०१४

सोमाहुतिघट्टः ।

प्राणाय त्वा इति समिधमभ्यादधाति ।

अपानेऽमृतमधां स्वाहा इति जुहोति ।

अथ स्रुचमभिमृशति हृदयं प्रेतिर्सन्ततिश्चक्षुरानतिश्श्रोत्रमुपनतिर्वागागतिः ।

प्रतीतं देवेभ्यो जुष्ठं हव्यमस्थात् ।

अमृते मामधात् ।

आ मां प्राणा विशन्तु भूयसे सुकृताय इति ।

स ह भूय एव सुकृतं करोति ।

अथो हैनममुष्मिल्ँ लोके न पापिवागागच्छति य एवं विद्वानग्निहोत्रं जुहोति १४