सर्वाष् टीकाः ...{Loading}...
सायण-भाष्यम्
’ अक्षीभ्याम् ’ इति षडृचं द्वादशं सूक्तमानुष्टुभम् । कश्यपगोत्रोत्पन्नो विवृहा नामर्षिः । यक्ष्मनाशनप्रतिपाद्यत्वात्तद्देवताकं कृत्स्नं सूक्तम् । अनुक्रान्तं च -अक्षीभ्यां विवृहा काश्यपो यक्ष्मघ्नम् ’ इति । लैङ्गिको विनियोगः ।।
Jamison Brereton
163 (989)
Against Disease
Vivrhan K ̥ āśyapa
6 verses: anuṣṭubh
Like X.161, this is another charm against disease with Atharvan parallels (AVŚ II.33, AVP IV.7). This hymn provides us with what we might term a body-part litany. The officiant declares the removal of disease from a series of related body parts in each verse, each associated with a particular area of the body—another valuable window on how Vedic peoples divided up and named reality. Although the names of the more standard body parts (eyes, ears, etc.) are well known and have well-established cognates, the identification of some of the more obscure terms is uncertain, though the locational association narrows the range of possibilities.
01 अक्षीभ्यां ते - अनुष्टुप्
विश्वास-प्रस्तुतिः ...{Loading}...
अ॒क्षीभ्या॑न् ते॒ नासि॑काभ्यां॒
कर्णा॑भ्यां॒ चुबु॑का॒दधि॑ ।
यक्ष्मꣳ॑ शीर्ष॒ण्यं॑ म॒स्तिष्का॑ज्
जि॒ह्वाया॒ विवृ॑हामि(=संमृज्य निरस्यामि) ते ।
मूलम् ...{Loading}...
अ॒क्षीभ्यां॑ ते॒ नासि॑काभ्यां॒ कर्णा॑भ्यां॒ छुबु॑का॒दधि॑ ।
यक्ष्मं॑ शीर्ष॒ण्यं॑ म॒स्तिष्का॑ज्जि॒ह्वाया॒ वि वृ॑हामि ते ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - यक्ष्मघ्नं
- ऋषिः - विवृहा काश्यपः
- छन्दः - अनुष्टुप्
Thomson & Solcum
अक्षी꣡भ्यां ते ना꣡सिकाभ्यां
क꣡र्णाभ्यां छु꣡बुकाद् अ꣡धि
य꣡क्ष्मं शीर्षण्य᳡म् मस्ति꣡ष्काज्
जिह्वा꣡या वि꣡ वृहामि ते
Vedaweb annotation
Strata
Popular for linguistic reasons, and possibly also for non-linguistic reasons
Pāda-label
popular;; epic anuṣṭubh (292)
popular;; epic anuṣṭubh (292)
popular;; epic anuṣṭubh (292)
popular;; epic anuṣṭubh (292)
Morph
akṣī́bhyām ← ákṣ- (nominal stem)
{case:ABL, gender:N, number:DU}
nā́sikābhyām ← nā́sikā- (nominal stem)
{case:ABL, gender:F, number:DU}
te ← tvám (pronoun)
{case:DAT, number:SG}
ádhi ← ádhi (invariable)
{}
chúbukāt ← chúbuka- (nominal stem)
{case:ABL, gender:N, number:SG}
kárṇābhyām ← kárṇa- (nominal stem)
{case:ABL, gender:M, number:DU}
mastíṣkāt ← mastíṣka- (nominal stem)
{case:ABL, gender:M, number:SG}
śīrṣaṇyàm ← śīrṣaṇyà- (nominal stem)
{case:ACC, gender:M, number:SG}
yákṣmam ← yákṣma- (nominal stem)
{case:ACC, gender:M, number:SG}
jihvā́yāḥ ← jihvā́- (nominal stem)
{case:ABL, gender:F, number:SG}
te ← tvám (pronoun)
{case:DAT, number:SG}
ví ← ví (invariable)
{}
vr̥hāmi ← √vr̥h- (root)
{number:SG, person:1, mood:IND, tense:PRS, voice:ACT}
पद-पाठः
अ॒क्षीभ्या॑म् । ते॒ । नासि॑काभ्याम् । कर्णा॑भ्याम् । छुबु॑कात् । अधि॑ ।
यक्ष्म॑म् । शी॒र्ष॒ण्य॑म् । म॒स्तिष्का॑त् । जि॒ह्वायाः॑ । वि । वृ॒हा॒मि॒ । ते॒ ॥
Hellwig Grammar
- akṣībhyāṃ ← akṣībhyām ← akṣi
- [noun], ablative, plural
- “eye; akṣi [word]; two.”
- te ← tvad
- [noun], genitive, singular
- “you.”
- nāsikābhyāṃ ← nāsikābhyām ← nāsikā
- [noun], ablative, dual, feminine
- “nose; nāsikā [word]; nostrils.”
- karṇābhyāṃ ← karṇābhyām ← karṇa
- [noun], ablative, dual, masculine
- “ear; Karṇa; karṇa [word]; auricle; fluke; diameter; lobule.”
- chubukād ← chubukāt ← chubuka
- [noun], ablative, singular, neuter
- adhi
- [adverb]
- “on; from; accordingly.”
- yakṣmaṃ ← yakṣmam ← yakṣma
- [noun], accusative, singular, masculine
- “tuberculosis; disease; pulmonary tuberculosis.”
- śīrṣaṇyam ← śīrṣaṇya
- [noun], accusative, singular, masculine
- mastiṣkāj ← mastiṣkāt ← mastiṣka
- [noun], ablative, singular, neuter
- “brain; nape.”
- jihvāyā ← jihvāyāḥ ← jihvā
- [noun], ablative, singular, feminine
- “tongue; tongue; jihvā [word]; fire.”
- vi
- [adverb]
- “apart; away; away.”
- vṛhāmi ← vṛh
- [verb], singular, Present indikative
- “extract.”
- te ← tvad
- [noun], dative, singular
- “you.”
सायण-भाष्यम्
हे यक्ष्मगृहीत ते तव अक्षीभ्यां चक्षुर्भ्यां यक्ष्मरोगं वि वृहामि उद्धारयामि । विश्लेषयामीत्यर्थः ॥ ’ ई च द्विवचने ’ ( पा. सू ७.१. ७७) इत्यक्षिशब्दस्येकारान्तादेशः । स चोदात्तः ॥ तथा नासिकाभ्यां घ्राणेन्द्रियाच्च कर्णाभ्यां श्रोत्राभ्यां च छुबुकात् चुबुकादोष्ठस्याधःप्रदेशाच्च । अधिरनर्थकः । अपि च शीर्षण्यम् । शिरसि भवो रोगः शीर्षण्यः । ’ भवे छन्दसि ’ इति यत् । ’ ये च तद्धिते ’ ( पा. सू. ६. १. ६१) इति शिरसः शीर्षन्नादेशः । ’ ये चाभावकर्मणोः ’ ( पा. सू. ६.४.१६८) इति प्रकृतिभावः ॥ ईदृशं यक्ष्मं रोगं ते तव मस्तिष्कात् । शिरसोऽन्तरवस्थितो मांसविशेषो मस्तिष्कः । तस्मात् जिह्वायाः रसनायाश्च सकाशाद्वि वृहामि उद्धारयामि । पृथक्करोमीत्यर्थः । ’ वृहू उद्यमने ’ इति धातुः ॥
Wilson
English translation:
“I banish from your eyes, from your nose, from your ears, from your chin, from your head, from yourbrain, from your tongue.”
Jamison Brereton
From your eyes, your nostrils, your ears, your chin,
I tear the disease of the head out of you—from your brain, your
tongue.
Griffith
FROM both thy nostrils, from thine eyes, from both thine ears and from thy chin,
Forth from thy head and brain and tongue I drive thy malady away.
Geldner
Von deinen Augen, von der Nase, von den Ohren, vom Kinn zieh ich die Auszehrung, die im Kopfe sitzt, vom Gehirn, von der Zunge dir ab.
Grassmann
Aus deinem Augen, den Nasenlöchern, den Ohren, aus dem Gehirne und der Zunge treibe ich fort dir die Krankheit des Kopfes.
Elizarenkova
Из глаз твоих, из ноздрей,
Из ушей, из подбородка,
Якшму головную – из мозга,
Из языка я вырываю у тебя!
अधिमन्त्रम् (VC)
- यक्ष्मघ्नम्
- विवृहा काश्यपः
- अनुष्टुप्
- गान्धारः
ब्रह्ममुनि - विषयः
इस सूक्त में शरीर के भिन्न-भिन्नअङ्गोंकी चिकित्सा करनी चाहिए, सो कैसे-कैसे, यह देखना चाहिए।
ब्रह्ममुनि - पदार्थः
पदार्थान्वयभाषाः - (ते) हे रोगी ! तेरे (अक्षीभ्याम्) दोनों आखों से (नासिकाभ्याम्) नासिका के दोनों छिद्रों से (कर्णाभ्याम्) दोनों कानों से (छुबुकात्-अधि) मुख से (मस्तिष्कात्) मस्तिष्क के अन्दर से (जिह्वायाः) जिह्वा के अन्दर से (ते) तेरे (शीर्षण्यम्) शिर में होनेवाले (यक्ष्मम्) रोग को (विवृहामि) दूर करता हूँ ॥१॥
ब्रह्ममुनि - भावार्थः
भावार्थभाषाः - आँख, कान, नाक और मुख के रोगों को तथा मस्तक और शिर के प्रधान रोगों को दूर करना चाहिए ॥१॥
ब्रह्ममुनि - विषयः
अत्र सूक्ते शरीरस्य भिन्नभिन्नाङ्गानां रोगस्य चिकित्साकरणं विधीयते, कथं कथं च द्रष्ट्रव्यमिति।
ब्रह्ममुनि - पदार्थः
पदार्थान्वयभाषाः - (ते) हे रोगिन् ! तव (अक्षीभ्याम्) नेत्राभ्याम् (नासिकाभ्याम्) नासिकाछिद्राभ्याम् (कर्णाभ्याम्) श्रोत्राभ्याम् (छुबुकात्-अधि) मुखादपि “कः सप्त खानि विततर्द शीर्षणि कर्णाविमौ नासिके चक्षणी मुखम्” [अथर्व० १०।२।६] “छुबुकं मुखम्” [वैद्यक-शब्दसिन्धुः] (मस्तिष्कात्) मस्तकस्याभ्यन्तरात् (जिह्वायाः) रसनायाः (ते) तव (शीर्षण्यं यक्ष्मं विवृहामि) शीर्षगतं रोगं पृथक् करोमि ॥१॥
02 ग्रीवाभ्यस्त उष्णिहाभ्यः - अनुष्टुप्
विश्वास-प्रस्तुतिः ...{Loading}...
ग्री॒वाभ्य॑स्(→पर्वभेदेन बहुवचनम्) त उ॒ष्णिहा॑भ्यः॒(=ग्रीवापृष्ठमूलभ्यः)
कीक॑साभ्यो(=अस्थिभ्यो) ऽनू॒क्या॑त्(=पृष्ठंवशात्) ।
यक्ष्मं॑ दोष॒ण्य॑म् अꣳसा॑भ्यां
बा॒हुभ्यां॒ विवृ॑हामि ते ।
मूलम् ...{Loading}...
ग्री॒वाभ्य॑स्त उ॒ष्णिहा॑भ्यः॒ कीक॑साभ्यो अनू॒क्या॑त् ।
यक्ष्मं॑ दोष॒ण्य१॒॑मंसा॑भ्यां बा॒हुभ्यां॒ वि वृ॑हामि ते ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - यक्ष्मघ्नं
- ऋषिः - विवृहा काश्यपः
- छन्दः - अनुष्टुप्
Thomson & Solcum
ग्रीवा꣡भ्यस् त उष्णि꣡हाभ्यः
की꣡कसाभ्यो अनूकि꣡यात्
य꣡क्ष्मं दोषण्य᳡म् अं꣡साभ्याम्
बाहु꣡भ्यां वि꣡ वृहामि ते
Vedaweb annotation
Strata
Popular for linguistic reasons, and possibly also for non-linguistic reasons
Pāda-label
popular;; epic anuṣṭubh (292)
popular;; epic anuṣṭubh (292)
popular;; epic anuṣṭubh (292)
popular;; epic anuṣṭubh (292)
Morph
grīvā́bhyaḥ ← grīvā́- (nominal stem)
{case:ABL, gender:F, number:PL}
te ← tvám (pronoun)
{case:GEN, number:SG}
uṣṇíhābhyaḥ ← uṣṇíhā- (nominal stem)
{case:ABL, gender:F, number:PL}
anūkyā̀t ← anūkyà- (nominal stem)
{case:ABL, gender:N, number:SG}
kī́kasābhyaḥ ← kī́kasā- (nominal stem)
{case:ABL, gender:F, number:PL}
áṁsābhyām ← áṁsa- (nominal stem)
{case:ABL, gender:M, number:DU}
doṣaṇyàm ← doṣaṇyà- (nominal stem)
{case:ACC, gender:M, number:SG}
yákṣmam ← yákṣma- (nominal stem)
{case:ACC, gender:M, number:SG}
bāhúbhyām ← bāhú- (nominal stem)
{case:ABL, gender:M, number:DU}
te ← tvám (pronoun)
{case:DAT, number:SG}
ví ← ví (invariable)
{}
vr̥hāmi ← √vr̥h- (root)
{number:SG, person:1, mood:IND, tense:PRS, voice:ACT}
पद-पाठः
ग्री॒वाभ्यः॑ । ते॒ । उ॒ष्णिहा॑भ्यः । कीक॑साभ्यः । अ॒नू॒क्या॑त् ।
यक्ष्म॑म् । दो॒ष॒ण्य॑म् । अंसा॑भ्याम् । बा॒हुऽभ्या॑म् । वि । वृ॒हा॒मि॒ । ते॒ ॥
Hellwig Grammar
- grīvābhyas ← grīvābhyaḥ ← grīvā
- [noun], ablative, plural, feminine
- “neck; grīvā [word].”
- ta ← te ← tvad
- [noun], genitive, singular
- “you.”
- uṣṇihābhyaḥ ← uṣṇihā
- [noun], ablative, plural, feminine
- “Uṣṇih; nape.”
- kīkasābhyo ← kīkasābhyaḥ ← kīkasā
- [noun], ablative, plural, feminine
- “vertebra.”
- anūkyāt ← anūkya
- [noun], ablative, singular, neuter
- “spinal column.”
- yakṣmaṃ ← yakṣmam ← yakṣma
- [noun], accusative, singular, masculine
- “tuberculosis; disease; pulmonary tuberculosis.”
- doṣaṇyam ← doṣaṇya
- [noun], accusative, singular, masculine
- aṃsābhyām ← aṃsa
- [noun], ablative, dual, masculine
- “shoulder; aṃsa [word].”
- bāhubhyāṃ ← bāhubhyām ← bāhu
- [noun], ablative, dual, masculine
- “arm; bāhu [word]; elbow; forefoot.”
- vi
- [adverb]
- “apart; away; away.”
- vṛhāmi ← vṛh
- [verb], singular, Present indikative
- “extract.”
- te ← tvad
- [noun], dative, singular
- “you.”
सायण-भाष्यम्
हे व्याधिगृहीत उष्णिहाभ्यः ऊर्ध्वाभिमुखं स्निग्धाभ्य उत्स्नाताभ्यो वा स्नायुभ्यः ग्रीवाभ्यः गलगताभ्यो धमनीभ्यः ते तव यक्ष्मं वि वृहामि । तथा कीकसाभ्यः अस्थिभ्यः अनूक्यात् अस्थिसंधेश्च यक्ष्मं वि वृहामि । ’ उच समवाये ’ । अनूच्यते समवेयत इत्यस्थ्नः संधिरनूक्यः । ऋहलोर्ण्यत् । ’ चजोः कु धिण्ण्यतोः ’ इति कुत्वम् । तित्स्वरितः । अपि च दोष्णोर्भवं दोषण्यम् । पूर्ववद्यति ’ पद्दन्’ इत्यादिना दोःशब्दस्य दोषन्नादेशः । पूर्ववत्प्रकृतिभावः । तमपि यक्ष्मं रोगं ते तव अंसाभ्यां बाहुभ्यां च वि वृहामि । हस्तयोरूर्ध्वभागावंसावधोभागौ बाहू ॥
Wilson
English translation:
“I banish disease from your neck, from your sinews, from your bones, from your joints, from your upperarms, from your shoulders, and from your fore- arms.”
Jamison Brereton
From your neck(bones?), the (bones of the?) nape of your neck, your vertebrae, your backbone,
I tear the disease of the torso out of you—from your shoulders, from your arms.
Griffith
From the neck-tendons and the neck, from the breast-bones and from the spine,
From shoulders, upper, lower arms, I drive thy malady away.
Geldner
Von deinem Nacken, von den Halswirbeln, von den Rippen, vom Rückgrat ziehe ich die Auszehrung, die in den Vorderarmen sitzt, von den Schultern, von den Armen dir ab.
Grassmann
Aus den Halswirbeln, den Nackenwirbeln, aus den Brustrippen, dem Rückgrat, aus Schultern, Armen treibe ich fort die Krankheit der Glieder.
Elizarenkova
Из шеи, из твоего затылка,
Из позвонков, из спинного хребта,
Якшму предплечную, из плеч,
Из рук я вырываю у тебя!
अधिमन्त्रम् (VC)
- यक्ष्मघ्नम्
- विवृहा काश्यपः
- निचृदनुष्टुप्
- गान्धारः
ब्रह्ममुनि - पदार्थः
पदार्थान्वयभाषाः - (ते) हे रोगी ! तेरे (ग्रीवाभ्यः) ग्रीवा-गर्दन की नाड़ियों से (उष्णिहाभ्यः) कण्ठस्थ नाड़ियोंसे (कीकसाभ्यः) कण्ठ कीहड्डियों से (अनूक्यात्) मेरुदण्ड सन्धिसंस्थान से (अंसाभ्याम्) कन्धों से (बाहुभ्याम्) भुजाओं से (ते) तेरे (दोषण्यं यक्ष्मम्) भुजाओं कीनाड़ियों में होनेवाले रोग को (वि वृहामि) पृथक् करता हूँ ॥२॥
ब्रह्ममुनि - भावार्थः
भावार्थभाषाः - रोगी के भिन्न-भिन्न अङ्गों नाड़ीसंस्थानों अस्थिसंस्थानों में जो वातरोगादि बैठ जाता है, उसे भिन्न-भिन्न उपचारों और ओषधियों से दूर करना चाहिये ॥२॥
ब्रह्ममुनि - पदार्थः
पदार्थान्वयभाषाः - (ते) हे रोगिन् ! तव (ग्रीवाभ्यः) ग्रीवप्रदेशेभ्यः (उष्णिहाभ्यः) कष्ठस्थनाडीभ्यः (कीकसाभ्यः) कण्ठस्यास्थिभ्यः (अनूक्यात्) मेरुदण्डसन्धिसंस्थानात् (अंसाभ्याम्) स्कन्धाभ्याम् (बाहुभ्याम्) भुजाभ्याम् (ते) तव (दोषण्यं यक्ष्मम्) भुजसंस्थानसम्बन्धिनं रोगम् (वि वृहामि) पृथक् करोमि ॥२॥
03 आन्त्रेभ्यस्ते गुदाभ्यो - अनुष्टुप्
विश्वास-प्रस्तुतिः ...{Loading}...
आ॒न्त्रेभ्य॑स् ते॒ गुदा॑भ्यो
वनि॒ष्ठोर्(=वपाया) हृद॑या॒द् अधि॑ ।
यक्ष्मं॒ मत॑स्नाभ्यां(=फुप्फुसाभ्याम्?) य॒क्नः(=यकृतः)
प्ला॒शिभ्यो॒(=पर्शुभ्यः) विवृ॑हामि ते ।
मूलम् ...{Loading}...
आ॒न्त्रेभ्य॑स्ते॒ गुदा॑भ्यो वनि॒ष्ठोर्हृद॑या॒दधि॑ ।
यक्ष्मं॒ मत॑स्नाभ्यां य॒क्नः प्ला॒शिभ्यो॒ वि वृ॑हामि ते ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - यक्ष्मघ्नं
- ऋषिः - विवृहा काश्यपः
- छन्दः - अनुष्टुप्
Thomson & Solcum
आन्त्रे꣡भ्यस् ते गु꣡दाभियो
वनिष्ठो꣡र् हृ꣡दयाद् अ꣡धि
य꣡क्ष्मम् म꣡तस्नाभ्यां यक्नः꣡
प्लाशि꣡भ्यो वि꣡ वृहामि ते
Vedaweb annotation
Strata
Popular for linguistic reasons, and possibly also for non-linguistic reasons
Pāda-label
popular;; epic anuṣṭubh (292)
popular;; epic anuṣṭubh (292)
popular;; epic anuṣṭubh (292)
popular;; epic anuṣṭubh (292)
Morph
āntrébhyaḥ ← āntrá- (nominal stem)
{case:ABL, gender:N, number:PL}
gúdābhyaḥ ← gúdā- (nominal stem)
{case:ABL, gender:M, number:PL}
te ← tvám (pronoun)
{case:DAT, number:SG}
ádhi ← ádhi (invariable)
{}
hŕ̥dayāt ← hŕ̥daya- (nominal stem)
{case:ABL, gender:N, number:SG}
vaniṣṭhóḥ ← vaniṣṭhú- (nominal stem)
{case:ABL, gender:M, number:SG}
mátasnābhyām ← mátasna- (nominal stem)
{case:ABL, gender:N, number:DU}
yaknáḥ ← yákr̥t- ~ yaknáḥ (nominal stem)
{case:ABL, gender:N, number:SG}
yákṣmam ← yákṣma- (nominal stem)
{case:ACC, gender:M, number:SG}
plāśíbhyaḥ ← plāśí- (nominal stem)
{case:ABL, gender:M, number:PL}
te ← tvám (pronoun)
{case:DAT, number:SG}
ví ← ví (invariable)
{}
vr̥hāmi ← √vr̥h- (root)
{number:SG, person:1, mood:IND, tense:PRS, voice:ACT}
पद-पाठः
आ॒न्त्रेभ्यः॑ । ते॒ । गुदा॑भ्यः । व॒नि॒ष्ठोः । हृद॑यात् । अधि॑ ।
यक्ष्म॑म् । मत॑स्नाभ्याम् । य॒क्नः । प्ला॒शिऽभ्यः॑ । वि । वृ॒हा॒मि॒ । ते॒ ॥
Hellwig Grammar
- āntrebhyas ← āntrebhyaḥ ← āntra
- [noun], ablative, plural, neuter
- “intestine; abdomen.”
- te ← tvad
- [noun], genitive, singular
- “you.”
- gudābhyo ← gudābhyaḥ ← gudā
- [noun], ablative, plural, feminine
- “intestine.”
- vaniṣṭhor ← vaniṣṭhoḥ ← vaniṣṭhu
- [noun], ablative, singular, masculine
- “viscera.”
- hṛdayād ← hṛdayāt ← hṛdaya
- [noun], ablative, singular, neuter
- “heart; heart; mind; hṛdaya [word]; science; thorax; Aṣṭāṅgahṛdayasaṃhitā; soul.”
- adhi
- [adverb]
- “on; from; accordingly.”
- yakṣmam ← yakṣma
- [noun], accusative, singular, masculine
- “tuberculosis; disease; pulmonary tuberculosis.”
- matasnābhyāṃ ← matasnābhyām ← matasna
- [noun], ablative, dual, neuter
- yaknaḥ ← yakṛt
- [noun], ablative, singular
- “liver.”
- plāśibhyo ← plāśibhyaḥ ← plāśi
- [noun], ablative, plural, masculine
- vi
- [adverb]
- “apart; away; away.”
- vṛhāmi ← vṛh
- [verb], singular, Present indikative
- “extract.”
- te ← tvad
- [noun], dative, singular
- “you.”
सायण-भाष्यम्
हे यक्ष्माभिभूत ते तव आन्त्रेभ्यः । आन्त्रं पुरीतदन्नपानयोराधानभूतम् । तत्संबन्धिभ्यः स्नायुभ्यः गुदाभ्यः याभिर्नाडीभिरन्नरसः समानवायुना धातुषु नीयते ताभ्यो नाडीभ्यश्च सकाशात् यक्ष्मं वि वृहामि । तथा वनिष्ठोः स्थविरान्त्रात् हृदयादधि हृदयपुण्डरीकाच्च यक्ष्मं वि वृहामि । अपि च ते तव मतस्नाभ्याम् । मतस्नौ पार्श्वयोर्वर्तमानावाम्रफलाकृती वृक्कौ । ताभ्यां यक्नः। हृदयसमीपे वर्तमानः कालमांसविशेषो यकृत् । तस्माच्च । ’ पद्दन् ’ इत्यादिना यकृच्छब्दस्य यकन्नादेशः । प्लाशिभ्यः अन्येभ्योऽपि क्लोमप्लीहादिसंज्ञेभ्यश्च मांसेभ्यश्च यक्ष्मं रोगं वि वृहामि उत्क्षिपामि ॥
Wilson
English translation:
“I banish disease from your entrails, from your anus, from your abdomen, and from your heart, fromyour kidneys, from your liver, from your (other) viscera.”
Commentary by Sāyaṇa: Ṛgveda-bhāṣya
Kidneys: bones near the heart; or, kidneys, made likethe fruit of the mango tree, being in both sides of the body
Jamison Brereton
From your entrails, your guts, your rectum, your heart,
I tear out the disease—from your kidneys, your liver, your intestines.
Griffith
From viscera and all within, forth from the rectum, from the heart,
From kidneys, liver, and from spleen, I drive thy malady away.
Geldner
Aus deinen Eingeweiden, den Därmen, dem Mastdarm, aus dem Herzen, aus den Nieren, aus der Leber, aus dem Gekröse zieh ich dir die Auszehrung ab.
Grassmann
Aus deinen Eingeweiden, den Gedärmen, dem Mastdarm, dem Herzen, aus den Lungen, aus der Leber, aus der Milz treibe ich dir die Krankheit fort.
Elizarenkova
Из внутренностей, из твоих кишок,
Из прямой кишки, из сердца,
Якшму из почек, из печени,
Из потрохов я вырываю у тебя!
अधिमन्त्रम् (VC)
- यक्ष्मघ्नम्
- विवृहा काश्यपः
- निचृदनुष्टुप्
- गान्धारः
ब्रह्ममुनि - पदार्थः
पदार्थान्वयभाषाः - (ते) तेरे (आन्त्रेभ्यः) आँतों से (गुदाभ्यः) मलस्थानों से (वनिष्ठोः) स्थूल आँत से (हृदयात्-अधि) हृदय के अन्दर से (मतस्नाभ्याम्) दोनों गुर्दों से (यक्नः) यकृत् से-जिगर से (प्लाशिभ्यः)प्लीहस्थानोंसे-तिल्ली के भागों से (यक्ष्मं वि वृहामि) रोग को पृथक् करता हूँ ॥३॥
ब्रह्ममुनि - भावार्थः
भावार्थभाषाः - रोगी के आँतों, गुदा, मूल आँत, हृदय, गुर्दों, यकृत्, प्लीहा में होनेवाले रोग को दूर करना चाहिये ॥३॥
ब्रह्ममुनि - पदार्थः
पदार्थान्वयभाषाः - (ते) तव (आन्त्रेभ्यः) पाचनस्थानेभ्यः (गुदाभ्यः) गुदस्थानेभ्यो मलस्थानेभ्यः (वनिष्ठोः) स्थूलान्त्रात् (हृदयात्-अधि) हृदयान्तर्गतात् (मतस्नाभ्याम्) वृक्काभ्याम् (यक्नः) यकृतः (प्लाशिभ्यः) प्लीहस्थानेभ्यः (यक्ष्मं विवृहामि) रोगं पृथक् करोमि ॥३॥
04 ऊरुभ्यां ते - अनुष्टुप्
विश्वास-प्रस्तुतिः ...{Loading}...
ऊ॒रुभ्या॑न् ते ऽष्ठी॒वद्भ्यां॒(=ऊरुजान्वोः सन्धिभ्याम्)
जङ्घा॑भ्यां॒ प्रप॑दाभ्याम् ।
यक्ष्म॒२ꣳ॒ श्रोणी॑भ्यां भा॒सदा॑द्(=गुह्यप्रदेशात्)
ध्व॒ꣳ॒ससो॒(=नाभेः/ गुदवलयात्) विवृ॑हामि ते ।
मूलम् ...{Loading}...
ऊ॒रुभ्यां॑ ते अष्ठी॒वद्भ्यां॒ पार्ष्णि॑भ्यां॒ प्रप॑दाभ्याम् ।
यक्ष्मं॒ श्रोणि॑भ्यां॒ भास॑दा॒द्भंस॑सो॒ वि वृ॑हामि ते ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - यक्ष्मघ्नं
- ऋषिः - विवृहा काश्यपः
- छन्दः - अनुष्टुप्
Thomson & Solcum
ऊरु꣡भ्यां ते अष्ठीव꣡द्भ्याम्
पा꣡र्ष्णिभ्याम् प्र꣡पदाभियाम्
य꣡क्ष्मं श्रो꣡णिभ्याम् भा꣡सदाद्
भं꣡ससो वि꣡ वृहामि ते
Vedaweb annotation
Strata
Popular for linguistic reasons, and possibly also for non-linguistic reasons
Pāda-label
popular;; epic anuṣṭubh (292)
popular;; epic anuṣṭubh (292)
popular;; epic anuṣṭubh (292)
popular;; epic anuṣṭubh (292)
Morph
aṣṭhīvádbhyām ← aṣṭhīvánt- (nominal stem)
{case:ABL, gender:M, number:DU}
te ← tvám (pronoun)
{case:DAT, number:SG}
ūrúbhyām ← ūrú- (nominal stem)
{case:ABL, gender:M, number:DU}
pā́rṣṇibhyām ← pā́rṣṇi- (nominal stem)
{case:ABL, gender:F, number:DU}
prápadābhyām ← prápada- (nominal stem)
{case:ABL, gender:N, number:DU}
bhā́sadāt ← bhā́sada- (nominal stem)
{case:ABL, gender:M, number:SG}
śróṇibhyām ← śróṇi- (nominal stem)
{case:ABL, gender:F, number:DU}
yákṣmam ← yákṣma- (nominal stem)
{case:ACC, gender:M, number:SG}
bháṁsasaḥ ← bháṁsas- (nominal stem)
{case:ABL, gender:N, number:SG}
te ← tvám (pronoun)
{case:DAT, number:SG}
ví ← ví (invariable)
{}
vr̥hāmi ← √vr̥h- (root)
{number:SG, person:1, mood:IND, tense:PRS, voice:ACT}
पद-पाठः
ऊ॒रुऽभ्या॑म् । ते॒ । अ॒ष्ठी॒वत्ऽभ्या॑म् । पार्ष्णि॑ऽभ्याम् । प्रऽप॑दाभ्याम् ।
यक्ष्म॑म् । श्रोणि॑ऽभ्याम् । भास॑दात् । भंस॑सः । वि । वृ॒हा॒मि॒ । ते॒ ॥
Hellwig Grammar
- ūrubhyāṃ ← ūrubhyām ← ūru
- [noun], ablative, dual, masculine
- “thigh; ūru [word]; ūru; shank.”
- te ← tvad
- [noun], genitive, singular
- “you.”
- aṣṭhīvadbhyām ← aṣṭhīvant
- [noun], ablative, dual, masculine
- “knee; aṣṭhīvant [word].”
- pārṣṇibhyām ← pārṣṇi
- [noun], ablative, dual, masculine
- “heel; rear.”
- prapadābhyām ← prapada
- [noun], ablative, dual, neuter
- “tiptoe.”
- yakṣmaṃ ← yakṣmam ← yakṣma
- [noun], accusative, singular, masculine
- “tuberculosis; disease; pulmonary tuberculosis.”
- śroṇibhyām ← śroṇi
- [noun], ablative, dual, masculine
- “hip; pelvis; buttocks.”
- bhāsadād ← bhāsadāt ← bhāsada
- [noun], ablative, singular, masculine
- bhaṃsaso ← bhaṃsasaḥ ← bhaṃsas
- [noun], ablative, singular, neuter
- “loins.”
- vi
- [adverb]
- “apart; away; away.”
- vṛhāmi ← vṛh
- [verb], singular, Present indikative
- “extract.”
- te ← tvad
- [noun], dative, singular
- “you.”
सायण-भाष्यम्
हे रुग्ण ते तव ऊरुभ्याम् अष्ठीवद्भ्यां जानुभ्यां च यक्ष्मं वि वृहामि । तथा पार्ष्णिभ्यां पादस्यापरभागाभ्यां प्रपदाभ्यां पादाग्राभ्यां च यक्ष्मं वि वृहामि । अपि च श्रोणिभ्यां जघनाभ्यां च यक्ष्मं वि वृहामि । तथा भासदात् । भसत् कटिप्रदेशः । तत्संबन्धात् भससः भासमानात् पायोः ते तव यक्ष्मं वि वृहामि ॥
Wilson
English translation:
“I banish disease from your thighs, from your knees, from your heels, from your toes, from your loins,from your buttocks, from your private parts.”
Jamison Brereton
From your thighs, your knee-sockets, your heels, the front of your feet, I tear out the disease—from your hips, your backside, your buttocks.
Griffith
From thighs, from knee-caps, and from heels, and from the forepart of the feet,
From hips from stomach, and from groin I drive thy malady away.
Geldner
Von deinen Schenkeln, von den Kniescheiben, von den Fersen, von den Fußspitzen, von den Hüften, vom Hintern, von der Scham zieh ich dir die Auszehrung ab.
Grassmann
Aus deinen Schenkeln, den Kniescheiben, den Fersen, den Fussspitzen, aus den Hüften, den Hinterbacken, dem After treibe ich dir die Krankheit fort.
Elizarenkova
Из ляжек, из твоих коленных чашечек,
Из пяток, из носков,
Якшму из бедер, из зада,
Из промежности я вырываю у тебя!
अधिमन्त्रम् (VC)
- यक्ष्मघ्नम्
- विवृहा काश्यपः
- निचृदनुष्टुप्
- गान्धारः
ब्रह्ममुनि - पदार्थः
पदार्थान्वयभाषाः - (ते) हे रोगी ! तेरे (उरुभ्याम्) दोनों जङ्घाओं से (अष्ठीवद्भ्याम्) दोनों घुटनों से (पार्ष्णिभ्याम्) दोनों एड़ियों से (प्रपदाभ्याम्) दोनोंपञ्जोंसे (श्रोणिभ्याम्) दोनों कूल्हों से (भासदात्) जङ्घा की हड्डी से (भंससः) गुप्त स्थान से (ते)तेरे (यक्ष्मं वि वृहामि) रोग को दूर करता हूँ ॥४॥
ब्रह्ममुनि - भावार्थः
भावार्थभाषाः - मन्त्रों में कहे उक्त अङ्गों से रोग को हटाना चाहिये ॥४॥
ब्रह्ममुनि - पदार्थः
पदार्थान्वयभाषाः - (ते) तव (ऊरुभ्याम्) जङ्घाभ्याम् (अष्ठीवद्भ्याम्) जानुभ्याम् (पार्ष्णिभ्याम्) पादजङ्घासन्धिस्थानाभ्याम् (प्रपदाभ्याम्) पादाग्राभ्याम् (श्रोणिभ्याम्) जङ्घाकटिसन्धिभ्याम् (भासदात्) जङ्घामध्यस्थानात् (भंससः) गुप्तस्थानात् (यक्ष्मं वि वृहामि) रोगं तव निस्सारयामि ॥४॥
05 मेहनाद्वनङ्करणाल्लोमभ्यस्ते नखेभ्यः - अनुष्टुप्
विश्वास-प्रस्तुतिः ...{Loading}...
मेह॑नाद्वनं॒कर॑णा॒ल्लोम॑भ्यस्ते न॒खेभ्यः॑ ।
यक्ष्मं॒ सर्व॑स्मादा॒त्मन॒स्तमि॒दं वि वृ॑हामि ते ॥
मूलम् ...{Loading}...
मेह॑नाद्वनं॒कर॑णा॒ल्लोम॑भ्यस्ते न॒खेभ्यः॑ ।
यक्ष्मं॒ सर्व॑स्मादा॒त्मन॒स्तमि॒दं वि वृ॑हामि ते ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - यक्ष्मघ्नं
- ऋषिः - विवृहा काश्यपः
- छन्दः - अनुष्टुप्
Thomson & Solcum
मे꣡हनाद् वनंक꣡रणाल्
लो꣡मभ्यस् ते नखे꣡भियः
य꣡क्ष्मं स꣡र्वस्माद् आत्म꣡नस्
त꣡म् इदं꣡ वि꣡ वृहामि ते
Vedaweb annotation
Strata
Popular for linguistic reasons, and possibly also for non-linguistic reasons
Pāda-label
popular;; epic anuṣṭubh (292)
popular;; epic anuṣṭubh (292)
popular;; epic anuṣṭubh (292)
popular;; epic anuṣṭubh (292)
Morph
méhanāt ← méhana- (nominal stem)
{case:ABL, gender:N, number:SG}
vanaṁkáraṇāt ← vanaṁkáraṇa- (nominal stem)
{case:ABL, gender:N, number:SG}
lómabhyaḥ ← lóman- (nominal stem)
{case:DAT, gender:N, number:PL}
nakhébhyaḥ ← nakhá- (nominal stem)
{case:ABL, gender:M, number:PL}
te ← tvám (pronoun)
{case:DAT, number:SG}
ātmánaḥ ← ātmán- (nominal stem)
{case:ABL, gender:M, number:SG}
sárvasmāt ← sárva- (nominal stem)
{case:ABL, gender:M, number:SG}
yákṣmam ← yákṣma- (nominal stem)
{case:ACC, gender:M, number:SG}
idám ← ayám (pronoun)
{case:NOM, gender:N, number:SG}
tám ← sá- ~ tá- (pronoun)
{case:ACC, gender:M, number:SG}
te ← tvám (pronoun)
{case:DAT, number:SG}
ví ← ví (invariable)
{}
vr̥hāmi ← √vr̥h- (root)
{number:SG, person:1, mood:IND, tense:PRS, voice:ACT}
पद-पाठः
मेह॑नात् । व॒न॒म्ऽकर॑णात् । लोम॑ऽभ्यः । ते॒ । न॒खेभ्यः॑ ।
यक्ष्म॑म् । सर्व॑स्मात् । आ॒त्मनः॑ । तम् । इ॒दम् । वि । वृ॒हा॒मि॒ । ते॒ ॥
Hellwig Grammar
- mehanād ← mehanāt ← mehana
- [noun], ablative, singular, neuter
- “penis; urinary system.”
- vanaṅkaraṇāl ← vanaṅkaraṇāt ← vanaṃkaraṇa
- [noun], ablative, singular, neuter
- lomabhyas ← lomabhyaḥ ← loman
- [noun], ablative, plural, neuter
- “hair; loman [word]; body hair.”
- te ← tvad
- [noun], genitive, singular
- “you.”
- nakhebhyaḥ ← nakha
- [noun], ablative, plural, masculine
- “fingernail; claw; nakha [word]; toenail.”
- yakṣmaṃ ← yakṣmam ← yakṣma
- [noun], accusative, singular, masculine
- “tuberculosis; disease; pulmonary tuberculosis.”
- sarvasmād ← sarvasmāt ← sarva
- [noun], ablative, singular, masculine
- “all(a); whole; complete; sarva [word]; every(a); each(a); all; entire; sāṃnipātika; manifold; complete; all the(a); different; overall.”
- ātmanas ← ātmanaḥ ← ātman
- [noun], ablative, singular, masculine
- “self; nature; Ātman; mind; soul; self; body; character; ātman [word]; person; life; peculiarity.”
- tam ← tad
- [noun], accusative, singular, masculine
- “this; he,she,it (pers. pron.); respective(a); that; nominative; then; particular(a); genitive; instrumental; accusative; there; tad [word]; dative; once; same.”
- idaṃ ← idam
- [noun], accusative, singular, neuter
- “this; he,she,it (pers. pron.); here.”
- vi
- [adverb]
- “apart; away; away.”
- vṛhāmi ← vṛh
- [verb], singular, Present indikative
- “extract.”
- te ← tvad
- [noun], dative, singular
- “you.”
सायण-भाष्यम्
वनंकरणात् । वनमुदकं शारीरम् । तत्क्रियते विसृज्यते येन तद्वनंकरणम् । तस्मात् मेहनात् मेढ्रात् ते तव लोमभ्यः नखेभ्यः च यक्ष्मं वि वृहामि । किं बहुना । इदम् इदानीं तं यक्ष्मं सर्वस्मादात्मनः कृत्स्नादेव ते तव शरीरात् वि वृहामि ॥
Wilson
English translation:
“I banish disease from your urethra, from your bladder, from your hair, from your nails, from your wholeperson.”
Jamison Brereton
From your urinator, your love-maker, your hair, your nails,
I tear this disease here out—from your whole body.
Griffith
From what is voided from within, and from thy hair, and from they nails,
From all thyself from top to toe, I drive thy malady away.
Geldner
Von der Harnröhre, von der Blase, von deinen Haaren, den Nägeln, vom ganzen Körper zieh ich dir jetzt die Auszehrung ab.
Grassmann
Aus deiner Scham, deiner Harnröhre, aus Haaren und Nägeln, aus deinem ganzen Leibe treibe ich dir jetzt diese Krankheit fort.
Elizarenkova
Из мочеточника, из мочевого пузыря,
Из волосков на теле, из твоих ногтей,
Якшму – из всего тела
Ее я тут вырываю у тебя!
अधिमन्त्रम् (VC)
- यक्ष्मघ्नम्
- विवृहा काश्यपः
- निचृदनुष्टुप्
- गान्धारः
ब्रह्ममुनि - पदार्थः
पदार्थान्वयभाषाः - (ते) हे रोगी ! तेरे (वनंकरणात्-मेहनात्) वननीय शुक्रसम्पादक मूत्रेन्द्रिय से (लोमभ्यः) लोमस्थानों से-केशस्थानों से (नखेभ्यः) नखस्थानों से (सर्वस्मात्-आत्मनः) सारे शरीर से (तम्-इदम्) तेरे इस रोग को (वि वृहामि) दूर करता हूँ-अलग करता हूँ ॥५॥
ब्रह्ममुनि - भावार्थः
भावार्थभाषाः - बालों और नखों के स्थानों से, गुप्तेन्द्रिय से, सारे शरीर से रोगों को दूर करना चाहिये ॥५॥
ब्रह्ममुनि - पदार्थः
पदार्थान्वयभाषाः - (ते) तव (वनंकरणात्-मेहनात्) वननीयशुक्रसम्पादकान्मेहनस्थानात् गुप्तेन्द्रियात् (लोमभ्यः) लोमस्थानेभ्यः (नखेभ्यः) नखस्थानेभ्यः (सर्वस्मात्-आत्मनः) सर्वस्माच्छरीरात् “आत्मा वै तनूः” [श० ६।७।२।६] (तम्-इदं-विवृहामि) तं रोगं दूरीकरोमि ॥५॥
06 अङ्गादङ्गाल्लोम्नोलोम्नो जातम् - अनुष्टुप्
विश्वास-प्रस्तुतिः ...{Loading}...
अङ्गा॑दङ्गा॒ल्लोम्नो॑लोम्नो जा॒तं पर्व॑णिपर्वणि ।
यक्ष्मं॒ सर्व॑स्मादा॒त्मन॒स्तमि॒दं वि वृ॑हामि ते ॥
मूलम् ...{Loading}...
अङ्गा॑दङ्गा॒ल्लोम्नो॑लोम्नो जा॒तं पर्व॑णिपर्वणि ।
यक्ष्मं॒ सर्व॑स्मादा॒त्मन॒स्तमि॒दं वि वृ॑हामि ते ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - यक्ष्मघ्नं
- ऋषिः - विवृहा काश्यपः
- छन्दः - अनुष्टुप्
Thomson & Solcum
अ꣡ङ्गाद्-अङ्गाल् लो꣡म्नो-लोम्नो
जात꣡म् प꣡र्वणि-पर्वणि
य꣡क्ष्मं स꣡र्वस्माद् आत्म꣡नस्
त꣡म् इदं꣡ वि꣡ वृहामि ते
Vedaweb annotation
Strata
Popular for linguistic reasons, and possibly also for non-linguistic reasons
Pāda-label
popular;; epic anuṣṭubh (292)
popular;; epic anuṣṭubh (292)
popular;; epic anuṣṭubh (292);; repeated line
popular;; epic anuṣṭubh (292);; repeated line
Morph
áṅgād-aṅgāt ← áṅga- (nominal stem)
{case:ABL, gender:N, number:SG}
lómno-lomnaḥ ← lóman- (nominal stem)
{case:ABL, gender:N, number:SG}
jātám ← √janⁱ- (root)
{case:NOM, gender:M, number:SG, non-finite:PPP}
párvaṇi-parvaṇi ← párvan- (nominal stem)
{case:LOC, gender:N, number:SG}
ātmánaḥ ← ātmán- (nominal stem)
{case:ABL, gender:M, number:SG}
sárvasmāt ← sárva- (nominal stem)
{case:ABL, gender:M, number:SG}
yákṣmam ← yákṣma- (nominal stem)
{case:ACC, gender:M, number:SG}
idám ← ayám (pronoun)
{case:NOM, gender:N, number:SG}
tám ← sá- ~ tá- (pronoun)
{case:ACC, gender:M, number:SG}
te ← tvám (pronoun)
{case:DAT, number:SG}
ví ← ví (invariable)
{}
vr̥hāmi ← √vr̥h- (root)
{number:SG, person:1, mood:IND, tense:PRS, voice:ACT}
पद-पाठः
अङ्गा॑त्ऽअङ्गात् । लोम्नः॑ऽलोम्नः । जा॒तम् । पर्व॑णिऽपर्वणि ।
यक्ष्म॑म् । सर्व॑स्मात् । आ॒त्मनः॑ । तम् । इ॒दम् । वि । वृ॒हा॒मि॒ । ते॒ ॥
Hellwig Grammar
- aṅgād ← aṅgāt ← aṅga
- [noun], ablative, singular, neuter
- “body part; body; part; limb; extremity; Vedāṅga; section; root; army unit; aṅga [word]; subsection; aṅgamantra; part; body; ingredient.”
- aṅgāl ← aṅgāt ← aṅga
- [noun], ablative, singular, neuter
- “body part; body; part; limb; extremity; Vedāṅga; section; root; army unit; aṅga [word]; subsection; aṅgamantra; part; body; ingredient.”
- lomno ← lomnaḥ ← loman
- [noun], ablative, singular, neuter
- “hair; loman [word]; body hair.”
- lomno ← lomnaḥ ← loman
- [noun], ablative, singular, neuter
- “hair; loman [word]; body hair.”
- jātam ← jan
- [verb noun], accusative, singular
- “become; originate; be born; transform; happen; result; grow; beget; produce; create; conceive; separate; cause; give birth; grow; produce; generate; be; become; arise; come on.”
- parvaṇi ← parvan
- [noun], locative, singular, neuter
- “joint; knot; festival; day; articulation; knot.”
- parvaṇi ← parvan
- [noun], locative, singular, neuter
- “joint; knot; festival; day; articulation; knot.”
- yakṣmaṃ ← yakṣmam ← yakṣma
- [noun], accusative, singular, masculine
- “tuberculosis; disease; pulmonary tuberculosis.”
- sarvasmād ← sarvasmāt ← sarva
- [noun], ablative, singular, masculine
- “all(a); whole; complete; sarva [word]; every(a); each(a); all; entire; sāṃnipātika; manifold; complete; all the(a); different; overall.”
- ātmanas ← ātmanaḥ ← ātman
- [noun], ablative, singular, masculine
- “self; nature; Ātman; mind; soul; self; body; character; ātman [word]; person; life; peculiarity.”
- tam ← tad
- [noun], accusative, singular, masculine
- “this; he,she,it (pers. pron.); respective(a); that; nominative; then; particular(a); genitive; instrumental; accusative; there; tad [word]; dative; once; same.”
- idaṃ ← idam
- [noun], accusative, singular, neuter
- “this; he,she,it (pers. pron.); here.”
- vi
- [adverb]
- “apart; away; away.”
- vṛhāmi ← vṛh
- [verb], singular, Present indikative
- “extract.”
- te ← tvad
- [noun], dative, singular
- “you.”
सायण-भाष्यम्
अङ्गादङ्गात् सर्वेभ्योऽङ्गेभ्यः लोम्नोलोम्नः सर्वेभ्यो लोमभ्यश्च पर्वणिपर्वणि अवयवानां संधौ जातम् उत्पन्नं यक्ष्मं वि वृहामि । अन्यद्गतम् ॥ ॥ २१ ॥
Wilson
English translation:
“I banish disease from each limb, from each hair, from each joint where it is genitive rated, from your wholeperson.”
Jamison Brereton
From every limb, from every hair, what is born in every joint,
I tear this disease here out—from your whole body.
Griffith
From every member, every hair, disease that comes in every joint,
From all thyself, from top to toe, I drive thy malady away.
Geldner
Von jedem Gliede, von jedem Haare, die in jedem Gelenke entstandene Auszehrung, vom ganzen Körper zieh ich dir jetzt ab.
Grassmann
Aus jedem Glied, aus jedem Haar, aus jedem Gelenke treibe ich die darin erzeugte Krankheit fort; aus deinem ganzen Leibe treibe ich sie dir jetzt fort.
Elizarenkova
Из каждого члена, из каждого волоска,
Возникшую в каждом суставе
Якшму – из всего тела
Ее я тут вырываю у тебя!
अधिमन्त्रम् (VC)
- यक्ष्मघ्नम्
- विवृहा काश्यपः
- अनुष्टुप्
- गान्धारः
ब्रह्ममुनि - पदार्थः
पदार्थान्वयभाषाः - (अङ्गात्-अङ्गात्) अङ्गमात्र से (लोम्नः लोम्नः) प्रत्येक लोमयुक्त स्थान से (पर्वणिपर्वणि-जातम्) प्रतिपर्व-जोड़ में उत्पन्न (यक्ष्मम्) रोग को (सर्वस्मात्-आत्मनः) सारे शरीर से (ते) तेरे (तम्-इदम्) इस रोग को (वि वृहामि) दूर करता हूँ ॥६॥
ब्रह्ममुनि - भावार्थः
भावार्थभाषाः - कुशल वैद्य को प्रत्येक अङ्ग, प्रत्येक जोड़, प्रत्येक लोमस्थान तथा सारे शरीर से रोग को बाहर निकाल देना चाहिये ॥६॥
ब्रह्ममुनि - पदार्थः
पदार्थान्वयभाषाः - (अङ्गात्-अङ्गात्) अङ्गमात्रात् (लोम्नः-लोम्नः) लोमयुक्तस्थानमात्रात् (पर्वणिपर्वणि-जातम्) प्रतिपर्वजातम् (यक्ष्मम्) रोगम् (सर्वस्मात्-आत्मनः) सर्वस्माच्छरीरात् (ते तम्-इदं वि वृहामि) तमिदं रोगं दूरीकरोमि ॥६॥