तस्य ह कल्याणो लोक आस ।
स होवाच तत कस्यायं लोक इति ।
ममेति होवाच ।
अथ हान्यो लोकः कल्याणतर आस ।
कस्यो असाविति ।
तवेति होवाच ।
स होवाच तत यत्त्वं मद्भूयो ददिवानसि भूयस्ते मदनूक्तमथ कथं तवायं लोकोऽसौ ममेति ।
स होवाच व्रतोपयोद्ध्यो वै किल पुत्रकासौ लोक आस ।
व्रतोपयोधितर एव नौ त्वमसि ।
तस्मादयं मम लोकोऽसौ तवेति ।
गच्छेति होवाच सं वावाप्स्यसि यं वाव कामं कमितासि स ते कामस्समर्धिता ।
वक्रितास्त्वेवाङ्गुलीः कुरुतादिति ।
स ह समाप ।
स ह समाप्योवाचापिपात्र एव स्यो ब्राह्मणानामस्त्विति ।
स हापिपात्र एव ब्राह्मणानामास ।
ततो ह वा इदमर्वाचीनमार्जिश्वना अपिपात्राः १६१