सर्वाष् टीकाः ...{Loading}...
सायण-भाष्यम्
’ महि ’ इति तृचं चतुस्त्रिंशं सूक्तं वरुणपुत्रस्य सत्यधृतेरार्षं गायत्रमादित्यदेवताकम् । तथा . चानुक्रान्तं —- ‘ महि सत्यधृतिर्वारुणिरादित्यं स्वस्त्ययनं गायत्रं वा ’ इति । धनलिप्सया प्रवसन्तं शिष्यमाचार्योऽनेन सूक्तेनाभिमन्त्रयते। सूत्र्यते हि – महि त्रीणामित्यनुमन्त्र्यैवमतिसृष्टस्य न कुतश्चिद्भयं भवतीति विज्ञायते’ (आश्व. गृ. ३. १०. ७-८) इति ।।
Jamison Brereton
185 (1011)
Aditi
Satyadhrti V̥ āruṇi
3 verses: gāyatrī
This brief appeal for the help of the three most prominent Ādityas, Mitra, Varuṇa, and Aryaman, may have been placed here, after the two pregnancy charms, because it mentions their mother Aditi (vs. 3), whose prodigious pregnancies were legend ary. Certainly the Anukramaṇī seems to have concluded something of the sort, since it identifies the divinity of the hymn as Aditi, though she appears only obliquely.
01 महि त्रीणामवोऽस्तु - गायत्री
विश्वास-प्रस्तुतिः ...{Loading}...
महि॑ त्री॒णामवो॑ऽस्तु द्यु॒क्षं मि॒त्रस्या॑र्य॒म्णः ।
दु॒रा॒धर्षं॒ वरु॑णस्य ॥
मूलम् ...{Loading}...
महि॑ त्री॒णामवो॑ऽस्तु द्यु॒क्षं मि॒त्रस्या॑र्य॒म्णः ।
दु॒रा॒धर्षं॒ वरु॑णस्य ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - आदित्यः(स्वस्त्ययनं)
- ऋषिः - सत्यधृतिर्वारुणिः
- छन्दः - गायत्री
Thomson & Solcum
म꣡हि त्रीणा꣡म् अ꣡वो अस्तु
द्युक्ष꣡म् मित्र꣡स्य अर्यम्णः꣡
दुराध꣡र्षं व꣡रुणस्य
Vedaweb annotation
Strata
Strophic
Pāda-label
genre M;; Trochaic gāyatrī; see Oldenberg (1888) 25 and Vedic Metre (Arnold, 1905) 165.
genre M;; Trochaic gāyatrī; see Oldenberg (1888) 25 and Vedic Metre (Arnold, 1905) 165.
genre M;; Trochaic gāyatrī; see Oldenberg (1888) 25 and Vedic Metre (Arnold, 1905) 165.
Morph
astu ← √as- 1 (root)
{number:SG, person:3, mood:IMP, tense:PRS, voice:ACT}
ávaḥ ← ávas- (nominal stem)
{case:NOM, gender:N, number:SG}
máhi ← máh- (nominal stem)
{case:NOM, gender:N, number:SG}
trīṇā́m ← trí- (nominal stem)
{case:GEN, gender:M, number:PL}
aryamṇáḥ ← áryaman- (nominal stem)
{case:GEN, gender:M, number:SG}
dyukṣám ← dyukṣá- (nominal stem)
{case:NOM, gender:N, number:SG}
mitrásya ← mitrá- (nominal stem)
{case:GEN, gender:M, number:SG}
durādhárṣam ← durādhárṣa- (nominal stem)
{case:NOM, gender:N, number:SG}
váruṇasya ← váruṇa- (nominal stem)
{case:GEN, gender:M, number:SG}
पद-पाठः
महि॑ । त्री॒णाम् । अवः॑ । अ॒स्तु॒ । द्यु॒क्षम् । मि॒त्रस्य॑ । अ॒र्य॒म्णः ।
दुः॒ऽआ॒धर्ष॑म् । वरु॑णस्य ॥
Hellwig Grammar
- mahi
- [noun], nominative, singular, neuter
- “great; firm.”
- trīṇām ← tri
- [noun], genitive, plural, masculine
- “three; tri/tisṛ [word].”
- avo ← avaḥ ← avas
- [noun], nominative, singular, neuter
- “aid; favor; protection.”
- ‘stu ← astu ← as
- [verb], singular, Present imperative
- “be; exist; become; originate; happen; result; be; dwell; be born; stay; be; equal; exist; transform.”
- dyukṣam ← dyukṣa
- [noun], nominative, singular, neuter
- “celestial; divine; divine; brilliant.”
- mitrasyāryamṇaḥ ← mitrasya ← mitra
- [noun], genitive, singular, masculine
- “friend; Mitra; mitra [word]; sun; ally.”
- mitrasyāryamṇaḥ ← aryamṇaḥ ← aryaman
- [noun], genitive, singular, masculine
- “Aryaman; aryaman [word]; sun.”
- durādharṣaṃ ← durādharṣam ← durādharṣa
- [noun], nominative, singular, neuter
- “invincible; dangerous.”
- varuṇasya ← varuṇa
- [noun], genitive, singular, masculine
- “Varuna; varuṇa [word]; Crataeva religiosa Forst.; Varuṇa; varuṇādi.”
सायण-भाष्यम्
त्रीणां त्रयाणां मित्रस्य अर्यम्णः वरुणस्य च द्युक्षं दीप्तमत एव दुराधर्षम् अन्यैर्धर्षितुं बाधितुमशक्यं महि महत् अवः रक्षणमस्माकम् अस्तु ।’ त्रीणामित्यपि छन्दसि दृश्यते (का. ७. १. ५३. १ ) इति वचनात् त्रयादेशाभावः। ‘नामन्यतरस्याम् ’ इति नाम उदात्तत्वम्॥
Wilson
English translation:
“May the great, brilliant, unassailable protection of the three (deities), Mitra, Aryaman, and Varuṇa, be(granted to me).”
Jamison Brereton
Great be the heavenly help of the three—of Mitra, of Aryaman,
of Varuṇa—help difficult to assail.
Griffith
GREAT, unassailable must he the heavenly favour of’ Three Gods,
Varuna, Mitra, Aryaman.
Geldner
Groß soll der Schutz der drei Götter sein, der himmlische des Mitra und Aryaman, unangreifbar der des Varuna.
Grassmann
Der grosse Himmelsschutz der drei, Arjaman’s, Mitra’s, Varuna’s Sei unantastbar unser Theil.
Elizarenkova
Мощной пусть будет поддержка троих (богов):
Пребывающая на небе (поддержка) Митры, Арьямана,
Трудноодолимая – Варуны!
अधिमन्त्रम् (VC)
- अदितिः (स्वस्तययनम्)
- सत्यधृतिर्वारुणिः
- विराड्गायत्री
- षड्जः
ब्रह्ममुनि - विषयः
इस सूक्त में श्वासप्रश्वास प्राण जीवनज्योति देते हैं, अध्यापक उपदेशक आचार्य ज्ञानज्योति देते हैं, इत्यादि विषय हैं।
ब्रह्ममुनि - पदार्थः
पदार्थान्वयभाषाः - (त्रीणाम्) तीन का (महि) महान्(द्युक्षम्) दीप्तियुक्त (दुराधर्षम्) दुर्निवार्य (अवः) रक्षण (अस्तु) होवे,किन तीन का कि (मित्रस्य) प्रेरक-प्राण-श्वास-अध्यापक का (वरुणस्य) वरनेवाले अपान-प्रश्वास-उपदेशक का तथा (अर्यम्णः)हृदयस्थ प्राण या विद्यासूर्य विद्वान् का रक्षण लेना चाहिये ॥१॥
ब्रह्ममुनि - भावार्थः
भावार्थभाषाः - प्रेरक, प्राण, श्वास; अध्यापक, वरनेवाले अपान, प्रश्वास, उपदेशक और हृदयस्थ प्राण, विद्यासूर्य विद्वान् इन तीनों का रक्षण मिले, तो मनुष्य स्वस्थ दीर्घजीवी और ऊँचा विद्वान् बन सकता है ॥१॥
ब्रह्ममुनि - विषयः
अस्मिन् सूक्ते श्वासप्रश्वासौ हृदयस्थप्राणश्च जीवनज्योतिर्ददति, अध्यापकोपदेशकविद्या सूर्यश्च ज्ञानज्योतिः प्रयच्छन्ति, इत्यादयो विषयाः सन्ति।
ब्रह्ममुनि - पदार्थः
पदार्थान्वयभाषाः - (त्रीणां महि द्युक्षं दुराधर्षम्-अवः-अस्तु) त्रयाणां महद् दीप्तं दुर्निवार्यं रक्षणं भवतु, ‘केषां त्रयाणामित्युच्यते’ (मित्रस्य वरुणस्य-अर्यम्णः) प्रेरकस्य प्राणस्य श्वासस्य, अध्यापकस्य वरुणस्य वरयितुः-अपानस्य प्रश्वासस्य-उपदेशकस्य तथा-अर्यम्णः-हृदयस्थप्राणस्य विद्यासूर्यस्य च ॥१॥
02 नहि तेषाममा - गायत्री
विश्वास-प्रस्तुतिः ...{Loading}...
न॒हि तेषा॑म॒मा च॒न नाध्व॑सु वार॒णेषु॑ ।
ईशे॑ रि॒पुर॒घशं॑सः ॥
मूलम् ...{Loading}...
न॒हि तेषा॑म॒मा च॒न नाध्व॑सु वार॒णेषु॑ ।
ईशे॑ रि॒पुर॒घशं॑सः ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - आदित्यः(स्वस्त्ययनं)
- ऋषिः - सत्यधृतिर्वारुणिः
- छन्दः - गायत्री
Thomson & Solcum
नहि꣡ ते꣡षाम् अमा꣡ चन꣡
न꣡ अ꣡ध्वसु वारणे꣡षु
ई꣡शे रिपु꣡र् अघ꣡शंसः
Vedaweb annotation
Strata
Strophic
Pāda-label
genre M;; Trochaic gāyatrī; see Oldenberg (1888) 25 and Vedic Metre (Arnold, 1905) 165.
genre M;; Trochaic gāyatrī; see Oldenberg (1888) 25 and Vedic Metre (Arnold, 1905) 165.
genre M;; Trochaic gāyatrī; see Oldenberg (1888) 25 and Vedic Metre (Arnold, 1905) 165.
Morph
amā́ ← amā́ (invariable)
{}
caná ← caná (invariable)
{}
nahí ← nahí (invariable)
{}
téṣām ← sá- ~ tá- (pronoun)
{case:GEN, gender:M, number:PL}
ádhvasu ← ádhvan- (nominal stem)
{case:LOC, gender:M, number:PL}
ná ← ná (invariable)
{}
vāraṇéṣu ← vāraṇá- (nominal stem)
{case:LOC, gender:M, number:PL}
agháśaṁsaḥ ← agháśaṁsa- (nominal stem)
{case:NOM, gender:M, number:SG}
ī́śe ← √īś- (root)
{number:SG, person:3, mood:IND, tense:PRF, voice:MED}
ripúḥ ← ripú- (nominal stem)
{case:NOM, gender:M, number:SG}
पद-पाठः
न॒हि । तेषा॑म् । अ॒मा । च॒न । न । अध्व॑ऽसु । वा॒र॒णेषु॑ ।
ईशे॑ । रि॒पुः । अ॒घऽशं॑सः ॥
Hellwig Grammar
- nahi
- [adverb]
- teṣām ← tad
- [noun], genitive, plural, masculine
- “this; he,she,it (pers. pron.); respective(a); that; nominative; then; particular(a); genitive; instrumental; accusative; there; tad [word]; dative; once; same.”
- amā
- [adverb]
- “at home.”
- cana
- [adverb]
- “not even; cana [word].”
- nādhvasu ← nā ← na
- [adverb]
- “not; like; no; na [word].”
- nādhvasu ← adhvasu ← adhvan
- [noun], locative, plural, masculine
- “way; journey; adhvan [word]; time; path; method; road; time; distance.”
- vāraṇeṣu ← vāraṇa
- [noun], locative, plural, masculine
- “removing; desert.”
- īśe ← īś
- [verb], singular, Perfect indicative
- “govern; command; master; dominate; can; reign; control; own.”
- ripur ← ripuḥ ← ripu
- [noun], nominative, singular, masculine
- “enemy; arivarga; Ripu; foe.”
- aghaśaṃsaḥ ← agha
- [noun], neuter
- “sin; evil; impurity; agha [word].”
- aghaśaṃsaḥ ← śaṃsaḥ ← śaṃsa
- [noun], nominative, singular, masculine
- “speaking.”
सायण-भाष्यम्
अमेति गृहनाम। अमा चन गृहेष्वपि तेषां वरुणमित्रार्यम्णां तदनुगृहीतानां स्तोतॄणां वा अघशंसः अघमनर्थमाशंसमानः रिपुः शत्रुः नहि ईशे न खलु हिंसितुमीष्टे ॥ ‘लोपस्त आत्मनेपदेषु’ इति तलोपः । अनुदात्तेत्त्वाल्लसार्वधातुकानुदात्तत्वे धातुस्वरः शिष्यते ॥ तथा अध्वसु मार्गेषु वारणेषु यत्र पुरुषा निवार्यन्ते तेषु च स्थानेषु शत्रुर्निवारयितुं न ईष्टे ॥
Wilson
English translation:
“Let not their malignant enemy have power over dwellings, or roads, or enclosures.”
Jamison Brereton
For neither at home nor on wild ways
does an evil-speaking cheater hold sway over them—
Griffith
O’er these, neither at home nor yet abroad or pathways that are Strange,
The evil-minded foe hath power
Geldner
Denn über sie hat der Schelm, der böse Reden führt, keine Gewalt, weder daheim noch auf unbekannten Wegen,
Grassmann
Denn nimmer hat ein böser Feind daheim noch auch auf rauhem Pfad Macht über einen solchen Mann,
Elizarenkova
Ведь над ними не имеет власти
Злоречивый обманщик
Ни дома, ни на опасных дорогах.
अधिमन्त्रम् (VC)
- अदितिः (स्वस्तययनम्)
- सत्यधृतिर्वारुणिः
- निचृद्गायत्री
- षड्जः
ब्रह्ममुनि - पदार्थः
पदार्थान्वयभाषाः - (तेषाम्) उन प्राणादियों के (अमा चन) घर में या सम्पर्क में (नहि) तथा नहि (अध्वसु) मार्गों में (वारणेषु) रोकस्थानों में (अघशंसः) पापेच्छुक-अहितचिन्तक (रिपुः) शत्रु (ईशे) हमें अधिकार में लेने में समर्थ नहीं होता है ॥२॥
ब्रह्ममुनि - भावार्थः
भावार्थभाषाः - प्राण, अपान, मुख्यप्राण, अध्यापक, उपदेशक, विद्यासूर्य विद्वान् के घर का सम्पर्क में रहने से अहितचिन्तक रोग या शत्रु मनुष्य पर प्रभावकारी नहीं हो सकता ॥२॥
ब्रह्ममुनि - पदार्थः
पदार्थान्वयभाषाः - (तेषाम्-अमा चन नहि) तेषां मित्रादीनां गृहे “अमा गृहनाम” [निघ० ३।४] तेषां सम्पर्के वा नहि (अध्वसु वारणेषु न) मार्गेषु-वारणेषु वारितप्रदेशेषु न (अघशंसः-रिपुः-ईशे) पापशंसकः-अहितचिन्तकः शत्रुरस्मान्-ईशितुं समर्थो भवितुमर्हति ॥२॥
03 यस्मै पुत्रासो - गायत्री
विश्वास-प्रस्तुतिः ...{Loading}...
यस्मै॑ पु॒त्रासो॒ अदि॑तेः॒ प्र जी॒वसे॒ मर्त्या॑य ।
ज्योति॒र्यच्छ॒न्त्यज॑स्रम् ॥
मूलम् ...{Loading}...
यस्मै॑ पु॒त्रासो॒ अदि॑तेः॒ प्र जी॒वसे॒ मर्त्या॑य ।
ज्योति॒र्यच्छ॒न्त्यज॑स्रम् ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - आदित्यः(स्वस्त्ययनं)
- ऋषिः - सत्यधृतिर्वारुणिः
- छन्दः - गायत्री
Thomson & Solcum
य꣡स्मै पुत्रा꣡सो अ꣡दितेः
प्र꣡ जीव꣡से म꣡र्तियाय
ज्यो꣡तिर् य꣡छन्ति अ꣡जस्रम्
Vedaweb annotation
Strata
Strophic
Pāda-label
genre M;; Trochaic gāyatrī; see Oldenberg (1888) 25 and Vedic Metre (Arnold, 1905) 165.
genre M;; Trochaic gāyatrī; see Oldenberg (1888) 25 and Vedic Metre (Arnold, 1905) 165.
genre M;; Trochaic gāyatrī; see Oldenberg (1888) 25 and Vedic Metre (Arnold, 1905) 165.
Morph
áditeḥ ← áditi- (nominal stem)
{case:GEN, gender:F, number:SG}
putrā́saḥ ← putrá- (nominal stem)
{case:NOM, gender:M, number:PL}
yásmai ← yá- (pronoun)
{case:DAT, gender:M, number:SG}
jīváse ← √jīv- (root)
{case:DAT, number:SG}
mártyāya ← mártya- (nominal stem)
{case:DAT, gender:M, number:SG}
prá ← prá (invariable)
{}
ájasram ← ájasra- (nominal stem)
{case:NOM, gender:N, number:SG}
jyótiḥ ← jyótis- (nominal stem)
{case:NOM, gender:N, number:SG}
yáchanti ← √yam- (root)
{number:PL, person:3, mood:IND, tense:PRS, voice:ACT}
पद-पाठः
यस्मै॑ । पु॒त्रासः॑ । अदि॑तेः । प्र । जी॒वसे॑ । मर्त्या॑य ।
ज्योतिः॑ । यच्छ॑न्ति । अज॑स्रम् ॥
Hellwig Grammar
- yasmai ← yad
- [noun], dative, singular, masculine
- “who; which; yat [pronoun].”
- putrāso ← putrāsaḥ ← putra
- [noun], nominative, plural, masculine
- “son; putra [word]; male child; Putra; Bodhisattva.”
- aditeḥ ← aditi
- [noun], genitive, singular, feminine
- “Aditi; aditi [word].”
- pra
- [adverb]
- “towards; ahead.”
- jīvase ← jīv
- [verb noun]
- “survive; be; exist; live on; dwell.”
- martyāya ← martya
- [noun], dative, singular, masculine
- “man; people; martya [word]; Earth.”
- jyotir ← jyotiḥ ← jyotis
- [noun], accusative, singular, neuter
- “light; star; luminosity; fire; jyotis [word]; digestion; planet; light; sunlight.”
- yacchanty ← yacchanti ← yam
- [verb], plural, Present indikative
- “concentrate; grant; restrain; cause; control; offer; cover; raise.”
- ajasram ← ajasra
- [noun], accusative, singular, neuter
- “ceaseless; ageless; incessant.”
सायण-भाष्यम्
अदितेः अदीनाया देवमातुः पुत्रासः पुत्रा मित्रादयः यस्मै मर्यार्य मनुष्याय स्तोत्रे अजस्रम् अविच्छिन्नं ज्योतिः तेजः जीवसे जीवितुं प्र यच्छन्ति तस्य शत्रुर्नेश्वर इत्यर्थः ॥ ॥४३॥
Wilson
English translation:
“(Nor the enemy of) the mortal upon whom the sons of Aditi bestow the eternal light (of life) that he maylive.”
Commentary by Sāyaṇa: Ṛgveda-bhāṣya
Yajus. 3.31-33)
Jamison Brereton
For whom the sons of Aditi hold forth inexhaustible light,
for the mortal to live.
Griffith
Nor over him,. the man on whom the Sons of Aditi bestow Eternal light that he may live.
Geldner
Welchem Sterblichen der Aditi Söhne zum Leben ihr ewiges Licht gewähren.
Grassmann
Dem, Söhne ihr der Aditi, das Licht, das unauslöschliche, Darreicht, damit er lebend sei.
Elizarenkova
Какому смертному сыновья
Адити даруют немеркнущий
Свет для жизни:
अधिमन्त्रम् (VC)
- अदितिः (स्वस्तययनम्)
- सत्यधृतिर्वारुणिः
- विराड्गायत्री
- षड्जः
ब्रह्ममुनि - पदार्थः
पदार्थान्वयभाषाः - (अदितेः पुत्रासः) अविनश्वर परमात्मा के पुत्र अर्थात् मनुष्य को दुःख से त्राणकर्ता-पूर्वोक्त श्वासप्रश्वास हृदयस्थ प्राण और अध्यापक उपदेशक विद्यासूर्य आचार्य (यस्मै जीवसे) जिस जीवन धारण करनेवाले (मर्त्याय) मनुष्य के लिए (अजस्रं ज्योतिः) निरन्तर जीवनज्योति और ज्ञानज्योति देते रहते हैं, उस पर रोग या शत्रु अधिकार नहीं कर सकता ॥३॥
ब्रह्ममुनि - भावार्थः
भावार्थभाषाः - प्राणों के द्वारा जीवनज्योति और विद्वान् द्वारा ज्ञानज्योति मनुष्य को मिलती रहे, तो रोग या अज्ञान शत्रु उस पर प्रभावकारी नहीं हो सकता है ॥३॥
ब्रह्ममुनि - पदार्थः
पदार्थान्वयभाषाः - (अदितेः पुत्रासः) अविनश्वरस्य परमात्मनः-नरकाद् दुःखात् त्रातारः (यस्मै जीवसे मर्त्याय) यस्मै जीवनधारकाय मनुष्याय, (अजस्रं ज्योतिः प्रयच्छन्ति) स्थिरं जीवनज्योतिः-ज्ञानज्योतिः प्रयच्छन्ति प्रदानं कुर्वन्ति, न तस्य शत्रुः स्वामित्वं कर्त्तुं समर्थः ॥३॥