\सभेयः ।
एवं ह्येतत्कुरुपञ्चाला अविदुः ।
तस्मात्कुरुपञ्चालेषु सर्वैर्वीरैः सह वीर आजायते ।
अथ यर्ह्येतदुदन्ताः पुरा नावेदिषुस्तस्मादुदन्तेषु पुरा सर्वैर्वीरैः सह वीरो नाजनि ।
अथ यत इदमुदन्तानेवंविदश्च सचन्त एवंविदश्चैनान्याजयन्ति ततो हार्वाचीनमुदन्तेषु सर्वैर्वीरः सह वीर आजायते ।
कुरुपञ्चाला ह ब्रह्मोद्यमूदिरे ।
ते ह पञ्चालाः कुरून्पप्रच्छुः किं वयं तद्यज्ञेऽकुर्म येनास्मासु सर्वैर्वीरैः सह वीर आजायत इति ।
तद्ध न प्रत्यूचुः ।
तेन हैनाञ्जिग्युः ।
ते यत्प्रत्यवक्ष्यन्यस्माद्वयमेवंविदश्च स्म एवंविदश्च नो याजयन्ति तेनास्मासु सर्वैर्वीरैः सह वीर आजायत इति ।
सर्वैर्ह वा अस्माद्वीरैः सह वीर आजायते य एवं वेद ।
तदाहुर्विगेया ३धुरा ३धूरो न विगेया ३इति विगेया ३इत्याहुः । २६२