अथासितम् ।
ऋषयो वा अब्रुवन्नेतेममुपरिश्येनं स्वर्गं लोकं जिगीसाम । यदस्मिन्नेतेऽथर्वाण इति ।
प्रेणी सौभाहितो मधुच्छन्दा वैश्वामित्रोऽसितो दैवलो य उ चान्ये तस्य हान्तिकं दिदीक्षते । तेषां ह ज्योगेव यजमानानां नोपशुश्रुवुर्बहू येव वर्षाणि ।
तेषामु होपशुश्रुवुराश्रावयति वै । वषट्करोति वा इति ।
स होद्वन्तो नामाथर्वणामेकश्चमसहस्त उपावरुरोह ।
तान्होवाच किङ्कामा आध्व इति ।
इममुपरिश्येनं स्वर्गं लोकं जिगीषाम । यस्मिन्नेतेऽथर्वाण इति ।
तान्होवाचेथ ग्रामं जघनेना३इति ।
इमो हीति ।
कस्मै कामायेति ।
पथ इति ।
ओमिति होवाच । न नु वस्तत्स्वर्ग्यमिति ।
अथ ह चमसमवेक्षाञ्चक्रे ।
स होवाचाश्नीथ मांसा३मिति ।
अश्नीमो हीति ।
कस्मै कामायेति ।
चक्षुषश्च प्राणानां चेति ।
ओमिति होवाच । नो वाव वस्तत्स्वर्ग्यमिति ।
अथ ह चमसमेवावेक्षाञ्चक्रे ।
स होवाचोऽपेथ स्त्रिया३इति ।
उपेमो हीति ।
कस्मै कामायेति ।
प्रजायै सन्तत्या अव्यवच्छेदायेति ।
ओमिति होवाच । नो वाव वस्तत्स्वर्ग्यमिति ।
अथ ह चमसमेवाचक्षाञ्चक्रे ।
स होवाच वदथानृता३मिति ।
वदामो हीति ।
कस्मै कामायेति ।
स्त्रीकाम्या वा नर्मकाम्या वा सखीकाम्या वेति ।
ओमिति होवाच २७०