१६७

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘ तुभ्येदम्’ इति चतुर्ऋचं षोडशं सूक्तं विश्वामित्रजमदग्न्योरार्षं जागतमैन्द्रम्। ‘सोमस्य राज्ञः’ इत्येषा तृतीया वरुणविधात्रनुमतिधातृसोमबृहस्पतीतिलिङ्गोक्तदेवताका। तथा चानुक्रान्तं ‘ तुभ्येदं चतुष्कं विश्वामित्रजमदग्नी जागतं तृतीया लिङ्गोक्तदेवता वा’ इति । पक्षे इन्द्र एव देवता अन्ये तु निपातभाज इति वाशब्दस्यार्थः । गतो विनियोगः ॥

Jamison Brereton

167 (993)
Indra (1–2, 4), Assorted Divinities (3)
Viśvāmitra and Jamadagni
4 verses: jagatī
A fairly conventional invitation to the soma sacrifice. One of Indra’s great deeds, the conquering of the sun, is alluded to (vss. 1–2), and already in verse 1 he is asked for wealth. The final verse is spoken by Indra himself, who accepts both the soma and the praise while recognizing that he is entitled to these offerings only if he provides good things in return. One noteworthy feature is the poet-priest’s claim to have himself consumed copious amounts of soma (vs. 4).

Geldner

Jamadagni und Visvamitra:

01 तुभ्येदमिन्द्र परि - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

तुभ्ये॒दमि॑न्द्र॒ परि॑ षिच्यते॒ मधु॒ त्वं सु॒तस्य॑ क॒लश॑स्य राजसि ।
त्वं र॒यिं पु॑रु॒वीरा॑मु नस्कृधि॒ त्वं तपः॑ परि॒तप्या॑जयः॒ स्वः॑ ॥

02 स्वर्जितं महि - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

स्व॒र्जितं॒ महि॑ मन्दा॒नमन्ध॑सो॒ हवा॑महे॒ परि॑ श॒क्रं सु॒ताँ उप॑ ।
इ॒मं नो॑ य॒ज्ञमि॒ह बो॒ध्या ग॑हि॒ स्पृधो॒ जय॑न्तं म॒घवा॑नमीमहे ॥

03 सोमस्य राज्ञो - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

सोम॑स्य॒ राज्ञो॒ वरु॑णस्य॒ धर्म॑णि॒ बृह॒स्पते॒रनु॑मत्या उ॒ शर्म॑णि ।
तवा॒हम॒द्य म॑घव॒न्नुप॑स्तुतौ॒ धात॒र्विधा॑तः क॒लशाँ॑ अभक्षयम् ॥

04 प्रसूतो भक्षमकरम् - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

प्रसू॑तो भ॒क्षम॑करं च॒रावपि॒ स्तोमं॑ चे॒मं प्र॑थ॒मः सू॒रिरुन्मृ॑जे ।
सु॒ते सा॒तेन॒ यद्याग॑मं वां॒ प्रति॑ विश्वामित्रजमदग्नी॒ दमे॑ ॥