०१ अमीवहा वास्तोष्पते ...{Loading}... अमीवहा᳓+++(=व्याधिहा)+++ वास्तोष्पते वि᳓श्वा रूपा᳓ण्य् आ विश᳓न् । स᳓खा सुशे᳓व+++(फ)+++ एधि नः ।