[[अथ द्वितीयप्रपाठके प्रथमोऽर्धः]]
योनि-प्रस्तुतिः ...{Loading}...
त्व꣢꣫मित्स꣣प्र꣡था꣢ अ꣣स्य꣡ग्ने꣢ त्रातर्ऋ꣣तः꣢ क꣣विः꣢। त्वां꣡ विप्रा꣢꣯सः समिधान दीदिव꣣ आ꣡ वि꣢वासन्ति वे꣣ध꣡सः꣢ ॥ 42:0042 ॥
विश्वास-शाकल-प्रस्तुतिः ...{Loading}...
त्वमित्स॒प्रथा॑ अ॒स्यग्ने॑ त्रातरृ॒तस्क॒विः ।
त्वां विप्रा॑सः समिधान दीदिव॒ आ वि॑वासन्ति वे॒धसः॑ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः
त्व꣢म्। इत्। स꣣प्र꣡थाः꣢। स꣣। प्र꣡थाः꣢꣯। अ꣣सि। अ꣡ग्ने꣢꣯। त्रा꣣तः। ऋतः꣢। क꣣विः꣢। त्वाम्। वि꣡प्रा꣢꣯सः। वि। प्रा꣣सः। समिधान। सम्। इधान। दीदिवः। आ꣢। वि꣣वासन्ति। वेध꣡सः꣢। ४२।
अधिमन्त्रम् (VC)
- अग्निः
- भर्गः प्रागाथः
- बृहती
- मध्यमः
- आग्नेयं काण्डम्
हिन्दी : आचार्य रामनाथ वेदालंकार - विषयः
अब परमात्मा किन गुणों से युक्त है और कौन उसकी पूजा करते हैं, यह बताते हैं।
हिन्दी : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - हे (व्रातः) रक्षक (अग्ने) अग्रणी परमेश्वर ! (त्वम् इत्) आप निश्चय ही (सप्रथाः) परमयशस्वी एवं सर्वत्र विस्तीर्ण, (ऋतः) सत्यस्वरूप, और (कविः) वेदकाव्य के रचयिता एवं (मेधावियों) में अतिशय मेधावी (असि) हो। हे (समिधान) सम्यक् प्रकाशमान, (दीदिवः) प्रकाशक परमेश्वर ! (वेधसः) कर्मयोगी (विप्रासः) ज्ञानीजन (त्वाम्) आपकी (आ विवासन्ति) सर्वत्र पूजा करते हैं ॥८॥
हिन्दी : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - परमेश्वर सज्जनों का रक्षक, सत्य गुण-कर्म-स्वभाववाला, अतिशय मेधावी, वेदकाव्य का कवि, परम कीर्तिमान्, सर्वत्र व्यापक, ज्योतिष्मान् और प्रकाशकों का भी प्रकाशक है। उसके इन गुणों से युक्त होने के कारण कर्म-कुशल विद्वान् जन सदा ही उसकी पूजा करते हैं ॥८॥
संस्कृत : आचार्य रामनाथ वेदालंकार - विषयः
अथ परमात्मा किंगुणविशिष्टोऽस्ति, के च तं पूजयन्तीत्याह।
संस्कृत : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - हे (व्रातः) रक्षक (अग्ने) अग्रणीः परमेश्वर ! (त्वम् इत्) त्वं खलु (सप्रथाः) प्रथसा यशसा सहितः सप्रथाः परमयशस्वी, यद्वा सर्वत्र विस्तीर्णः। प्रथः यशः, प्रथ प्रख्याने। अयं विस्तारेऽपि दृश्यते। औणादिकः असुन्। सप्रथाः सर्वतः पृथुः इति निरुक्तम्। ६।७। (ऋतः) सत्यस्वरूपः, (कविः) वेदकाव्यस्य कर्ता, मेधाविनां मेधावी च। कविरिति मेधाविनाम। निघं० ३।१५। (असि) वर्तसे। हे (समिधान) सम्यक् प्रकाशमान, (दीदिवः२) प्रकाशक परमेश्वर ! दिवु धातोर्लिटः क्वसुः, ‘तुजादीनां दीर्घोऽभ्यासस्य।’ अ० ६।१।७ इत्यभ्यासस्य दीर्घः। मतुवसो रु सम्बुद्धौ छन्दसि।’ अ० ८।३।१ इति सस्य रुत्वम्। (वेधसः३) विधातारः कर्मयोगिनः (विप्रासः) मेधाविनो जनाः (त्वाम् आ विवासन्ति) समन्ततः परिचरन्ति। विवासतिः परिचरणकर्मा। निघं० ३।५ ॥८॥
संस्कृत : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - परमेश्वरः सज्जनानां रक्षकः, सत्यगुणकर्मस्वभावः, निरतिशयमेधावी, वेदकाव्यस्य कविः, परमकीर्तिः, सर्वत्र व्यापको, ज्योतिष्मान्, प्रकाशकानामपि प्रकाशकश्चास्ति। तस्यैतद्गुणविशिष्टत्वात् कर्म- कुशला विद्वांसो जनाः सदैव तं सपर्यन्ति ॥८॥
संस्कृत : आचार्य रामनाथ वेदालंकार - पादटिप्पनी
टिप्पनी - १. ऋ० ८।६०।५, ऋतस्कविः इति पाठः। ऋषिः भर्गः प्रागाथः। २. दीदिवः दानवन्—इति वि०। हे दीदिवः दीदिवन् दीप्त इति भ०। ३. वेधसः मेधाविनः ऋत्विजः—इति वि०। विधातारः कर्मणाम्—इति भ०।
42_0042 त्वमित्सप्रथा अस्यग्ने - 01 ...{Loading}...
लिखितम्
४२-१। उभयत स्तोभम् गौतमम्॥ गोतमो बृहत्यग्निः॥
हा꣥꣯उत्वमित्सप्रथा꣯असिहाउ॥ आ꣡ग्ने꣯त्रा꣢꣯तः। ऋताᳲ꣡क꣪वाऽ२३४इः। हा꣣꣯हो꣢इ। त्वां꣡꣯विप्रा꣢꣯सस्स꣡मिधा꣢꣯। ना꣡दी꣯दिवा꣢ऽ३४ः। हा꣣꣯हो꣢इ॥ आ꣡विवासा꣢ऽ३४। हा꣣꣯हो꣢ऽ३॥ ति꣢वो꣡ऽ२३४वा꣥। धा꣤ऽ५सोऽ६"हा꣥इ॥
42_0042 त्वमित्सप्रथा अस्यग्ने - 02 ...{Loading}...
लिखितम्
४२-२। गौतमम्॥ गोतमो बृहत्यग्निः॥
त्वं꣥त्वाऽ६मे꣥॥ इ꣢त्सप्रऽ३था꣡यासा꣢᳐इ। आ꣣ऽ२३४सी꣥। आ꣡ग्ने꣯त्रा꣢꣯तः। ऋताᳲ꣡क꣪वाऽ२᳐इः। का꣣ऽ२३४वीः꣥। त्वा꣡꣯म्विप्रा꣢꣯सस्स꣡मिधा꣢꣯। ना꣡दी꣯दिवो꣢। दा꣣ऽ२३४इवाः꣥॥ आ꣡विवा꣢꣯सा꣡ऽ२३हा꣢॥ तिवे꣡꣯धाऽ२३सा꣢ऽ३४३ः। ओ꣡ऽ२३४५इ॥ डा॥
योनि-प्रस्तुतिः ...{Loading}...
आ꣡ नो꣢ अग्ने वयो꣣वृ꣡ध꣢ꣳ र꣣यिं꣡ पा꣢वक꣣ श꣡ꣳस्य꣢म्। रा꣡स्वा꣢ च न उपमाते पु꣣रु꣢स्पृह꣣ꣳ सु꣡नी꣢ती꣣ सु꣡य꣢शस्तरम् ॥ 43:0043 ॥
विश्वास-शाकल-प्रस्तुतिः ...{Loading}...
आ नो॑ अग्ने वयो॒वृधं॑ र॒यिं पा॑वक॒ शंस्य॑म् ।
रास्वा॑ च न उपमाते पुरु॒स्पृहं॒ सुनी॑ती॒ स्वय॑शस्तरम् ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः
आ꣢। नः꣣। अग्ने। वयोवृ꣡धम्꣢। वयः। वृ꣡ध꣢꣯म्। र꣣यि꣢म्। पा꣣वक। शँ꣡स्य꣢꣯म्। रा꣡स्वा꣢꣯। च꣣। नः। उपमाते। उप। माते। पुरुस्पृ꣡ह꣢म्। पु꣣रु। स्पृ꣡ह꣢꣯म्। सु꣡नी꣢꣯ती। सु। नी꣣ती। सु꣡य꣢꣯शस्तरम्। सु। य꣣शस्तरम्। ४३।
अधिमन्त्रम् (VC)
- अग्निः
- भर्गः प्रागाथः
- बृहती
- मध्यमः
- आग्नेयं काण्डम्
हिन्दी : आचार्य रामनाथ वेदालंकार - विषयः
परमेश्वर हमें कैसा धन दे, यह कहते हैं।
हिन्दी : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - हे (पावक) चित्तशोधक, पतितपावन (अग्ने) सन्मार्गदर्शक परमात्मन् ! आप (वयोवृधम्) आयु को बढ़ानेवाले, (शंस्यम्) प्रशंसायोग्य (रयिम्) धन को (नः) हमारे लिए (आ) लाइए, और लाकर, हे (उपमाते) उपमानभूत, सर्वोपमायोग्य परमात्मन् ! (पुरुस्पृहम्) बहुत अधिक चाहने योग्य अथवा बहुतों से चाहने योग्य, (सुयशस्तरम्) अतिशय कीर्तिजनक उस धन को (सुनीती) सन्मार्ग पर चलाकर (नः) हमें (रास्व च) प्रदान भी कीजिए ॥९॥
हिन्दी : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - परमेश्वर की कृपा से और अपने पुरुषार्थ से सन्मार्ग का अनुसरण करते हुए हम चाँदी, सोना, पृथिवी का राज्य आदि भौतिक तथा विद्या, विनय, योगसिद्धि, मोक्ष आदि आध्यात्मिक धन का संचय करें, जो भरपूर धन हमारी आयु को बढ़ानेवाला तथा उजली कीर्ति को उत्पन्न करनेवाला हो ॥९॥
संस्कृत : आचार्य रामनाथ वेदालंकार - विषयः
अथ परमेश्वरोऽस्मभ्यं कीदृशं धनं दद्यादित्याह।
संस्कृत : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - हे (पावक) चित्तशोधक, पतितपावन (अग्ने) सन्मार्गदर्शक परमात्मन् ! त्वम् (वयोवृधम्) आयुष्यवर्द्धकम्, (शंस्यम्) प्रशंसनीयम्, (रयिम्) धनम् (नः) अस्मभ्यम् (आ) आनय। उपसर्गश्रुतेर्योग्यक्रियाध्याहारः। आनीय च हे (उपमाते२) उपमातिः उपमानम्, उपमानभूत, सर्वोपमायोग्य परमात्मन् ! (पुरुस्पृहम्) बहुस्पृहणीयं, बहुभिः स्पृहणीयं वा। पुरु इति बहुनाम। निघं० ३।१। (सुयशस्तरम्) अतिशयकीर्तिजनकम् तं (रयिं) धनम् (सुनीती) सुनीत्या, सन्मार्गेण। तृतीयैकवचने सुपां सुलुक्पूर्वसवर्ण०’ अ० ७।१।३९ इति पूर्वपरयोः पूर्वसवर्णदीर्घः। (नः) अस्मभ्यम् (रास्व च) प्रदेहि अपि। रा दाने। संहितायां द्व्यचोऽतस्तिङः।’ अ० ६।३।१३५ इति दीर्घः ॥९॥
संस्कृत : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - परमेश्वरस्य कृपया स्वपुरुषार्थेन च सन्मार्गमनुसरन्तो वयं प्रचुरं रजतसुवर्णपृथिवीराज्यादिकं भौतिकं, विद्याविनययोगसिद्धिमोक्षा- दिकम् आध्यात्मिकं च धनं संचिनुयाम, यत् पुष्कलं धनमस्माकमायुर्वर्द्धकं धवलकीर्तिकरं च स्यात् ॥९॥
संस्कृत : आचार्य रामनाथ वेदालंकार - पादटिप्पनी
टिप्पनी - १. ऋ० ८।६०।११, ऋषिः भर्गः प्रागाथः। २. उपमाते उपमानभूत विश्वस्व—इति भ०। उपमाता निर्माता, तस्य सम्बोधनं हे उपमाते स्रष्टः इत्यर्थः—इति वि०। उप अस्मत्समीपे माति धनम् इत्युपमातिः—इति सा०।
43_0043 आ नो - 01 ...{Loading}...
लिखितम्
४३-१। आयुस्साम॥ अग्निर्बृहत्यग्निः॥
आ꣣꣯नो꣤꣯अ꣥ग्ने꣯वयो꣯वृ꣤ध꣥म्। ए꣢ऽ᳐३४। र꣣या꣢ऽ३꣡४꣡५꣡इम्॥ पा꣢꣯व᳐ऽ३का꣡श꣪ꣳसाऽ२३या꣢म्। रा꣡꣯स्वा꣢꣯चनउ꣡पमा꣢꣯ते꣯। पू꣡रु꣪स्पृहाऽ᳒२᳒म्॥ सु꣡नाइताइसू꣢ऽ३हा꣢इ॥ य꣣शस्त꣢रा꣡म्। औऽ२३हो꣤वा꣥। हो꣤ऽ५इ॥ डा॥
योनि-प्रस्तुतिः ...{Loading}...
यो꣢꣫ विश्वा꣣ द꣡य꣢ते꣣ व꣢सु꣣ हो꣡ता꣢ म꣣न्द्रो꣡ जना꣢꣯नाम्। म꣢धो꣣र्न꣡ पात्रा꣢꣯ प्रथ꣣मा꣡न्य꣢स्मै꣣ प्र꣡ स्तोमा꣢꣯ यन्त्व꣣ग्न꣡ये꣢ ॥ 44:0044 ॥
विश्वास-शाकल-प्रस्तुतिः ...{Loading}...
यो विश्वा॒ दय॑ते॒ वसु॒ होता॑ म॒न्द्रो जना॑नाम् ।
मधो॒र्न पात्रा॑ प्रथ॒मान्य॑स्मै॒ प्र स्तोमा॑ यन्त्य॒ग्नये॑ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः
यः꣢। वि꣡श्वा꣢꣯। द꣡य꣢꣯ते। व꣡सु꣢꣯। हो꣡ता꣢꣯। म꣣न्द्रः꣢। ज꣡ना꣢꣯नाम्। म꣡धोः꣢꣯। न। पा꣡त्रा꣢꣯। प्र꣣थमा꣢नि꣢। अ꣣स्मै। प्र꣢। स्तो꣡माः꣢꣯। य꣣न्तु। अग्न꣡ये꣢। ४४।
अधिमन्त्रम् (VC)
- अग्निः
- सौभरिः काण्वः
- बृहती
- मध्यमः
- आग्नेयं काण्डम्
हिन्दी : आचार्य रामनाथ वेदालंकार - विषयः
अगले मन्त्र में परमात्मा को स्तोत्र अर्पित करने के लिए कहा गया है।
हिन्दी : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - (होता) विविध वस्तुओं और शुभ गुणों का प्रदाता, (जनानाम्) मनुष्यों का (मन्द्रः) आनन्दजनकः (यः) जो परमेश्वर (विश्वा) समस्त (वसु) धनों को (दयते) प्रदान करता है, (अस्मै) ऐसे इस (अग्नये) नायक परमेश्वर के लिए (मधोः) शहद के (प्रथमा) श्रेष्ठ (पात्रा न) पात्रों के समान (स्तोमाः) मेरे स्तोत्र (प्रयन्तु) भली-भाँति पहुँचें ॥१०॥ इस मन्त्र में उपमालङ्कार है ॥१०॥
हिन्दी : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - जैसे घर में आये हुए विद्वान् अतिथि को मधु, दही, दूध आदि से भरे हुए पात्र सत्कारपूर्वक समर्पित किये जाते हैं, वैसे ही परम दयालु, परोपकारी के लिए भक्तिभाव से भरे हुए स्तोत्र समर्पित करने चाहिएँ ॥१०॥ इस दशति में परमात्मा के गुणवर्णनपूर्वक उससे समृद्धि आदि की याचना की गयी है, अतः इसके विषय की पूर्व दशति के विषय के साथ संगति है ॥ प्रथम प्रपाठक में पूर्व अर्ध की चतुर्थ दशति समाप्त ॥ प्रथम अध्याय में चतुर्थ खण्ड समाप्त ॥
संस्कृत : आचार्य रामनाथ वेदालंकार - विषयः
अथ परमात्मने स्तोमान् समर्पयितुमाह।
संस्कृत : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - (होता) विविधवस्तूनां शुभगुणानां वा दाता, (जनानाम्) मनुष्याणाम् (मन्द्रः) आनन्दजनकः। (मन्दयति) मोदयतीति मन्द्रः। मदि स्तुतिमोदमदस्वप्नकान्तिगतिषु इति धातोः स्फायितञ्चिवञ्चि०’ उ० २।१३ इति रक्। (यः) परमेश्वरः (विश्वा) विश्वानि समस्तानि (वसु) वसूनि धनानि (दयते) ददाति। दय धातुर्दानाद्यनेककर्मा। निरु० ४।१७। (अस्मै) एतादृशाय (अग्नये) नायकाय परमेश्वराय (मधोः२) मधुनः। अत्र लिङ्गव्यत्ययः। (प्रथमानि) श्रेष्ठानि (पात्रा) पात्राणि (न) इव (स्तोमाः) मदीयानि स्तोत्राणि (प्र यन्तु)३ प्रकृष्टतया गच्छन्तु। विश्वा, वसु, पात्रा इति सर्वत्र शेश्छन्दसि बहुलम्।’ अ० ६।१।७० इति जसः शसो वा शेर्लोपः ॥१०॥ अत्रोपमालङ्कारः ॥१०॥
संस्कृत : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - यथा गृहागताय विदुषेऽतिथये मधुदधिदुग्धादिपूर्णानि पात्राणि ससत्कारं समर्प्यन्ते, तथैव परमदयालवे परोपकारिणे परमात्मने भक्तिभावभरिताः स्तोमाः समर्पणीयाः ॥१०॥ अत्र परमात्मगुणवर्णनपूर्वकं ततः समृद्ध्यादियाचनादेतद्दशत्य- र्थस्य पूर्वदशत्यर्थेन सह सङ्गतिरूह्या ॥ इति प्रथमे प्रपाठके पूर्वार्धे चतुर्थी दशतिः ॥ इति प्रथमेऽध्याये चतुर्थः खण्डः ॥
44_0044 यो विश्वा - 01 ...{Loading}...
लिखितम्
४४-१। हरसी द्वे॥ द्वयोरग्निर्बृहत्यग्निः॥यो꣥꣯विश्वा꣢ऽ३दा꣤य꣥ते꣤꣯वसू꣥॥ हो꣡ताऽ᳒२᳒मा꣡न्द्रोऽ᳒२᳒। ज꣡ना꣯ना꣯म्। माधोऽ᳒२᳒र्ना꣡पाऽ᳒२᳒। त्रा꣡꣯प्रथमा꣯न्यस्मै꣯॥ प्रास्तोऽ᳒२᳒मा꣡याऽ२३। तु꣢वो꣡ऽ२३४वा꣥। ग्ना꣤ऽ५योऽ६"हा꣥इ॥
44_0044 यो विश्वा - 02 ...{Loading}...
लिखितम्
४४-२।
यो꣥꣯विश्वा꣯दयते꣯वसुहाउ॥ हो꣡ताऽ᳒२᳒मा꣡न्द्रोऽ᳒२᳒। ज꣡ना꣯ना꣯म्। ओवा꣢। ओ꣡वा꣢। मा꣡धोऽ᳒२᳒र्ना꣡पाऽ᳒२᳒। त्रा꣡꣯प्रथमा꣯न्यस्मै꣯। ओवा꣢। ओ꣡वा꣢॥ प्रा꣡स्तोऽ᳒२᳒मा꣡याऽ२३। तु꣢वो꣡ऽ२३४वा꣥। ग्ना꣤ऽ५योऽ६"हा꣥इ॥
44_0044 यो विश्वा - 03 ...{Loading}...
लिखितम्
४४-३। दैर्घश्रवसे द्वे॥ द्वयोर्दीर्घश्रवा बृहत्यग्निः॥
यो꣥꣯विश्वा꣯दयते꣯वस्वो꣯हा꣯ओ꣯हाऽ६ए꣥॥ हो꣡꣯ता꣰꣯ऽ२मन्द्रो꣡꣯जना꣰꣯ऽ२ना꣯म्। ओ꣭ऽ३हा꣢। ओ꣭ऽ३हा꣢ऽ३᳐ए꣢ऽ३४॥ म꣣धो꣢ऽ३᳐४र्न꣣पा꣢॥ त्रा꣡प्रथ꣢। मा꣯ना꣡यस्मा꣢इ। ओ꣭ऽ३हा꣢। ओ꣭ऽ३हा꣢ऽ३᳐ए꣢ऽ३४॥ प्र꣣स्तो꣢ऽ३४मा꣣꣯या꣢ऽ३॥ तु꣢वो꣡ऽ२३४वा꣥। ग्ना꣤ऽ५योऽ६"हा꣥इ॥
44_0044 यो विश्वा - 04 ...{Loading}...
लिखितम्
४४-४।
यो꣥꣯विश्वा꣯दयते꣯वसूऽ६ए꣥॥ हो꣡꣯ता꣯मन्द्रो꣯जना꣯ना꣯म्॥ माधो꣢ऽ१र्नापौ꣢। वाऽ᳐३२॥ त्रा꣡꣯प्रथमा꣯न्यस्मै꣯। प्रास्तो꣢ऽ१मायौ꣢। वाऽ᳐३२॥ त्वग्न꣡ये꣢꣯। इ꣡डाऽ२३भा꣢ऽ३४३। ओ꣡ऽ२३४५इ॥ डा॥
[[अथ पञ्चम खण्डः]]
योनि-प्रस्तुतिः ...{Loading}...
ए꣣ना꣡ वो꣢ अ꣣ग्निं꣡ नम꣢꣯सो꣣र्जो꣡ नपा꣢꣯त꣣मा꣡ हु꣢वे। प्रि꣣यं꣡ चेति꣢꣯ष्ठमर꣣ति꣡ꣳ स्व꣢ध्व꣣रं꣡ विश्व꣢꣯स्य दू꣣त꣢म꣣मृ꣡त꣢म् ॥ 45:0045 ॥
विश्वास-शाकल-प्रस्तुतिः ...{Loading}...
ए॒ना वो॑ अ॒ग्निं नम॑सो॒र्जो नपा॑त॒मा हु॑वे ।
प्रि॒यं चेति॑ष्ठमर॒तिं स्व॑ध्व॒रं विश्व॑स्य दू॒तम॒मृत॑म् ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः
ए꣣ना꣢। वः꣣। अग्नि꣢म्। न꣡म꣢꣯सा। ऊ꣣र्जः꣢। न꣡पा꣢꣯तम्। आ। हु꣣वे। प्रिय꣢म्। चे꣡ति꣢꣯ष्ठम्। अर꣣ति꣢म्। स्व꣣ध्वरम्। सु। अध्वर꣢म्। वि꣡श्व꣢꣯स्य दू꣣त꣢म्। अ꣣मृ꣡त꣢म्। अ꣣। मृ꣡त꣢꣯म्। ४५।
अधिमन्त्रम् (VC)
- अग्निः
- वसिष्ठो मैत्रावरुणिः
- बृहती
- मध्यमः
- आग्नेयं काण्डम्
हिन्दी : आचार्य रामनाथ वेदालंकार - विषयः
प्रथम मन्त्र में परमात्मा के गुणों का वर्णन है।
हिन्दी : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - मैं (एना) इस (नमसा) नमस्कार द्वारा (ऊर्जः नपातम्) बल एवं प्राणशक्ति के पुत्र अर्थात् अतिशय बलवान् और प्राणवान् (प्रियम्) प्रिय, (चेतिष्ठम्) सबसे अधिक ज्ञानी और ज्ञानप्रदाता, (अरतिम्) सर्वव्यापक वा सुखप्रापक, (स्वध्वरम्) उत्कृष्ट, अहिंसामय सृष्टिसंचालन-रूप यज्ञ के कर्ता, (विश्वस्य) सबके (दूतम्) दुःख, दोष आदि को दूर करनेवाले, धर्म, अर्थ, काम और मोक्ष को प्राप्त करानेवाले तथा काम-क्रोधादि शत्रुओं को उपतप्त करनेवाले, (अमृतम्) स्वरूप से नाश-रहित (वः) आप (अग्निम्) परमात्मा को (आहुवे) पुकारता हूँ ॥१॥
हिन्दी : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - जो परमात्मा बल और प्राण का खजाना, भक्तवत्सल, पूर्णज्ञानी, सर्वव्यापक, सुखज्ञान आदि का प्रदाता, दुःख-दारिद्र्य आदि का विनाशक, विविध यज्ञ करने में कुशल, दोषों को दग्ध करनेवाला, गुणों को प्राप्त करानेवाला और मरणधर्म से रहित है, उसकी सबको प्रेम से श्रद्धापूर्वक स्तुति करनी चाहिए ॥१॥
संस्कृत : आचार्य रामनाथ वेदालंकार - विषयः
तत्राद्ये मन्त्रे परमात्मनो गुणान् वर्णयति।
संस्कृत : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - अहम् (एना२) एतेन (नमसा) नमस्कारेण (ऊर्जः नपातम्) बलस्य प्राणशक्तेश्च अपत्यम्, अतिशयेन बलवन्तं प्राणवन्तं चेत्यर्थः३। (प्रियम्) स्नेहास्पदम्, (चेतिष्ठम्४) अतिशयेन चेतितारं चेतयितारं वा। चिती संज्ञाने, तृजन्तात् चेतृ शब्दादिष्ठनि ‘तुरिष्ठेमेयस्सु।’ अ० ६।४।१५४ इति तृलोपः। (अरतिम्५) सर्वगतं सुखप्रापकं वा। ऋ गतिप्रापणयोः इत्यस्मात् वहिवस्यर्तिभ्यश्चित्।’ उ० ४।६० इति अतिप्रत्ययः। (स्वध्वरम्) उत्कृष्टः अहिंसामयः सृष्टिसञ्चालनयज्ञो यस्य तम्, (विश्वस्य) सर्वस्य (दूतम्) दुःखदोषादीनां दूरीकर्तारं, धर्मार्थकाममोक्षाणां प्रापकं, कामक्रोधादिशत्रूणाम् उपतापकं च। दु गतौ, भ्वादिः टुदु उपतापे स्वादिः। दावयतेः दुनोतेर्वा दुतनिभ्यां दीर्घश्च।’ उ० ३।९० इति क्तप्रत्ययः। धातोर्दीर्घश्च। (अमृतम्) स्वरूपेण नाशरहितम् (वः) त्वाम्, पूजायां बहुवचनम्। (अग्निम्) परमात्मानम् (आहुवे) आह्वयामि, स्तौमीत्यर्थः। आङ्पूर्वाद् ह्वेञ् धातोः बहुलं छन्दसि।’ अ० ६।१।३४ इति सम्प्रसारणे रूपम् ॥१॥६
संस्कृत : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - यः परमात्मा बलप्राणयोर्निधिर्भक्तवत्सलः, पूर्णज्ञानी, सर्वव्यापकः, सुखज्ञानादिप्रदाता, दुःखदारिद्र्यादिविनाशको, यज्ञकुशलो, दोषदाहको, गुणप्रापको मरणधर्मरहितश्चास्ति, स सर्वैः प्रेम्णा सश्रद्धं स्तोतव्यः ॥१॥
संस्कृत : आचार्य रामनाथ वेदालंकार - पादटिप्पनी
टिप्पनी - १. ऋ० ७।१६।१, य० १५।३२, साम० ७४९। २. एनेति तृतीयैकवचनस्य पूर्वसवर्णः। अनन्वादेशे छान्दसत्वाद् इदं- शब्दस्य एनादेशः। एनमिति वा अग्नेर्विशेषणम्, द्वितीयैक- वचनस्य आकारः—इति भ०। ३. ऊर्ज बलप्राणनयोः। नपात् इति अपत्यनाम। निघं० २।२। यो हि यस्य अपत्यमुच्यते तस्मिंस्तस्यातिशयो द्योत्यते इति वै वैदिकी शैली। ४. चेतिष्ठम् अतिशयेन चेतितारं ज्ञातारमित्यर्थः—इति वि०। अति- शयेन चेतयितारं सञ्ज्ञापकम्—इति य० १५।३२ भाष्ये द०। ५. अरतिम् असंमतिम्, अथवा यजमानं देवाँश्च प्रति गन्तारम्—इति वि०। अर्तेः अरतिः स्वामी—इति भ०। गन्तारं स्वामिनं वा—इति सा०। सुखप्रापकम् इति ऋ० ७।१६।१ भाष्ये द०। ६. दयानन्दर्षिणा मन्त्रोऽयम् ऋग्भाष्ये राजप्रजाविषये यजुर्भाष्ये च विद्युद्विद्याविषये व्याख्यातः।
45_0045 एना वो - 01 ...{Loading}...
लिखितम्
४५-१। आग्नेये द्वे॥ द्वयोरग्निर्बृहत्यग्निः॥
ए꣥꣯ना꣯वो꣯अग्निन्ना꣤मसा꣥॥ ऊ꣡र्जो꣯न꣢पा꣯। ता꣡मा꣢ऽ१हुवेऽ᳒२᳒। प्रा꣡यञ्चे꣢꣯तिष्ठमरतिम्। सुवा꣡ध्वा꣢ऽ१राऽ᳒२᳒म्॥ विश्वा꣡स्या꣢ऽ१दूऽ᳒२᳒॥ ता꣡ममृ꣢तम्। इ꣡डाऽ२३भा꣢ऽ३४३। ओ꣡ऽ२३४५इ॥ डा॥
45_0045 एना वो - 02 ...{Loading}...
लिखितम्
४५-२।
ए꣥꣯ना꣯वो꣯अग्निन्नमसा꣯हाउ॥ ऊ꣡र्जो꣯न꣢पा꣯। ता꣡मा꣢ऽ१हुवेऽ२३। हा꣢उ। प्रा꣡यञ्चे꣢꣯तिष्ठमरतिम्। सुवा꣡ध्वा꣢ऽ१राऽ२३म्। हा꣢उ॥ विश्वा꣡स्या꣢ऽ१दूऽ२३। हा꣢उ॥ ता꣡ममृ꣢तम्। इ꣡डाऽ२३भा꣢ऽ३४३। ओ꣡ऽ२३४५इ॥ डा॥
45_0045 एना वो - 03 ...{Loading}...
लिखितम्
४५-३। मनाज्ये द्वे॥ द्वयोर्गोतमो बृहत्यग्निः॥
ए꣥꣯ना꣤꣯वो꣥꣯अग्नि꣤मेऽ५न꣤म꣥सा꣤॥ ऊ꣢꣯र्जो꣡꣯नपा꣢꣯तमा꣡꣯हु꣢वे꣯। प्रा꣡ऽ२३या꣢म्। चा꣡इतिष्ठ꣢म्। आ꣡रति꣢म्। सुवा꣡ध्वा꣢ऽ१राऽ᳒२᳒म्॥ विश्वा꣡स्या꣢ऽ१दूऽ᳒२᳒॥ ता꣡ममृ꣢तम्। इ꣡डाऽ२३भा꣢ऽ३४३। ओ꣡ऽ२३४५इ॥ डा॥
45_0045 एना वो - 04 ...{Loading}...
लिखितम्
४५-४।
ए꣥꣯ना꣤꣯वो꣥꣯अग्नि꣤न्नम꣥सो꣯। जो꣯नपो꣤वा꣥॥ ता꣡मा꣯हु꣢वे꣯। प्रा꣡ऽ२३या꣢म्। चा꣡इतिष्ठ꣢म। रा꣡ऽ२३ती꣢म्। स्वध्वर꣡म्॥ विश्वस्याऽ२३दू꣢॥ ता꣡ममृ꣢तम्। इ꣡डाऽ२३भा꣢ऽ३४३। ओ꣡ऽ२३४५इ॥ डा॥
योनि-प्रस्तुतिः ...{Loading}...
शे꣢षे꣣ वने꣡षु꣢ मा꣣तृ꣢षु꣣ सं꣢ त्वा꣣ म꣡र्ता꣢स इन्धते। अ꣡त꣢न्द्रो ह꣣व्यं꣡ व꣢हसि हवि꣣ष्कृ꣢त꣣ आ꣢꣫दिद्दे꣣वे꣡षु꣢ राजसि ॥ 46:0046 ॥
विश्वास-शाकल-प्रस्तुतिः ...{Loading}...
शेषे॒ वने॑षु मा॒त्रोः सं त्वा॒ मर्ता॑स इन्धते ।
अत॑न्द्रो ह॒व्या व॑हसि हवि॒ष्कृत॒ आदिद्दे॒वेषु॑ राजसि ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः
शे꣡षे꣢꣯। व꣡ने꣢꣯षु। मा꣣तृ꣡षु꣢। सम्। त्वा꣣। म꣡र्ता꣢꣯सः। इ꣣न्धते। अ꣡त꣢꣯न्द्रः। अ। त꣣न्द्रः। ह꣣व्यम्। व꣣हसि। हविष्कृ꣡तः꣢। ह꣣विः। कृ꣡तः꣢꣯। आत्। इत्। दे꣣वे꣡षु꣢। रा꣣जसि। ४६।
अधिमन्त्रम् (VC)
- अग्निः
- भर्गः प्रागाथः
- बृहती
- मध्यमः
- आग्नेयं काण्डम्
हिन्दी : आचार्य रामनाथ वेदालंकार - विषयः
अब भौतिक अग्नि के सादृश्य से परमात्मा के कर्म का वर्णन करते हैं।
हिन्दी : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - प्रथम—यज्ञाग्नि के पक्ष में। हे यज्ञाग्नि ! तू (वनेषु) वनों में, वन के काष्ठों में, और (मातृषु) अपनी माता-रूप अरणियों के गर्भ में (शेषे) सोता है, छिपे रूप से विद्यमान रहता है। (त्वा) तुझे (मर्तासः) याज्ञिक मनुष्य (समिन्धते) अरणियों को मथकर प्रज्वलित करते हैं। प्रज्वलित हुआ तू (अतन्द्रः) तन्द्रारहित होकर, निरन्तर (हविष्कृतः) हवि देनेवाले यजमान की (हव्यम्) आहुत हवि को (वहसि) स्थानान्तर में पहुँचाता है। (आत् इत्) उसके अनन्तर ही, तू (देवेषु) विद्वान् जनों में (राजसि) राजा के समान प्रशंसित होता है ॥ यहाँ अचेतन यज्ञाग्नि में चेतन के समान व्यवहार आलङ्कारिक है। अचेतन में शयन और तन्द्रा का सम्बन्ध सम्भव न होने से शयन की प्रच्छन्नरूप से विद्यमानता होने में लक्षणा है, इसी प्रकार अतन्द्रत्व की नैरन्तर्य में लक्षणा है। वनों में शयन करता है, इससे अग्नि एक वनवासी मुनि के समान है, यह व्यञ्जना निकलती है ॥ द्वितीय—परमात्मा के पक्ष में। हे परमात्मन् ! आप (वनेषु) वनों में और (मातृषु) वनों की मातृभूत नदियों में (शेषे) शयन कर रहे हो, अदृश्यरूप से विद्यमान हो। (त्वा) उन आपको (मर्तासः) मनुष्य, योगाभ्यासी जन (समिन्धते) संदीप्त करते हैं, जगाते हैं, योगसाधना द्वारा आपका साक्षात्कार करते हैं। अन्यत्र कहा भी है—पर्वतों के एकान्त में और नदियों के संगम पर ध्यान द्वारा वह परमेश्वर प्रकट होता है। साम० १४३। (अतन्द्रः) निद्रा, प्रमाद, आलस्य आदि से रहित आप, उनकी (हव्यम्) आत्मसमर्पणरूप हवि को (वहसि) स्वीकार करते हो। (आत् इत्) तदनन्तर ही, आप (देवेषु) उन विद्वान् योगी जनों में, अर्थात् उनके जीवनों में (विराजसि) विशेषरूप से शोभित होते हो ॥ यहाँ भी परमात्मा के निराकार होने से उसमें शयन और संदीपन रूप धर्म संगत नहीं हैं, इस कारण शयन की गूढरूप से विद्यमानता होने में और संदीपन की योग द्वारा साक्षात्कार करने में लक्षणा है ॥ इस मन्त्र में श्लेषालङ्कार है, और भौतिक अग्नि एवं परमेश्वर का उपमानोपमेयभाव ध्वनित हो रहा है ॥२॥
हिन्दी : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - जैसे भौतिक अग्नि वन के काष्ठों में अथवा अरणियों में अदृश्य हुआ मानो सो रहा होता है और अरणियों के मन्थन से यज्ञकुण्ड में प्रदीप्त हो जाता है, वैसे ही परमेश्वर भी वनों के तरु, लता, पत्र, पुष्प, नदी, सरोवर आदि के सौन्दर्य में प्रच्छन्न रूप से स्थित रहता है और वहाँ ध्यानस्थ योगियों द्वारा हृदय में प्रदीप्त किया जाता है। जैसे यज्ञवेदि में प्रदीप्त किया हुआ भौतिक अग्नि सुगन्धित, मधुर, पुष्टिदायक और आरोग्यवर्धक घी, कस्तूरी, केसर, कन्द, किशमिश, अखरोट, खजूर, सोमलता, गिलोय आदि की आहुति को वायु के माध्यम से स्थानान्तर में पहुँचाकर वहाँ आरोग्य की वृद्धि करता है, वैसे ही परमेश्वर उपासकों की आत्मसमर्पण-रूप हवि को स्वीकार करके उनमें सद्गुणों को बढ़ाता है ॥२॥
संस्कृत : आचार्य रामनाथ वेदालंकार - विषयः
अथ भौतिकाग्निसादृश्येन परमात्मनः कृत्यं वर्ण्यते।
संस्कृत : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - प्रथमः—यज्ञाग्निपरः। हे यज्ञाग्ने ! त्वम् (वनेषु) काननेषु, तत्काष्ठे- ष्विति यावत्, (मातृषु) मातृभूतासु अरणीषु च (शेषे२) स्वपिषि, प्रच्छन्नरूपेण विद्यमानो भवसि। (त्वा) त्वाम् (मर्तासः) याज्ञिका मनुष्याः (समिन्धते) अरणिमन्थनद्वारा प्रदीपयन्ति। (प्रदीप्तः) त्वम् (अतन्द्रः) अनलसः सन् (हव्यम्) हुतं हविर्द्रव्यम् (वहसि) स्थानान्तरं प्रापयसि। (आत्३ इत्) तदनन्तरमेव त्वम् (देवेषु) विद्वज्जनेषु (राजसि) राजवत् प्रशंसितो भवसि ॥ अत्र अचेतने यज्ञाग्नौ चेतनवद् व्यवहार आलङ्कारिकः। अचेतने शयनतन्द्रयोः सम्बन्धासंभवात् शयनस्य प्रच्छन्नरूपेण विद्यमानत्वे लक्षणा, अतन्द्रत्वस्य नैरन्तर्ये लक्षणा। वनेषु शेषे इत्यनेन च अग्नेर्मुनित्वं व्यङ्ग्यम् ॥ अथ द्वितीयः—परमात्मपरः। हे अग्ने परमात्मन् ! त्वम् (वनेषु) विपिनेषु, (मातृषु) तन्मातृभूतासु नदीषु च। मातर इति नदीनाम। निघं० १।१३। (शेषे) स्वपिषि, अदृश्यतया विद्यमानोऽसि। (त्वा) त्वाम् (मर्तासः) मनुष्याः, योगाभ्यासिनो जनाः (समिन्धते) संदीपयन्ति, जागरयन्ति, योगसाधनाद्वारा साक्षात्कुर्वन्तीत्यर्थः। उक्तं चान्यत्र—उपह्वरे गिरीणां सङ्गमे च नदीनाम्। धिया विप्रो अजायत ॥ साम० १४३ इति। त्वं च (अतन्द्रः) निद्राप्रमादालस्यादिरहितः सन्, तेषाम् (हव्यम्) आत्मसमर्पणरूपं हविः (वहसि) स्वीकरोषि। (आत् इत्) तदनन्तरमेव त्वम् (देवेषु) विद्वत्सु तेषु योगिजनेषु, तज्जीवनेषु (राजसि) विशेषेण राजमानो भवसि ॥ अत्रापि परमात्मनो निराकारत्वात् तत्र शयनसमिन्धनधर्मौ नोपपद्येते इति शयनस्य गूढतया विद्यमानत्वे समिन्धनस्य च योगसाक्षात्कारे लक्षणा ॥ अत्र श्लेषालङ्कारः। भौतिकाग्निपरमात्माग्न्योरुपमानोपमेयभावश्च द्योत्यते ॥२॥
संस्कृत : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - यथा भौतिकाग्निर्वनकाष्ठेष्वरणिषु वादृश्यः सन् स्वपितीव, अरण्योर्मन्थनेन च यज्ञकुण्डे प्रदीप्यते, तथा परमेश्वरोऽपि काननानां तरुलतापत्रपुष्पसरित्सरोवरादिसौन्दर्ये प्रयच्छन्नस्तिष्ठति, तत्र ध्यान- परायणैर्योगिभिर्हृदये प्रदीप्यते च। यथा यज्ञवेद्यां प्रदीपितो भौतिकाग्निः सुगन्धिमिष्टपुष्ट्यारोग्यवर्द्धकं घृतकस्तूरीकेसरकन्द- द्राक्षाक्षोटखर्जूरसोमलतागुडूच्यादिकं हुतं हविर्द्रव्यं वायुमाध्यमेन स्थानान्तरं प्रापय्य तत्रारोग्यं वर्द्धयति, तथा परमेश्वर उपासका- नामात्समर्पणरूपं हव्यं स्वीकृत्य तेषु सद्गुणान् संवर्द्धयति ॥२॥
संस्कृत : आचार्य रामनाथ वेदालंकार - पादटिप्पनी
टिप्पनी - १. ऋ० ८।६०।१५। मातृषु, हव्यं इत्यत्र क्रमेण मात्रोः, हव्या इति पाठः। २. शेषे गूढः तिष्ठसि, वनेषु अरण्येषु, काष्ठेषु इत्यर्थः, मातृषु अरणीषु—इति भ०। शेषः इत्यपत्यनाम, तस्मादियं निमित्तसप्तमी। चर्मणि द्वीपिनं हन्ति’ (म० भा० २।३।३६) इति यथा। अपत्ये निमित्तिभूते, अपत्यार्थमित्यर्थः—इति वि०। ३. आत् इत् तदानीमेव—इति भ०। आत् इत् द्वावपि पादपूरणौ—इति वि०।
46_0046 शेषे वनेषु - 01 ...{Loading}...
लिखितम्
४६-१। दैवराजम्॥ देवराड् (गौतमः) बृहत्यग्निः॥
शे꣤꣯षे꣯वनाऽ५इषुमा꣯तृ꣤षू॥ सां꣡त्वा꣢꣯म꣡र्ता꣢꣯सः। इ꣡न्धाऽ२३ता꣢इ। आ꣡तन्द्रो꣢꣯हव्यं꣡वह꣢। सा꣡इ। ह꣪वीऽ२᳐ष्का꣣ऽ२३४र्त्ताः꣥॥ आ꣡दिद्दे꣢꣯वा꣡इ॥ षु꣢रा꣡꣯जाऽ२३सा꣢ऽ३४३इ। ओ꣡ऽ२३४५इ॥ डा॥
योनि-प्रस्तुतिः ...{Loading}...
अ꣡द꣢र्शि गातु꣣वि꣡त्त꣢मो꣣ य꣡स्मि꣢न्व्र꣣ता꣡न्या꣢द꣣धुः꣢। उ꣢पो꣣ षु꣢ जा꣣त꣡मार्य꣢꣯स्य व꣡र्ध꣢नम꣣ग्निं꣡ न꣢क्षन्तु नो꣣ गि꣡रः꣢ ॥ 47:0047 ॥
विश्वास-शाकल-प्रस्तुतिः ...{Loading}...
अद॑र्शि गातु॒वित्त॑मो॒ यस्मि॑न्व्र॒तान्या॑द॒धुः ।
उपो॒ षु जा॒तमार्य॑स्य॒ वर्ध॑नम॒ग्निं न॑क्षन्त नो॒ गिरः॑ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः
अ꣡द꣢꣯र्शि। गा꣣तुवि꣡त्त꣢मः। गा꣣तु। वि꣡त्त꣢꣯मः। य꣡स्मि꣢꣯न्। व्र꣣ता꣡नि꣢। आ꣣दधुः꣢। आ꣣। दधुः꣢। उ꣡प꣢꣯। उ꣣। सु꣢। जा꣣त꣢म्। आ꣡र्य꣢꣯स्य। व꣡र्ध꣢꣯नम्। अ꣣ग्नि꣢म्। न꣣क्षन्तु। नः। गि꣡रः꣢꣯। ४७।
अधिमन्त्रम् (VC)
- अग्निः
- सौभरिः काण्वः
- बृहती
- मध्यमः
- आग्नेयं काण्डम्
हिन्दी : आचार्य रामनाथ वेदालंकार - विषयः
परमेश्वर की हमें स्तुति-वाणियों से पूजा करनी चाहिए, यह कहते हैं।
हिन्दी : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - (गातुवित्तमः) सबसे बढ़कर कर्तव्य-मार्ग का प्रदर्शक वह अग्रणी परमेश्वर (अदर्शि) हमारे द्वारा साक्षात् कर लिया गया है, (यस्मिन्) जिस परमेश्वर में, मुमुक्षुजन (व्रतानि) अपने-अपने कर्मों को (आदधुः) समर्पित करते हैं अर्थात् ईश्वरार्पण-बुद्धि से निष्काम कर्म करते हैं। (उ) और (सुजातम्) भली-भाँति हृदय में प्रकट हुए, (आर्यस्य) धार्मिक गुण-कर्म-स्वभाववाले, ईश्वर-पुत्र आर्यजन के (वर्द्धनम्) बढ़ानेवाले (अग्निम्) ज्योतिर्मय, नायक परमेश्वर को (नः) हमारी (गिरः) स्तुति-वाणियाँ (उप-नक्षन्तु) समीपता से प्राप्त करें ॥३॥
हिन्दी : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - मोक्षार्थी मनुष्य फल की इच्छा का परित्याग करके परमेश्वर में अपने समस्त कर्म समर्पित कर देते हैं और परमेश्वर सदैव प्रज्वलित दीपक के समान उनके मन में कर्तव्याकर्तव्य का विवेक पैदा करता है। सब आर्य गुण-कर्म-स्वभाववालों के उन्नायक उसकी स्तुति से हमें अपने हृदय को पवित्र करना चाहिए ॥३॥
संस्कृत : आचार्य रामनाथ वेदालंकार - विषयः
परमेश्वरोऽस्माभिः स्तुतिवाग्भिरर्चनीय इत्याह।
संस्कृत : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - (गातुवित्तमः२) गच्छन्ति अत्र इति गातुः मार्गः तस्य अतिशयेन वेदयिता ज्ञापयिता, कर्तव्यमार्गप्रदर्शक इति भावः, सोऽग्निः परमेश्वरः (अदर्शि) अस्माभिः साक्षात्कृतः, (यस्मिन्) अग्नौ परमेश्वरे मोक्षार्थिनो जनाः (व्रतानि) स्वस्वकर्माणि। व्रतमिति कर्मनाम। निघं० २।१। (आदधुः) स्थापयन्ति, समर्पयन्ति ईश्वरार्पणबुद्ध्या निष्कामकर्माणि कुर्वन्तीत्यर्थः। (उ३) अथ च (सुजातम्) सम्यक् हृदये प्रकटीभूतम् (आर्यस्य४) धर्म्यगुणकर्मस्वभावस्य ईश्वरपुत्रस्य। अर्य इति ईश्वरनाम। निघं० २।२२। आर्यः ईश्वरपुत्रः। निरु० ६।२६। वर्धनम् वर्द्धयितारम् (अग्निम्) ज्योतिर्मयं नायकं परमेश्वरम् (नः) अस्माकम् (गिरः) स्तुतिवाचः (उप नक्षन्तु) उपगच्छन्तु, सामीप्येन प्राप्नुवन्तु। नक्षतिः गतिकर्मा। निघं० २।१४ ॥३॥
संस्कृत : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - मोक्षार्थिनो मानवाः फलेच्छां परित्यज्य परमेश्वराय स्वकीयानि समस्तानि कर्माणि समर्पयन्ति। परमेश्वरः सदैव प्रज्वलितः प्रदीपवत् तेषां मनसि कर्तव्याकर्तव्यविवेकं जनयति। सर्वेषामार्यगुणकर्म- स्वभावानामुन्नायकस्य तस्य स्तुत्याऽस्माभिः स्वहृदयं पावनीयम् ॥३॥
संस्कृत : आचार्य रामनाथ वेदालंकार - पादटिप्पनी
टिप्पनी - १. ऋ० ८।१०३।१ नक्षन्तु इत्यत्र नक्षन्त इति पाठः। साम० १५१५। २. अतिशयेन मार्गलम्भकः—इति भ०। कै गै रै शब्दे इत्येतस्य रूपम्। गातुः शब्दयिता, स्तुतीनामुच्चारयिता। तं यो वेत्ति स गातुवित्। अतिशयेन गातुवित् गातुवित्तमः—इति वा०। अतिशयेन मार्गाणां ज्ञाता—इति सा०। ३. उप उ सु त्रयोऽपि पूरणाः—इति वि०। उपो उप-उ इति निपातद्वयसमुदायः। उपनक्षन्तु, नक्षतिः व्याप्तिकर्मा, उपव्याप्नुवन्तु—इति भ०। ४. आर्यः धर्म्यगुणकर्मस्वभावः इति य० ३३।८२ भाष्ये द०। आर्यस्य यजमानस्य—इति वि०। यज्ञशीलस्य—इति भ०। उत्तमवर्णस्य—इति सा०।
47_0047 अदर्शि गातुवित्तमो - 01 ...{Loading}...
लिखितम्
४७-१। गाथिनस्साम॥ कौशिको गाथिः बृहत्यग्निः॥
अ꣥दर्शिगा꣯तुवित्तमाऽ६ए꣥॥ या꣡स्मिन्(स्थि)व्र꣢ता꣡꣯निया꣢꣯दधुः꣡। ऊपो꣯षुजा꣢ऽ३। हा꣢ऽ३᳐हा꣢इ। तमा꣡꣯रिय꣢स्यव꣡र्द्ध꣢नम्॥ अ꣡ग्नाइन्नक्षा꣢ऽ३। हा꣢ऽ३᳐हा꣢॥ तुनो꣯गि꣡रः꣢। इ꣡डाऽ२३भा꣢ऽ३४३। ओ꣡ऽ२३४५इ॥ डा॥
योनि-प्रस्तुतिः ...{Loading}...
अ꣣ग्नि꣢रु꣣क्थे꣢ पु꣣रो꣡हि꣢तो꣣ ग्रा꣡वा꣢णो ब꣣र्हि꣡र꣢ध्व꣣रे꣢। ऋ꣣चा꣡ या꣢मि मरुतो ब्रह्मणस्पते꣣ दे꣢वा꣣ अ꣢वो꣣ व꣡रे꣢ण्यम् ॥ 48:0048 ॥
विश्वास-शाकल-प्रस्तुतिः ...{Loading}...
अ॒ग्निरु॒क्थे पु॒रोहि॑तो॒ ग्रावा॑णो ब॒र्हिर॑ध्व॒रे ।
ऋ॒चा या॑मि म॒रुतो॒ ब्रह्म॑ण॒स्पतिं॑ दे॒वाँ अवो॒ वरे॑ण्यम् ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः
अ꣣ग्निः꣢। उ꣣क्थे꣢। पु꣣रो꣡हि꣢तः। पु꣣रः꣢। हि꣣तः। ग्रा꣡वा꣢꣯णः। ब꣣र्हिः꣢। अ꣣ध्वरे꣢। ऋ꣣चा꣢। या꣣मि। मरुतः। ब्रह्मणः। पते। दे꣡वाः꣢꣯। अ꣡वः꣢꣯। व꣡रे꣢꣯ण्यम्। ४८।
अधिमन्त्रम् (VC)
- अग्निः
- मनुर्वैवस्वतः
- बृहती
- मध्यमः
- आग्नेयं काण्डम्
हिन्दी : आचार्य रामनाथ वेदालंकार - विषयः
अब उपासना-यज्ञ की प्रक्रिया का वर्णन करते हैं।
हिन्दी : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - (उक्थे) स्तुतिमय (अध्वरे) हिंसादि के दोष से रहित उपासना-यज्ञ में (अग्निः) ज्योतिर्मय परमात्मा (पुरोहितः) संमुख निहित है; (ग्रावाणः) स्तुति-शब्द-रूप यज्ञिय सिल-बट्टे भी (पुरोहिताः) संमुख निहित हैं; (बर्हिः) हृदय-रूप पवित्र कुशा-निर्मित आसन भी (पुरोहितम्) संमुखस्थ है। हे (मरुतः) प्राणो ! हे (ब्रह्मणः पते) ज्ञानगुणविशिष्ट जीवात्मन् ! हे (देवाः) इन्द्रिय-मन-बुद्धि-रूप ऋत्विजो ! मैं (ऋचा) ईश-स्तुति-रूप वाणी के साथ आपकी (वरेण्यम्) वरणीय (अवः) रक्षा को (यामि) माँग रहा हूँ ॥४॥
हिन्दी : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - जैसे बाह्य यज्ञ में यज्ञ-वेदि में अग्नि प्रज्वलित की जाती है, वहाँ सोम-आदि ओषधियों को पीसने के साधनभूत सिल-बट्टे तथा ऋत्विजों के बैठने के लिए कुशानिर्मित आसन भी तैयार रहते हैं; वैसे ही उपासना-यज्ञ में परमात्मा-रूप अग्नि समिद्ध की जाती है; स्तुतिशब्द ही सिल-बट्टे होते हैं; हृदय की कुशानिर्मित आसन होता है, ब्रह्मणस्पति नामक जीवात्मा ही यजमान बनता है; प्राण-इन्द्रिय-मन-बुद्धि ऋत्विज् बनकर हृदयासन पर बैठकर उस यज्ञ को फैलाते हैं, जिनकी सहायता और जिनकी रक्षा यज्ञ की सफलता के लिए अनिवार्य है। इसलिए सब उपासकों को आभ्यन्तर यज्ञ में उनकी रक्षा की याचना करनी चाहिए ॥४॥
संस्कृत : आचार्य रामनाथ वेदालंकार - विषयः
अथोपासनायज्ञस्य प्रक्रियामाह।
संस्कृत : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - (उक्थे) स्तुतिमये। वच परिभाषणे धातोः पातृतुदिवचि०’ उ० २।७ इति थक्-प्रत्ययः। (अध्वरे) हिंसादिदोषरहिते उपासनायज्ञे (अग्निः) ज्योतिर्मयः परमात्मा (पुरोहितः) संमुखं निहितोऽस्ति। (ग्रावाणः) स्तुतिशब्दरूपाः यज्ञियपाषाणाः अपि (पुरोहिताः) संमुखस्थाः सन्ति। गृणातिः अर्चतिकर्मा। निघं० ३।१४। यद्वा गॄ शब्दे, क्वनिप् प्रत्ययः धातोर्ग्रादेशश्च। (बर्हिः) हृदयरूपं पवित्रं दर्भासनमपि (पुरोहितम्) सम्मुखस्थं विद्यते। अत्र यथायोग्यं विशेष्यशब्दस्य लिङ्गवचनानुसारं विशेषणभूतः पुरोहितशब्दोऽपि परिवर्तते। हे (मरुतः) प्राणाः ! हे (ब्रह्मणः पते) ज्ञानगुणविशिष्ट जीवात्मन् ! ब्रह्मणस्पतिः ब्रह्मणः पाता वा पालयिता वा इति निरुक्तम्। १०।१२। षष्ठ्याः पतिपुत्रपृष्ठपारपदपयस्पोषेषु।’ अ० ८।३।५३ इति विसर्गस्य सत्वम्। हे (देवाः) इन्द्रियमनोबुद्धिरूपा ऋत्विजः ! देवा ऋत्विजः। तै० सं० १।६।५।१। अहम् (ऋचा) ईशस्तुतिरूपया वाचा सह। ऋक् इति वाङ्नाम। निघं० १।११। ऋच् स्तुतौ, क्विप्। वः (वरेण्यम्) वरणीयम् (अवः) रक्षणम् (यामि२) याचामि। यामि इति याच्ञाकर्मसु पठितम्। निरु० ३।१९ ॥४॥
संस्कृत : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - यथा बाह्ययज्ञे यज्ञवेद्यामग्निः प्रदीप्यते, तत्र सोमादिपेषणसाधनभूता ग्रावाणः, ऋत्विजामुपवेशनाय दर्भासनानि सज्जितानि भवन्ति, तथैवोपासनायज्ञे परमात्मरूपोऽग्निः समिध्यते, अर्चनाशब्दा एव पाषाणा जायन्ते, हृदयमेव दर्भासनतां प्रपद्यते। बृहस्पतिर्नाम जीवात्मैव यजमानो भवति। प्राणेन्द्रियमनोबुद्धय ऋत्विजो भूत्वा हृदयासनमुपविश्य तं यज्ञं प्रतन्वन्ति येषां साहाय्यं यत्कृतं रक्षणं च यज्ञस्य साफल्यार्थमनिवार्यमस्ति। अतः सर्वैरुपासकैराभ्यन्तरयज्ञे तेषां रक्षणं याचनीयम् ॥४॥
संस्कृत : आचार्य रामनाथ वेदालंकार - पादटिप्पनी
टिप्पनी - १. ऋ० ८।२७।१ देवाँ अवो इति पाठः। २. नेदं याचते रूपम्। किं तर्हि? ईमहे यामि इत्यर्चतिकर्मसु पाठात्याते रूपम्—इति वि०। यामि याचामि, मध्यमाक्षरलोपः—इति भ०। याचतेर्लटि रूपम्, वर्णलोपश्छान्दसः—इति० सा०।
48_0048 अग्निरुक्थे पुरोहितो - 01 ...{Loading}...
लिखितम्
४८-१। बार्हदुक्थे द्वे॥ द्वयोर्बृहदुक्थो बृहत्यग्निः॥
अ꣥ग्निरुक्थाइ॥ पु꣣रो꣢ऽ३हा꣤इताः꣥। ग्रा꣢꣯वा꣡꣯णो꣢꣯ब꣡। हि꣣रा꣢ऽ३ध्वा꣤रा꣥इ। ऋ꣢चा꣡꣯या꣯मिमरुतो꣯ब्रह्माण꣪स्पाताऽ᳒२᳒इ॥ दा꣡इवाऽ᳒२᳒आ꣡वाऽ२३ः॥ व꣢रो꣡ऽ२३४वा꣥। णा꣤ऽ५योऽ६"हा꣥इ॥
48_0048 अग्निरुक्थे पुरोहितो - 02 ...{Loading}...
लिखितम्
४८-२।
अ꣥ग्निरुक्था꣯औ꣯हो꣤होहा꣥इ॥ पु꣣रौ꣢᳐वाओ꣣ऽ२३४वा꣥। हि꣤ताः। ग्रा꣢꣯वा꣡꣯णो꣢꣯ब꣡। हि꣣रौ꣢᳐वाओ꣣ऽ२३४वा꣥। ध्व꣤राइ। ऋ꣢चौ꣭ऽ३हो꣢। या꣡꣯मिमरुतो꣯ब्रह्माण꣪स्पाताऽ᳒२᳒इ॥ दा꣡इवाऽ᳒२᳒आ꣡वाऽ२३ः॥ व꣢रो꣡ऽ२३४वा꣥। णा꣤ऽ५योऽ६"हा꣥इ॥
योनि-प्रस्तुतिः ...{Loading}...
अ꣣ग्नि꣡मी꣢डि꣣ष्वा꣡व꣢से꣣ गा꣡था꣢भिः शी꣣र꣡शो꣢चिषम्। अ꣣ग्नि꣢ꣳ रा꣣ये꣡ पु꣢रुमीढ श्रु꣣तं꣢꣫ नरो꣣ऽग्निः꣡ सु꣢दी꣣त꣡ये꣢ छ꣣र्दिः꣢ ॥ 49:0049 ॥
विश्वास-शाकल-प्रस्तुतिः ...{Loading}...
अ॒ग्निमी॑ळि॒ष्वाव॑से॒ गाथा॑भिः शी॒रशो॑चिषम् ।
अ॒ग्निं रा॒ये पु॑रुमीळ्ह श्रु॒तं नरो॒ऽग्निं सु॑दी॒तये॑ छ॒र्दिः ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः
अ꣣ग्नि꣢म्। ई꣣डिष्व। अ꣡व꣢꣯से। गा꣡था꣢꣯भिः। शी꣣र꣡शो꣢चिषम्। शी꣣र꣢। शो꣣चिषम्। अग्नि꣢म्। रा꣣ये꣢। पु꣣रुमीढ। पुरु। मीढ। श्रुत꣢म्। न꣡रः꣢꣯। अ꣣ग्निः꣢। सु꣣दीत꣡ये꣢। सु꣣। दीत꣡ये꣢। छ꣣र्दिः꣢। ४९।
अधिमन्त्रम् (VC)
- अग्निः
- सुदीतिपुरुमीढावाङ्गिरसौ तयोर्वान्यतरः
- बृहती
- मध्यमः
- आग्नेयं काण्डम्
हिन्दी : आचार्य रामनाथ वेदालंकार - विषयः
किसलिए मनुष्यों को परमात्मा की स्तुति करनी चाहिए, यह कहते हैं।
हिन्दी : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - हे (पुरुमीढ) अनेक गुणों से सिक्त स्तोता ! तू (अवसे) रक्षा, प्रगति, सर्वजनप्रीति और तृप्तिलाभ के लिए (शीरशोचिषम्) सर्वत्र व्यापक ज्योतिवाले (अग्निम्) तेजस्वी परमात्मा की (गाथाभिः) मन्त्रवाणियों से (ईडिष्व) स्तुति और आराधना कर। (श्रुतम्) महिमा वर्णन करनेवाले वेदादि शास्त्रों से सुने हुए (अग्निम्) उस परमात्मा की, तू (राये) भौतिक एवं आध्यात्मिक सब प्रकार के धनों की प्राप्ति के लिए (ईडिष्व) स्तुति और आराधना कर। हे (नरः) पौरुषवान् मनुष्यो ! (अग्निः) जगत् का नायक परमात्मा (सुदीतये) उत्तम कर्मवाले पुरुषार्थी जन के लिए (छर्दिः) शरण होता है ॥५॥
हिन्दी : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - धन आदि समस्त कल्याणों के अभिलाषी मनुष्यों को चाहिए कि वे पुरुषार्थी होकर सर्वत्र व्याप्त तेजोंवाले परमगुरु परमात्मा का भजन करें ॥५॥
संस्कृत : आचार्य रामनाथ वेदालंकार - विषयः
अथ किमर्थं जनैः परमात्मा स्तोतव्य इत्युच्यते।
संस्कृत : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - हे (पुरुमीढ) पुरुभिः बहुभिः गुणैः सिक्त स्तोतः२। पुरु बहुनाम। निघं० ३।१। मिह सेचने क्तः। त्वम् (अवसे) रक्षणाय, प्रगतये, सर्वजनप्रीतये, परमतृप्तिलाभाय वा। रक्षणगतिकान्तिप्रीतितृप्त्या- द्यर्थाद् अव धातोः तुमर्थे असेन् प्रत्ययः। (शीरशोचिषम्३) शीरं सर्वत्र व्याप्तं शोचिः ज्योतिर्यस्य तम्। (शीरम्) अनुशायिनमिति वाऽऽशिनमिति वा। निरु० ४।१४। शीङ् स्वप्ने, स्फायितञ्चिवञ्चि०’ उ० २।१३ इति रक् प्रत्ययः। (अग्निम्) तेजोमयं परमात्मानम् (गाथाभिः) मन्त्रवाग्भिः। गाथा वाङ्नाम। निघं० १।११। (ईडिष्व) स्तुहि, आराध्नुहि (श्रुतम्) तन्महिमवर्णनपरेभ्यो वेदादिशास्त्रेभ्यः कर्णगोचरतां नीतम् (अग्निम्) तं परमात्मानम्, त्वम् (राये) भौतिकाध्यात्मिकसर्वविधधनानां प्राप्तये (ईडिष्व) स्तुहि, आराध्नुहि। हे (नरः) पौरुषसम्पन्नाः जनाः ! (अग्निः) जगन्नायकः परमात्मा (सुदीतये४) शोभना दीप्तिः गतिः क्रिया यस्य तस्मै पुरुषार्थिने जनाय। दीयतिः गतिकर्मा। निघं० २।१४। बहुव्रीहौ नञ्सुभ्याम्।’ अ० ६।३।१७२ इत्युत्तरपदस्यान्तोदात्तत्वम्। (छर्दिः) शरणं भवति। छर्दिः गृहनाम। निघं० ३।४ ॥५॥
संस्कृत : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - धनाद्यशेषकल्याणप्राप्तये जनैः पुरुषार्थिभिर्भूत्वा सर्वत्र व्याप्तकान्तिः परमगुरुः परमात्मा भजनीयः ॥५॥
संस्कृत : आचार्य रामनाथ वेदालंकार - पादटिप्पनी
टिप्पनी - १. ऋ० ८।७१।१४, अ० २०।१०३।१। उभयत्र नरोऽग्निं इति पाठः। २. एष पदार्थः ऋ० १।१५१।२ इत्यस्य दयानन्दभाष्याद् गृहीतः। ३. शीरं व्यापि शोचिर्दीप्तिः। व्यापिनी दीप्तिर्यस्यासौ शीरशोचिः, तं शीरशोचिषम्, व्यापिदीप्तिमित्यर्थः। अथवा जठरात्मना आश्रयणीया दीप्तिर्यस्य—इति वि०। श्रयतेः शीरम्, शोचिः दीप्तिः। प्रवृद्ध- शोचिषम्—इति भ०। शयनस्वभावरोचिषम्—इति सा०। ४. सुदीतये शोभनस्य दानस्यार्थाय—इति वि०। एतन्मते केवलं पुरुमीढस्यार्षं, न सुदीतेरपि, अतस्तेन यौगिकार्थो निरूपितः अन्तरात्मनः प्रैषः, हे मदीय अन्तरात्मन् ! अग्निम् ईडिष्व स्तुहीत्यर्थः इति पुरुमीढो ब्रूते, इति तदीयः आशयः। अन्येषां मते सुदीतिपुरुमीढयोरुभयोरार्षम्, अतस्तैः सुदीतये एतत्संज्ञाय ऋषये इति व्याख्यातम्। वस्तुतस्तु मन्त्रागतौ सुदीतिपुरुमीढौ यौगिकार्थमेव सूचयतः।
49_0049 अग्निमीडिष्वावसे गाथाभिः - 01 ...{Loading}...
लिखितम्
४९-१। पौरुमीढम्॥ पुरुमीढो बृहत्यग्निः॥
अ꣥ग्नि꣤मी꣥꣯। डि꣣ष्वा꣢ऽ३४औ꣣꣯हो꣤꣯वा꣥॥ आ꣡वसे꣢꣯। गा꣡꣯था꣢꣯भिश्शी꣯। रशो꣡꣯चाऽ२३इषा꣢म्। अग्निꣳ꣡रा꣯याइ। पुरुमाऽ२३इढा꣢। श्रुत꣡न्नरो॥ अग्निस्सूऽ२३दी꣢। तया꣡इच्छाऽ२३४५र्दीऽ६५६ः॥ द꣡क्षा꣢ऽ३या꣡ऽ२३꣡४꣡५꣡॥
योनि-प्रस्तुतिः ...{Loading}...
श्रु꣣धि꣡ श्रु꣢त्कर्ण꣣ व꣡ह्नि꣢भिर्दे꣣वै꣡र꣢ग्ने स꣣या꣡व꣢भिः। आ꣡ सी꣢दतु ब꣣र्हि꣡षि꣢ मि꣣त्रो꣡ अ꣢र्य꣣मा꣡ प्रा꣢त꣣र्या꣡व꣢भिरध्व꣣रे꣢ ॥ 50:0050 ॥
विश्वास-शाकल-प्रस्तुतिः ...{Loading}...
श्रु॒धि श्रु॑त्कर्ण॒ वह्नि॑भिर्दे॒वैर॑ग्ने स॒याव॑भिः ।
आ सी॑दन्तु ब॒र्हिषि॑ मि॒त्रो अ॑र्य॒मा प्रा॑त॒र्यावा॑णो अध्व॒रम् ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः
श्रु꣣धि꣢। श्रु꣣त्कर्ण। श्रुत्। कर्ण। व꣡ह्नि꣢꣯भिः। दे꣣वैः꣢। अ꣣ग्ने। सया꣡व꣢भिः। स꣣। या꣡व꣢꣯भिः। आ। सी꣣दतु। बर्हि꣡षि꣢। मि꣣त्रः꣢। मि꣣। त्रः꣢। अ꣣र्यमा꣢। प्रा꣣तः। या꣡व꣢꣯भिः। अ꣣ध्वरे꣢। ५०।
अधिमन्त्रम् (VC)
- अग्निः
- प्रस्कण्वः काण्वः
- बृहती
- मध्यमः
- आग्नेयं काण्डम्
हिन्दी : आचार्य रामनाथ वेदालंकार - विषयः
अब परमात्मा और राजा से प्रार्थन करते हैं।
हिन्दी : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - प्रथम—परमात्मा के पक्ष में। हे (श्रुत्कर्ण) सुननेवाले कानों से युक्त अर्थात् अपरिमित श्रवणशक्तिवाले (अग्ने) परमात्मन् ! आप (वह्निभिः) घोड़ों के समान वहनशील अर्थात् जैसे घोड़े अपनी पीठ पर बैठाकर लोगों को लक्ष्य पर पहुँचा देते हैं, वैसे ही जो स्तोता को उन्नति के शिखर पर पहुँचा देते हैं, ऐसे (सयावभिः) आपके साथ ही आगमन करनेवाले (देवैः) दिव्य गुणों के साथ, आप (श्रुधि) मेरी प्रार्थना को सुनिए। (अध्वरे) हिंसा आदि मलिनता से रहित, प्रातः किये जानेवाले मेरे उपासना-यज्ञ में (प्रातर्यावभिः) प्रातःकाल यज्ञ में आनेवाले दिव्य गुणों के साथ (मित्रः) मित्र के समान स्नेहशील, (अर्यमा) न्यायशील आप (बर्हिषि) हृदयासन पर (आसीदतु) बैठें ॥ द्वितीय—राजा के पक्ष में। हे (श्रुत्कर्ण) बहुश्रुत कानोंवाले राजनीतिशास्त्रवेत्ता (अग्ने) विद्याप्रकाशयुक्त राजन् ! आप (वह्निभिः) राज्यभार को वहन करने में समर्थ (सयावभिः) आपके साथ आगमन करनेवाले (देवैः) विद्वान् मन्त्री आदि राजपुरुषों के साथ (श्रुधि) हमारे निवेदन को सुनिए। (अध्वरे) राष्ट्रयज्ञ में (प्रातर्यावभिः) जो प्रजा का सुख-दुःख सुनने के लिए प्रातःकाल सभा में उपस्थित होते हैं, ऐसे राज्याधिकारियों सहित (मित्रः) मित्रवत् व्यवहार करनेवाले राजसचिव और (अर्यमा) श्रेष्ठों को सम्मानित तथा अन्य अश्रेष्ठों को दण्डित करनेवाले न्यायाधीश (बर्हिषि) राज्यासन पर (आसीदतु) बैठें ॥६॥ इस मन्त्र में श्लेषालङ्कार है ॥६॥
हिन्दी : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - उपासक लोग पवित्र भावों के प्रेरक प्रभातकाल में जो उपासना-यज्ञ करते हैं, उसमें परमात्मा के साथ शम, दम, तप, स्वाध्याय, दान, दया, न्याय आदि विविध गुण भी हृदय में प्रादुर्भूत होते हैं। उस काल में अनुभव किये गये परमात्मा को और सद्गुणों को स्थिररूप से हृदय में धारण कर लेना चाहिए और प्रजापालक राजा को यह उचित है कि वह राज्य-संचालन में समर्थ, योग्य मन्त्री, न्यायाधीश आदि राजपुरुषों को नियुक्त करके उनके साथ प्रजा के सब कष्टों को सुनकर उनका निवारण करे ॥६॥
संस्कृत : आचार्य रामनाथ वेदालंकार - विषयः
अथ परमात्मानं राजानं च प्रार्थ्यते।
संस्कृत : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - प्रथमः—परमात्मपरः। हे (श्रुत्कर्ण) ! शृणोतीति श्रुत्, श्रुतौ श्रवणशीलौ कर्णौ यस्य स श्रुत्कर्णः, अपरिमितश्रोत्रशक्तिसम्पन्नः, तादृशः। परमात्मनो निरवयवत्वात् कर्णशब्देन तदीया श्रवणशक्तिर्लक्ष्यते। उक्तं च—अपाणिपादो जवनो ग्रहीता पश्यत्यचक्षुः स शृणोत्यकर्णः। इति। श्वेता० उप० ४।१९। (अग्ने) परमात्मन् ! त्वम् (वह्निभिः) वहन्तीति वह्नयः अश्वाः तैः अश्वभूतैः अश्ववद् वहनशीलैः, अश्वा यथा स्वपृष्ठमारोप्य जनान् लक्ष्यस्थानं प्रापयन्ति तथा ये स्तोतारं समुन्नतिशिखरं नयन्ति तादृशैः। वह्निः अश्वनाम। निघं० १।१४। (सयावभिः२) त्वया सहैव यान्ति समागच्छन्ति ये तथाविधैः (देवैः) दिव्यगुणैः सार्द्धम्, (श्रुधि) मदीयां प्रार्थनां शृणु, यथा त्वं मत्प्रार्थनां श्रोष्यसि तथा दिव्यगुणा अपि शृण्वत्विति भावः। (अध्वरे) हिंसादिकल्मषरहिते प्रातःक्रियमाणे ममोपासनायज्ञे (प्रातर्यावभिः) प्रातः यज्ञं समायान्ति तैः दिव्यगुणैः सह (मित्रः) मित्रवत् स्नेहशीलः (अर्यमा) न्यायशीलो भवान् (बर्हिषि) हृदयासने (आसीदतु) उपविशतु ॥ अथ द्वितीयः—राजपरः। हे (श्रुत्कर्ण) श्रुतौ बहुश्रुतौ कर्णौ यस्य तादृश राजनीतिशास्त्रवेतः (अग्ने) विद्याप्रकाशयुक्त राजन् ! त्वम् (वह्निभिः) राज्यभारवहनसमर्थैः (सयावभिः) सह यान्ति ये तैः (देवैः) विद्वद्भिः अमात्यादिभिः राजपुरुषैः सह (श्रुधि) अस्मन्निवेदनं शृणु। (अध्वरे) राष्ट्रयज्ञे (प्रातर्यावभिः) ये प्रजायाः सुखदुःखादिकं श्रोतुं प्रातः सभां यान्ति तैः राज्याधिकारिभिः सह (मित्रः) मित्रवदाचरन् राजसचिवः (अर्यमा) यः अर्यान् श्रेष्ठान् मानयति अश्रेष्ठाँश्च दण्डयति स न्यायाधीशश्च (बर्हिषि) राज्यासने (आसीदतु) उपविशतु ॥६॥३ अत्र श्लेषालङ्कारः ॥६॥
संस्कृत : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - उपासकैः पवित्रभावप्रेरके प्रभातकाले य उपासनायज्ञः क्रियते तस्मिन् परमात्मना सह शमदमतपःस्वाध्यायदानदयान्यायप्रभृतयो विविधा गुणा अपि हृदये प्रादुर्भवन्ति। तस्मिन् कालेऽनुभूतः परमात्मा सद्गुणगणश्च स्थिररूपेण हृदि धारणीयः। किञ्च, प्रजापालको राजा योग्यानमात्यन्यायाधीशादीन् राज्यवहनसमर्थान् राजपुरुषान् नियुज्य तैः सह प्रजायाः सर्वाणि कष्टानि श्रुत्वा तन्निवारणं कुर्यात् ॥६॥
संस्कृत : आचार्य रामनाथ वेदालंकार - पादटिप्पनी
टिप्पनी - १. ऋ० १।४४।१३, य० ३३।१५। उभयत्र आसीदन्तु बर्हिषि मित्रो अर्यमा प्रातर्यावाणो अध्वरम् इति पाठः। २. त्वया सह ये यान्ति ते सयावानः तैः सयावभिः सहगामि- भिरित्यर्थः—इति वि०। ३. दयानन्दर्षिणा ऋग्वेदे यजुर्वेदे चायं मन्त्रः क्रमेण विद्वत्परो राजपरश्च व्याख्यातः। एष तावद् यजुर्भाष्ये तत्कृतो भावार्थः—सभापतिना राज्ञा सुपरीक्षितानमात्यान् स्वीकृत्य तैः सह सदसि स्थित्वा विवदमानवचांसि श्रुत्वा समीक्ष्य यथार्थो न्यायः कर्तव्य इति।
50_0050 श्रुधि श्रुत्कर्ण - 01 ...{Loading}...
लिखितम्
५०-१। कार्णश्रवसम्॥ प्रास्कण्वं वा। कर्णश्रवा बृहत्यग्निः॥
श्रु꣣धी꣢ऽ३। श्रू꣡ऽ२३४। धिश्रुत्क꣥र्णव꣤। ह्निभा꣥इः॥ दे꣢꣯वै꣡꣯रग्ने꣯स꣢या꣡꣯वाऽ२३भीः꣢। आ꣡꣯सी꣯दतुबर्हिषिमित्रो꣯अर्याऽ२३मा꣢॥ प्रा꣯त꣡र्याऽ२३वा꣢ऽ३॥ भा꣡ऽ२᳐इरा꣣ऽ२३४औ꣥꣯हो꣯वा॥ ए꣢ऽ᳐३। ध्व꣢र꣣आ꣢॥
योनि-प्रस्तुतिः ...{Loading}...
प्र꣡ दैवो꣢꣯दासो अ꣣ग्नि꣢र्दे꣣व꣢꣫ इन्द्रो꣣ न꣢ म꣣ज्म꣡ना꣢। अ꣡नु꣢ मा꣣त꣡रं꣢ पृथि꣣वीं꣡ वि वा꣢꣯वृते त꣣स्थौ꣡ नाक꣢꣯स्य꣣ श꣡र्म꣢णि ॥ 51:0051 ॥
विश्वास-शाकल-प्रस्तुतिः ...{Loading}...
प्र दैवो॑दासो अ॒ग्निर्दे॒वाँ अच्छा॒ न म॒ज्मना॑ ।
अनु॑ मा॒तरं॑ पृथि॒वीं वि वा॑वृते त॒स्थौ नाक॑स्य॒ सान॑वि ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः
प्र꣢। दै꣡वो꣢꣯दासः। दै꣡वः꣢꣯। दा꣣सः। अग्निः꣢। दे꣣वः꣢। इ꣡न्द्रः꣢꣯। न। म꣣ज्म꣡ना꣢। अ꣡नु꣢꣯। मा꣣त꣡र꣢म्। पृ꣣थिवी꣢म्। वि। वा꣣वृते। तस्थौ꣢। ना꣡क꣢꣯स्य। श꣡र्म꣢꣯णि। ५१।
अधिमन्त्रम् (VC)
- अग्निः
- सौभरिः काण्वः
- बृहती
- मध्यमः
- आग्नेयं काण्डम्
हिन्दी : आचार्य रामनाथ वेदालंकार - विषयः
अगले मन्त्र में परमात्मा की महिमा का वर्णन है।
हिन्दी : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - (दैवोदासः) धार्मिक जनों का प्रिय, (देवः) प्रकाशक (अग्निः) जगन्नायक परमेश्वर (इन्द्रः न) बलवान् राजा के समान (मज्मना) बल से (प्र) प्रभावशाली और समर्थ बना हुआ है। आगे उसके सामर्थ्य का ही वर्णन है—वह (मातरम्) माता (पृथिवीम्) भूमि को (अनु वि वावृते) अनुकूलता से सूर्य के चारों ओर घुमा रहा है। वही परमेश्वर (नाकस्य) सूर्य के (शर्मणि) घर, सूर्यमण्डल में (तस्थौ) स्थित है अर्थात् सूर्य का संचालक भी वही है ॥७॥ इस मन्त्र में उपमालङ्कार है ॥७॥
हिन्दी : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - जैसे कोई मानव राजा अपने बल से राष्ट्रभूमि को नियमों में चलाता है, वैसे ही परमात्मा भूमि को सूर्य के चारों ओर परिभ्रमण कराता है और आदित्य में भी निवास करता हुआ उसके द्वारा पृथिवी आदि ग्रहोपग्रहों को प्रकाशित करता है ॥७॥
संस्कृत : आचार्य रामनाथ वेदालंकार - विषयः
अथ परमात्मनो महिमानं वर्णयन्ताह।
संस्कृत : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - (दैवोदासः२) दिवो विद्याधर्मप्रकाशस्य दाता दिवोदासः धार्मिको जनः। दिवोदासस्यायं दैवोदासः धार्मिकजनप्रियः इत्यर्थः। ‘दिवश्च दास उपसंख्यानम्।’ अ० ६।३।२१ वा० इति षष्ठ्या अलुक्। (देवः) प्रकाशकः (अग्निः) जगन्नेता परमेश्वरः (इन्द्रः न) बलवान् राजा इव (मज्मना) बलेन। मज्म इति बलनाम। निघं० २।९। (प्र३) प्रभवति, समर्थोऽस्तीत्यर्थः। उपसर्गश्रुतेर्योग्यक्रियाध्याहारः। (तदेव) तस्य सामर्थ्यं वर्ण्यते—स हि (मातरम्) सर्वेषां जनानां मातृभूताम् (पृथिवीम्) भूमिम्। उक्तं च, माता भूमिः पुत्रो अहं पृथिव्याः।’ अ० १२।१।१२ इति॥ (अनु वि वावृते४) अनुकूलतया सूर्यं परितो वि वर्तयति परिभ्रमयति। अपि च, स एव परमेश्वरः (नाकस्य) आदित्यस्य। नाक आदित्यो भवति। नेता रसानां नेता भासां, ज्योतिषां प्रणयः। निरु० २।१४। (शर्मणि) गृहे, तन्मण्डले इत्यर्थः। शर्म गृहम्। निघं० ३।४। (तस्थौ) तिष्ठति। यो॒ऽसावा॑दि॒त्ये पुरु॑षः॒ सोऽसा॒वहम्। य० ४०।१७ इति श्रुतेः ॥७॥ अत्रोपमालङ्कारः ॥७॥
संस्कृत : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - यथा कश्चिन्मानवो राजा स्वबलेन राष्ट्रभूमिं नियमेषु संचालयति, तथैव परमात्मा पृथिवीं सूर्यं परितः परिभ्रमयति, आदित्ये चापि कृतनिवासस्तद्द्वारा पृथिव्यादीन् ग्रहोपग्रहान् प्रकाशयति ॥७॥
संस्कृत : आचार्य रामनाथ वेदालंकार - पादटिप्पनी
टिप्पनी - १. ऋ० ८।१०३।२, देव इन्द्रो, शर्मणि। इत्यत्र क्रमेण देवाँ अच्छा, सानवि इति पाठः। साम० १५१७। २. दिवोदासम् दिवो विद्याधर्मप्रकाशस्य दातारम्—इति ऋ० १।११२।१४ भाष्दे द०। दिवोदासः ऋषिः तेन समिन्धितः दैवोदासः अग्निः देवः—इति वि०। दिवोदासेन अभ्यर्हितः पूर्वम् अग्निः—इति भ०। दिवोदासेन आहूयमानः—इति सा०। ३. प्र इत्युपसर्गदर्शनाद् आख्याताध्याहारः, प्रगच्छतु देवो अग्निः। अथवा प्रभवतीति समाप्तिः—इति भ०। ४. वि वावृते परिवर्तयति—इति वि०। विशेषेण प्रवर्तयति—इति सा०।
51_0051 प्र दैवोदासो - 01 ...{Loading}...
लिखितम्
५१-१। दैवोदासम्॥ दिवोदासो बृहत्यग्निः॥
प्र꣥दै꣯वो꣯दा꣯सो꣤ग्नीः꣥॥ दे꣢꣯व꣡इन्द्रोन꣢म꣡ज्मना। अनुमाऽ२३ता꣢। रं꣡पृथिवींवि꣢वा꣡꣯वृताइ॥ तस्थौ꣯नाऽ२३का꣢॥ स्या꣡शर्म꣢णि। इ꣡डाऽ२३भा꣢ऽ३४३। ओ꣡ऽ२३४५इ॥ डा॥
योनि-प्रस्तुतिः ...{Loading}...
अ꣢ध꣣ ज्मो꣡ अध꣢꣯ वा दि꣣वो꣡ बृ꣢ह꣣तो꣡ रो꣢च꣣ना꣡दधि꣢꣯। अ꣣या꣡ व꣢र्धस्व त꣣꣬न्वा꣢꣯ गि꣣रा꣢꣫ ममा जा꣣ता꣡ सु꣢क्रतो पृण ॥ 52:0052 ॥
विश्वास-शाकल-प्रस्तुतिः ...{Loading}...
अध॒ ज्मो अध॑ वा दि॒वो बृ॑ह॒तो रो॑च॒नादधि॑ ।
अ॒या व॑र्धस्व त॒न्वा॑ गि॒रा ममा जा॒ता सु॑क्रतो पृण ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः
अ꣡ध꣢꣯। ज्मः। अ꣡ध꣢꣯। वा꣣। दिवः꣢। बृ꣣हतः꣢। रो꣣चना꣢त्। अधि꣢꣯। अ꣣या꣢। व꣣र्धस्व। त꣡न्वा꣢꣯। गि꣣रा꣢। म꣡म꣢꣯। आ। जा꣣ता꣢। सु꣢क्रतो। सु। क्रतो पृण। ५२।
अधिमन्त्रम् (VC)
- इन्द्रः
- मेधातिथि0मेध्यातिथी काण्वौ
- बृहती
- मध्यमः
- आग्नेयं काण्डम्
हिन्दी : आचार्य रामनाथ वेदालंकार - विषयः
अगले मन्त्र में परमात्मा से प्रार्थना की गई है।
हिन्दी : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - (अध) और, हे इन्द्र परमात्मन् ! आप (ज्मः) पृथिवी लोक से, (अध वा) तथा (दिवः) द्युलोक से, और (बृहतः) महान् (रोचनात् अधि) प्रदीप्त चन्द्रलोक अथवा अन्तरिक्षलोक से उन-उन लोकों की वस्तुएँ लाकर हमें (आ पृण) परिपूर्ण कीजिए। अभिप्राय यह है कि पृथिवी, द्यौ तथा अन्तरिक्ष में जो अग्नि, वायु, प्रकाश, ओषधि, वनस्पति, फल, मूल, सोना, चाँदी, मणि, मोती आदि वस्तुएँ हैं, उन्हें आप मुक्त हस्त से हमें प्रदान कीजिए। आप (मम) मेरी (अया) इस (तन्वा) विस्तीर्ण (गिरा) स्तुति-वाणी से (वर्धस्व) मेरे अन्तःकरण में वृद्धि को प्राप्त होइए। हे (सुक्रतो) उत्कृष्ट प्रज्ञावाले और उत्कृष्ट कर्मोंवाले ! आप (जाता) उत्पन्न सन्तानों को (आ पृण) प्रज्ञाओं, कर्मों और सम्पदाओं से तृप्त कीजिए ॥८॥
हिन्दी : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - भूलोक के पर्वत, नदी, नद, सागर, वृक्ष, वनस्पति, लता, पत्र, पुष्प आदि में, द्युलोक के नक्षत्र, आकाशगंगा, सूर्य, सूर्यकिरण आदि में और अन्तरिक्ष-लोक के चन्द्रमा, वायु, बादल आदि में जो ऐश्वर्य है, उस सबको परमेश्वर हमें निःशुल्क प्रदान करता है। इसलिए हमें वाणी से उसकी महिमा का प्रकाश करनेवाले गीत गाने चाहिए ॥८॥
संस्कृत : आचार्य रामनाथ वेदालंकार - विषयः
अथ परमात्मा प्रार्थ्यते।
संस्कृत : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - (अध) अथ, हे इन्द्र ! त्वम् (ज्मः२) पृथिव्याः। ज्मा पृथिवीनाम। निघं० १।१। आकारलोपश्छान्दसः। (अध वा) अपि च (दिवः) द्युलोकात् किञ्च (बृहतः) महतः (रोचनात् अधि) प्रदीप्तात् चन्द्रलोकाद् अन्तरिक्षलोकाद् वा। (अधिः) पञ्चम्यर्थानुवादी। त्वम् अस्मान् (आ पृण) आपूरय, पृथिव्यां दिवि अन्तरिक्षे च यानि अग्निवायुप्रकाशौषधिवनस्पतिफलमूलस्वर्णरजतमणिमुक्तादीनि वस्तूनि सन्ति तानि त्वं मुक्तहस्तेनास्मभ्यं प्रयच्छेति भावः। त्वम् (मम) मदीयया (अदा) अनया। अया एना इत्युपदेशस्येति निरुक्तम्। ३।२१। (तन्वा३) विस्तीर्णया (गिरा) स्तुतिवाचा (वर्धस्व) मदन्तःकरणे वृद्धिं भजस्व। हे (सुक्रतो) सुप्रज्ञ, सुकर्मन् ! क्रतुः कर्मनाम प्रज्ञानाम च। निघं० २।१, ३।९। त्वम् (जाता४) जातानि मम अपत्यानि अत्र शेश्छन्दसि बहुलम्।’ अ० ६।१।७० इति द्वितीयाबहुवचनस्य शेर्लोपः। (आ पृण) प्रज्ञाभिः कर्मभिः संपद्भिश्च प्रीणय। पृण प्रीणने। उक्तं चान्यत्र ‘दिवो वि॑ष्णो उ॒त वा॑ पृथि॒व्या म॒हो वि॑ष्ण उ॒रोर॒न्तरि॑क्षात् ॥ हस्तौ॑ पृणस्व ब॒हुभि॑र्व॒सव्यै॑रा॒प्रय॑च्छ॒ दक्षि॑णा॒दोत स॒व्यात् ॥’ अथ० ७।२६।८ इति ॥८॥
संस्कृत : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - भूलोके पर्वतनदीनदसागरवृक्षवनस्पतिलतापत्रपुष्पादिषु, द्युलोके नक्षत्राकाशगङ्गासूर्यसूर्यकिरणादिषु, अन्तरिक्षलोके च चन्द्रवायु- पर्जन्यादिषु यदैश्वर्यं विद्यते तत्सर्वं परमेश्वरोऽस्मभ्यं निःशुल्कं ददाति। अतोऽस्माभिर्गिरा तन्महिमप्रकाशकानि गीतानि गातव्यानि ॥८॥
संस्कृत : आचार्य रामनाथ वेदालंकार - पादटिप्पनी
टिप्पनी - १. ऋ० ८।१।१८। २. जमः जमन्ति गच्छन्त्यस्यामिति ज्मा पृथिवी तस्याः सकाशात्—इति सा०। ३. तन्वा ततया मम गिरा स्तुत्या—इति भ०। तन्वा शरीरेण—इति वि०। ४. जातानि ममापत्यानि—इति वि०। जातान् जनान् मदीयान्—इति भ०। जातानस्मदीयान् जनान् अभिलषितैः फलैरापूरय—इति सा०।
52_0052 अध ज्मो - 01 ...{Loading}...
लिखितम्
५२-१। सौक्रतवम्॥ सुक्रतुर्बृहत्यग्निः॥
अ꣥धज्मा꣯ओ꣤वा꣥॥ ध꣡वादा꣢ऽ१इवाऽ᳒२ः᳒। बृहतो꣡꣯रो꣯चाना꣢ऽ१दाधीऽ᳒२᳒। आ꣡। यौ꣯। हौ꣢꣯हो᳐ऽ३वा꣢। वा꣡र्धस्व꣢तन्वा꣯। गा꣡इरा꣢ऽ१ममाऽ᳒२᳒। आ꣡जातासौ꣢꣯। हौ꣯होऽ३वा꣢ऽ३४॥ हा꣥। हा꣢उवाऽ३॥ क्र꣢तो꣯पृणा꣣ऽ२३꣡४꣡५꣡॥
योनि-प्रस्तुतिः ...{Loading}...
का꣡य꣢मानो व꣣ना꣢꣫ त्वं यन्मा꣣तृ꣡रज꣢꣯गन्न꣣पः꣢। न꣡ तत्ते꣢꣯ अग्ने प्र꣣मृ꣡षे꣢ नि꣣व꣡र्त꣢नं꣣ य꣢द्दू꣣रे꣢꣫ सन्नि꣣हा꣡भुवः꣢ ॥ 53:0053 ॥
विश्वास-शाकल-प्रस्तुतिः ...{Loading}...
काय॑मानो (=कामयमानो) व॒ना (=वनान्) त्वं
(ईहस्व… द्यौर् भूतम् पृथिवी)
(ईहस्व…)
यन् मा॒तॄर् अज॑गन्न् अ॒पः (वृष्ट्योपशाम्यन्)।
(ईहस्व… सहस् तेज आपः)
(ईहस्व…)
न तत् (=तस्मात्) ते अग्ने प्र॒मृषे॑ (=प्रमृष्यते ऽस्माभिः) नि॒वर्त॑नं (=नितरां वर्तनम्)
(ईहस्व… उषा दिशो ज्योतिः)
(ईहस्व…)
यद् दू॒रे सन् इ॒ह (=अरण्योः) +अभ॑वः(भुवः इति साम्नि) ।।
(ईहस्व… ओम् आयुर् ज्योतिः)
(घर्मो मरुद्भिर्भुवनेषु चक्रदात्।)
सर्वाष् टीकाः ...{Loading}...
पदपाठः
का꣡य꣢꣯मानः। व꣣ना꣢। त्वम्। यत्। मा꣣तॄः꣢। अ꣡ज꣢꣯गन्। अ꣣पः꣢। न। तत्। ते꣣। अग्ने। प्रमृ꣡षे꣢। प्र꣣। मृ꣡षे꣢꣯। नि꣣। व꣡र्त्त꣢꣯नम्। यत्। दू꣣रे꣢। दुः꣣। ए꣢। सन्। इ꣣ह꣢। अ꣡भु꣢꣯वः। ५३।
अधिमन्त्रम् (VC)
- अग्निः
- विश्वामित्रो गाथिनः
- बृहती
- मध्यमः
- आग्नेयं काण्डम्
हिन्दी : आचार्य रामनाथ वेदालंकार - विषयः
परमात्मा रूप अग्नि को अपने हृदय में प्रदीप्त करना चाहता हुआ मनुष्य कह रहा है।
हिन्दी : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - हे (अग्ने) प्रकाशक परमात्मारूप अग्नि ! (त्वम्) आप (वना) अपनी तेज की किरणों को (कायमानः) प्रकट करना चाहते हुए अर्थात् स्वयं हमारे आत्मा, मन, बुद्धि आदि में प्रज्वलित होना चाहते हुए भी (यत्) जो (मातॄः अपः) मातृभूत जलों में (अजगन्) प्रविष्ट हो अर्थात् जलों से अग्नि के समान शान्त हुए पड़े हो, (तत्) वह (ते) आपकी (निवर्तनम्) निवृत्ति अर्थात् मेरे प्रति उदासीनता को, मैं (न) नहीं (प्रमृष्ये) सह सकता हूँ, (यत्) क्योंकि (दूरे सन्) इस समय दूर होते हुए भी आप, पहले (इह) यहाँ मेरे समीप (अभुवः) रह चुके हो। पहले के समान अब भी आपकी तेजोरश्मियाँ मेरे अन्दर क्यों नहीं प्रकाशित होतीं? ॥९॥ इस मन्त्र में प्रदीप्त होना चाहते हुए भी प्रदीप्त नहीं हो रहे हो, प्रत्युत शान्त हो गये हो यहाँ कारण विद्यमान होने पर भी कार्य का उत्पन्न न होना रूप विशेषोक्ति अलङ्कार है। दूर होते हुए यहाँ विद्यमान हो में विरोधालङ्कार व्यङ्ग्य है, व्याख्यात प्रकार से विरोध का परिहार हो जाता है ॥९॥
हिन्दी : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - जो परमात्मा का साक्षात्कार कर चुका है ऐसा मनुष्य असावधानी के कारण उसे भूल जाने पर अपने उद्गार प्रकट कर रहा है—हे देव ! पहले आप सदा ही मेरे आत्मा, मन, बुद्धि आदि में प्रदीप्त रहते थे। पर अब दुःख है कि जलों से बुझे भौतिक अग्नि के समान शान्त हो गये हो। आपकी मेरे प्रति इस उदासीनता को मैं नहीं सह सकता हूँ। कृपा करके प्रसुप्तावस्था को छोड़कर पहले के समान मेरे अन्दर प्रदीप्त होवो ॥९॥
संस्कृत : आचार्य रामनाथ वेदालंकार - विषयः
अथ परमात्माग्निं स्वहृदये दिदीपयिषुराह।
संस्कृत : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - हे (अग्ने२) प्रकाशक परमात्माग्ने ! (त्वम् वना) वनानि स्वरश्मीन्। वनम् रश्मिनाम। निघं० १।५। (कायमानः३) प्रकटयितुं कामयमानः। कै शब्दे धातुरत्र कामनार्थः। कायमानः चायमानः कामयमान इति वा इति निरुक्तम्। ४।१४। स्वयमस्माकम् आत्ममनोबुद्ध्यादिषु ज्वलितुमभिलषन्नपीत्यर्थः (यत् मातॄः अपः) अस्माकं मातृभूतानि उदकानि। आपो अस्मान् मातरः शुन्धयन्तु। ऋ० १०।१७।१० इति वचनात्। (अजगन्४) प्रविष्टोऽसि, शान्तोऽसीत्यर्थः। शान्तिर्वा आपः। ऐ० ७।५ इति वचनात्। अत्र गत्यर्थाद् गम्लृधातोः लङि सिपि बहुलं छन्दसि।’ अ० २।४।७६ इति शपः श्लौ द्वित्वं, ‘मो नो धातोः।’ अ० ८।२।६४ इति मस्य नः। यच्छब्दयोगान्निघाताभावः। (तत् ते) तव (निवर्तनम्) मत्तो निवृत्तिः मां प्रति औदासीन्यमिति यावत्, अहम् (न) नैव (प्रमृषे५) सहे। प्र पूर्वो (मृष) तितिक्षायाम्, दिवादिः चुरादिश्च। (यत्) यस्मात् (दूरे सन्) साम्प्रतं दूरे विद्यमानस्त्वम्, पूर्वम् (इह) मत्समीपे (अभुवः६) अभूः, भूतवानसि। भूतवानसि। पूर्ववदद्यापि तव रश्मयो ममाभ्यन्तरे कुतो न प्रकाशन्ते इति भावः। अत्र यच्छब्दयोगात् यद्वृत्तान्नित्यम्।’ अ० ८।१।६६ इति निघाताभावः ॥९॥७ यास्काचार्यो मन्त्रमिमम् एवं व्याचष्टे—कायमानश्चायमानः कामयमानः इति वा वनानि त्वं यन्मातरपोऽगमः उपशाम्यन्। न तत्ते अग्ने प्रमृष्यते निवर्तनम्, दूरे यत् सन्निह भवसि जायमानः इति। निरु० ४।१४॥ अत्र प्रदीप्तिं कामयमानोऽपि न प्रदीप्यसे, प्रत्युत शान्तोऽसीति कारणसद्भावेऽपि कार्यासद्भावरूपो विशेषोक्तिरलङ्कारः। दूरे सन्निह अभुवः इत्यत्र च विरोधो व्यङ्ग्यः, व्याख्यातदिशा च विरोधपरिहारः ॥९॥
संस्कृत : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - कृतपरमात्मसाक्षात्कारोऽपि कश्चिदनवधानत्ववशात् तं विस्मृतवान् सन् स्वोद्गारान् प्रकटयति—हे देव ! पूर्वं त्वं सदैव मदीयेष्वात्ममनोबुद्ध्यादिषु प्रदीप्यसे स्म। सम्प्रति तु हन्त, अद्भिर्भौतिकाग्निरिव शान्तोऽसि। एतत् तव मां प्रत्यौदासीन्यमहं नैव सोढुं शक्नोमि। कृपया प्रसुप्तिं परित्यज्य पूर्ववन्ममाभ्यन्तरे प्रदीप्यस्व ॥९॥
संस्कृत : आचार्य रामनाथ वेदालंकार - पादटिप्पनी
टिप्पनी - १. ऋ० ३।९।२, भुवः इत्यत्र भवः इति पाठः। २. इयं वैद्युतस्याग्नेः स्तुतिः—इति भ०। ३. ‘चायृ पूजानिशामनयोः इत्यस्य चकारस्य ककारापत्त्या रूपम्—इति वि०। कै शब्दे, शब्दायमानः त्वम्—इति भ०। वनानि काननानि भक्षितुं कायमानः कामयमानः—इति सा०। ४. अजगत् आगच्छसि—इति वि०। अजगन्निति गमेः लुङि रूपम्, द्विर्वचनं छान्दसम्। तस्मिन् च्लेः लोपः, हलि आ लोपः। मो नो धातोः (पा० ८।२।६४) इति मकारस्य नकारः। लडर्थे लुङ् गच्छसि—इति भ०। ५. न प्रमृष्यते—इति वि०। न प्रमर्षणीयम्, कृत्यार्थे तवैकेन्केन्यत्वनः।’ पा० ३।४।१४ इति केन् प्रत्ययः—इति भ०। कृत्यार्थे केन् प्रत्ययः, न प्रमृष्यते न सह्यते—इति सा०। मृष तितिक्षायाम्, व्यत्ययेन कर्मणि त प्रत्ययः। लोपस्त आत्मनेपदेषु इति तलोपः—इति ऋ० ३।९।२ भाष्ये सा०। ६. आभुवः इति लेडन्तम्, आसमन्ताद् भवेः—इति भ०। किन्तु पदपाठे अभुवः इति दर्शनात् अस्माभिर्लुङन्तं व्याख्यातम्। ७. ऋग्भाष्ये दयानन्दर्षिणा मन्त्रोऽयं विद्यार्थी अध्यापकमुपदेशकं वा प्राप्य सुखीभवतीति पक्षे व्याख्यातः।
53_0053 कायमानो वना - 01 ...{Loading}...
लिखितम्
५३-१। काण्वे द्वे॥ द्वयोः कण्वो बृहत्यग्निः॥
का꣤꣯यमा꣯नोऽ५वना꣯तु꣤वाम्॥ य꣢न्मा꣡꣯तॄ꣢꣯रा꣡। जाग꣢न्ना꣣ऽ२३४पाः꣥। न꣢तत्ते꣯अग्नेऽ३᳐। प्र꣡मृषे꣢ऽ३हा꣢ऽ३इ। नि꣡वाऽ२᳐र्ता꣣ऽ२३४ना꣥म्॥ य꣢द्दू꣡꣯राऽ२३इसा꣢न्॥ इ꣣हा꣯भु꣢वा꣡। औ꣢ऽ३हो꣤वा꣥। हो꣤ऽ५इ॥ डा॥
53_0053 कायमानो वना - 02 ...{Loading}...
लिखितम्
५३-२।
ए꣤काया꣥॥ मा꣡꣯नो। व꣣ना꣢तू꣣ऽ२३४वा꣥म्। ओ꣢इ᳐। तू꣣ऽ२३४वा꣥म्। उ꣤हुवाहा꣥इ। औ꣭ऽ३᳐हो꣢ऽ३१इ। य꣢न्मा꣡꣯तॄ꣢꣯रा꣡। जाग꣢न्ना꣣ऽ२३४पाः꣥। आ꣣ऽ२३४पाः꣥। उ꣤हुवाहा꣥इ। औ꣭ऽ३᳐हो꣢ऽ३१इ॥ न꣢त꣡त्त꣢आ꣡। ग्ना꣢ऽ३इप्र꣡मृषा꣢ऽ३इ। नि꣡वाऽ२᳐र्ता꣣ऽ२३४ना꣥म्। ता꣣ऽ२३४ना꣥म्। उ꣤हुवाहा꣥इ। औ꣭ऽ३᳐हो꣢ऽ३१इ॥ य꣢द्दू꣡꣯रे꣢꣯सा꣡न्। इहा꣢भू꣣ऽ२३४वाः꣥। भू꣣ऽ२३४वाः꣥॥ उ꣤हुवाहा꣥इ। औ꣭ऽ३᳐हो꣢ऽ३१२᳐। या꣣ऽ२३४औ꣥꣯हो꣯वा॥ ऊ꣣ऽ२३४पा꣥॥
योनि-प्रस्तुतिः ...{Loading}...
नि꣡ त्वाम꣢꣯ग्ने꣣ म꣡नु꣢र्दधे꣣ ज्यो꣢ति꣣र्ज꣡ना꣢य꣣ श꣡श्व꣢ते। दी꣣दे꣢थ꣣ क꣡ण्व꣢ ऋ꣣त꣡जा꣢त उक्षि꣣तो꣡ यं न꣢꣯म꣣स्य꣡न्ति꣢ कृ꣣ष्ट꣡यः꣢ ॥ 54:0054 ॥
विश्वास-शाकल-प्रस्तुतिः ...{Loading}...
नि त्वाम॑ग्ने॒ मनु॑र्दधे॒ ज्योति॒र्जना॑य॒ शश्व॑ते ।
दी॒देथ॒ कण्व॑ ऋ॒तजा॑त उक्षि॒तो यं न॑म॒स्यन्ति॑ कृ॒ष्टयः॑ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः
नि꣢। त्वाम्। अ꣣ग्ने। म꣡नुः꣢꣯। द꣣धे। ज्यो꣡तिः꣢꣯। ज꣡ना꣢꣯य। श꣡श्व꣢꣯ते। दी꣣दे꣡थ꣢। क꣡ण्वे꣢꣯। ऋ꣣त꣡जा꣢तः। ऋ꣣त। जा꣣तः। उक्षितः꣢। यम्। न꣣मस्य꣡न्ति꣢। कृ꣣ष्ट꣡यः꣢। ५४।
अधिमन्त्रम् (VC)
- अग्निः
- कण्वो घौरः
- बृहती
- मध्यमः
- आग्नेयं काण्डम्
हिन्दी : आचार्य रामनाथ वेदालंकार - विषयः
अगले मन्त्र में परमात्मा की स्तुति करते हुए उससे प्रार्थना की गयी है।
हिन्दी : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - हे (अग्ने) प्रकाशस्वरूप प्रकाशक परमात्मन् ! (मनुः) मननशील जन (त्वाम्) अत्युच्च महिमावाले आपको (निदधे) निधि के समान अपने अन्तःकरण में धारण करता है। आप (शश्वते) शाश्वत, सनातन (जनाय) जीवात्मा के लिए (ज्योतिः) दिव्य ज्योति प्रदान करते हो। (ऋतजातः) सत्य में प्रसिद्ध, (उक्षितः) हृदय में सिक्त आप (कण्वे) मुझ मेधावी के अन्दर (दीदेथ) प्रकाशित होवो, (यम्) जिस आपको (कृष्टयः) उपासक जन (नमस्यन्ति) नमस्कार करते हैं ॥१०॥
हिन्दी : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - सब मेधावी जनों को चाहिए कि मननशीलों के सबसे बड़े खजाने, जीवात्माओं को दिव्य ज्योति प्रदान करनेवाले परमेश्वर को अपने हृदय में प्रदीप्त करें और उसकी उपासना करें ॥१०॥ इस दशति में परमात्मा के कर्तृत्व और महत्त्व के वर्णनपूर्वक मनुष्यों को उसकी स्तुति के लिए प्रेरित किया गया है और हृदय में उसकी समीपता एवं वृद्धि की याचना की गयी है, इसलिए इसके विषय की पूर्व दशति में वर्णित विषय के साथ संगति है, यह जानना चाहिए ॥ प्रथम प्रपाठक में, प्रथम अर्ध की पाँचवीं दशति समाप्त ॥ प्रथम अध्याय में पाँचवाँ खण्ड समाप्त ॥
संस्कृत : आचार्य रामनाथ वेदालंकार - विषयः
अथ परमात्मानं स्तुवन् तं प्रार्थयते।
संस्कृत : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - हे (अग्ने) प्रकाशस्वरूप प्रकाशक परमात्मन् ! (मनुः) मननशीलो जनः (त्वाम्२) परममहिमान्वितं त्वाम् (निदधे) निधिवत् स्वान्तःकरणे धारयति। त्वम् (शश्वते३) शाश्वताय सनातनाय (जनाय) जीवात्मने (ज्योतिः) दिव्यं प्रकाशं, प्रयच्छसीति शेषः। (ऋतजातः) ऋते सत्ये जातः प्रसिद्धः, (उक्षितः) हृदये सिक्तः, त्वम् (कण्वे४) मेधाविनि मयि। कण्व इति मेधाविनाम। निघं० ३।१५। (दीदेथ५) प्रकाशस्य। दीदयति ज्वलतिकर्मा।’ निघं० १।१६ (यम्) यं त्वाम् (कृष्टयः) उपासकाः मनुष्याः। कृष्टय इति मनुष्यनाम। निघं० २।३। (नमस्यन्ति) नमस्कुर्वन्ति ॥१०॥६
संस्कृत : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - मननशीलानां परमो निधिर्जीवात्मनां च दिव्यज्योतिष्प्रदः परमेश्वरः सर्वैर्मेधाविजनैः स्वहृदि प्रदीपनीयः समुपासनीयश्च ॥१०॥ अत्र परमात्मकर्तृत्वमहत्त्ववर्णनपुरस्सरं तत्स्तुत्यर्थं प्रेरणाद्, हृदये तत्सामीप्यतद्वृद्धियाचनाच्चैतद्दशत्यर्थस्य पूर्वदशत्यर्थेन सह सङ्गतिरस्तीति वेद्यम् ॥ इति प्रथमे प्रपाठके प्रथमेऽर्धे पञ्चमी दशतिः ॥ इति प्रथमेऽध्याये पञ्चमः खण्डः ॥
संस्कृत : आचार्य रामनाथ वेदालंकार - पादटिप्पनी
टिप्पनी - १. १।३६।१९। २. अत्र स्वरव्यत्ययादाद्युदात्तत्वमिति ऋग्भाष्ये द०। ३. शश्वते स्वरूपेण अनादिने जनाय (जीवाय) जीवस्य रक्षणाय इति ऋग्भाष्ये द०। शश्वते विभवे, अहरहर्वा सर्वेषां मनुष्याणामर्थाय स्वराष्ट्रपरिपालनार्थम्—इति भ०। शश्वते बहुविधाय यजमानाय—इति सा०। (शश्वदिति बहुनामसु पठितम्। निघं० ३।१)। ४. कण्वे मयि—इति भ०। कण्वे एतन्नामके महर्षौ मयि—इति सा०। मेधाविनि जने—इति ऋग्भाष्ये द०। ५. दीदेथ इति लोडर्थे लिट्, दीप्यस्व—इति भ०। ६. दयानन्दर्षिणा मन्त्रोऽयम् ऋग्भाष्ये राजपुरुषाणां सहायकारी जगदीश्वरः कीदृशः इति विषये व्याख्यातः।
54_0054 नि त्वामग्ने - 01 ...{Loading}...
लिखितम्
५४-१। मानवाद्ये द्वे॥ द्वयोर्मनुर्बृहत्यग्निः॥
नि꣥त्वा꣯मग्नाइ॥ म꣢नुर्द्दा꣣ऽ२३४धा꣥इ। ज्यो꣡तिर्ज꣢ना꣯। या꣡श꣪श्वाताऽ᳒२᳒इ। दी꣯। दा꣡इ। थक꣢। ण्वा꣡ऋ꣪तजा꣢ऽ३। त꣡ऊऽ२᳐क्षा꣣ऽ२३४इताः꣥। य꣡न्न꣢मस्या꣡ऽ२३॥ ता꣡ऽ२᳐इकृ꣣ऽ२३४औ꣥꣯हो꣯वा॥ ष्टा꣣ऽ२३४याः꣥॥
54_0054 नि त्वामग्ने - 02 ...{Loading}...
लिखितम्
५४-२। मानवोत्तरम्॥
हो꣤वाइ। नित्वा꣯म꣥ग्ने꣯म꣤नु꣥र्दधे꣯। हो꣤वाइ॥ ज्यो꣡꣯तिर्जना꣯यशश्वते꣯। दाइदे꣢ऽ१थक꣢। ण्वा꣡ऋ꣪तजा꣢ऽ३१। त꣪ऊऽ२᳐क्षा꣣ऽ२३४इताः꣥॥ य꣢न्ना꣡माऽ२३स्या꣢ऽ३॥ ता꣡ऽ२᳐इकृ꣣ऽ२३४औ꣥꣯हो꣯वा॥ ष्टा꣣ऽ२३४याः꣥॥
[[अथ षष्ठ खण्डः]]
योनि-प्रस्तुतिः ...{Loading}...
दे꣣वो꣡ वो꣢ द्रविणो꣣दाः꣢ पू꣣र्णां꣡ वि꣢वष्ट्वा꣣सि꣡च꣢म्। उ꣡द्वा꣢ सि꣣ञ्च꣢ध्व꣣मु꣡प꣢ वा पृणध्व꣣मा꣡दिद्वो꣢꣯ दे꣣व꣡ ओ꣢हते ॥ 01:0055 ॥
विश्वास-शाकल-प्रस्तुतिः ...{Loading}...
दे॒वो वो॑ द्रविणो॒दाः पू॒र्णां वि॑वष्ट्या॒सिच॑म् ।
उद्वा॑ सि॒ञ्चध्व॒मुप॑ वा पृणध्व॒मादिद्वो॑ दे॒व ओ॑हते ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः
दे꣣वः꣢। वः꣣। द्रविणोदाः꣢। द्र꣣विणः। दाः꣢। पू꣣र्णा꣢म्। वि꣣वष्टु। आसि꣡च꣢म्। आ꣣। सि꣡च꣢꣯म्। उत्। वा꣣। सिञ्च꣡ध्व꣢म्। उ꣡प꣢꣯। वा꣣। पृणध्वम्। आ꣢त्। इत्। वः꣣। देवः꣢। ओ꣣हते। ५५।
अधिमन्त्रम् (VC)
- अग्निः
- वसिष्ठो मैत्रावरुणिः
- बृहती
- मध्यमः
- आग्नेयं काण्डम्
हिन्दी : आचार्य रामनाथ वेदालंकार - विषयः
प्रथम मन्त्र में मनुष्यों को प्रेरणा दी जा रही है।
हिन्दी : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - हे मनुष्यो ! (द्रविणोदाः) धन और बल का दाता (देवः) दिव्यगुणमय परमेश्वर (वः) तुम्हारी (पूर्णाम्) भक्तिरसरूप सोम से परिपूर्ण (आसिचम्) मन रूप स्रुवा की (विवष्टु) कामना करे। तुम (उत् सिञ्चध्वं वा) श्रद्धारस से उस परमेश्वर को स्नान कराओ, (उप पृणध्वं वा) और तृप्त करो। (आत् इत्) तदनन्तर ही (देवः) परमेश्वर (वः) तुम्हें (ओहते) वहन करेगा अर्थात् लक्ष्य पर पहुँचाएगा ॥१॥
हिन्दी : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - सब उपासक जनों को चाहिए कि प्रेमरस से भरी हुई अपनी मनरूप स्रुवाओं से परमेश्वर को श्रद्धारस से सींचें और तृप्त करें। इस प्रकार सींचा हुआ और तृप्त किया हुआ वह उपासकों को उनके निर्धारित लक्ष्य की ओर ले जाता है ॥१॥
संस्कृत : आचार्य रामनाथ वेदालंकार - विषयः
अथ द्वितीयोऽर्धः अथाद्ये मन्त्रे जनाः प्रेर्यन्ते।
संस्कृत : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - हे मनुष्याः ! (द्रविणोदाः२) द्रविणः धनं बलं वा, तस्य दाता (देवः) दिव्यगुणः परमेश्वरः (वः) युष्माकम् (पूर्णाम्) श्रद्धारससोमेन परिपूर्णाम् (आसिचम्३) आसिञ्चन्ति अनया ताम् मनोरूपां स्रुचम् (विविष्टु४) कामयताम्। वष्टि कान्तिकर्मा। निघं० २।६। वश कान्तौ अदादिः। बहुलं छन्दसि।’ अ० २।४।७६ इति शपः श्लौ रूपम्। यूयम् (उत् सिञ्चध्वं वा) श्रद्धारसेन तं परमेश्वरं स्नपयत च, (उप पृणध्वं वा) उपप्रीणयत च। वा शब्दः समुच्चये। अथापि समुच्चये भवति इति निरुक्तम्। १।५। (आत् इत्) तदनन्तरमेव (देवः) परमेश्वरः (वः) युष्मान् (ओहते५) वहति, लक्ष्यं प्रापयिष्यति। वह प्रापणे धातोः छान्दसे सम्प्रसारणे गुणे च रूपम् ॥१॥६
संस्कृत : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - सर्वैरुपासकजनैः स्वकीयाभिः प्रेमरसपूर्णाभिर्मनोरूपाभिः स्रग्भिः परमेश्वरः श्रद्धारसेन सेचनीयः प्रीणनीयश्च। एवं सिक्तः प्रीतश्च स उपासकान् तन्निर्धारितं लक्ष्यं प्रति वहति ॥१॥
संस्कृत : आचार्य रामनाथ वेदालंकार - पादटिप्पनी
टिप्पनी - १. ऋ० ७।१६।११, विवष्ट्यासिचम् इति पाठः। २. धनं द्रविणमुच्यते यदेनदभिद्रवन्ति, बलं वा द्रविणं यदेनेनाभिद्रवन्ति, तस्य दाता द्रविणोदाः इति निरुक्तम्। ८।१। वस्तुतस्तु सकारान्ताद् द्रविणस् शब्दान्निष्पन्नमिदं रूपम्। द्रष्टव्या प्रथमदशतौ ४ संख्याके मन्त्रे द्रविणस्युशब्दे टिप्पणी। (द्रविणोदाः) द्रविणांसि विद्याबलराज्यधनानि ददातीति स परमेश्वरो भौतिको वा। … द्रविणं करोति द्रविणति, अस्मात् सर्वधातुभ्योऽसुन् इत्यसुन् प्रत्ययः इति ऋ० १।१५।७ भाष्ये द०। ३. आसिचम् आज्यपूर्णां स्रुचम्—इति वि०। आसिक्तां हविषा जुहूम्—इति भ०। आसिक्तां च स्रुचम्—इति सा०। ४. विवष्टु कामयताम्, द्वित्वसन्वद्भावौ छान्दसौ—इति भ०। ५. ओहते वर्धयति—इति वि०। वहतु प्रापयतु कामान्—इति भ०। वहति—इति सा०। वितर्कयति इति ऋग्भाष्ये द०। (ऊह वितर्के)। ६. दयानन्दर्षिणा मन्त्रोऽयम् ऋग्भाष्ये विद्वत्पक्षे व्याख्यातः।
01_0055 देवो वो - 01 ...{Loading}...
लिखितम्
५५-१। द्रविणम्॥ अग्निर्बृहत्यग्निः॥
दे꣥꣯वो꣤ऽ३वो꣢ऽ३द्र꣤विणो꣥꣯दाः॥ पू꣢꣯र्णां꣡꣯विव꣢ष्ट्वा꣯सि꣡च꣢म्। ऊ꣡द्वा꣢ऽ१सिञ्चाऽ᳒२᳒। ध्वमु꣡पवा꣢꣯पृणध्वम्॥ आ꣡दि꣪द्वोदेऽ᳒२᳒॥ व꣡ओ꣯ह꣢ते꣯। इ꣡डाऽ२३भा꣢ऽ३४३। ओ꣡ऽ२३४५इ॥ डा॥
योनि-प्रस्तुतिः ...{Loading}...
प्रै꣢तु꣣ ब्र꣡ह्म꣢ण꣣स्प꣢तिः꣣ प्र꣢ दे꣣꣬व्ये꣢꣯तु सू꣣नृ꣡ता꣢। अ꣡च्छा꣢ वी꣣रं꣡ नर्यं꣢꣯ प꣣ङ्क्ति꣡रा꣢धसं दे꣣वा꣢ य꣣ज्ञं꣡ न꣢यन्तु नः ॥ 02:0056 ॥
विश्वास-शाकल-प्रस्तुतिः ...{Loading}...
प्रैतु॒ ब्रह्म॑ण॒स्पतिः॒ प्र दे॒व्ये॑तु सू॒नृता॑ ।
अच्छा॑ वी॒रं नर्यं॑ प॒ङ्क्तिरा॑धसं दे॒वा य॒ज्ञं न॑यन्तु नः ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः
प्र꣢। ए꣣तु। ब्रह्म꣢꣯णः प꣡तिः꣢꣯। प्र। दे꣣वी꣢। ए꣣तु। सूनृ꣡ता꣢। सु꣣। नृ꣡ता꣢꣯। अ꣡च्छ꣢꣯। वी꣣र꣢म्। न꣡र्य꣢꣯म्। प꣣ङ्क्ति꣡रा꣢धसम्। प꣣ङ्क्ति꣢म्। रा꣣धसम्। देवाः꣢। य꣣ज्ञ꣢म्। न꣣यन्तु। नः। ५६।
अधिमन्त्रम् (VC)
- ब्रह्मणस्पतिः
- कण्वो घौरः
- बृहती
- मध्यमः
- आग्नेयं काण्डम्
हिन्दी : आचार्य रामनाथ वेदालंकार - विषयः
अगले मन्त्र का देवता ब्रह्मणस्पति है। हमें क्या-क्या प्राप्त हो, यह कहते हैं।
हिन्दी : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - (ब्रह्मणस्पतिः) वेद, ब्रह्माण्ड तथा सकल ऐश्वर्य का स्वामी जगदीश्वर (प्र एतु) हमें प्राप्त हो। (देवी) दिव्यगुणयुक्त (सूनृता) प्यारी सच्ची वाणी (प्र एतु) हमें प्राप्त हो। (देवाः) विद्वान् और विदुषियाँ (नः) हमारे (यज्ञम्) राष्ट्ररूप यज्ञ के (अच्छ) प्रति (नर्यम्) नरहितकारी, (पङ्क्तिराधसम्) धर्मात्मा वीर मनुष्यों की पंक्तियों के सेवक और पंक्तियों के हितार्थ अपने धन को लगानेवाले, (वीरम्) शरीर और आत्मा के पूर्ण बल से युक्त सन्तान को (नयन्तु) प्राप्त करायें ॥२॥
हिन्दी : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - वेद, ब्रह्माण्ड और सकल ऐश्वर्य का स्वामी जगदीश्वर, मधुर-प्रिय-सत्य वाणी और नरहितकर्ता, धर्मात्माओं का सेवक, सत्कार्यों में धन का दान करनेवाला पुत्र यदि प्राप्त हो जाता है तो निश्चय ही सभी सिद्धियाँ हाथ में आ जाती हैं ॥२॥
संस्कृत : आचार्य रामनाथ वेदालंकार - विषयः
अथ ब्रह्मणस्पतिर्देवता। अस्मान् किं किं प्राप्नुयादित्याह।
संस्कृत : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - (ब्रह्मणस्पतिः) ब्रह्मणो वेदस्य ब्रह्माण्डस्य सकलैश्वर्यस्य वा स्वामी जगदीश्वरः२ (प्र एतु) अस्मान् प्राप्नोतु। (देवी) दिव्यगुणयुक्ता (सूनृता) प्रियसत्यात्मिका वाक् (प्र एतु) अस्मान् प्राप्नोतु। (देवाः) विद्वांसः विदुष्यश्च। देवाश्च देव्यश्च इति देवाः, अत्र एकशेषः। (नः) अस्माकम् (यज्ञम्) राष्ट्ररूपम् अध्वरम् (अच्छ) प्रति। संहितायां निपातस्य च। अ० ६।३।१३६ इति दीर्घः। (नर्यम्) नरेषु साधुम्, नरहितकारिणम् (पङ्क्तिराधसम्३) यः पङ्क्तीः धर्मात्मवीरमनुष्याणां श्रेणीः राध्नोति सेवते, यद्वा पङ्क्त्यर्थं राधो धनं यस्य तम्।४ राध संसिद्धौ। राध इति धननाम। निघं० २।१०। (वीरम्) पूर्णशरीरात्मबलयुक्तं सन्तानम् (नयन्तु) प्रापयन्तु ॥२॥५
संस्कृत : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - वेदस्य, ब्रह्माण्डस्य, सकलैश्वर्यस्य च स्वामी परमेश्वरः मधुरा प्रिया सत्या वाग्, नरहितकर्ता धर्मात्मनां सेवकः सत्कार्येषु धनस्य दाता पुत्रश्च यदि प्राप्यते, तर्हि नूनं सर्वा अपि सिद्धयो हस्तगता भवन्ति ॥२॥
संस्कृत : आचार्य रामनाथ वेदालंकार - पादटिप्पनी
टिप्पनी - १. ऋ० १।४०।३ देवता बृहस्पतिः। य० ३३।८९ देवता विश्वेदेवाः। २. अयमर्थः ऋ० ७।४१।१ इत्यस्य दयानन्दभाष्याद् गृहीतः। ३. धाना करम्भः परीवापः पुरोडाशः पयः इत्येषा हविः—पङ्क्तिः। द्विनाराशंसं प्रातःसवनं, द्विनाराशंसं माध्यन्दिनं सवनं, सकृन्नाराशंसं तृतीयसवनम् एषा नाराशंसपङ्क्तिः। पशुरुपवसथ्यः त्रीणि सवनानि, पशुरनूवन्ध्य इत्येषा सवनपङ्क्तिः। एताभिः पङ्क्तिभिः यः साध्यते एता वा साधयति स पङ्क्तिराधाः तं पङ्क्तिराधसम्—इति वि०। पङ्क्तिराधसं पङ्क्तिभिः हविष्पङ्क्त्यादिभिः आराधनीयं समर्थनीयं यज्ञम्—इति भ०। ४. अयमर्थः ऋ० १।४०।३ इत्यस्य दयानन्दभाष्याद् गृहीतः। ५. एष मन्त्रो दयानन्दर्षिणा ऋग्भाष्ये यजुर्भाष्ये च ये विदुषः, सत्यां वाचं, सर्वोपकारान् वीरांश्च प्राप्नुयुस्ते सम्यक् सुखोन्नतिं कुर्युः इत्यादिविषये व्याख्यातः।
02_0056 प्रैतु ब्रह्मणस्पतिः - 01 ...{Loading}...
लिखितम्
५६-१। बार्हस्पत्यम्॥ बृहस्पतिर्बृहत्यग्निः॥ (ब्रह्मणस्पतिर्वा)।
प्रै꣥꣯तू꣢ऽ३ब्र꣤ह्म꣥ण꣤स्पतीः꣥॥ प्र꣢दा꣡इविये꣢। तुसू꣡नृता꣢ऽ३। अ꣡च्छाऽ२᳐वा꣣ऽ२३४इरा꣥म्। न꣡र्यम्प꣢। ङ्क्तिरा꣡धा꣢ऽ१साऽ२३म्॥ दे꣡꣯वाऽ२᳐या꣣ऽ२३४ज्ञा꣥म्॥ ना꣡ऽ२᳐या꣣ऽ२३४औ꣥꣯हो꣯वा॥ तू꣣ऽ२३४नाः꣥॥
योनि-प्रस्तुतिः ...{Loading}...
ऊ꣣र्ध्व꣢ ऊ꣣ षु꣡ ण꣢ ऊ꣣त꣢ये꣣ ति꣡ष्ठा꣢ दे꣣वो꣡ न स꣢꣯वि꣣ता꣢। ऊ꣣र्ध्वो꣡ वाज꣢꣯स्य꣣ स꣡नि꣢ता꣣ य꣢द꣣ञ्जि꣡भि꣢र्वा꣣घ꣡द्भि꣢र्वि꣣ह्व꣡या꣢महे ॥ 03:0057 ॥
विश्वास-शाकल-प्रस्तुतिः ...{Loading}...
ऊ॒र्ध्व ऊ॒ षु ण॑ ऊ॒तये॒ तिष्ठा॑ दे॒वो न स॑वि॒ता ।
ऊ॒र्ध्वो वाज॑स्य॒ सनि॑ता॒ यद॒ञ्जिभि॑र्वा॒घद्भि॑र्वि॒ह्वया॑महे ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः
ऊ꣣र्ध्वः꣢। ऊ꣣। सु꣢। नः꣢। ऊत꣡ये꣣। ति꣡ष्ठ꣢꣯। दे꣣वः꣢। न। स꣣विता꣢। ऊ꣣र्ध्वः꣢। वा꣡ज꣢꣯स्य। स꣡नि꣢꣯ता। यत्। अ꣣ञ्जिभिः꣢। वा꣣घ꣡द्भिः꣢। वि꣣ह्व꣡या꣢महे। वि꣣। ह्व꣡या꣢꣯महे। ५७।
अधिमन्त्रम् (VC)
- यूप
- कण्वो घौरः
- बृहती
- मध्यमः
- आग्नेयं काण्डम्
हिन्दी : आचार्य रामनाथ वेदालंकार - विषयः
अगले मन्त्र में यूप देवता है। यूप के समान उन्नत परमात्मा से प्रार्थना करते हैं।
हिन्दी : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - हे यज्ञस्तम्भ के समान उन्नत परमात्मन् ! आप (नः) हमारी (ऊतये) रक्षा के लिए (देवः) प्रकाशक (सविता न) सूर्य के समान (उ) निश्चय ही (सु) भली-भाँति (ऊर्ध्वः) हमारे हृदय में समुन्नत होते हुए (वाजस्य) आत्मिक बल के (सनिता) प्रदाता होवो, (यत्) क्योंकि (अञ्जिभिः) स्वच्छ किये हुए (वाघद्भिः) स्तुति का वहन करनेवाले मन-बुद्धि-इन्द्रिय रूप ऋत्विजों के द्वारा, हम आपको (विह्वयामहे) विशेष रूप से पुकार रहे हैं, आपकी स्तुति कर रहे हैं ॥३॥ इस मन्त्र में उपमेय के निगरणपूर्वक उपमेय परमात्मा में यूपत्व का आरोप होने से अतिशयोक्ति अलङ्कार है। देव सविता के समान उन्नत में पूर्णोपमालङ्कार है ॥३॥
हिन्दी : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - परमात्मा को यज्ञस्तम्भ के समान और सूर्य के समान जब अपने हृदय में हम समुन्नत करते हैं, तब वह हमें महान् फल प्रदान करता है ॥३॥
संस्कृत : आचार्य रामनाथ वेदालंकार - विषयः
अथ यूपो देवता। यूपवदुन्नतः परमात्मा प्रार्थ्यते।
संस्कृत : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - हे यूप२ यूपवदुच्छ्रित परमात्मन् ! त्वम् (नः) अस्माकम् (ऊतये) रक्षणाय (देवः) प्रकाशकः (सविता न) सूर्यः इव (उ) निश्चयेन सु सम्यक् (ऊर्ध्वः) अस्माकं हृदये समुन्नतः (तिष्ठ) वर्त्तस्व। संहितायां द्व्यचोऽतस्तिङः।’ अ० ६।३।१३५ इति दीर्घः। (ऊर्ध्वः) समुन्नतः सन् (वाजस्य) आत्मिकबलस्य (सनिता३) प्रदाता भव। षणु दाने, तृनि रूपम्। (यत्) यस्मात् (अञ्जिभिः४) स्वच्छीकृतैः। अञ्जू व्यक्तिम्रक्षणकान्तिगतिषु, औणादिकः इन्। (वाघद्भिः) स्तुतिवहनशीलैः मनोबुद्धीन्द्रियरूपैः ऋत्विग्भिः। वाघतः इति ऋत्विङ्नाम। निघं० ३।१८। वाघतः वोढारः इति निरुक्तम्। ११।१६। वयं त्वाम् (वि ह्वयामहे) विशेषेण आह्वयामः (स्तुमः)। ऊ इत्यत्र ‘इकः सुञि।’ अ० ६।३।१३४ इति दीर्घः। षु इत्यत्र सुञः।’ अ० ८।३।१०७ इति मूर्धन्यादेषः। ण इत्यत्र नश्च धातुस्थोरुषुभ्यः।’ अ० ८।४।२७ इति षत्वम् ॥३॥५ अत्रोपमेयनिगरणपूर्वकं परमात्मनि यूपत्वारोपादतिशयोक्ति- रलङ्कारः, ऊर्ध्वः देवो न सविता इत्यत्र च पूर्णोपमा ॥३॥
संस्कृत : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - परमात्मानं हि यूपवत् सूर्यवच्च स्वहृदि यदा वयं समुन्नमामस्तदा महत् फलं सोऽस्मभ्यं प्रयच्छति ॥३॥
संस्कृत : आचार्य रामनाथ वेदालंकार - पादटिप्पनी
टिप्पनी - १. ऋ० १।३६।१३, य० ११।४२। उभयत्र देवता अग्निः। २. इयं यूपस्य उच्छ्रयणे अनूच्यते—इति भ०। हे यूप यद्वा यूपात्मकदारुनिष्ठ अग्ने—इति सा०। ३. सनितिर्लाभः, तस्मादयं तादर्थ्यचतुर्थ्या आ आदेशः, सनितये लाभायेत्यर्थः—इति वि०। सनिता दाता भवेति शेषः—इति भ०। ४. अञ्जिभिः त्वद्गुणप्रकाशकैश्छन्दोभिः—इति वि०। अञ्जिभिः छन्दोभिः। व्यज्यन्ते सिच्यन्ते वर्धन्ते देवता अमीभिरिति अञ्जयः। वाघद्भिः आवहद्भिः। यदञ्जिभिः वाघद्भिः विह्वयामहे इति छन्दांसि वा अञ्जयो वाघतः तैरेतद् देवान् यजमाना विह्वयन्ते मम यज्ञम् आगच्छत मम यज्ञमिति (ऐ० ब्रा० २।२) इति हि ऐतरेयकम्—इति भ०। अञ्जिभिः यज्ञेन यूपमञ्जद्भिः वाघद्भिः यज्ञं वहद्भिः ऋत्विग्भिः—इति सा०। ५. दयानन्दर्षिणा मन्त्रोऽयम् ऋग्भाष्ये सभाध्यक्षपक्षे यजुर्भाष्ये च विद्वदध्यापकपक्षे व्याख्यातः।
03_0057 ऊर्ध्व ऊ - 01 ...{Loading}...
लिखितम्
५७-१। वीङ्कम्॥ वसिष्ठो बृहत्यग्निः॥ (यूपो वा)।
ऊ꣢꣯र्ध्वऊ꣯षुणऽ३᳐ऊ꣡ताऽ२३४या꣥इ॥ ति꣡ष्ठा꣯दे꣯वो꣯नसविता। ऊ꣯र्ध्वो꣯वाऽ२३जा꣢। स्या꣡सनि꣢ता꣯। या꣡दं꣪जिभीऽ᳒२ः᳒॥ वा꣯घा꣡द्भीऽ᳒२ः᳒॥ वी꣡वीऽ᳒२᳒॥ ह्वया꣡꣯माऽ२३हा꣢ऽ३४३इ। ओ꣡ऽ२३४५इ॥ डा॥
योनि-प्रस्तुतिः ...{Loading}...
प्र꣢꣫ यो रा꣣ये꣡ निनी꣢꣯षति꣣ म꣢र्तो꣣ य꣡स्ते꣢ वसो꣣ दा꣡श꣢त्। स꣢ वी꣣रं꣡ ध꣢त्ते अग्न उक्थशꣳ꣣सि꣢नं꣣ त्म꣡ना꣢ सहस्रपो꣣षि꣡ण꣢म् ॥ 04:0058 ॥
विश्वास-शाकल-प्रस्तुतिः ...{Loading}...
प्र यं रा॒ये निनी॑षसि॒ मर्तो॒ यस्ते॑ वसो॒ दाश॑त् ।
स वी॒रं ध॑त्ते अग्न उक्थशं॒सिनं॒ त्मना॑ सहस्रपो॒षिण॑म् ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः
प्र꣢। यः। रा꣣ये꣢। नि꣡नी꣢꣯षति। म꣡र्तः꣢꣯। यः। ते꣣। वसो। दा꣡श꣢꣯त्। सः। वी꣣र꣢म्। ध꣣त्ते। अग्ने। उक्थशँसि꣡न꣢म्। उ꣣क्थ। शँसि꣡न꣢म्। त्म꣡ना꣢꣯। स꣣हस्रपोषि꣡ण꣢म्। स꣣हस्र। पोषि꣡ण꣢म्। ५८।
अधिमन्त्रम् (VC)
- अग्निः
- सौभरिः काण्वः
- बृहती
- मध्यमः
- आग्नेयं काण्डम्
हिन्दी : आचार्य रामनाथ वेदालंकार - विषयः
अब पुरुषार्थी परमेश्वरोपासक क्या प्राप्त करता है, यह कहते हैं।
हिन्दी : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - हे (वसो) सर्वान्तर्यामिन्, सबके निवासक (अग्ने) जगन्नायक परमात्मन् ! (यः) जो कोई (मर्तः) मनुष्य (राये) विद्या-विवेक-विनय आदि धन के लिए, श्रेष्ठ सन्तानरूप धन के लिए और सुवर्ण आदि धन के लिए (प्र निनीषति) अपने-आपको प्रगति के मार्ग पर ले जाना चाहता है, पुरुषार्थ में नियुक्त करना चाहता है, और (यः) जो (ते) आपके लिए (दाशत्) आत्मसमर्पण करता है, (सः) वह मनुष्य (त्मना) अपने आप (सहस्रपोषिणम्) सहस्रों निर्धनों को धनदान से और सहस्रों अविद्याग्रस्तों को विद्यादान से परिपुष्ट करनेवाले (वीरम्) वीर सन्तान को (धत्ते) प्राप्त करता है ॥४॥
हिन्दी : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - पुरुषार्थी परमेश्वरोपासक मनुष्य सुयोग्य सन्तान, विद्या, धन, चक्रवर्ती राज्य, मोक्ष आदि बहुत प्रकार के ऐश्वर्य को प्राप्त कर लेत है ॥४॥
संस्कृत : आचार्य रामनाथ वेदालंकार - विषयः
अथ पुरुषार्थी परमात्मोपासकः किं प्राप्नोतीत्याह।
संस्कृत : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - हे (वसो) सर्वान्तर्यामिन्, सर्वेषां निवासक ! यः सर्वत्र वसति सर्वान् वासयति वा स वसुः। वस निवासे धातोः शृस्वृस्निहित्रप्यसिवसि०।’ उ० १।१० इति उ प्रत्ययः। (अग्ने) जगन्नायक परमात्मन् ! (यः) यः कश्चित् (मर्तः) मनुष्यः (राये) विद्याविवेकविनयादिधनाय, श्रेष्ठसन्तानरूपधनाय, सुवर्णादिधनाय वा (प्र निनीषति) स्वात्मानं प्रगतिमार्गे नेतुमिच्छति, पुरुषार्थे नियोक्तुमिच्छति, (यः) यश्च (ते) तुभ्यम् (दाशत्) स्वात्मानं ददाति, आत्मसमर्पणं करोति। दाशृ दाने, लेट्। (सः) स मनुष्यः (उक्थशंसिनम्) स्तोत्रपाठिनम्, (त्मना) आत्मना। ‘मन्त्रेष्वाङ्यादेरात्मनः।’ अ० ६।४।१४१ इत्याकारलोपः (सहस्रपोषिणम्२) सहस्रसंख्यकान् निर्धनान् धनदानेन अविद्या- ग्रस्ताँश्च विद्यादानेन पुष्णातीति तम् (वीरम्) वीरसन्तानम् (धत्ते) धारयति, लभते ॥४॥
संस्कृत : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - पुरुषार्थी परमेश्वरोपासको जनः सुयोग्यसन्तानविद्याधनचक्रवर्ति- राज्यमोक्षादिकं बहुविधमैश्वर्यमधिगच्छति ॥४॥
संस्कृत : आचार्य रामनाथ वेदालंकार - पादटिप्पनी
टिप्पनी - १. ऋ० ८।१०३।४, प्र यं राये निनीषसि इति पाठः। २. सहस्रस्य पोषिणं बहुपोषमिति वा बहुप्रदमिति वा—इति भ०। बहुधनम्—इति सा०।
04_0058 प्र यो - 01 ...{Loading}...
लिखितम्
५८-१। विष्पर्धसस्साम॥ विष्पर्धा बृहत्यग्निः॥
प्र꣤यो꣯रा꣯याऽ५इनिनी꣯ष꣤ताइ॥ म꣡र्तो꣯यस्तेव꣢सो꣡꣯दा꣯शत्। सवी꣯राऽ२३न्धा꣢। ता꣡अग्न꣢उ। क्थशꣳसि꣡नम्॥ त्मना꣯साऽ२३हा꣢॥ स्रपो꣡꣯षाऽ२३इणा꣢ऽ३४३म्। ओ꣡ऽ२३४५इ॥ डा॥
योनि-प्रस्तुतिः ...{Loading}...
प्र꣡ वो꣢ य꣣ह्वं꣡ पु꣢रू꣣णां꣢ वि꣣शां꣡ दे꣢वय꣣ती꣡ना꣢म्। अ꣣ग्नि꣢ꣳ सू꣣क्ते꣢भि꣣र्व꣡चो꣢भिर्वृणीमहे꣣ य꣢꣫ꣳसमिद꣣न्य꣢ इ꣣न्ध꣡ते꣢ ॥ 05:0059 ॥
विश्वास-शाकल-प्रस्तुतिः ...{Loading}...
प्र वो॑ य॒ह्वं पु॑रू॒णां वि॒शां दे॑वय॒तीना॑म् ।
अ॒ग्निं सू॒क्तेभि॒र्वचो॑भिरीमहे॒ यं सी॒मिद॒न्य ईळ॑ते ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः
प्र꣢। वः꣣। यह्व꣢म्। पु꣣रूणा꣢म्। वि꣣शा꣢म्। दे꣣वयती꣡ना꣢म्। अ꣣ग्नि꣢म्। सू꣣क्ते꣢भिः꣣। सु꣣। उक्थे꣡भिः꣢। व꣡चो꣢꣯भिः। वृ꣣णीमहे। य꣢म्। सम्। इत्। अ꣣न्ये꣢। अ꣣न्। ये꣢। इ꣣न्ध꣡ते꣢। ५९।
अधिमन्त्रम् (VC)
- अग्निः
- कण्वो घौरः
- बृहती
- मध्यमः
- आग्नेयं काण्डम्
हिन्दी : आचार्य रामनाथ वेदालंकार - विषयः
अगले मन्त्र में परमेश्वर और राजा का विषय वर्णित है।
हिन्दी : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - प्रथम—परमेश्वर के पक्ष में। (देवयतीनाम्) अपने लिए दिव्य भोग, दिव्य गुण और दिव्य आनन्दों को चाहनेवाली, (पुरूणाम्) बहुत-सी (विशां वः) तुम प्रजाओं के हितार्थ (यह्वम्) गुणों से महान् (अग्निम्) परमेश्वर को, हम (सूक्तेभिः) उत्तम प्रकार से गाये गये (वचोभिः) साम-मन्त्रों तथा अन्य स्तोत्रों से (प्र वृणीमहे) प्रकष्टरूप से भजते हैं, (यम्) जिस परमेश्वर को (अन्ये इत्) अन्य भी भक्तजन (सम् इन्धते) भली-भाँति अपने अन्तःकरणों में प्रदीप्त करते हैं ॥ द्वितीय—राजा के पक्ष में। (देवयतीनाम्) अपने लिए विजयाभिलाषी राजा को चाहनेवाली (पुरूणाम्) बहुत-सी (विशां वः) तुम प्रजाओं के मध्य से (यह्वम्) महान् (अग्निम्) अग्नि के समान तेजस्वी वीर पुरुष को, हम (सूक्तैः) भली-भाँति उच्चारित (वचोभिः) उद्बोधक वचनों के साथ (प्र वृणीमहे) प्रकृष्टतया राजपद पर निर्वाचित करते हैं, (यम्) जिस गुणी पुरुष को (अन्ये) अन्य भी राष्ट्रवासी जन (सम् इन्धते) इस पद के लिए समुत्साहित या समर्थित करते हैं ॥५॥ इस मन्त्र में श्लेषालङ्कार है ॥५॥
हिन्दी : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - जैसे राष्ट्र के उत्कर्ष के लिए राजोचित सकल गुणगणों से विभूषित कोई महान् पुरुष राजपद के लिए चुना जाता है, वैसे ही सुमहान् परमेश्वर को हमें भली-भाँति उच्चारण किये गये स्तुतिवचनों द्वारा मार्गप्रदर्शकरूप में वरण करना चाहिए ॥५॥
संस्कृत : आचार्य रामनाथ वेदालंकार - विषयः
अथ परमेश्वरविषयं राजविषयं चाह।
संस्कृत : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - प्रथमः—परमेश्वरपरः। (देवयतीनाम्२) आत्मनो देवान् दिव्यान् भोगान्, दिव्यान् गुणान्, दिव्यान् आनन्दाँश्च इच्छन्तीनाम्। क्यचि शत्रन्तं स्त्रियां छान्दसं रूपम्। देवीयन्तीनाम् इति प्राप्ते न छन्दस्य- पुत्रस्य।’ अ० ७।४।३५ इति क्यचि च।’ अ० ७।४।३३ इत्यनेन प्राप्तस्य ईत्वस्य प्रतिषेधः। (पुरूणाम्) बह्वीनाम् (विशां वः३) प्रजानां युष्माकं, हितायेति शेषः, (यह्वम्) गुणैर्महान्तम्। यह्व इति महन्नाम। निघं० ३।३। यह्व इति महतो नामधेयम्, यातश्च हूतश्च भवति। निरु० ८।८। (अग्निम्) परमेश्वरम्, वयम् (सूक्तेभिः) सूक्तैः, सुगीतैः। ‘बहुलं छन्दसि।’ अ० ७।१।१० इति भिस ऐस्भावो न। (वचोभिः) साममन्त्रैः इतरैः स्तोत्रैर्वा (प्र वृणीमहे) प्रकर्षेण भजामहे। वृङ् सम्भक्तौ क्र्यादेरिदं रूपम्। (यम्) अग्निम् परमेश्वरम् (अन्ये इत्) इतरेऽपि भक्तजनाः (सम् (इन्धते) सम्यक्तया स्वान्तःकरणेषु प्रदीपयन्ति ॥४ अथ द्वितीयः—राजपरः। (देवयतीनाम्) आत्मनो देवं विजिगीषुं राजानम् इच्छन्तीनाम् (पुरूणाम्) बहूनाम् (विशां वः) प्रजानां युष्माकं मध्यात् (यह्वम्) महान्तम् (अग्निम्) अग्निवत् तेजस्विनं वीरम्, वयम् (सूक्तैः) सूच्चारितैः (वचोभिः) उद्बोधकवचनैः साकम् (प्र वृणीमहे) प्रकृष्टतया निर्वाचयामः। वृ वरणे क्र्यादिः। (यम्) यं गुणाढ्यं पुरुषम् (अन्ये) इतरेऽपि राष्ट्रवासिनः (सम् इन्धते) समुत्साहयन्ति, समर्थयन्तीति यावत् ॥५॥ अत्र श्लेषालङ्कारः ॥५॥
संस्कृत : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - यथा राष्ट्रस्योत्कर्षार्थं राजोचितनिखिलगुणगणविभूषितः कश्चिन्महान् पुरुषो राजपदाय व्रियते, तथैव सुमहान् परमेश्वरोऽस्माभिः सूक्तैः स्तुतिवचोभिर्मार्गप्रदर्शकत्वेन वरणीयः ॥५॥
संस्कृत : आचार्य रामनाथ वेदालंकार - पादटिप्पनी
टिप्पनी - १. ऋ० १।३६।१ अग्निं सूक्तैर्वचोभिरीमहे यं सीमिदन्य ईळते इति पाठः। २. आत्मनो देवान् दिव्यान् भोगान् गुणाँश्चेच्छन्तीनाम् इति ऋ० १।३६।१ भाष्ये द०। ३. वः युष्माकं विशां प्रजानां सुखाय इति ऋ० १।३६।१ भाष्ये द०। वः त्वाम् (अग्निम्)—इति वि०। यः युष्मदर्थम्—इति भ०। ४. ऋग्भाष्ये दयानन्दर्षिणाऽप्येष मन्त्रः परमेश्वरपक्षे योजितः।
05_0059 प्र वो - 01 ...{Loading}...
लिखितम्
५९-१। ऐतवाध्य्रम्॥ ऐतवद्ध्रिर्बृहत्यग्निः॥प्र꣥वाः꣤॥ य꣢ह्वं꣡पुरूऽ२३णा꣢म्। विशां꣡꣯दे꣯व꣢य꣡ताऽ२३इना꣢म्। अग्निꣳ꣡सू꣯क्ते꣯भिर्वचो꣯भिर्वृ꣢णी꣡꣯माऽ२३हा꣢इ। याꣳ꣡साऽ᳒२᳒मा꣡इदाऽ᳒२᳒न्॥ य꣡इंध꣢ते꣯। इ꣡डाऽ२३भा꣢ऽ३४३। ओ꣡ऽ२३४५इ॥ डा॥
योनि-प्रस्तुतिः ...{Loading}...
अ꣣य꣢म꣣ग्निः꣢ सु꣣वी꣢र्य꣣स्ये꣢शे꣣ हि꣡ सौभ꣢꣯गस्य। रा꣡य꣣ ई꣢शे स्वप꣣त्य꣢स्य꣣ गो꣡म꣢त꣣ ई꣡शे꣢ वृत्र꣣ह꣡था꣢नाम् ॥ 06:0060 ॥
विश्वास-शाकल-प्रस्तुतिः ...{Loading}...
अ॒यम॒ग्निः सु॒वीर्य॒स्येशे॑ म॒हः सौभ॑गस्य ।
रा॒य ई॑शे स्वप॒त्यस्य॒ गोम॑त॒ ईशे॑ वृत्र॒हथा॑नाम् ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः
अ꣣य꣢म्। अ꣣ग्निः꣢। सु꣣वी꣡र्य꣣स्य। सु꣣। वी꣡र्य꣢꣯स्य। ई꣡शे꣢꣯। हि। सौ꣡भ꣢꣯गस्य। सौ। भ꣣गस्य। रायः꣢। ई꣣शे। स्वपत्य꣡स्य꣣। सु꣣। अपत्य꣡स्य꣢। गो꣡म꣢꣯तः। ई꣡शे꣢꣯। वृ꣣त्रह꣡था꣢नाम्। वृ꣣त्र। ह꣡था꣢꣯नाम्। ६०।
अधिमन्त्रम् (VC)
- अग्निः
- उत्कीलः कात्यः
- बृहती
- मध्यमः
- आग्नेयं काण्डम्
हिन्दी : आचार्य रामनाथ वेदालंकार - विषयः
अब परमात्मा और राजा किस-किस वस्तु के अधीश्वर हैं, यह कहते हैं।
हिन्दी : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - (अयम्) यह संमुख विद्यमान (अग्निः) जगत् का अग्रनायक परमेश्वर और प्रजाओं से चुना गया राष्ट्रनायक राजा (सुवीर्यस्य) शारीरिक और आध्यात्मिक बल का तथा (सौभगस्य) धर्म, यश, श्री, ज्ञान, वैराग्य आदि सौभाग्यों का (हि) निश्चय ही (ईशे) अधीश्वर है, (स्वपत्यस्य) उत्कृष्ट सन्तान से युक्त तथा (गोमतः) गाय, पृथिवी, सूर्यकिरण, वेदवाणी आदि से युक्त (रायः) ऐश्वर्य का (ईशे) अधीश्वर है। (वृत्रहथानाम्) पापसंहारों का व शत्रु-संहारों का (ईशे) अधीश्वर है ॥६॥ इस मन्त्र में अर्थश्लेषालङ्कार है। ईशे की आवृत्ति में लाटानुप्रास है ॥६॥
हिन्दी : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - जैसे राजा अपनी राष्ट्रभूमि का तथा राष्ट्रभूमि में विद्यमान धन, धान्य, वीर पुरुष आदिकों का और गाय आदि पशुओं का अधीश्वर होता है, वैसे ही परमेश्वर सब भौतिक और आध्यात्मिक धनों का अधीश्वर है। वही शारीरिक बल, आत्मिक बल, धृति, धर्म, कीर्ति, श्री, ज्ञान, वैराग्य, श्रेष्ठ सन्तान, गाय, भूमि, सूर्य और वेदवाणी हमें प्रदान करता है। वही जीवन के विनाशकारी पापों से हमारी रक्षा करता है। इसलिए उसे भूरि-भूरि धन्यवाद हमें देने चाहिएँ ॥६॥
संस्कृत : आचार्य रामनाथ वेदालंकार - विषयः
अथ परमात्मा राजा च कस्य वस्तुनोऽधीश्वरोऽस्तीत्याह।
संस्कृत : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - (अयम्) एष पुरो विद्यमानः (अग्निः) जगदग्रणीः परमेश्वरः प्रजाभि- र्निर्वाचितोराष्ट्रनायको राजा वा (सुवीर्यस्य) दैहिकाध्यात्मिकबलस्य, (सौभगस्य) धर्मयशःश्रीज्ञानवैराग्यादिसौभाग्यस्य च (हि) निश्चयेन (ईशे) ईष्टे, (स्वपत्यस्य) शोभनसन्तानयुक्तस्य, (गोमतः) गोपदवाच्यधेनुपृथिवीसूर्यरश्मिवेदवागादियुक्तस्य च (रायः) ऐश्वर्यस्य (ईशे) ईष्टे। (वृत्रहथानाम्) पापसंहाराणां शत्रुसंहाराणां चापि (ईशे) ईष्टे। ईशे इत्यत्र लोपस्त आत्मनेपदेषु।’ अ० ७।१।४१ इति तकारलोपः। हथ इत्यत्र हन् हिंसागत्योः इत्यस्मात् हनिकुषिनीरमिकाशिभ्यः क्थन्।’ उ० २।२ इति क्थन्। अधीगर्थदयेषां कर्मणि।’ अ० २।३।५२ इत्यनेन ईशधातोः कर्मसु षष्ठी ॥६॥२ अत्र अर्थश्लेषालङ्कारः। ईशे इत्यस्यावृत्तौ लाटानुप्रासः ॥६॥
संस्कृत : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - यथा राजा स्वराष्ट्रभूमेस्तद्वर्तिनां धनधान्यवीरपुरुषादीनां गवादिपशूनां चाधीश्वरो भवति, तथैव परमेश्वरः समस्तानां भौतिकाध्यात्मिकानां धनानामधीश्वरोऽस्ति। स एव शरीरबलम्, आत्मबलं, धृतिं, धर्मं, कीर्तिं, श्रियं, ज्ञानं, वैराग्यं, श्रेष्ठसन्तानं, धेनुं, पृथिवीं, सूर्यं, वेदवाचं चास्मभ्यं प्रयच्छति। स एव जीवविनाशकेभ्यः पापेभ्योऽस्मान् रक्षति। अतस्तत्कृते भूरिक्षो धन्यवादा अस्माभिः प्रदेयाः ॥६॥
संस्कृत : आचार्य रामनाथ वेदालंकार - पादटिप्पनी
टिप्पनी - १. ऋ० ३।१६।१ हि इत्यत्र महः इति पाठः। २. ऋग्भाष्ये दयानन्दर्षिणा मन्त्रोऽयं राजपक्षे व्याख्यातः।
06_0060 अयमग्निः सुवीर्यस्येशे - 01 ...{Loading}...
लिखितम्
६०-१। दोहस्साम॥ दोहो बृहत्यग्निः॥
अ꣥यमग्निस्सुवी꣯र्यस्यहाउ॥ आ꣡इशे꣢꣯हि꣡सौ꣯भग꣢स्य। हो꣡वा꣢ऽ᳐३हा꣢इ। रा꣯य꣡ई꣯शे꣢꣯स्व꣡पत्य꣢। स्या꣡गो꣢ऽ१माताऽ२३ः। हो꣡वा꣢ऽ᳐३हा꣢इ॥ ई꣯शे꣡꣯हाऽ२३इवॄ꣢ऽ३। हो꣡वा꣢ऽ᳐३हा꣢॥ त्रा꣡हथा꣢꣯ना꣯म्। इ꣡डाऽ२३भा꣢ऽ३४३। ओ꣡ऽ२३४५इ॥ डा॥
योनि-प्रस्तुतिः ...{Loading}...
त्व꣡म꣢ग्ने गृ꣣ह꣡प꣢ति꣣स्त्व꣡ꣳ होता꣢꣯ नो अध्व꣣रे꣢। त्वं꣡ पोता꣢꣯ विश्ववार꣣ प्र꣡चे꣢ता꣣ य꣢क्षि꣣ या꣡सि꣢ च꣣ वा꣡र्य꣢म् ॥ 07:0061 ॥
विश्वास-शाकल-प्रस्तुतिः ...{Loading}...
त्वम॑ग्ने गृ॒हप॑ति॒स्त्वं होता॑ नो अध्व॒रे ।
त्वं पोता॑ विश्ववार॒ प्रचे॑ता॒ यक्षि॒ वेषि॑ च॒ वार्य॑म् ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः
त्व꣢म्। अ꣣ग्ने। गृह꣡प꣢तिः। गृ꣣ह꣢। प꣣तिः। त्व꣢म्। हो꣡ता꣢꣯। नः꣢। अध्वरे꣢। त्वम्। पो꣡ता꣢꣯। वि꣣श्ववार। विश्व। वार। प्र꣡चे꣢꣯ताः। प्र। चे꣣ताः। य꣡क्षि꣢꣯। या꣡सि꣢꣯। च꣣। वा꣡र्य꣢꣯म्। ६१।
अधिमन्त्रम् (VC)
- अग्निः
- वसिष्ठो मैत्रावरुणिः
- बृहती
- मध्यमः
- आग्नेयं काण्डम्
हिन्दी : आचार्य रामनाथ वेदालंकार - विषयः
परमेश्वर किस गुण-कर्म-स्वभाववाला है, यह कहते हैं।
हिन्दी : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - हे (अग्ने) अग्नि के समान प्रकाशमान, सबके अग्रनेता परमात्मन् ! (त्वम्) जगदीश्वर आप (गृहपतिः) ब्रह्माण्ड रूप गृह के स्वामी और पालक हो। (त्वम्) आप (नः) हमारे (अध्वरे) हिसांदिदोषरहित जीवनयज्ञ में (होता) सुख आदि के दाता हो। हे (विश्ववार) सबसे वरणीय ! (प्रचेताः) प्रकृष्ट चित्तवाले (त्वम्) आप (पोता) सांसारिक पदार्थों के अथवा भक्तों के चित्तों के शोधक हो। आप (वार्यम्) वरणीय सब वस्तुएँ (यक्षि) प्रदान करते हो, (यासि च) और उनमें व्याप्त होते हो ॥७॥ इस मन्त्र में श्लेष से यज्ञाग्नि के पक्ष में भी अर्थयोजना करनी चाहिए ॥७॥
हिन्दी : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - जैसे यज्ञाग्नि यजमान के घर का रक्षक होता है, वैसे परमेश्वर ब्रह्माण्डरूप घर का रक्षक है। जैसे यज्ञाग्नि अग्निहोत्र में स्वास्थ्य का प्रदाता होता है, वैसे परमेश्वर जीवन-यज्ञ में सुख-सम्पत्ति आदि का प्रदाता होता है। जैसे यज्ञाग्नि वायुमण्डल का शोधक होता है, वैसे परमेश्वर सूर्य आदि के द्वारा सांसारिक पदार्थों का और दिव्यगुणों के प्रदान द्वारा भक्तों के चित्तों का शोधक होता है ॥७॥
संस्कृत : आचार्य रामनाथ वेदालंकार - विषयः
अथ परमेश्वरः किंगुणकर्मस्वभावोऽस्तीत्याह।
संस्कृत : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - हे (अग्ने) अग्निवत् प्रकाशमान सर्वाग्रणीः परमात्मन् ! (त्वम्) जगदीश्वरः (गृहपतिः) ब्रह्माण्डरूपस्य गृहस्य स्वामी पालकश्च असि। (त्वम् नः) अस्माकम् (अध्वरे) हिंसादिदोषरहिते जीवनयज्ञे (होता) सुखादीनां दाता भवसि। हे (विश्ववार) विश्वैर्वरणीय ! (प्रचेताः२) प्रकृष्टचित्तः (त्वम् पोता३) सांसारिकपदार्थानां भक्तचित्तानां वा शोधकः असि। पूञ् पवने धातोः कर्तरि तृन्। त्वम् (वार्यम्) वरणीयं सर्वं वस्तुजातम् (यक्षि) ददासि। यक्षि यजसि। बहुलं छन्दसि।’ अ० २।४।७३। इति शपो लुक्। (यासि च) व्याप्नोषि च ॥७॥४ श्लेषेण यज्ञाग्निपक्षेऽप्यर्थो योजनीयः ॥७॥
संस्कृत : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - यथा यज्ञाग्निर्यजमानगृहस्य रक्षिता तथा परमेश्वरो ब्रह्माण्डगृहस्य रक्षकः। यथा यज्ञाग्निरग्निहोत्रे स्वास्थ्यस्य प्रदाता, तथा परमेश्वरो जीवनयज्ञे सुखसम्पदादेः प्रदाता। यथा यज्ञाग्निर्वायुमण्डलस्य शोधकः, तथा परमेश्वरः सूर्यादिद्वारा सांसारिकपदार्थानां दिव्यगुण- प्रदानद्वारा च भक्तचित्तानां शोधकः ॥७॥
संस्कृत : आचार्य रामनाथ वेदालंकार - पादटिप्पनी
टिप्पनी - १. ऋ० ७।१६।५, यासि इत्यत्र वेषि इति पाठः। २. प्रचेताः संप्रवृद्धज्ञानः—इति वि०। प्रकृष्टचेताः—इति भ०। प्रकृष्टमतिः—इति सा०। प्रकर्षेण प्रज्ञापकः—इति ऋग्भाष्ये द०। ३. पोता पोतृकर्मकारी शोधयिता वा—इति वि०। ४. दयानन्दर्षिणा ऋग्भाष्येऽस्या ऋचा “यथाग्निर्गृहपालकः सुखदाताऽध्वरे पवित्रकर्ता शरीरे चेतयिता सर्वं विश्वं संगच्छते व्याप्नोति च तथैव मनुष्या भवन्तु” इति भावार्थो लिखितः।
07_0061 त्वमग्ने गृहपतिस्त्वम् - 01 ...{Loading}...
लिखितम्
६१-१। समन्तम्॥ अग्निर्वसिष्ठो वा बृहत्यग्निः॥
त्व꣤म꣥ग्ने꣯गृह꣤प꣥ता꣤इः॥ त्वꣳ꣡हो꣯तानो꣢꣯अ꣡ध्वराइ। त्वंपोऽ२३ता꣢। वा꣡इश्ववा꣢꣯। रप्र꣡चाइताः꣢꣯। औ꣣꣯हो꣢ऽ३४वा꣣꣯हा꣢इ॥ य꣡। क्षाइयाऽ२३सी꣢ऽ३। हो꣡वा꣢ऽ३᳐हा꣢इ॥ चवा꣡꣯राऽ२३या꣢ऽ३४३म्। ओ꣡ऽ२३४५इ॥ डा॥
07_0061 त्वमग्ने गृहपतिस्त्वम् - 02 ...{Loading}...
लिखितम्
६१-२। समन्ते द्वे॥ द्वयोर्वरुणो बृहत्यग्निः॥।
त्व꣤म꣥ग्ने꣯गृ। हा꣤ऽ५पतीः꣤॥ त्वꣳ꣢हो꣣ऽ२३४ता꣥। नो꣢अध्वा꣣ऽ२३४रा꣥इ। त्वा꣡ऽ२᳐म्पो꣣ऽ२३४ता꣥। वि꣢श्वा᳐वा꣣ऽ२३४रा꣥। प्र꣢चे꣯ताऽ३ः॥ य꣡क्षाये꣢ऽ३॥ या꣡ऽ२᳐सा꣣ऽ२३४औ꣥꣯हो꣯वा॥ च꣢वा꣡꣯रिया꣣ऽ२३꣡४꣡५꣡म्॥
07_0061 त्वमग्ने गृहपतिस्त्वम् - 03 ...{Loading}...
लिखितम्
६१-३। समन्तम्॥
त्व꣥मा꣢ऽ३ग्ने꣤꣯गृ꣥हा꣤पतीः꣥॥ त्वꣳ꣡हो꣯ता꣢꣯नो꣯अ꣡ध्व꣢रे꣯। त्वा꣡ऽ२३म्पो꣯ता꣢। औ꣣꣯हो꣢ऽ३४इ। औ꣯हो꣥꣯। वा꣣꣯हा꣢इ। वा꣡इश्ववा꣢꣯। रप्र꣡चाइताः꣢꣯। औ꣣꣯हो꣢ऽ३४इ। औ꣯हो꣥꣯। वा꣣꣯हा꣢इ॥ य꣡क्षाइयासा꣢। औ꣣꣯हो꣢ऽ३४इ। औ꣯हो꣥꣯। वा꣣꣯हा꣢इ॥ चवा꣡꣯राऽ२३या꣢ऽ३४३म्। ओ꣡ऽ२३४५इ॥ डा॥
योनि-प्रस्तुतिः ...{Loading}...
स꣡खा꣢यस्त्वा ववृमहे दे꣣वं꣡ मर्ता꣢꣯स ऊ꣣त꣡ये꣢। अ꣣पां नपा꣢꣯तꣳ सु꣣भ꣡ग꣢ꣳ सु꣣द꣡ꣳस꣢सꣳ सु꣣प्र꣡तू꣢र्तिमने꣣ह꣡स꣢म् ॥ 08:0062 ॥
विश्वास-शाकल-प्रस्तुतिः ...{Loading}...
सखा॑यस्त्वा ववृमहे दे॒वं मर्ता॑स ऊ॒तये॑ ।
अ॒पां नपा॑तं सु॒भगं॑ सु॒दीदि॑तिं सु॒प्रतू॑र्तिमने॒हस॑म् ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः
स꣡खा꣢꣯यः। स꣢। खा꣣यः। त्वा। ववृमहे। देवम्꣢। म꣡र्ता꣢꣯सः। ऊ꣣त꣡ये꣢। अ꣣पा꣢म्। न꣣पा꣢꣯तम्। सु꣣भ꣡ग꣢म्। सु꣣। भ꣡ग꣢꣯म्। सु꣣दँ꣡ऽस꣢सम्। सु꣣। दँ꣡स꣢꣯सम्। सु꣣प्र꣡तू꣢र्तिम्। सु꣣। प्र꣡तू꣢꣯र्त्तिम्। अ꣣नेह꣡स꣢म्। अ꣣न्। एह꣡स꣢म्। ६२।
अधिमन्त्रम् (VC)
- अग्निः
- विश्वामित्रो गाथिनः
- बृहती
- मध्यमः
- आग्नेयं काण्डम्
हिन्दी : आचार्य रामनाथ वेदालंकार - विषयः
अगले मन्त्र में परमात्मा को वरण करने के लिए कहा गया है।
हिन्दी : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - (मर्तासः) मरणधर्मा, (सखायः) समान ख्यातिवाले हम साथी लोग (देवम्) ज्योतिर्मय और ज्योति देनेवाले, (अपां नपातम्) व्याप्त प्रकृति का और जीवात्माओं का विनाश न करनेवाले, (सुभगम्) उत्तम ऐश्वर्यवाले, (सुदंससम्) शुभ कर्मोंवाले, (सुप्रतूर्तिम्) अत्यन्त शीघ्रता से कार्यों को करनेवाले, (अनेहसम्) हिंसा न किये जा सकने योग्य, निष्पाप, सज्जनों के प्रति क्रोध न करनेवाले (त्वा) तुझ परमेश्वररूप अग्नि को (ऊतये) आत्मरक्षा और प्रगति के लिए (ववृमहे) वरण करते हैं ॥८॥ इस मन्त्र में विशेषणों के साभिप्राय होने से परिकरालङ्कार है ॥८॥
हिन्दी : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - कल्याण की इच्छा करनेवाले मनुष्यों को चाहिए कि वे मिलकर परम तेजस्वी, तेजः-प्रदाता, प्रलयकाल में नश्वर पदार्थों के विनाशक, नित्य पदार्थों के अविनाशक, सर्वैश्वर्यवान्, शुभकर्मकर्ता, विचारे हुए कार्यों को शीघ्र पूर्ण करनेवाले, किसी से हिंसित या पराजित न होनेवाले, निष्पाप, सज्जनों पर क्रोध न करनेवाले, दुष्टों पर कुपित होनेवाले, जगद्व्यवस्थापक, सबके मङ्गलकारी परमेश्वर की श्रद्धा से उपासना करें ॥८॥ इस दशति में अग्नि, यूप, द्रविणोदस् और बृहस्पति नामों से परमेश्वर के गुण-कर्मों का वर्णन होने से और उसके प्रति आत्म-समर्पण करने का फल वर्णित होने से इस दशति के विषय की पूर्व दशति के विषय के साथ संगति है, यह जानना चाहिए ॥ प्रथम प्रपाठक में द्वितीय अर्ध की प्रथम दशति समाप्त ॥ प्रथम अध्याय में षष्ठ खण्ड समाप्त ॥
संस्कृत : आचार्य रामनाथ वेदालंकार - विषयः
अथ परमात्मानं वरीतुमाह।
संस्कृत : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - (मर्तासः) मर्ताः मरणधर्माणः (सखायः) समानख्यातयः सुहृदो वयम्। सखायः समानख्यानाः। निरु० ७।३०। (देवम्) ज्योतिर्मयं ज्योतिष्प्रदं च। दीव्यति प्रकाशते दीवयति प्रकाशयति च यः स देवः। दिवु दीप्त्यर्थः। (अपां नपातम्) अपां व्याप्तानां प्रकृतीनां जीवात्मनां च नपातं न पातयितारम् अविनाशकम् प्रलयकाले जड़चेतनजगद्विनाशेऽपि प्रकृतीनां जीवात्मनां चाविनाशात्, (सुभगम्) उत्तमैश्वर्यवन्तम्, (सुदंससम्) सुकर्माणम्। दंस इति कर्मनाम। निघं० २।१। (सुप्रतूर्तिम्) सुष्ठु प्रकृष्टा तूर्तिः शीघ्रता यस्मिंस्तम्२। तूर्तिः इत्यत्र ञित्वरा संभ्रमे धातोः क्तिनि ज्वरत्वरस्रिव्यविमवा- मुपधायाश्च।’ अ० ६।४।२० इति वकारस्योपधायाश्च स्थाने ऊठ्। (अनेहसम्३) अहन्तव्यं, निष्पापं, सज्जनेषु निष्क्रोधं वा। अत्र नञि हन एह च।’ उ० ४।२२४ इति नञ् पूर्वस्य हन् धातोः असुन् प्रत्ययः धातोश्च एहादेशः। यद्वा एह इति क्रोधनाम। निघं० २।१३। पापनाम च प्रसिद्धम्। (त्वा) त्वाम् परमात्माग्निम् (ऊतये) आत्मरक्षायै प्रगतये वा। अव रक्षणगत्यादिषु, ऊति यूति०।’ अ० ३।३।९७ इति क्तिनि निपात्यते। ऊतिरवनात् इति निरुक्तम् ५।३। (ववृमहे) वृण्महे। वृञ् वरणे, छन्दसि लुङ्लङ्लिटः।’ अ० ३।४।६ इति वर्तमानेऽर्थे लिट् ॥८॥४ अत्र विशेषणानां साभिप्रायत्वात् परिकरालङ्कारः५ ॥८॥
संस्कृत : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - कल्याणेच्छुभिर्जनैः संभूय परमतेजोमयस्तेजसां प्रदाता, प्रलयकाले नश्वराणां पदार्थानां विनाशयिता, नित्यानामविनाशकः, सर्वैश्वर्यवान्, सुकर्मा, चिन्तितानां कार्याणां सत्वरं निर्वाहकः, केनापि हन्तुं पराजेतुं वाऽशक्यः, निष्पापः, सत्सु क्रोधस्याकर्ता, दुष्टेषु क्रोधकारी जगद्व्यवस्थापकः, सर्वेषां मङ्गलकरः परमात्मा श्रद्धया समुपासनीयः ॥८॥ अस्यां दशत्यामग्नियूपद्रविणोदोबृहस्पतिनामभिः परमेश्वरस्य गुणकर्मवर्णनात्, तं प्रति समर्पणस्य फलवर्णनाच्चैतदर्थस्य पूर्वदशत्यर्थेन सह सङ्गतिरस्तीति बोध्यम् ॥ इति प्रथमे प्रपाठके द्वितीयेऽर्धे प्रथमा दशतिः ॥ इति प्रथमेऽध्याये षष्ठः खण्डः ॥
संस्कृत : आचार्य रामनाथ वेदालंकार - पादटिप्पनी
टिप्पनी - १. ऋ० ३।९।१, सुंदससं इत्यत्र सुदीदितिं इति पाठः। २. द्र० ऋ० ३।९।१ द० भा०। तूर्वतिः हिंसार्थः, सुष्ठु प्रकर्षेण हिंसितारं शत्रूणाम्—इति वि०। सुप्रतरणं सूपगमनम्—इति भ०। शोभनप्रतरं कर्मानुष्ठातृभिः सुखेन गन्तव्यम्—इति सा०। ३. अनेहसम् अक्रोधम् अपापमित्यर्थः—इति वि०। अपापं पापानां हन्तारम्—इति भ०। उपद्रवरहितम्—इति सा०। अहन्तारम्—इति ऋग्भाष्ये द०। ४. ऋग्भाष्ये दयानन्दर्षिणा ऋगेषा विद्वदुपदेशकपक्षे व्याख्याता। ५. विशेषणैर्यत् साकूतैरुक्तिः परिकरस्तु सः। का० प्र० १०।११८ इति तल्लक्षणात्।
08_0062 सखायस्त्वा ववृमहे - 01 ...{Loading}...
लिखितम्
६२-१। वाम्रम्॥ वाम्रो वैखानस आञ्जिग दानवो वा बृहत्यग्निः॥स꣥खा꣯यस्त्वा꣯औ꣯हो꣤होहा꣥इ॥ व꣢वृ᳐। मा꣣ऽ२३४हा꣥इ। दे꣢꣯वं꣡मर्ता꣢ऽ३हा꣢ऽ३।
[[अथ सप्तम खण्डः]]
योनि-प्रस्तुतिः ...{Loading}...
आ꣡ जु꣢होता ह꣣वि꣡षा꣢ मर्जय꣣ध्वं नि꣡ होता꣢꣯रं गृ꣣ह꣡प꣢तिं दधिध्वम्। इ꣣ड꣢स्प꣣दे꣡ नम꣢꣯सा रा꣣त꣡ह꣢व्यꣳ सप꣣र्य꣡ता꣢ यज꣣तं꣢ प꣣꣬स्त्या꣢꣯नाम् ॥ 09:0063 ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः
आ꣢। जु꣣होत। हवि꣡षा꣢। म꣣र्जयध्वम्। नि꣢। हो꣡ता꣢꣯रम्। गृ꣣ह꣡प꣢तिम्। गृ꣣ह꣢। प꣣तिम्। दधिध्वम्। इडः꣢। प꣣दे꣢। न꣡म꣢꣯सा। रा꣣त꣡ह꣢व्यम्। रा꣣त। ह꣣व्यम्। सपर्य꣡त꣢। य꣣जत꣢म्। प꣣स्त्या꣢꣯नाम्। ६३।
अधिमन्त्रम् (VC)
- अग्निः
- श्यावाश्वो वामदेवो वा
- त्रिष्टुप्
- धैवतः
- आग्नेयं काण्डम्
हिन्दी : आचार्य रामनाथ वेदालंकार - विषयः
प्रथम मन्त्र में यह कहते हैं कि परमात्मा का सबको ध्यान और पूजन करना चाहिए।
हिन्दी : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - हे स्तोताओ ! तुम (हविषा) आत्मसमर्पणरूप हवि से (आजुहोत) परमात्माग्नि में अग्निहोत्र करो, (मर्जयध्वम्) अपने आत्मा को शुद्ध और अलंकृत करो। (होतारम्) यज्ञ का फल देनेवाले (गृहपतिम्) शरीररूप घर के रक्षक उस परमात्माग्नि को (निदधिध्वम्) हृदय में धारण करो—अर्थात्, उसका निरन्तर ध्यान करो। (रातहव्यम्) दातव्य सांसारिक वस्तुओं को और सद्गुणों को देनेवाले, (पस्त्यानाम्) प्रजाओं के (यजतम्) पूजनीय उस परमात्माग्नि को (इडः पदे) हृदयरूप यज्ञवेदि-स्थल में (नमसा) नमस्कार द्वारा (सपर्यत) पूजो ॥१॥ इस मन्त्र में आजुहोत, मर्जयध्वम्, निदधिध्वम्, सपर्यत इन अनेक क्रियाओं का एक कर्ता कारक से सम्बन्ध होने के कारण दीपक अलङ्कार है ॥१॥
हिन्दी : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - आत्म-कल्याण चाहनेवाले मनुष्यों को अपने आत्मा को परमात्मारूप अग्नि में समर्पित करके आत्मशुद्धि करनी चाहिए ॥१॥
संस्कृत : आचार्य रामनाथ वेदालंकार - विषयः
अथ परमात्मा सर्वैर्ध्यातव्यः पूजनीयश्चेत्याह।
संस्कृत : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - हे स्तोतारः ! यूयम् (हविषा) आत्मसमर्पणरूपेण हव्येन (आ जुहोत) आजुहुत, परमात्माग्नौ अग्निहोत्रं कुरुत। अत्र हविः आजुहुत इति प्राप्ते तृतीया च होश्छन्दसि।’ अ० २।३।३ इति जुहोतेः कर्मणि तृतीया। जुहोत इत्यत्र तप्तनप्तनथनाश्च।’ अ० ७।१।४५ इति लोण्मध्यमबहुवचनस्य तस्य स्थाने तप्, तस्य च पित्त्वेन ङिद्वद्भावाभावाद् गुणनिषेधो न। (मर्जयध्वम्) स्वात्मानं मार्जयत, शोधयत अलङ्कुरुत वा। मृज् शुद्धौ अलङ्कारे च, चुरादिः। (होतारम्) यज्ञफलप्रदातारम्, (गृहपतिम्) शरीरगृहस्य रक्षकं तं परमात्माग्निम् (निदधिध्वम्) हृदये निधारयत नितरां ध्यायत इत्यर्थः। निपूर्वो दध धारणे भ्वादिः, इडागमश्छान्दसः। (रातहव्यम्) रातं दत्तं हव्यं दातुं योग्यं सांसारिकवस्तुजातं सद्गुणजातं वा येन तम्, (पस्त्यानाम्१) प्रजानाम्। विशो वै पस्त्याः। श० ५।३।५।१९। (यजतम्) पूजनीयं तं परमात्माग्निम्। यज धातोः भृमृदृशियजि०’ उ० ३।११० इकि अतच् प्रत्ययः। (इडः पदे) इडः इडायाः पदे स्थाने, हृदयरूपयज्ञवेदिस्थले इत्यर्थः। इडा पृथिवीनाम। निघं० १।१। तथैव इड्शब्दोऽपि पृथिवीनामसु पठितव्यः। (नमसा) नमस्कारेण (सपर्यत) पूजयत। संहितायां जुहोता, सपर्यता इत्यत्र ऋचि तुनुघमक्षुतङ्कुत्रोरुष्याणाम्।’ अ० ६।३।१३३ इत्यनेन दीर्घः ॥१॥ अत्र आजुहोत, मर्जयध्वम्, निदधिध्वम्, सपर्यत इत्यनेकक्रियाणामेककर्तृकारकसम्बन्धाद् दीपकालङ्कारः२ ॥१॥
संस्कृत : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - आत्मकल्याणेप्सुभिर्जनैः स्वात्मानं परमात्माग्नौ समर्प्य स्वात्म- शुद्धिर्विधेया ॥१॥
संस्कृत : आचार्य रामनाथ वेदालंकार - पादटिप्पनी
टिप्पनी - १. पस्त्यानि गृहाणि तेषु ये निवसन्ति ते पस्त्याः—इति वि०। पस्त्याः गृहाः, गृहस्थानामित्यर्थः—इति भ०। यज्ञगृहाणाम्—इति सा०। २. अथ कारकमेकं स्यादनेकासु क्रियासु चेत्। सा० द० १०।४९ इति तल्लक्षणात्।
09_0063 आ जुहोता - 01 ...{Loading}...
लिखितम्
६३-१। त्रिष्टुप्श्यावाश्वम्॥ श्यावाश्वस्त्रिष्टुबग्निः॥
आ꣤꣯जु꣥हो꣯ता꣤॥ ह꣢वि꣡षा꣯मर्जयाऽ᳒२᳒ध्वा꣡उवाऽ᳒२᳒। नि꣡हो꣯ता꣯रंगृहपतिन्दधाऽ᳒२᳒इध्वा꣡उवाऽ२३४॥ इ꣣डा꣢ऽ३४स्प꣣दा꣢इ॥ न꣡मसा꣯रा꣯त꣢हा꣡व्याऽ᳒२᳒म्। सा꣡पर्य꣢ता꣡। याजतं꣢पा꣡ऽ२३। स्ति꣤योवा꣥। आ꣤ऽ५नोऽ६"हा꣥इ॥
योनि-प्रस्तुतिः ...{Loading}...
चि꣣त्र꣢꣫ इच्छिशो꣣स्त꣡रु꣢णस्य व꣣क्ष꣢थो꣣ न꣢꣫ यो मा꣣त꣡रा꣢व꣣न्वे꣢ति꣣ धा꣡त꣢वे। अ꣣नूधा꣡ यदजी꣢꣯जन꣣द꣡धा꣢ चि꣣दा꣢ व꣣व꣡क्ष꣢त्स꣣द्यो꣡ महि꣢꣯ दू꣣त्यां३꣢च꣡र꣢न् ॥ 10:0064 ॥
विश्वास-शाकल-प्रस्तुतिः ...{Loading}...
चि॒त्र इच्छिशो॒स्तरु॑णस्य व॒क्षथो॒ न यो मा॒तरा॑व॒प्येति॒ धात॑वे ।
अ॒नू॒धा यदि॒ जीज॑न॒दधा॑ च॒ नु व॒वक्ष॑ स॒द्यो महि॑ दू॒त्यं१॒॑ चर॑न् ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः
चि꣣त्रः꣢। इत्। शि꣡शोः꣢꣯। त꣡रु꣢꣯णस्य। व꣣क्षथः꣢। न। यः। मा꣣त꣡रौ꣢। अ꣣न्वे꣡ति꣣। अ꣣नु। ए꣡ति꣢꣯। धा꣣त꣢꣯वे। अ꣣नूधाः꣢। अ꣣न्। ऊधाः꣢। यत्। अ꣡जी꣢꣯जनत्। अ꣡ध꣢꣯। चि꣣त्। आ꣢। व꣣व꣡क्ष꣢त्। स꣣द्यः꣢। स꣣। द्यः꣢। म꣡हि꣢꣯। दू꣣त्य꣢꣯म्। च꣡र꣢꣯न्। ६४।
अधिमन्त्रम् (VC)
- अग्निः
- उपस्तुतो वार्हिष्टव्यः
- जगती
- निषादः
- आग्नेयं काण्डम्
हिन्दी : आचार्य रामनाथ वेदालंकार - विषयः
अगले मन्त्र में अग्नि की समानता से परमेश्वर की महिमा का वर्णन है।
हिन्दी : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - प्रथम—यज्ञाग्नि के पक्ष में। (शिशोः) नवजात शिशु होते हुए भी (तरुणस्य) जो युवक है, युवक के समान कार्य करनेवाला है, उस यज्ञाग्नि का (वक्षथः) हवि वहन करने का गुण (चित्रः इत्) अद्भुत ही है; (यः) जो यज्ञाग्नि (धातवे) दूध पीने के लिए (मातरौ) माता-पिता बनी हुई अरणियों का (न अन्वेति) अनुसरण नहीं करता। (अनूधाः) बिना ऊधस् वाली माता अरणी (यत्) जब, यज्ञाग्नि को (अजीजनत्) उत्पन्न करती है (अध चित्) उसके बाद ही (सद्यः) तुरन्त (महि) महान् (दूत्यम्) दूत-कर्म को (चरन्) करता हुआ, वह (आववक्षत्) होम की हुई हवि को वहन करने लगता है ॥ द्वितीय—परमात्मा के पक्ष में। (शिशोः) शिशु के समान प्रिय, और (तरुणस्य) युवक के समान महान् कर्मों को करनेवाले परमात्मा का (वक्षथः) जगत् के भार को वहन करने का गुण (चित्रः) आश्चर्यकारी है, (यः) जो परमात्मा, अन्य प्राणियों के समान (धातवे) दूध पीने के लिए अर्थात् पुष्टि पाने के लिए (मातरौ) माता-पिता को (न अन्वेति) प्राप्त नहीं करता, प्रत्युत स्वयं परिपुष्ट है। (अनूधाः) ऊधस्-रहित प्रकृति (यत्) जब (अजीजनत्) इस जगत् को उत्पन्न करती है (अध चित्) उसके बाद ही (सद्यः) तुरन्त (महि) महान् (दूत्यम्) दूत-कर्म को (चरन्) करता हुआ, वह परमात्मा (आ ववक्षत्) जगत् के भार को वहन करना आरम्भ कर देता है ॥२॥ यहाँ वह कौन है जो शिशु होते हुए भी तरुण है, शिशु होते हुए भी पोषण पाने या दूध पीने के लिए माता-पिता के पास नहीं जाता और पैदा होते ही महान् दूत-कर्म करने लगता है’—इस प्रकार प्रहेलिकालङ्कार है। अथवा विरोधालङ्कार व्यङ्ग्य है ॥२॥
हिन्दी : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - शिशु होते हुए कोई भी शक्तिसाध्य कार्य नहीं करता है, किन्तु माता का दूध पीने से और पिता के संरक्षण से पुष्ट होकर ही भारी काम करने में समर्थ होता है। परन्तु यह आश्चर्य है कि अरणी-रूप माता-पिताओं से उत्पन्न यज्ञाग्नि शिशु होता हुआ भी उत्पन्न होते ही हवि-वहन रूप दुष्कर दूत-कर्म को करने लगता है। वैसे ही परमेश्वर भी शिशु होते हुए भी युवक है, क्योंकि वह भक्तों को शिशु के समान प्रिय है और युवक के समान जगत् के भार को उठाने रूप महान् कार्य को करने में समर्थ है। सब लोग माता-पिता से रसपान करके ही अपने शरीर में बल संचित करते हैं, किन्तु परमेश्वर उनसे रसपान किये बिना ही स्वभाव से परम बलवान् है और प्रकृति से उत्पन्न विशाल ब्रह्माण्ड के भार को उठानेवाला है। परमेश्वर का यह सामर्थ्य और कर्म बड़ा ही अद्भुत है ॥२॥
संस्कृत : आचार्य रामनाथ वेदालंकार - विषयः
अथाग्निसाम्येन परमेश्वरस्य महिमानमाह।
संस्कृत : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - प्रथमः—यज्ञाग्निपरः। (शिशोः) सद्योजातस्य बालस्यापि (तरुणस्य) युवकस्य, युवकवत् कार्यं कुर्वतः यज्ञाग्नेः (वक्षथः) हविर्वहनगुणः। वह धातोरौणादिकः अथप्रत्ययः, मध्ये सकारागमः। (चित्रः इत्) अद्भुत एवास्ति, (यः) यज्ञाग्निः (धातवे) पयः पातुम्। धेट् पाने धातोः तुमर्थे तवेन् प्रत्ययः। (मातरौ) मातापितृभूते अरणी (न अन्वेति) नानुगच्छति। (अनूधाः) ऊधोरहिता माता अरणिः (यत्) यदा, तं यज्ञाग्निं पुत्रम् (अजीजनत्) जनयति। अत्र लडर्थे लुङ्। (अध चित्) तत्क्षणमेव (सद्यः) सत्वरम् (महि) महत् (दूत्यम्) दूतकर्म। ‘दूतस्य भागकर्मणी।’ अ० ४।४।१२० इति कर्मार्थे यत् प्रत्ययः। (चरन्) कुर्वन् सः (आववक्षत्) हुतं हविः वोढुं प्रारभते। आङ्पूर्वाद् वह धातोः लेटि रूपम्। बहुलं छन्दसि। अ० २।४।७६ इति शपः श्लौ द्वित्वम्। मध्ये अडागमः सिबागमश्च ॥ अथ द्वितीयः—परमात्मपरः। (शिशोः) शिशुवत् प्रियस्य, (तरुणस्य) तरुणवद् महान्ति कर्माणि कुर्वतः परमात्मनः (वक्षथः) जगद्भारवहनगुणः (चित्रः इत्) आश्चर्यकरः एव वर्तते, (यः) परमात्मा, इतरप्राणिवत् (धातवे) पयः पातुम् पुष्टिं प्राप्तुम् इत्यर्थः, (मातरौ) मातापितरौ (न अन्वेति) न अनुप्राप्नोति प्रत्युत स्वयमेव परिपुष्टोऽस्ति। (अनूधाः) ऊधोरहिता प्रकृतिः (यत्) यदा (अजीजनत्) इदं जगद् उत्पादयति (अध चित्) तदनन्तरमेव (सद्यः) झटिति (महि) महत् (दूत्यम्) दूतकर्म (चरन्) आचरन्, स परमात्मा (आ ववक्षत्) जगद्भारं वोढुं प्रारभते ॥२॥ अत्र कोऽसौ यः शिशुरपि तरुणः, शिशुरपि पोषणाय पयःपानाय वा पितरौ नानुगच्छति, जन्मसमकालमेव च दौत्यं कर्तुं प्रारभते—इति प्रहेलिकालङ्कारः। यद्वा, विरोधालङ्कारो व्यज्यते ॥२॥
संस्कृत : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - शिशुः सन् न कश्चिदपि शक्तिसाध्यं कर्म करोति, किन्तु मातुः स्तन्यपानेन पितुश्च संरक्षणेन पुष्टिं गत एव दुर्वहकर्मरणायोत्सहते। परम् आश्चर्यमिदं यदरणीरूपमातापितृभ्यां जनितो यज्ञाग्निः शिशुरेव सन्नुत्पत्तिसमकालमेव हविर्वहनरूपं दुष्करं दौत्यमाचरति। तथैव परमेश्वरोऽपि शिशुरपि तरुणः, भक्तानां शिशुवत् प्रियत्वात् तरुणवज्जगद्भारवहनरूपमहाकार्यकरणसमर्थत्वाच्च। सर्वे प्राणिनो मातापित्रोः सकाशाद् रसपानं विधायैव स्वशरीरे बलं सञ्चिन्वन्ति, परं परमेश्वरस्तयोः पयःपानं विनैव स्वभावतः परमबलवान्, प्रकृत्याः सकाशादुत्पन्नस्य विशालस्य ब्रह्माण्डभारस्य वोढा च वर्तते। परमेश्वरस्यैतत् सामर्थ्यं कर्म चाद्भुतमेव ॥२॥
संस्कृत : आचार्य रामनाथ वेदालंकार - पादटिप्पनी
टिप्पनी - १. ऋ० १०।११५।१ मातरावप्येति धातवे। अनूधा यदि जीजनदधा च नु ववक्ष इति पाठः।
10_0064 चित्र इच्छिशोस्तरुणस्य - 01 ...{Loading}...
लिखितम्
६४-१। ऋतुषामणी द्वे॥ द्वयोर्ऋतुर्जगत्यग्निः॥
ओ꣡इ। चित्रइच्छाइशो꣢ऽ१स्तरुणाऽ२३। स्या꣤ऽ३व꣢क्ष꣣थः꣥॥ ओ꣡इ। नयो꣯मा꣯तारा꣢ऽ१वनुवाऽ२३इ। ती꣤ऽ३धा꣢꣯त꣣वे꣥꣯॥ ओ꣡इ। अनू꣯धा꣯याद꣪जी꣯जनाऽ२३त्। आ꣤ऽ३धा꣢꣯चि꣣दा꣥꣯॥ ओ꣡इ। ववक्षत्साद्यो꣢ऽ१महिदूऽ२३। तिया꣢ऽ३ञ्चा꣤ऽ५राऽ६५६न्॥ दू꣢꣯त्य꣡न्चरन्महे꣣ऽ२३꣡४꣡५꣡॥
10_0064 चित्र इच्छिशोस्तरुणस्य - 02 ...{Loading}...
लिखितम्
६४-२।
चि꣥त्राऽ६ए꣥॥ ए꣢ऽ३᳐१२३४। शिशो꣥꣯स्त꣤रु꣥णस्यवक्ष꣤थः꣥। क्ष꣤थः꣥। हिहिहियाऽ६हा꣥उ। ए꣢ऽ३᳐१२३४॥ नयो꣯मा꣥꣯त꣤रा꣥꣯वन्वे꣤꣯ति꣥धा꣤꣯त꣥वे꣯। त꣤वे꣥꣯। हिहिहियाऽ६हा꣥उ॥ ए꣢ऽ३᳐१२३४। अनू꣥꣯धा꣤꣯यदजी꣥꣯जनद꣤धा꣥꣯चिदा꣤꣯। चिदा꣥꣯। हिहिहियाऽ६हा꣥उ। ए꣢ऽ३᳐१२३४॥ ववक्ष꣥त्सद्यो꣤꣯महि꣥दू꣯ति꣤यं꣥च꣤र꣥न्। च꣤र꣥न्। हिहिहियाऽ६हा꣥उ। वा॥ ए꣢ऽ᳐३। ऋ꣢तू꣡न्॥
योनि-प्रस्तुतिः ...{Loading}...
इ꣣दं꣢ त꣣ ए꣡कं꣢ प꣣र꣡ उ꣢ त꣣ ए꣡कं꣢ तृ꣣ती꣡ये꣢न꣣ ज्यो꣡ति꣢षा꣣ सं꣡ वि꣢शस्व। सं꣣वे꣡श꣢नस्त꣣न्वे꣢ऽ३चा꣡रु꣢रेधि प्रि꣣यो꣢ दे꣣वा꣡नां꣢ पर꣣मे꣢ ज꣣नि꣡त्रे꣢ ॥ 11:0065 ॥
विश्वास-शाकल-प्रस्तुतिः ...{Loading}...
इ॒दं त॒ एकं॑ प॒र ऊ॑ त॒ एकं॑ तृ॒तीये॑न॒ ज्योति॑षा॒ सं वि॑शस्व ।
सं॒वेश॑ने त॒न्व१॒॑श्चारु॑रेधि प्रि॒यो दे॒वानां॑ पर॒मे ज॒नित्रे॑ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः
इ꣣द꣢म्। ते꣣। ए꣡क꣢꣯म्। प꣣रः꣢। उ꣣। ते। ए꣡क꣢꣯म्। तृ꣣ती꣡ये꣢न। ज्यो꣡ति꣢꣯षा। सम्। वि꣣शस्व। संवे꣡श꣢नः। स꣣म्। वे꣡श꣢꣯नः। त꣡न्वे꣢꣯। चा꣡रुः꣢꣯। ए꣣धि। प्रियः꣢। दे꣣वा꣡ना꣢म्। प꣣रमे꣢। ज꣣नि꣡त्रे꣢। ६५।
अधिमन्त्रम् (VC)
- अग्निः
- बृहदुक्थो वामदेव्यः
- त्रिष्टुप्
- धैवतः
- आग्नेयं काण्डम्
हिन्दी : आचार्य रामनाथ वेदालंकार - विषयः
अगला मन्त्र परमात्मा और जीवात्मा को लक्ष्य करके कहा गया है।
हिन्दी : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - प्रथम—परमात्मा के पक्ष में। हे परमात्मन् ! (इदम्) यह, मेरे समीप विद्यमान पार्थिव अग्निरूप (ते) तेरी (एकम्) एक ज्योति है, (उ) और (परः) द्युलोक में विद्यमान, सूर्यरूप (ते) तेरी (एकम्) एक दूसरी ज्योति है। तू उससे भिन्न (तृतीयेन ज्योतिषा) तीसरी ज्योति से, निज ज्योतिर्मय स्वरूप से (संविशस्व) मेरे आत्मा मे भली-भाँति प्रविष्ट हो। (परमे) श्रेष्ठ (जनित्रे) आविर्भाव-स्थान मेरे आत्मा में (संवेशनः) प्रवेशकर्ता तू (तन्वे) अन्नमय, प्राणमय, मनोमय, विज्ञानमय एवं आनन्दमय कोशों सहित शरीर के लिए (चारुः) हितकारी, तथा (देवानाम्) इन्द्रिय, मन, बुद्धि आदि देवों का (प्रियः) प्रियकारी (एधि) हो ॥ द्वितीय—जीवात्मा के पक्ष में। हे जीवात्मन् ! (इदम्) यह चक्षु आदि इन्द्रिय रूप (ते) तेरी (एकम्) एक ज्योति है, (उ) और (परः) उससे परे मन रूप (ते) तेरी (एकम्) एक दूसरी ज्योति है। तू (तृतीयेन) तीसरी परमात्मा रूप (ज्योतिषा) ज्योति से (संविशस्व) संगत हो। (परमे) सर्वोत्कृष्ट (जनित्रे) उत्पादक परमात्मा में (संवेशनः) संगत हुआ तू (तन्वे) अपने आश्रयभूत देह-संघात के लिए (चारुः) कल्याणकारी, और (देवानाम्) दिव्य गुणों का (प्रियः) स्नेहपात्र (एधि) हो ॥३॥
हिन्दी : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - पार्थिव अग्नि तथा सूर्यरूप अग्नि में परमात्मा की ही ज्योति प्रदीप्त हो रही है, जैसा कि कहा भी है—अग्नि में परमेश्वररूप अग्नि प्रविष्ट होकर विचर रहा है’, ऋ० ४।३९।९; जो आदित्य में पुरुष बैठा है, वह मैं परमेश्वर ही हूँ’, य० ४०।१७; उसी की चमक से यह सब-कुछ चमक रहा है’, कठ० ५।१५। इसलिए पार्थिव अग्नि और सूर्याग्नि दोनों परमात्मा की ही ज्योतियाँ हैं। परन्तु परमात्मा की वास्तविक तीसरी ज्योति उसका अपना स्वाभाविक तेज ही है। उसी तेज से भक्तों के आत्मा में प्रवेश करके वह उनका कल्याण करता है और शरीर, प्राण, मन, बुद्धि आदि का हित-सम्पादन करता है। अतः उसकी तीसरी ज्योति को प्राप्त करने के लिए योगाभ्यास की विधि से सबको प्रयत्न करना चाहिए। मन्त्र के द्वितीय अर्थ में जीवात्मा को सम्बोधित किया गया है। हे जीवात्मन् ! तेरी एक ज्योति चक्षु, श्रोत्र आदि हैं, दूसरी ज्योति मन है, जैसा कि वेद में अन्यत्र कहा है—प्राणियों के अन्दर सबसे अधिक वेगवान् एक मनरूप ध्रुव ज्योति दर्शन करने के लिए निहित है, ऋ० ६।९।५। पर ये दोनों ज्योतियाँ साधनरूप हैं, साध्यरूप ज्योति तो तीसरी परमात्म-ज्योति ही है। अतः उसे ही प्राप्त करने के लिए प्राणपण से यत्न कर ॥३॥
संस्कृत : आचार्य रामनाथ वेदालंकार - विषयः
अथ परमात्मनं जीवात्मानं वाभिलक्ष्योच्यते।
संस्कृत : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - प्रथमः—परमात्मपरः। हे अग्ने परमात्मन् ! (इदम्) मत्समीपे विद्यमानं पार्थिवाग्निरूपम् (ते) तव (एकम्) एकं ज्योतिः अस्ति। (उ) किंच (परः) परस्ताद् द्युलोके विद्यमानं सूर्यरूपम् (ते) तव (एकम्) द्वितीयं ज्योतिः अस्ति। त्वं तद्भिन्नेन (तृतीयेन ज्योतिषा) तृतीयेन निजेन ज्योतिर्मयस्वरूपेण (संविशस्व) मदात्मनि प्रविष्टो भव। (परमे) श्रेष्ठे (जनित्रे) त्वदाविर्भावस्थाने मदात्मनि। जन्यते अत्र इति जनित्रम्। जनी प्रादुर्भावे धातोः अधिकरणे औणादिकः इत्रप्रत्ययः। (संवेशनः) प्रवेशकर्ता त्वम्। सं पूर्वाद् विश प्रवेशने धातोः कर्तरि युच्। (तन्वे) अन्नमयप्राणमयमनोमय- विज्ञानमयानन्दमयकोशसहिताय शरीराय (चारुः) हितकरः, (देवानाम्) इन्द्रियमनोबुद्ध्यादीनाम् (प्रियः) प्रियकरश्च (एधि) भव। अथ द्वितीयः—जीवात्मपरः। हे (अग्ने) जीवात्मन् ! (इदम्) चक्षुरादीन्द्रियात्मकम् (ते) तव (एकम्) एकं ज्योतिः अस्ति। (उ) अथ च (परः) ततः परस्ताद् विद्यमानं मनोरूपम् (ते) तव (एकम्) द्वितीयं ज्योतिः अस्ति। त्वम् (तृतीयेन) परमात्माख्येन (ज्योतिषा) अर्चिषा (संविशस्व) संगच्छस्व२। (परमे) सर्वोत्कृष्टे (जनित्रे) जनयितरि परमात्मनि। अत्र जनी धातोः कर्तरि इत्र प्रत्ययः। (संवेशनः) संगतः त्वम् (तन्वे) स्वाश्रयभूताय देहसंघाताय (चारुः) कल्याणकरः, (देवानाम्) दिव्यगुणानां (प्रियः) प्रेमास्पदं च (एधि) भव ॥३॥३ अत्र श्लेषालङ्कारः ॥३॥
संस्कृत : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - पार्थिवाग्नौ सूर्याग्नौ च परमात्मन एव ज्योतिः प्रदीप्यते, यथोक्तम्—अ॒ग्नाव॒ग्निश्चर॑ति॒ प्रवि॑ष्टः॒। अथ० ४।३९।९, यो॒ऽसावा॑दि॒त्ये पुरु॑षः॒ सोऽसाव॒हम्। य० ४०।१७, तस्य भासा सर्वमिदं विभाति। कठ० ५।१५ इति। अतस्तज्जोतिर्द्वयमपि परमात्मन एव। परं तस्य वास्तविकं तृतीयं ज्योतिस्तदीयं स्वात्मनिष्ठं स्वाभाविकं तेज एव। तेनैव तेजसा भक्तजनानामात्मानं प्रविश्य स तेषां कल्याणं करोति, शरीरप्राणमनोबुद्ध्यादीनां च हितं सम्पादयति। अतस्तस्य तृतीयं ज्योतिराप्तुं योगाभ्यासविधिना सर्वैः प्रयत्नोऽनुष्ठेयः। मन्त्रस्य द्वितीयेऽर्थे जीवात्मा समुद्बोधितः—हे जीवात्मन् ! एकं ते ज्योतिः चक्षुः-श्रोत्रादिकम्, द्वितीयं ज्योतिर्मनः ध्रु॒वं ज्योति॒र्निहि॑तं दृ॒शये॒ कं मनो॒ जवि॑ष्ठं प॒तय॑त्स्व॒न्तः। ऋ० ६।९।५ इति श्रुतेः। एतज्ज्योतिर्द्वयं तव साधनरूपमेव, साध्यरूपं ज्योतिस्तु तृतीयं परमात्मज्योतिरस्ति। अतस्तदेवाधिगन्तुं प्राणपणेन यतस्व ॥३॥
संस्कृत : आचार्य रामनाथ वेदालंकार - पादटिप्पनी
टिप्पनी - १. ऋ १०।५६।१ देवता विश्वेदेवाः, संवेशने तन्वश्चारु इति पाठः। अथ० १८।३।७ ऋषिः अथर्वा, देवता यमः, संवेशने तन्वा३ चारुरेधि प्रियो देवानां परमे सधस्थे इति पाठः। २. संविशस्व संगच्छस्व—इति भ०, सा०। ३. इदं ते तव एकं ज्योतिः वैद्युताख्यम्। परः परम् उत्कृष्टमित्यर्थः। उ इति पादपूरणः। ते तव एकम् आदित्याख्यम्। तृतीयेन ज्योतिषा पार्थिवेन अग्न्याख्येन संविशस्व। क्व पुनः संविशानि? उच्यते संवेशनः तन्वे। संविश्यते अस्मिन् इति संवेशनं वेद्याख्यं स्थानं, तस्मिन्नित्यर्थः। तन्वः शरीरस्य। संविश्य चारुः एधि शोभनो भव। प्रियः देवानाम्….. परमे उत्कृष्टे जनित्रे, जन्यतेऽस्मिन्निति जनित्रं कर्म यात्रारूपं, तस्मिन्नित्यर्थः। अथवा जन्मैव जनित्रम्, परमे जन्मनि वृक्षादौ यज्जन्म तस्मिन्नित्यर्थः—इति वि०। सायणस्त्वेवं व्याचष्टे—“एतया बृवदुक्थो वाजिनं नाम स्वपुत्रं संविशस्व मृतं वदति—हे मृतपुत्र, ते तव इदं ज्योतिः अग्न्याख्यम् एकम् एकोंऽशः। अतः ते तव देहगताग्न्यंशेन बाह्यम् अग्निं संगच्छस्व। तथा परः ऊ अन्योऽपि ते तव एकं वाय्वाख्योंऽशः, तेन च प्राणवाय्वाख्येन अंशेन बाह्यं वायुं संविशस्व।…. तथा तृतीयेन ज्योतिषा आदित्याख्येन तेजसा तवात्मना संविशस्व।….. तन्वे तनवे पुनः शरीरग्रहणाय चारुः कल्याणो भूत्वा तस्मिन् सूर्ये संवेशनः सम्यक् प्रवेष्टा” इत्यादि। परम् ऋगियम् अन्त्येष्टिकर्मणि चेद् विनियुज्येत तदा तादृशेऽर्थे संभवत्यपि बृवदुक्थो नाम ऋषिः वाजिनं नाम मृतं स्वपुत्रं वदतीत्यस्य इतिहासस्य कल्पनमनुचितमेव, वेदेषु लौकिकेतिहासस्याभावात्।
11_0065 इदं त - 01 ...{Loading}...
लिखितम्
६५-१। यामम्॥ कौत्सं वा। यमस्त्रिष्टुबग्निः॥ (विश्वेदेवाः)।
ओ꣣ऽ४हा꣥। ह꣣हा꣢इ। इदं꣡तए। का꣢ऽ᳐३म्प꣡रः। ऊ꣢त꣣ए꣤का꣥म्॥ तृ꣢ती꣡꣯ये꣯ना। ज्यो꣯तिषा꣢ऽ᳐३। सं꣢वि꣣श꣤स्वा꣥॥ सं꣢वे꣡꣯शनाः। त꣢नु꣡वे꣯। चा꣢᳐रु꣣रे꣤धी꣥॥ ओ꣣ऽ४हा꣥। ह꣣हा꣢इ। प्रियो꣡꣯दे꣯वा। ना꣢ऽ३म्प꣡र। मा꣢ऽ३४३इ। जा꣢ऽ३᳐ना꣤ऽ५इत्रा"ऽ६५६इ॥
योनि-प्रस्तुतिः ...{Loading}...
इ꣣म꣢꣫ꣳ स्तो꣣म꣡मर्ह꣢ते जा꣣त꣡वे꣢दसे꣣ र꣡थ꣢मिव꣣ सं꣡ म꣢हेमा मनी꣣ष꣡या꣢। भ꣣द्रा꣢꣫ हि नः꣣ प्र꣡म꣢तिरस्य स꣣ꣳस꣡द्यग्ने꣢꣯ स꣣ख्ये꣡ मा रि꣢꣯षामा व꣣यं꣡ तव꣢꣯ ॥ 12:0066 ॥
विश्वास-शाकल-प्रस्तुतिः ...{Loading}...
इ॒मं स्तोम॒मर्ह॑ते जा॒तवे॑दसे॒ रथ॑मिव॒ सं म॑हेमा मनी॒षया॑ ।
भ॒द्रा हि नः॒ प्रम॑तिरस्य सं॒सद्यग्ने॑ स॒ख्ये मा रि॑षामा व॒यं तव॑ ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः
इ꣣म꣢म्। स्तो꣡मम꣢꣯म्। अ꣡र्ह꣢꣯ते। जा꣣त꣡वे꣢दसे। जा꣣त꣢। वे꣣दसे। र꣡थ꣢꣯म्। इ꣣व। स꣢꣯म्। म꣣हेम। मनीष꣡या꣢। भ꣣द्रा꣢। हि। नः꣣। प्र꣡म꣢꣯तिः। प्र। म꣣तिः। अस्य। सँस꣡दि꣢। सम्। स꣡दि꣢꣯। अ꣡ग्ने꣢꣯। स꣣ख्ये꣢। स꣣। ख्ये꣢। मा। रि꣣षाम। वय꣢म्। त꣡व꣢꣯। ६६।
अधिमन्त्रम् (VC)
- अग्निः
- कुत्स आङ्गिरसः
- जगती
- निषादः
- आग्नेयं काण्डम्
हिन्दी : आचार्य रामनाथ वेदालंकार - विषयः
अगले मन्त्र में यह कहा गया है कि परमेश्वर की स्तुति और उसकी संगति से हम क्या प्राप्त करें।
हिन्दी : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - (अर्हते) पूजायोग्य (जातवेदसे) सब उत्पन्न पदार्थों के ज्ञाता, सब उत्पन्न पदार्थों में विद्यमान, सकल धन के उत्पादक और वेदज्ञान को प्रकट करनेवाले परमेश्वर के लिए (मनीषया) मनोयोग के साथ (स्तोमम्) स्तोत्र को (संमहेम) सत्कारपूर्वक भेजें, (रथम् इव) जैसे किसी पूज्य जन को बुलाने के लिए उसके पास रथ भेजा जाता है। (अस्य) इस परमेश्वर की (संसदि) संगति में (नः) हमारी (प्रमतिः) प्रखर बुद्धि (भद्रा हि) भद्र ही होती है। हे (अग्ने) तेजस्वी परमात्मन् ! (वयम्) हम प्रजाजन (तव) आपकी (सख्ये) मित्रता में (मा) मत (रिषाम) हिंसित होवें ॥४॥ स्तोत्र को रथ के समान सत्कारपूर्वक भेजें—यहाँ पूर्णोपमा अलङ्कार है। जैसे किसी सुयोग्य विद्वान् को अपने उत्सवों में लाने के लिए उसके निमित्त रथ भेजा जाता है, वैसे ही पूज्य परमेश्वर को अपने हृदय-गृह में लाने के लिए उसके निमित्त स्तोत्र भेजा जाए। यह भाषा आलङ्कारिक समझनी चाहिए क्योंकि परमेश्वर तो पहले से ही हमारे हृदयों में विद्यमान है ॥४॥
हिन्दी : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - अव्यक्तरूप से हृदय में स्थित परमेश्वर हमारे स्तोत्र से जाग जाता है और हमारी बुद्धि को श्रेष्ठ मार्ग पर चलनेवाली भद्र बनाकर विनाश से हमारी रक्षा करता है ॥४॥
संस्कृत : आचार्य रामनाथ वेदालंकार - विषयः
अथ परमेश्वरस्य स्तुत्या तत्संगत्या च वयं कि लभेमहीत्याह।
संस्कृत : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - (अर्हते) पूज्याय। अर्ह पूजायाम्, शतृप्रत्ययः। (जातवेदसे२) यो जातानि वेत्ति, जाते-जाते विद्यते, जातं वेदो धनं वेदज्ञानं वा यस्मात् तस्मै परमेश्वराय (मनीषया) मनोयोगेन (इमम्) अस्माकं हृदये विद्यमानम् (स्तोमम्) स्तोत्रम् (संमहेम३) सत्कारपूर्वकं प्रापयेम। अत्र संपूर्वो मह पूजायामिति धातुर्बोध्यः। (रथम् इव) यथा कश्चित् पूज्यजनं समाह्वातुं तदन्तिके रथं प्रापयति तथा। (अस्य) परमात्मनः (संसदि) संगतौ (नः) अस्माकम् (प्रमतिः) प्रखरा मतिः (भद्रा हि) भद्रैव भवतु। हे (अग्ने) तेजोमय परमात्मन् ! (वयम्) प्रजाजनाः (तव) त्वदीये (सख्ये) मैत्रीभावे (मा) नैव (रिषाम) हिंसिता भवेम। रिष हिंसायाम् इति धातोः लेटि रूपम्। संमहेमा, रिषामा इत्युभयत्र अन्येषामपि दृश्यते।’ अ० ६।३।१३७ इति दीर्घः ॥४॥४ स्तोमं रथमिव संमहेम इत्यत्र पूर्णोपमालङ्कारः। यथा कञ्चित् सुयोग्यं विद्वांसं स्वोत्सवेषु समानेतुं तस्मै रथः प्रेष्यते, तथा पूज्यं परमेश्वरं स्वहृदयसदने समानेतुं तस्मै स्तोमः प्रेष्येत। आलङ्कारिकीयं भाषा वेद्या, पूर्वमेव परमेश्वरस्यास्माकं हृदये विद्यमानत्वात् ॥४॥
संस्कृत : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - अव्यक्तरूपेण हृदये स्थितः परमेश्वरोऽस्माकं स्तोमेन जागर्ति, बुद्धिं चास्माकं सन्मार्गगामिनीं भद्रां विधाय विनाशादस्मान् रक्षति ॥४॥
संस्कृत : आचार्य रामनाथ वेदालंकार - पादटिप्पनी
टिप्पनी - १. ऋ० १।९४।१, अथ० २०।१३।३, साम० १०६४। २. जातवेदस् शब्दस्य निर्वचनार्थं द्रष्टव्यम् ३१ संख्याकस्य मन्त्रस्य व्याख्यानम्। ३. महतिरत्र गमनार्थः अन्तर्णीतण्यर्थश्च द्रष्टव्यः। यथा कश्चिद् रथं गमयति तद्वत् गमयेम—इति वि०। संमहेम सम्यक् प्रयच्छामः—इति भ०। रथमिव यथा तक्षा रथं संस्करोति तथा संमहेम सम्यक् पूजितं कुर्मः—इति सा०। ४. अत्र अग्निशब्देन विद्वद्भौतिकार्थावुपदिश्येते इति ऋग्भाष्ये द०।
12_0066 इमं स्तोममर्हते - 01 ...{Loading}...
लिखितम्
६६-१। कौत्सम्॥ कुत्सो जगत्यग्निः यज्ञसारथिः अग्निः॥
इ꣣मꣳ꣢स्तो꣣ऽ२३४मा꣥म्। अ꣢र्हा᳐ते꣣ऽ२३४जा꣥। ता꣡वे꣢꣯द꣡से꣢ऽ३। हो꣡इ॥ र꣣था꣢मी꣣ऽ२३४वा꣥। सं꣢मा᳐हे꣣ऽ२३४मा꣥। मा꣡नी꣢꣯ष꣡या꣢ऽ३। हो꣡इ॥ भ꣣द्रा꣢ही꣣ऽ२३४नाः꣥। प्र꣢मा᳐ती꣣ऽ२३४रा꣥। स्या꣡सꣳ꣢स꣡दे꣢ऽ३। हो꣡इ॥ अ꣣ग्ना꣢इ᳐सा꣣ऽ२३४ख्या꣥इ। मा꣢रा᳐इषा꣣ऽ२३४मा꣥। वा꣡यं꣢त꣡वा꣢ऽ३। हो꣡ऽ२३४५इ॥ डा॥
योनि-प्रस्तुतिः ...{Loading}...
मू꣣र्धा꣡नं꣢ दि꣣वो꣡ अ꣢र꣣तिं꣡ पृ꣢थि꣣व्या꣡ वै꣢श्वान꣣र꣢मृ꣣त꣢꣫ आ जा꣣त꣢म꣣ग्नि꣢म्। क꣣वि꣢ꣳ स꣣म्रा꣢ज꣣म꣡ति꣢थिं꣣ ज꣡ना꣢नामा꣣स꣢न्नः꣣ पा꣡त्रं꣢ जनयन्त दे꣣वाः꣢ ॥ 13:0067 ॥
विश्वास-शाकल-प्रस्तुतिः ...{Loading}...
मू॒र्धानं॑ दि॒वो अ॑र॒तिं(=गन्तारम्) पृ॑थि॒व्या
वै॑श्वान॒रम् ऋ॒त(य्) आ जा॒तम् अ॒ग्निम् ।
क॒विं स॒म्राज॒म् अति॑थिं॒ जना॑नाम्
आ॒सन्न्(=आस्यं) आ पात्रं॑ जनयन्त दे॒वाः ॥
सर्वाष् टीकाः ...{Loading}...
पदपाठः
मू꣣र्धान꣢म्। दि꣣वः꣢। अ꣣रति꣢म्। पृ꣣थिव्याः꣢। वै꣣श्वानर꣢म्। वै꣣श्व। नर꣢म्। ऋ꣣ते꣢। आ। जा꣣त꣢म्। अ꣣ग्नि꣢म्। क꣣वि꣢म्। स꣣म्रा꣡ज꣢म्। स꣣म्। रा꣡ज꣢꣯म्। अ꣡ति꣢꣯थिम्। ज꣡ना꣢꣯नाम्। आ꣣स꣢न्। नः꣣। पा꣡त्र꣢꣯म्। ज꣣नयन्त। देवाः꣢। ६७।
अधिमन्त्रम् (VC)
- अग्निः
- भरद्वाजो बार्हस्पत्यः
- त्रिष्टुप्
- धैवतः
- आग्नेयं काण्डम्
हिन्दी : आचार्य रामनाथ वेदालंकार - विषयः
कैसे परमेश्वर का विद्वान् लोग दर्शन करते हैं, इस विषय में कहते हैं।
हिन्दी : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - (दिवः) द्युलोक के (मूर्धानम्) शिरोमणि, (पृथिव्याः) भूमि के (अरतिम्) सूर्य के चारों ओर तथा अपनी धुरी पर घुमानेवाले, (वैश्वानरम्) सब नरों के हितकारी, सबके नेता, (ऋते) सत्य में (आ जातम्) सर्वत्र प्रसिद्ध, (कविम्) मेधावी, (सम्राजम्) ब्रह्माण्डरूप साम्राज्य के सम्राट्, (जनानाम्) प्रजाओं के (अतिथिम्) अतिथितुल्य सत्कार करने योग्य (नः) हमारे (पात्रम्) रक्षक (अग्निम्) तेजस्वी परमेश्वर को (देवाः) विद्वान् उपासकजन (आसन्) मुख में जप द्वारा और हृदय-गुहा में ध्यान द्वारा (जनयन्त) प्रकट करते हैं, अर्थात् जप द्वारा और ध्यान द्वारा उसका साक्षात्कार करते हैं ॥५॥ इस मन्त्र में विशेषणों के साभिप्राय होने से परिकर अलङ्कार है ॥५॥
हिन्दी : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - जो परमात्मा द्यावापृथिवी का सञ्चालक, सबका हित करनेवाला, उत्कृष्ट सत्य नियमोंवाला, महाकवि, विश्व का सम्राट् और सबका विपदाओं से त्राण करनेवाला है, उसका ध्यान करके मनुष्यों को सब सुख प्राप्त करने चाहिए ॥५॥
संस्कृत : आचार्य रामनाथ वेदालंकार - विषयः
अथ कीदृशं परमेश्वरं विद्वांसः साक्षात् कुर्वन्तीत्याह।
संस्कृत : आचार्य रामनाथ वेदालंकार - पदार्थः
पदार्थान्वय - (दिवः) द्युलोकस्य (मूर्धानम्) शिरोमणिम्, (पृथिव्याः) भूमेः (अरतिम्) सूर्यं परितः स्वधुरि च गमयितारम्। अर्पयति गमयति इति अरतिः। ऋ गतौ धातोः वहिवस्यर्तिभ्यश्चित्।’ उ० ४।६१ इति अति प्रत्ययः। (वैश्वानरम्) विश्वेषां नराणां हितम्, विश्वेषां नेतारं वा। वैश्वानरः कस्मात्? विश्वान् नरान् नयति, विश्व एनं नरा नयन्तीति वा। अपि वा विश्वानर एव स्यात्, प्रत्यृतः सर्वाणि भूतानि, तस्य वैश्वानरः इति हि निरुक्तम्। ७।२१। (कविम्) मेधाविनम्। कविः मेधाविनाम। निघं० ३।१५। (सम्राजम्) ब्रह्माण्डसाम्राज्यस्य धुरन्धरम्, (जनानाम्) प्रजानाम् (अतिथिम्) अतिथिवत् सत्करणीयम्, (नः) अस्माकम् (पात्रम्) रक्षकम्। पाति रक्षतीति पात्रम्। पा रक्षणे धातोः सर्वधातुभ्यः ष्ट्रन्।’ उ० ४।१६ इति ष्ट्रन्। (अग्निम्) ज्योतिर्मयं परमेश्वरम् (देवाः) विद्वांसः उपासकजनाः (आसन्) आस्ये मुखे जपद्वारा, हृदयगह्वरे वा ध्यानद्वारा अत्र पद्दन्नोमास्०’ अ० ६।१।६३ इत्यास्यशब्दस्य आसन् आदेशः। सुपां सुलुक्०’ अ० ७।१।३९। इति सप्तम्येकवचनस्य लुक्। (जनयन्त) प्रकटयन्ति साक्षात्कुर्वन्तीति भावः। जनी प्रादुर्भावे धातोः लडर्थे लङ्, व्यत्ययेनात्मनेपदम्, बहुलं छन्दस्यमाङ्योगेऽपि।’ अ० ६।४।७५ इत्यडागमाभावः ॥५॥२ अत्र विशेषणानां साभिप्रायत्वात् परिकरालङ्कारः ॥५॥
संस्कृत : आचार्य रामनाथ वेदालंकार - भावार्थः
भावार्थ - यः परमात्मा द्यावापृथिव्योः सञ्चालकः सर्वहितकर्ता सुसत्यनियमो महाकविर्विश्वसम्राट् समेषां विपद्भ्यस्त्राता च वर्तते तं ध्यात्वा मनुष्यैः सर्वाणि सुखानि प्राप्तव्यानि ॥५॥
संस्कृत : आचार्य रामनाथ वेदालंकार - पादटिप्पनी
टिप्पनी - १. ऋ० ६।७।१, य० ७।२४, ३३।८। सर्वत्र मासन्नः इत्यत्र मासन्ना इति पाठः। साम० ११४०। २. एष मन्त्रो दयानन्दर्षिणा ऋग्भाष्ये परमात्मनो विदुषश्च पक्षे, यजुर्भाष्ये च यानेषु शस्त्रास्त्रेषु यन्त्रादिषु च वह्निविद्युत्प्रयोगविषये व्याख्यातः।
13_0067 मूर्धानं दिवो - 01 ...{Loading}...
लिखितम्
६७-१। अग्निर्वैश्वानरस्य सामनी द्वे॥ द्वयोरग्निर्वैश्वानरस्त्रिष्टुबग्निर्वैश्वानरः॥
मू꣥꣯र्धो꣤होहा꣥इ॥ नं꣢दा꣣ऽ२३४इवाः꣥। अ꣡रताइम्। पृथी꣢ऽ३व्याः꣢। वै꣯श्वा꣡꣯नराम्। ऋ꣢त꣡आ꣯। जा꣢᳐त꣣म꣤ग्नी꣥म्॥ क꣢विꣳ꣡सम्रा꣯जमतिथाइम्। ज꣪नाऽ२३ना꣢म्॥ आ꣯स꣡न्नᳲपा। त्रा꣢ऽ३ञ्ज꣡न। या꣢ऽ३४३। ता꣢ऽ३दा꣤ऽ५इवा"ऽ६५६ः॥
13_0067 मूर्धानं दिवो - 02 ...{Loading}...
लिखितम्
६७-२।
हो꣤꣯वा꣥꣯इ। मू꣯र्धो꣤हा꣥इ॥ नं꣢दा꣡इ। वा꣢ऽ३अ꣡र। तिं꣢पृ꣣थि꣤व्याः꣥। इ꣢हो꣯इयाऽ३। ई꣭ऽ३या꣢। वै꣯श्वा꣡꣯नराम्। ऋ꣢त꣡आ꣯। जा꣢त꣣म꣤ग्नी꣥म्। इ꣢हो꣯इयाऽ३। ई꣭ऽ३या꣢॥ कविꣳ꣡सम्रा। जा꣢ऽ३म꣡ति। थिं꣢ज꣣ना꣤ना꣥म्। इ꣢हो꣯इयाऽ३। ई꣭ऽ३या꣢॥ आ꣯स꣡न्नᳲपा। त्रा꣢ऽ३ञ्ज꣡न। यं꣢त꣣दे꣤वाः꣥। इ꣢हो꣯इयाऽ३। ई꣡ऽ२᳐। या꣣ऽ२३४। औ꣥꣯हो꣯वा॥ ई꣣ऽ२३꣡४꣡५꣡॥