सदस्साम॥ प्रजापतिरुष्णिगग्निः॥

अ꣥ग्ने꣯यजिष्ठो꣯अध्वराऽ६ए꣥॥ दे꣢꣯वा꣯न्दे꣯वयऽ३ता꣡इया꣢ऽ१जाऽ२᳐। हु꣣वा꣢ऽ३। हो꣭ऽ३वा꣢॥ हो꣡ता꣯मं꣢द्रः। विरा꣡जा꣢ऽ१सीऽ२᳐॥ हु꣣वा꣢ऽ३। हो꣭ऽ३वा꣢। अति꣡स्राऽ२३इधा꣢ऽ३४३ः। ओ꣡ऽ२३४५इ॥ डा॥

04_0100 अग्ने यजिष्ठो - 02 ...{Loading}...
लिखितम्

१००-२। हविर्धाने द्वे॥ द्वयोः प्रजापतिरुष्णिगग्निः॥

अ꣥ग्ने꣯। इ꣢याऽ३४३ई꣢ऽ३४या꣥॥ य꣡जिष्ठो꣯अध्वराइ। दे꣯वा꣯न्दे꣯वयतेऽ᳒२᳒। हौ꣡होऽ᳒२᳒। या꣡जाऽ᳒२᳒। हो꣡ताऽ᳒२᳒मा꣡न्द्रोऽ᳒२᳒॥ वि꣡राजा꣢ऽ३सी꣢॥ आ꣡ऽ२᳐। ति꣣या꣢ऽ३४औ꣥꣯हो꣯वा॥ स्री꣣ऽ२३४धाः꣥॥

04_0100 अग्ने यजिष्ठो - 03 ...{Loading}...
लिखितम्

१००-३।

अ꣥ग्नई꣤या꣥। ओ꣤वा꣥॥ य꣡जिष्ठो꣯अध्वराइ। दे꣯वा꣯न्दाऽ२३इवा꣢। या꣡ते꣢ऽ१याजाऽ᳒२᳒॥ हो꣡ता꣢ऽ३उवा꣢॥ मन्द्रो꣯विऽ३रा꣡ऽ२३। जा꣡ऽ२᳐सा꣣ऽ२३४औ꣥꣯हो꣯वा॥ अ꣡ति꣢स्रि꣡धा꣣ऽ२३꣡४꣡५ः꣡॥

05_0101 जज्ञानः सप्त - 01 ...{Loading}...
लिखितम्

१०१-१। आतिथ्यम्॥ त्वष्टोष्णिगग्निरदितिर्वा॥

ज꣥ज्ञा꣯नस्सा॥ प्त꣢मा꣯तृ꣡भाइः। मेधा꣢᳐मा꣣ऽ२३४शा꣥। स꣢तश्रा꣡याइ। अ꣪याऽ२᳐न्ध्रू꣣ऽ२३४वाः꣥। र꣡याऽ२३इणा꣢म्॥ चि꣡काये꣢ऽ३॥ ता꣡ऽ२᳐दा꣣ऽ२३४औ꣥꣯हो꣯वा॥ ऊ꣣ऽ२३४पा꣥॥

06_0102 उत स्या - 01 ...{Loading}...
लिखितम्

१०२-१। आदित्यम्॥ अदितिरुष्णिगग्निरदितिर्वा॥

उ꣥तस्या꣢ऽ३नो꣤꣯दि꣥वा꣤꣯मतीः꣥॥ आ꣡दिति꣢रू꣯। तिया꣡गा꣢ऽ१माऽ᳒२᳒त्॥ सा꣡꣯शंता꣢ऽ᳐३ता꣢ऽ᳐३॥ मा꣤। यः꣥। क꣣रा꣢ओ꣣ऽ२३४वा꣥। अ꣤पाऽ५स्रिधाः। हो꣤ऽ५इ॥ डा॥

07_0103 ईडिष्वा हि - 01 ...{Loading}...
लिखितम्

१०३-१। वार्कजम्भम्॥ वृकजम्भो उष्णिगग्निः॥

ई꣢꣯डा꣡इश्वाऽ२३हि꣤प्रती꣥꣯वियाम्॥ या꣡जस्व꣢जा꣡। त꣢वे꣣꣯द꣢सा꣡ऽ२३म्॥ च꣢रि꣣ष्णुधू꣢॥ मा꣣ऽ२३४म꣥। गृ꣣भा꣢ऽ३इ। ता꣡ऽ२᳐शो꣣ऽ२३४औ꣥꣯हो꣯वा॥ ची꣣ऽ२३४षा꣥म्॥

08_0104 न तस्य - 01 ...{Loading}...
लिखितम्

१०४-१। राक्षोघ्नम्॥ अगस्त्य उष्णिगग्निः॥

न꣥तो꣤वा॥ स्या꣣ऽ२३४मा꣥। य꣢या꣡꣯चाऽ२३ना꣢। रिपु꣡री꣯शी꣯त꣢माऽ३१उवाऽ२३। तीऽ२३४याः꣥॥ यो꣡꣯अग्नये꣰꣯ऽ२ददा꣡꣯। श"हव्यदो"ऽ२३४वा꣥॥ ता꣣ऽ२३४ये꣥॥

09_0105 अप त्यम् - 01 ...{Loading}...
लिखितम्

१०५-१। सौमक्रतवम् बृहदाग्नेयम् वा॥ सोमक्रतुरुष्णिगग्निः॥

अ꣣प꣤त्यं꣣वृ꣤जि꣥नम्। रि꣣पू꣢म्। स्ते꣯ना꣣ऽ२३꣡४꣡५꣡म्॥ अ꣢ग्नाइ। दुरा꣡꣯धाऽ२३या꣢ऽ३४म्॥ द꣣वि꣤ष्ठ꣥मस्यसत्। प꣣ता꣢ऽ३इ॥ का꣡ऽ२३र्धी꣤ऽ३॥ सू꣢ऽ३४५गोऽ६"हा꣥इ॥

10_0106 श्रुष्ट्यग्ने नवस्य - 01 ...{Loading}...
लिखितम्

१०६-१। राक्षोघ्नम्॥ अगस्त्य उष्णिगग्निः॥

हा꣥꣯उश्रुष्ट्यग्ने꣯नवस्यमे꣯हाउ॥ स्तो꣢꣯मा꣡स्य꣢वा꣡इ। र꣢विष्प꣡ताये꣢ऽ३४। ऐ꣥꣯ही꣯हा꣯उहो꣤वा꣥। नि꣢मा꣯यि꣡नाः। त꣢प꣡सा꣢꣯रा꣡ऽ२३४। ऐ꣥꣯ही꣯हा꣯उहो꣤वा꣥॥ क्षा꣡साऽ२३४ः। ऐ꣥꣯ही꣯हा꣯उहो꣤वा꣥॥ द꣢हएऽ३४। हि꣥याऽ६हा꣥। हो꣤ऽ५इ॥ डा॥

[[अथ द्वादश खण्डः]]

11_0107 प्र मंहिष्ठाय - 01 ...{Loading}...
लिखितम्

१०७-१। प्रमꣳहिष्ठीये द्वे॥ द्वयोरिन्द्रः ककुबग्निः॥

प्र꣥मꣳहा꣢ऽ३इष्ठा꣤꣯यगा꣥꣯यता॥ ऋ꣢ता꣡व्नेऽ᳒२᳒। बृ꣡हते꣯शूक्रा꣢ऽ३शो꣤ऽ३। चाऽ२३४इषा꣥इ॥ उ꣢पा꣡औ꣢ऽ३हो꣢॥ स्तो꣡तासो꣢ऽ३आ꣤ऽ३। ग्ना꣢ऽ३४५योऽ६"हा꣥इ॥

11_0107 प्र मंहिष्ठाय - 02 ...{Loading}...
लिखितम्

१०७-२।

प्र꣤मꣳहि꣥ष्ठा꣯य। गा꣤ऽ५यता꣤॥ ऋ꣢ताऽ᳒२᳒१। व्नेऽ᳒२᳒। बृहा꣡ता꣢ऽ१इशूऽ᳒२᳒। क्र। शो꣡꣯चाऽ२३इषा꣢इ॥ उप। स्तु꣡तौऽ᳒२᳒॥ हु꣡वाइ। हो꣭ऽ३वा꣢ऽ३। स꣢ओ꣡ऽ२३४वा꣥॥ ग्ना꣤ऽ५योऽ६"हा꣥इ॥

11_0107 प्र मंहिष्ठाय - 03 ...{Loading}...
लिखितम्

१०७-३। गायत्रीसामासितम्॥ असितः ककुबग्निः॥प्र꣣मꣳहि꣤ष्ठा꣥꣯यगा꣯। इ꣢या᳐ऽ३४३ई꣢ऽ३४या꣥॥ य꣡तऋता꣯व्ने꣯बृहते꣯शुक्र꣢शौऽ᳒२᳒। हौऽ᳒२᳒। हु꣡वाऽ᳒२᳒इ। चा꣡इषाऽ᳒२᳒इ॥ उ꣡पा꣢ऽ३हो꣡इ। स्तुता꣢ऽ३हो꣡॥ सो꣢꣯अ꣡ग्नाऽ२३या꣢ऽ३४३इ। ओ꣡ऽ२३४५इ॥ डा॥

11_0107 प्र मंहिष्ठाय - 04 ...{Loading}...
लिखितम्

१०७-४। प्रमꣳहिष्ठीयम्॥ इन्द्रः ककुबग्निः॥

प्र꣤मꣳहि꣥ष्ठा꣯यगा꣯यत। प्रमꣳहिष्ठो꣤वा꣥॥ या꣡गा꣯य꣢त। ऋ꣡ताऽ२३व्ना꣢ऽ३४इ। बृहते꣣꣯शु꣤क्रशो꣥꣯। चा꣢ऽ३इषा꣢इ॥ उपौ꣯हो꣯वाऽ३हा꣢इ। स्तुतौ꣯हो꣯वाऽ३हा꣢ऽ३॥ स꣢ओ꣡ऽ२३४वा꣥। ग्ना꣤ऽ५योऽ६"हा꣥इ॥

12_0108 प्र सो - 01 ...{Loading}...
लिखितम्

१०८-१। वाजभृद्वाजाभृद्वाजाभर्मीयं वा॥ भरद्वाजः ककुबग्निः॥

प्रा꣡सो꣢ऽ३हा꣢इ। आ꣡ग्ने꣢ऽ३हा꣢इ॥ तवाऽ३१उवाऽ२३। तीऽ२३४भीः꣥। सु꣢वी꣡꣯रा꣯भि꣢स्तरतिवा꣡꣯जक꣢र्मभिः॥ या꣡स्या꣢ऽ३हा꣢इ। त्वाꣳ꣡साऽ२३॥ ख्य꣤मोवा꣥। वा꣤ऽ५इथोऽ६"हा꣥इ॥

13_0109 तं गूर्धयास्वर्णरम् - 01 ...{Loading}...
लिखितम्

१०९-१। सौभराणि त्रीणि॥ त्रयाणां सुभरिः ककुबग्निः॥

तं꣥गू꣤ऽ३र्धा꣢ऽ३या꣤सुव꣥र्णरो꣤वा꣥॥ दे꣢꣯वा꣡꣯सो꣯दे꣯वमराऽ᳒२᳒ता꣡इन्द꣪धाऽ२३। हो꣡। न्वा꣣ऽ२३४इरा꣥इ॥ दे꣢꣯वत्रा꣡꣯ह। व्यमू꣭ऽ३हा꣢ऽ३॥ हा꣡ऽ२᳐इषा꣣ऽ२३४औ꣥꣯हो꣯वा॥ ऊ꣣ऽ२३꣡४꣡५꣡॥

13_0109 तं गूर्धयास्वर्णरम् - 02 ...{Loading}...
लिखितम्

१०९-२।

तं꣥गू꣯र्धया꣯सुवर्णा꣤रा꣥म्॥ दे꣢꣯वा꣡꣯सो꣢꣯दा꣡इ। व꣢म꣣र꣢ता꣡ऽ२३इम्। द꣢ध꣣न्विरा꣢उ। वाऽ३। देऽ२३४वा꣥॥ त्रा꣢꣯हा꣡ऽ२३॥ व्य꣤मोवा꣥। हा꣤ऽ५इषोऽ६"हा꣥इ॥

13_0109 तं गूर्धयास्वर्णरम् - 03 ...{Loading}...
लिखितम्

१०९-३।तं꣥गू꣯र्धया꣯स्वौ꣯हो꣤र्णारा꣥म्॥ दे꣡꣯वाऽ२᳐सो꣣ऽ२३४दे꣥। व꣡मरताऽ२इम्। दा꣣ऽ२३४धा꣥। न्वा꣣ऽ२३४इरा꣥इ। हा꣢हो꣣ऽ२३४हा꣥॥ दे꣡꣯वाऽ२त्रा꣣ऽ२३४हा꣥॥ व्य꣣मू꣢ऽ३हा꣤ऽ५इ॥ षा꣣ऽ२३꣡४꣡५꣡इ॥

14_0110 मा नो - 01 ...{Loading}...
लिखितम्

११०-१। पक्थस्य सौभरस्य सामनी द्वे॥ द्वयोः पक्थः ककुबग्निः॥

मा꣤। नाः॥ हृ꣢णी꣯ऽ३था꣡अ꣪तिथी꣢ऽ᳐३म्। वा꣡सू꣢रा꣣ऽ२३४ग्नीः꣥॥ पु꣢रौ꣯हो꣯वाऽ३हा꣢इ। प्रशौ꣯हो꣯वाऽ३हा꣢ऽ३॥ स्त꣢ओ꣡ऽ२३४वा꣥। आ꣤ऽ५इषोऽ६"हा꣥इ॥

14_0110 मा नो - 02 ...{Loading}...
लिखितम्

११०-२।

मा꣤꣯नोहा꣥उ॥ हा꣡ऽ२३४। णी꣯था꣯अ꣣ति꣤थि꣥म्। वा꣢सूरा꣣ऽ२३४ग्ना꣥इः॥ पु꣢रौ꣡꣯ह꣢हो꣡इ। प्र꣢शौ꣡꣯ह꣢हो꣡॥ स्ताऽ२३४ए꣯षाः। ए꣥꣯हियाऽ६हा꣥। हो꣤ऽ५इ॥ डा॥

15_0111 भद्रो नोअग्निराहुतो - 01 ...{Loading}...
लिखितम्

१११-१। दैवनीकम्॥ देवानीकः ककुबग्निः॥

भ꣤द्रो꣣ऽ४नः꣥। हो꣢इ᳐। अ꣣ग्नि꣤रा꣯हुता꣥ऽ६ए꣥॥ भ꣣द्रा꣯रा꣢꣯ता꣡इः। सु꣢भ꣡गभा꣢ऽ᳐३। द्रो꣡ऽ२᳐ध्वा꣣ऽ᳐२३४राः꣥॥ भ꣢द्रा꣡꣯ऊऽ२३ता꣢ऽ३॥ प्रा꣡ऽ२३शा꣤ऽ३। स्ता꣢ऽ३४५योऽ६"हा꣥इ॥

16_0112 यजिष्ठं त्वा - 01 ...{Loading}...
लिखितम्

११२-१। गौतमम् साध्यं वा॥ साधिः ककुबग्निः॥

या꣣ऽ५जि। ष्ठंत्वा꣤ऽ३वा꣢ऽ᳐३वृ꣤महा꣥इ॥ दे꣢꣯वं꣡दे꣯वत्रा꣯हो꣯ताऽ२३रा꣢म्। आ꣡मर्ति꣢यम्॥ आ꣡स्य꣪याज्ञाऽ२३। स्या꣡ऽ२३सू꣤ऽ३। क्रा꣢ऽ३४५तोऽ६"हा꣥इ॥

17_0113 तदग्ने द्युम्नमा - 01 ...{Loading}...
लिखितम्

११३-१। संवर्गः॥ जमदग्न्युष्णिगग्निः॥त꣤दग्ने꣯द्यूऽ५म्नम्। आ꣯भरो꣤वा॥ य꣢त्सा꣡꣯साऽ२३हा꣢। स꣡दाऽ२३ना꣢इ। कञ्चि-द꣡त्राऽ२३इणा꣢म्॥ मा꣡न्युञ्जनस्यदूऽ२३हो꣡॥ ढाऽ२३४याम्। ए꣥꣯हियाऽ६हा꣥। हो꣤ऽ५इ॥ डा॥

18_0114 यद्वा उ - 01 ...{Loading}...
लिखितम्

११४-१। राक्षोघ्नम्॥ अगस्त्य उष्णिगग्निः॥

य꣢द्वा꣡꣯ऊऽ२३वि꣤श्पति꣥श्शिताः॥ सु꣡प्री꣯तो꣢꣯म꣡नुषो꣢꣯विशे꣡꣯॥ विश्वाइदाऽ२३ग्नीः꣢॥ प्र꣡ति꣢र꣡क्षा꣢꣯। सि꣣से꣯ध꣢ता꣡। औ꣢ऽ᳐३हो꣤वा꣥। हो꣤ऽ५इ॥ डा॥ ओ꣡म्॥