अ꣣भ्रातृव्यः꣢। अ꣣।भ्रातृव्यः꣢। अ꣣ना꣢।त्वम्। अ꣡ना꣢꣯पिः।अन्।आ꣣पिः।इन्द्र ।जनु꣡षा꣢। स꣣ना꣡त्। अ꣣सि। युधा꣢। इत्। आ꣣पित्व꣢म्। इ꣣च्छसे।1।
यः꣢ । नः꣢ । इद꣡मि꣢दम् । इ꣣द꣢म्। इ꣣दम्। पुरा꣢। प्र। व꣡स्यः꣢꣯। आ꣣नि꣡नाय꣢।आ꣣।निना꣡य꣢। तम्।उ꣣ । वः। स्तुषे। स꣡खा꣢꣯यः।स।खा꣣यः। इ꣡न्द्र꣢꣯म्। ऊ꣣त꣡ये꣢।2।
आ꣢ । ग꣣न्ता । मा꣢ ।रि꣣षण्यत ।प्र꣡स्था꣢꣯वानः।प्र।स्था꣣वानः। मा꣢। अ꣡प꣢꣯ । स्था꣣त। समन्यवः।स।मन्यवः। दृढा꣢ । चि꣣त्। यमयिष्णवः। 3।
आ꣢। या꣣हि।अय꣢म्।इ꣡न्द꣢꣯वे। अ꣡श्व꣢꣯पते।अ꣡श्व꣢꣯।प꣣ते। गो꣡प꣢꣯ते।गो।प꣣ते। उ꣡र्व꣢꣯रापते।उ꣡र्व꣢꣯रा।प꣣ते। सो꣡म꣢꣯म्। सो꣣मपते।सोम।पते। पिब।4।
त्व꣡या꣢꣯। ह꣣। स्वित्। युजा꣢। व꣣य꣢म् । प्र꣡ति꣢꣯। श्व꣣स꣡न्त꣢म्। वृ꣣षभ। ब्रुवीमहि। सँस्थे꣢ ।स꣣म्।स्थे꣢। ज꣡न꣢꣯स्य। गो꣡म꣢꣯तः ।5।
गा꣡वः꣢꣯। चि꣣त्। घ। समन्यवः ।स।मन्यवः। सजात्ये꣢꣯न।स꣣।जात्ये꣢꣯न। म꣣रु꣡तः꣢ । स꣡ब꣢꣯न्धवः । स। ब꣣न्धवः। रिह꣡ते꣢। क꣣कु꣡भः꣢। मि꣣थः꣢।6।
त्वा꣢म्। नः꣣।इन्द्र।आ꣢।भ꣣र।ओ꣡जः꣢꣯। नृ꣣म्ण꣢म्। श꣣तक्रतो।शत।क्रतो। विचर्षणे।वि।चर्षणे॥ आ꣢। वी꣣र꣢म्। पृ꣣तनास꣡ह꣢म् ।पृ꣣तना।स꣡ह꣢꣯म्। 7।
अ꣡ध꣢꣯। हि।इ꣣न्द्र। गिर्वणः।गिः।वनः। उ꣡प꣢꣯। त्वा꣣। का꣡मे꣢꣯। ई꣣म꣡हे꣢। स꣣सृग्म꣡हे꣢। उ꣣दा꣢।इ꣣व।ग्म꣡न्त꣢꣯। उ꣣द꣡भिः꣢ ।8।
सी꣡द꣢꣯न्तः। ते꣣। व꣡यः꣢꣯। य꣡था꣢꣯। गो꣡श्री꣢꣯ते।गो।श्री꣣ते। म꣡धौ꣢꣯। म꣣दिरे꣢। वि꣣व꣡क्ष꣢णे। अ꣣भि꣢। त्वाम्। इ꣣न्द्र। नोनुमः ।9।
व꣣य꣢म्। उ꣣।त्वा꣢म्। अ꣣पूर्व्य।अ।पूर्व्य। स्थूर꣢म्। न । कत्। चि꣣त्। भ꣡र꣢꣯न्तः। अ꣣वस्य꣡वः꣢ । व꣡ज्रि꣢꣯न्। चि꣣त्र꣢म्। ह꣣वामहे।10।