०३७

अत्र वै ब्रह्म न विराजत्यनाथमपरायणमनुत्तरम् ।

तद्वै तदग्निहोत्रं द्वादशाहं ब्रह्म जुहुवां चकार ।

तद्द्वादशाहं हुत्वा कीर्तिं यशः प्रजातिममृतं तदुदाजहार ।

तद्वै तदग्निहोत्रं द्वादशाहं ब्रह्म हुत्वा प्रजापतये प्रत्यूह्य स्वर्गं लोकमभ्युच्चक्राम ।

तद्वै तदग्निहोत्रं द्वादशाहं प्रजापतिर्जुहुवां चकार ।

तद्द्वादशाहं हुत्वा प्रज्ञां मेधां मीमांसां तपस्तदुदाजहार ।

तद्वै तदग्निहोत्रं द्वादशाहं प्रजापतिर्हुत्वा देवेभ्यश्चर्षिभ्यश्च प्रत्यूह्य स्वर्गमेव लोकमभ्युच्चक्राम ।

तद्वै तदग्निहोत्रं द्वादशाहं देवाश्चर्षयश्च जुहुवां चक्रुः ।

तद्द्वादशाहं हुत्वा पूर्वेभ्यो मनुष्येभ्यः प्रत्यूह्य स्वर्गमु एव लोकमभ्युच्चक्रामुः ।

तद्वै तदग्निहोत्रं द्वादशाहं ब्रह्म जुहुवां चकार ।

द्वादशाहं प्रजापतिर्द्वादशाहं देवाश्चर्षयश्च ।

तद्द्वादशाहं-द्वादशाहं हुत्वा कामान्निकामानापुः ।

किमु य एनदेवं यावज्जीवं जुहुयात् ३७