१५७

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘इमा नु कम्’ इति पञ्चर्चं षष्ठं सूक्तमप्त्यपुत्रस्य भुवनस्यार्षं, भुवनपुत्रस्य साधनसंज्ञस्य वा वैश्वदेवम् । सर्वा द्विपदास्त्रिष्टुभः । तथा चानुक्रान्तम्-‘इमा नु कं भुवन आप्त्यः साधनो वा भौवनो वैश्वदेवं द्वैपदं त्रैष्टुभम्’ इति । दशरात्रस्य द्वितीये छन्दोमे वैश्वदेवशस्त्रे वैश्वदेवान्निविद्धानात् पूर्वमिदं शंसनीयम् । सूत्रितं च-’ आ याहि वनसेमा नु कं बभ्रुरेक इति द्विपदासूक्तानि ’ (आश्व. श्रौ. ८.७ ) इति । षष्ठेऽहनि तृतीयसवने ब्राह्मणाच्छंसिनः उक्थ्यशस्त्र आद्यस्तृचः स्तोत्रियः । ततो द्वे अनुरूपार्थे । सूत्रितं च— ब्राह्मणाच्छंसिन इमा नु कं भुवना सीषधामेति पञ्च’ (आश्व. श्रौ. ८. ३) इति ॥

Jamison Brereton

157 (983)
All Gods
Bhuvana Āptya or Sādhana Bhauvana
5 verses: dvipadā triṣṭubh
Short and simple, this hymn calls for help and cooperation from Indra and a variety of gods in the first three verses. The last two verses are notable for what is probably the only reflection in the R̥gveda of that corporate entity, the Asuras, and of the eternal hostility between them and the Devas (“gods”), ubiquitous in middle Vedic and providing a major mythological cycle in those texts. Elsewhere in the R̥gveda the word ásura generally means “lord” and is applied to gods as well as to humans, viewed positively or negatively. It is only in this very late hymn that we see the germ of the later division of divine beings into the two inimical moieties of Devas and Asuras. For further on this question, which has important implications for Indo Iranian as well as Vedic religion, see Wash Edward Hale (1986) as well as the discus
sion in our introduction and passim.

01 इमा नु - द्विपदा त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

इ॒मा नु कं॒ भुव॑ना सीषधा॒मेन्द्र॑श्च॒ विश्वे॑ च दे॒वाः ॥

02 यज्ञं च - द्विपदा त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

य॒ज्ञं च॑ नस्त॒न्वं॑ च प्र॒जां चा॑दि॒त्यैरिन्द्रः॑ स॒ह ची॑कॢपाति ॥

03 आदित्यैरिन्द्रः सगणो - द्विपदा त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

आ॒दि॒त्यैरिन्द्रः॒ सग॑णो म॒रुद्भि॑र॒स्माकं॑ भूत्ववि॒ता त॒नूना॑म् ॥

04 हत्वाय देवा - द्विपदा त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

ह॒त्वाय॑ दे॒वा असु॑रा॒न्यदाय॑न्दे॒वा दे॑व॒त्वम॑भि॒रक्ष॑माणाः ॥

05 प्रत्यञ्चमर्कमनयञ्छचीभिरादित्स्वधामिषिरां पर्यपश्यन् - द्विपदा त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

प्र॒त्यञ्च॑म॒र्कम॑नय॒ञ्छची॑भि॒रादित्स्व॒धामि॑षि॒रां पर्य॑पश्यन् ॥