अथैष तीव्रसोमः ।
प्रजाकामो हैतेन यजेत ।
तनुरिव ह वा एष योऽप्रजः ।
प्रजयो ह वै पुरुषस्तीव्रो बहुलः ।
प्रजया तीव्रो बहुलोऽसानीति ।
अथो आहुः पशुकाम एवैनेन यजेतेति ।
तनुरिव ह वा एष योऽपशुः ।
पशुभिर्ह वै पुरुषस्तीव्रो बहुलः ।
पशुभिस्तीव्रो बहुलोऽसानीति ।
स सप्तदशो भवति ।
एष ह वै तीव्रो बहुलो यत्सप्तदशः ।
प्रजया पशुभिस्तीव्रो बहुलोऽसानीति ।
तस्योभे बृहद्र थन्तरे सामनी भवतः ।
एते ह वै तीव्रे बहुले यदुभे बृहद्र थन्तरे ।
प्रजया पशुभिस्तीव्रो बहुलोऽसानीति ।
तस्य वडवा गर्भिणी दक्षिणा भवति ।
एषा ह वै तीव्रा बहुला यद्वडवा ।
तीव्रा तेन बहुला यद्गर्भिणी ।
तीव्रा तेन बहुला यदुभयतोदती ।
तीव्रा तेन बहुला यदेका सती बह्वीर्गा अर्हति ।
प्रजया पशुभिस्तीव्रो बहुलोऽसानीति ।
अथो आहुर्धेनुशतमेवास्य नानावत्सं दक्षिणा स्यादिति ।
एतद्ध वै तीव्रं बहुलं यद्धेनुशतम् ।
तीव्रं तेन बहुलं यच्छतम् ।
तीव्रं तेन बहुलं यदस्य पयः ।
तीव्रं तेन बहुलं यदस्य वत्साः ।
प्रजया पशुभिस्तीव्रो बहुलोऽसानीति १५१