१९०

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘ऋतम्’ इति तृचमेकोनचत्वारिंशं सूक्तं मधुच्छन्दसः पुत्रस्याघमर्षणस्यार्षमानुष्टुभम् । रात्र्यादीनां भावानां सृष्ट्यादिप्रतिपादकत्वात्तादृग्रूप एवार्थो देवता । तथा चानुक्रान्तम्—-ऋतं माधुच्छन्दसोऽघमर्षणो भाववृत्तमानुष्टुभं तु’ इति । लिङ्गाद्विनियोगोऽवगन्तव्यः ॥

Jamison Brereton

190 (1016)
Bhāvavr̥ttam (“Cosmogonic”)
Aghamarṣaṇa Mādhuchandasa
3 verses: anuṣṭubh
This hymn presents a cosmogony with tápas “ascetic heat, fervor” as the ultimate origin of everything. The entities created and the order and source of their cre ation are curious and thought-provoking, but unlike the famous cosmogonic hymn X.129, there are no puzzles to decode.

01 ऋतं च - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

ऋ॒तं च॑ स॒त्यं चा॒भी॑द्धा॒त्
तप॒सो ऽध्य॑जायत ।
ततो॒ रात्र्य् अ॑जायत॒
ततः॑ समु॒द्रो अ॑र्ण॒वः(←अर्णः = जलम्)

02 समुद्रादर्णवादधि संवत्सरो - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

स॒मु॒द्राद् अ॑र्ण॒वाद्(←अर्णः = जलम्) अधि॑
संवत्स॒रो अ॑जायत ।
अ॒हो॒-रा॒त्राणि॑ वि॒दध॒द्
विश्व॑स्य (नेत्राभ्यां) मिष॒तो (प्राणिजातस्य) व॒शी (प्रजापतिर् demiurge)

03 सूर्याचन्द्रमसौ धाता - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

सू॒र्या॒-च॒न्द्र॒मसौ॑ धा॒ता
य॑था-पू॒र्वम् अ॑कल्पयत् ।
दिवं॑ च पृथि॒वीं चा॒न्तरि॑क्ष॒म् अथो॒ स्वः॑(=लोक-विशेषम्)