सायणो अत्र।
प्रातर्वन्द्यावलिः
०१ प्रातरग्निं प्रातरिन्द्रं ...{Loading}...
प्रा॒तर् अ॒ग्निं प्रा॒तर् इन्द्रं॑ हवामहे
प्रा॒तर् मि॒त्रावरु॑णा प्रा॒तर् अ॒श्विना॑ ।
प्रा॒तर् भगं॑ पू॒षणं॒ ब्रह्म॑ण॒स्पतिं॑
प्रा॒तः सोम॑म् उ॒त रु॒द्रं हु॑वेम ॥१॥
भगस्तुतिः
०२ प्रातर्जितं भगमुग्रं ...{Loading}...
प्रा॒त॒र् जितं॒ (=जयशीलं) भग॑म् उ॒ग्रं हु॑वेम
व॒यं पु॒त्रम् अदि॑ते॒र् यो वि॑ध॒र्ता (=विश्वधारकः)।
आ॒ध्रश् चि॒द् (=दरिद्रोऽपि) यं मन्य॑मानस् तु॒रश्चि॒द् (=त्वरमाणो)
राजा॑ चि॒द् यं भगं॑ भ॒क्षी(=भजामी)त्याह॑ ॥२॥
प्रार्थना
०३ भग प्रणेतर्भग ...{Loading}...
भग॒ प्रणे॑त॒र् भग॒ सत्य॑राधो॒
भगे॒मां धिय॒म् उद॑वा॒ (=रक्ष) दद॑न् नः ।
भग॒ प्र णो॑ जनय॒ गोभि॒र् अश्वै॒र्
भग॒ प्र नृभि॑र् नृ॒वन्तः॑ स्याम ॥३॥
०४ उतेदानीं भगवन्तः ...{Loading}...
उ॒तेदानीं॒ भग॑वन्तः स्यामो॒त
प्र॑पि॒त्व (=सायङ्काले) उ॒त मध्ये॒ अह्ना॑म् ।
उ॒तोदि॑ता मघव॒न्त् सूर्य॑स्य
व॒यं दे॒वानां॑ सुम॒तौ स्या॑म ॥४॥
०५ भग एव ...{Loading}...
भग॑ ए॒व भग॑वाँ अस्तु देवा॒स्
तेन॑ व॒यं भग॑वन्तः स्याम ।
तं त्वा॑ भग॒ सर्व॒ इज् जो॑हवीमि॒
स नो॑ भग पुर ए॒ता भ॑वे॒ह ॥५॥
०६ समध्वरायोषसो नमन्त ...{Loading}...
सम॑ध्व॒रायो॒षसो॑ नमन्त
दधि॒क्रावे॑व॒ (=अश्वेव) शुच॑ये प॒दाय॑ ({अग्निनिष्पत्ताव् आक्रमणे})।
अ॒र्वा॒ची॒नं (=अस्मदभिमुखम्) व॑सु॒विदं॒ (=धनलब्धारं) भगं॑ नो॒
रथ॑म् इ॒वाश्वा॑ वा॒जिन॒ आ व॑हन्तु ॥६॥
०७ अश्वावतीर्गोमतीर्न उषासो ...{Loading}...
अश्वा॑वती॒र् गोम॑तीर् न उ॒षासो॑
वी॒रव॑ती॒स् सद॑म् उच्छन्तु (=प्रभातं कुर्वन्तु) भ॒द्राः ।
घृ॒तं दुहा॑ना वि॒श्वतः॒ प्रपी॑ना (=आप्यायन्त्यः)
यू॒यं पा॑त स्व॒स्तिभि॒स् सदा॑ नः ॥७॥