०१ आपो हि ...{Loading}...
आपो॒ हि ष्ठा म॑यो॒भुव॑स्
ता न॑ ऊ॒र्जे(जाः) द॑धातन ।
म॒हे रणा॑य॒(=रमणीयाय) चक्ष॑से(=दर्शनाय) ॥
०६ अप्सु मे ...{Loading}...
अ॒प्सु मे॒ सोमो॑ अब्रवीद्
अ॒न्तर् विश्वा॑नि भेष॒जा (इति) ।
अ॒ग्निं च॑ वि॒श्व-श॑म्भुवम् (वर्तमानम् अपि) ॥ ०६॥
शं न॒ आपो॑ धन्व॒न्या॑३ः॒(=??)
शमु॑ सन्त्व् अनू॒प्याः॑।
शं नः॑ खनि॒त्रिमा॒ आपः॒
शमु॒ याः कु॒म्भ आभृ॑ताः।
शि॒वा नः॑ सन्तु॒ वार्षि॑कीः ॥४॥