न꣡मः꣢꣯। ते꣣। अग्ने। ओ꣡ज꣢꣯से । गृ꣣ण꣡न्ति꣢। दे꣣व। कृष्ट꣡यः꣢। अ꣡मैः꣢꣯। अ꣣मि꣡त्र꣢म्।अ꣣।मि꣡त्र꣢꣯म्। अ꣣र्दय।1।
दू꣣त꣢म्। वः꣣। विश्व꣡वे꣢दसम्। वि꣣श्व꣢। वे꣣दसम्। हव्यवा꣡ह꣢म् । ह꣣व्य। वा꣡ह꣢꣯म्। अ꣡म꣢꣯र्त्यम्।अ। म꣣र्त्यम्। य꣡जि꣢꣯ष्ठम्। ऋ꣣ञ्जसे। गिरा꣢।2।
उ꣡प꣢। त्वा꣣। जाम꣡यः꣢। गि꣡रः꣢꣯। दे꣡दि꣢꣯शतीः । ह꣣विष्कृ꣡तः꣢।ह꣣विः।कृ꣡तः꣢꣯। वा꣣योः꣢। अ꣡नी꣢꣯के। अ꣣स्थिरन्।3।
उ꣡प꣢꣯। त्वा꣣। अग्ने। दिवे꣡दि꣢वे।दि꣣वे꣢।दि꣣वे। दो꣡षा꣢꣯वस्तः।दो꣡षा꣢꣯।व꣣स्तः। धिया꣢। व꣣य꣢म्। न꣡मः꣢꣯ ।भ꣡र꣢꣯न्तः। आ। इ꣣मसि।4।
ज꣡रा꣢꣯बोध।ज꣡रा꣢꣯।बो꣣ध।त꣢त्। वि꣣विड्ढि । विशे꣡वि꣢शे।वि꣣शे꣢।वि꣣शे। यज्ञि꣡या꣢य। स्तो꣡म꣢꣯म्। रु꣣द्रा꣡य꣢। दृ꣣शीक꣢म् । 5।
प्र꣡ति꣢꣯। त्यम् । चा꣡रु꣢꣯म्।अ꣣ध्वर꣢म् । गो꣣पीथा꣡य꣢। प्र। हू꣣यसे। मरु꣡द्भिः꣢। अ꣣ग्ने। आ꣢। ग꣣हि।6।
अ꣡श्व꣢꣯म्। न। त्वा꣣। वा꣡र꣢꣯वन्तम् व꣣न्द꣡ध्यै꣢। अ꣣ग्नि꣢म् न꣡मो꣢꣯भिः। स꣣म्रा꣡ज꣢न्तम्। स꣣म्।रा꣡ज꣢꣯न्तम्।अ꣣ध्वरा꣡णा꣢म्।7।
औ꣣र्वभृगुव꣢त।औ꣣र्व।भृगुव꣢त्।शु꣡चि꣢꣯म् । अ꣣प्नवानव꣢त् ।आ।हु꣣वे। अग्नि꣢म् स꣣मुद्र꣡वा꣢ससम्।स꣣मुद्र꣢।वा꣣ससम्।8।
अ꣣ग्नि꣢म्।इ꣣न्धानः꣢। म꣡न꣢꣯सा। धि꣡य꣢꣯म् स꣣चेत। म꣡र्त्यः꣢꣯। अ꣣ग्नि꣢म् । इ꣣न्धे । विव꣡स्व꣢भिः।वि꣣।व꣡स्व꣢꣯भिः ।9।
आ꣢त्। इत्। प्र꣣त्न꣡स्य꣢। रे꣡त꣢꣯सः। ज्यो꣡तिः꣢꣯। प꣣श्यन्ति। वासर꣢म्। प꣣रः꣢।यत्। इ꣣ध्य꣡ते꣢। दि꣣वि꣢ ।10।