तं होचतुरृषेऽपिसोमौ नौ भगवः कुर्विति ।
तथेति होवाच ।
तौ वै नु मा युवं पुनर्युवानं कुरुतमिति ।
तं ह सरस्वत्यै शैशवमभ्यवचकृषतुः ।
स होवाच कुमारि । सर्वे वै सदृशा उदेष्यामोऽनेन मा लक्ष्मकेण जानीतादिति ।
ते ह सर्व एव सदृशा उदेयुर्यत्कल्याणतमं रूपाणां तेन रूपेण ।
तं हेयं ज्ञात्वावबिभेदे -अयं मम पतिरिति ।
तं होचतुर् । ऋषेऽकुर्वावं तव तं कामं यस्तव कामोऽभूत् ।
पुनर्युवाभूः ।
आवं त्वं तथानुशाधि । यदावमपिसोमौ स्यावेति १२५