१८३

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘ अपश्यम्’ इति तृचं द्वात्रिंशं सूक्तं त्रैष्टुभम् । प्रजापतिपुत्रः प्रजावान्नामर्षिः । ऋचः क्रमेण यजमानपत्नीहोतॄणामाशिषः प्रतिपादिकाः । अतस्तद्देवताकाः । तथा चानुक्रान्तम् - अपश्यं प्रजावान् प्राजापत्योऽन्वृचं यजमानपत्नीहोत्राशिषः’ इति । प्रवर्ग्येऽभिष्टव एतत्सूक्तम् । सूत्र्यते हि – अपश्यं त्वेत्येतस्याद्यया यजमानमीक्षते द्वितीयया पत्नीं तृतीययात्मानम् ’ (आश्व. श्रौ. ४, ६) इति ॥

Jamison Brereton

183 (1009)
For the Birth of a Son [To the Sacrificer (1), the Sacrificer’s Wife (2), and the Hotar (3)]
Prajāvat Prājāpatya
3 verses: triṣṭubh
The first two verses present a fragment of dialogue, with patterned repetition, between a wife and a husband, preparatory to attempting to conceive a son. As Geldner points out, the situation seems to be similar to that depicted in I.179 (the Agastya–Lopāmudrā dialogue), with the husband ending a period of asceticism (see vs. 1b) and the wife eager for sex and its product, children. It thus conforms to the pattern common throughout Indian literature of the reluctant ascetic and the sexually aggressive female (see Jamison 1996a: 15–17 and passim), but in the short exchange here the husband seems more amenable than usual, and the rhetorical responsions between the two verses make the pair seem more attuned to each other. The final verse (3) is spoken by an unidentified spirit responsible for all sorts of fertility, who promises sons.

Geldner

Die Ehefrau:

01 अपश्यं त्वा - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अप॑श्यं त्वा॒ मन॑सा॒ चेकि॑तानं॒ तप॑सो जा॒तं तप॑सो॒ विभू॑तम् ।
इ॒ह प्र॒जामि॒ह र॒यिं ररा॑णः॒ प्र जा॑यस्व प्र॒जया॑ पुत्रकाम ॥

02 अपश्यं त्वा - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अप॑श्यं त्वा॒ मन॑सा॒ दीध्या॑नां॒ स्वायां॑ त॒नू ऋत्व्ये॒ नाध॑मानाम् ।
उप॒ मामु॒च्चा यु॑व॒तिर्ब॑भूयाः॒ प्र जा॑यस्व प्र॒जया॑ पुत्रकामे ॥

03 अहं गर्भमदधामोषधीष्वहम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अ॒हं गर्भ॑मदधा॒मोष॑धीष्व॒हं विश्वे॑षु॒ भुव॑नेष्व॒न्तः ।
अ॒हं प्र॒जा अ॑जनयं पृथि॒व्याम॒हं जनि॑भ्यो अप॒रीषु॑ पु॒त्रान् ॥