१६४

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

’ अपेहि ’ इति पञ्चर्चं त्रयोदशं सूक्तमाङ्गिरसस्य प्रचेतस आर्षम् । तृतीया त्रिष्टुप् पञ्चमी पङ्क्तिः । दुःस्वप्ननाशनं देवता । तथा चानुक्रान्तम्-अपेहि पञ्च प्रचेता दुःस्वप्नघ्नं पङ्य्त् न्तं त्रिष्टुम्मध्यम् ’ इति । लैङ्गिको विनियोगः ।।

Jamison Brereton

164 (990)
Against Nightmare
Pracetas Āṅgirasa
5 verses: anuṣṭubh 1, 2, 4, triṣṭubh 3, paṅkti 5
The Anukramaṇī labels this hymn duḥsvapnaghnam, literally “destroying bad dreams,” while Geldner titles it “Absolution from Sins” and Renou simply “Expiation.” None of these characterizations quite captures the varied semantic field of this brief hymn. It begins with the curt dismissal of an otherwise unknown “Lord of Thought” (or “Lord of Mind”), ordering him to go far away and speak to the goddess Dissolution (Nirr̥ti), who presides over chaos and calamity. The Lord of Thought is to provide her with some examples of men’s thoughts, in verse 2. These examples seem to be the sort of harmless self-delusions whereby people reassure themselves that all is going well for them. But in verses 3 and 4 the verbal behavior becomes less innocent—culminating in one of the worst offenses in Vedic India (and indeed Indo-Iranian), deceit (vs. 4). We ask various gods, including Indra “Lord of the Sacred Formulation” (voc. brahmaṇas pate), presumably Indra in his role as Br̥haspati, to distance these offenses from us. The final verse celebrates the success of this request and expresses our desire that all such offenses be visited on our enemy.
The unifying theme of the hymn is thus all sorts of mental and verbal action, whether harmless or hostile, whether done consciously (awake) or not (asleep), or even both (the “waking dream” of vs. 5).

01 अपेहि मनसस्पतेऽप - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अपे॑हि मनसस्प॒तेऽप॑ क्राम प॒रश्च॑र ।
प॒रो निरृ॑त्या॒ आ च॑क्ष्व बहु॒धा जीव॑तो॒ मनः॑ ॥

02 भद्रं वै - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

भ॒द्रं वै वरं॑ वृणते भ॒द्रं यु॑ञ्जन्ति॒ दक्षि॑णम् ।
भ॒द्रं वै॑वस्व॒ते चक्षु॑र्बहु॒त्रा जीव॑तो॒ मनः॑ ॥

03 यदाशसा निःशसाभिशसोपारिम - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

यदा॒शसा॑ निः॒शसा॑भि॒शसो॑पारि॒म जाग्र॑तो॒ यत्स्व॒पन्तः॑ ।
अ॒ग्निर्विश्वा॒न्यप॑ दुष्कृ॒तान्यजु॑ष्टान्या॒रे अ॒स्मद्द॑धातु ॥

04 यदिन्द्र ब्रह्मणस्पतेऽभिद्रोहम् - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

यदि॑न्द्र ब्रह्मणस्पतेऽभिद्रो॒हं चरा॑मसि ।
प्रचे॑ता न आङ्गिर॒सो द्वि॑ष॒तां पा॒त्वंह॑सः ॥

05 अजैष्माद्यासनाम चाभूमानागसो - पङ्क्तिः

विश्वास-प्रस्तुतिः ...{Loading}...

अजै॑ष्मा॒द्यास॑नाम॒ चाभू॒माना॑गसो व॒यम् ।
जा॒ग्र॒त्स्व॒प्नः सं॑क॒ल्पः पा॒पो यं द्वि॒ष्मस्तं स ऋ॑च्छतु॒ यो नो॒ द्वेष्टि॒ तमृ॑च्छतु ॥