१८७

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘प्राग्नये’ इति पञ्चर्चं षट्त्रिंशं सूक्तमग्नेः पुत्रस्य वत्सस्यार्षं गायत्रमाग्नेयम् । तथा चानुक्रान्तं —’ प्राग्नये पञ्चाग्नेयो वत्स आग्नेयं तु ’ इति । प्रातरनुवाकाश्विनशस्त्रयोर्गायत्रे छन्दसीदमादिके द्वे सूक्ते। सूत्र्यते हि–’ प्राग्नये वाचमिति सूक्त इमां मे अग्ने समिधम्’ (आश्व. श्रौ. ४. १३) इति । दशरात्रस्य नवमेऽहन्याग्निमारुत इदं जातवेदसं निविद्धानम् । सूत्रितं च— मरुतो यस्य हि प्राग्नये वाचमित्याग्निमारुतम् ’ ( आश्व. श्रौ. ८, ११ ) इति ॥

Jamison Brereton

187 (1013)
Agni
Vatsa Āgneya
5 verses: gāyatrī
Found in AVŚ VI.34, this unremarkable hymn contains a refrain that suggests the militant Agni, but only verse 3 develops this theme.

01 प्राग्नये वाचमीरय - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

प्राग्नये॒ वाच॑मीरय वृष॒भाय॑ क्षिती॒नाम् ।
स नः॑ पर्ष॒दति॒ द्विषः॑ ॥

02 यः परस्याः - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

यः पर॑स्याः परा॒वत॑स्ति॒रो धन्वा॑ति॒रोच॑ते ।
स नः॑ पर्ष॒दति॒ द्विषः॑ ॥

03 यो रक्षांसि - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

यो रक्षां॑सि नि॒जूर्व॑ति॒ वृषा॑ शु॒क्रेण॑ शो॒चिषा॑ ।
स नः॑ पर्ष॒दति॒ द्विषः॑ ॥

04 यो विश्वाभि - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

यो विश्वा॒भि वि॒पश्य॑ति॒ भुव॑ना॒ सं च॒ पश्य॑ति ।
स नः॑ पर्ष॒दति॒ द्विषः॑ ॥

05 यो अस्य - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

यो अ॒स्य पा॒रे रज॑सः शु॒क्रो अ॒ग्निरजा॑यत ।
स नः॑ पर्ष॒दति॒ द्विषः॑ ॥