०७९

प्राणो ह्यग्रेऽथ वागिति ।

तद्ध तन्न तथा ।

यथा मध्वासिच्य लाजानावपेत्तदन्यधेव स्यात्तादृक्तत् ।

तस्मात्सुब्रह्मण्यो३मित्येवाह्वयेत् ।

इन्द्रा गच्छेति ।

इन्द्र मेव तद्यज्ञ आह्वयति ।

हरिव आगच्छेति ।

हरिभ्यामायाहीति वावैनं तदाह ।

प्रानापानौ वास्य हरी ।

तौ हीदं सर्वं हर्तारौ हरतः ।

अथो अहोरात्रौ वास्य हरी ।

तौ हीदं सर्वं हर्तारौ हरतः ।

मेधातिथेर्मेषेति ।

मेह्दातिथेर्ह मेषो भूत्वा राजानं पपौ ।

वृषणश्वस्य मेन इति ।

वृषणश्वस्य ह मेना भूत्वा मघवा कुल उवास ।

गौरावस्कन्दिन्निति ।

ततो हैव गौरो भूत्वार्णवमवचस्कन्द ।

अहल्यायै जारेति ।

अहल्यायै ह मैत्रेय्यै जार आस ।

कौशिक ब्राह्मण कौशिक ब्रुवाणेति ।

यद्ध वा आसुरैर्महासङ्ग्रामं संयेते तद्ध वेदान्निराचकार ।

तान्ह विश्वामित्रादधिजगे ।

ततो हैव कौशिक ऊचे अथ ह वा एके कौशिक ब्राह्मण गौतम ब्रुवाणेत्याह्वयन्ति ७९