०७६

जनको ह वैदेहो बहुदक्षिणेन यज्ञेनेजे ।

ते तदु ह कुरुपञ्चालानां ब्राह्मणा अभिसमाजग्मुः ।

स ह सहस्रं गवामवरुन्धान उवाच ब्राह्मणा एता वो यो ब्रह्मिष्ठस्स उदजतामिति ।

स होवाच वाजसनेयोऽर्वाचीरेतास्सोम्येति ।

तं होचुस्त्वं नु नो ब्रह्मिष्ठोऽसी३इति ।

स होवाच नमो वो ब्रह्मिष्ठायास्तु ।

गोकामा एव वयं स्म इति ।

ते होचुः को न इमं प्रक्ष्यतीति ।

स होवाच विदग्धश्शाकल्योऽहमिति ।

तं ह पुरस्कृत्येयुः ।

तं ह प्रतिख्यायायन्तमुवाच त्वां स्विच्छाकल्य ब्राह्मणा उल्मुकावक्षयणमक्रता३इति ।

स होवाच यदि तेनोल्मुकावक्षयणं स्मः प्रक्ष्यामो न्वै त्वामिति ।

तं ह पप्रच्छ कति देवा याज्ञवल्क्येति ।

स होवाच त्रयश्च त्रिंशच्च त्रयश्च त्री च शता त्रयश्च त्री च सहस्रा यावन्तो निविदाभ्याहूता इति ।

ओमिति होवाच ७६