१५१

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

श्रद्धया’ इति पञ्चर्चं त्रयोविंशं सुकसूक्तमानुष्टुभं श्रद्धादेवत्यम्। कामगोत्रजा श्रद्धा नामर्षिका । तथा चानुक्रम्यते—श्रद्धया श्रद्धा कामायनी श्राद्धमानुष्टुभं तु ’ इति । लैङ्गिको विनियोगः ॥

Jamison Brereton

151 (977)
Śraddhā
Śraddhā Kāmāyanī
5 verses: anuṣṭubh
The word śraddhā́, often translated “faith,” has a long and culturally freighted his tory in Indic religion. In its Vedic origins it refers not to “faith,” at least in the Western, Christian sense (cf. its Latin cognate credō), but rather to “trust”—espe cially in the efficacy of cultural institutions, and there especially in hospitality and the sacrifice, itself a specialized type of hospitality. (For further discussion see Jamison [1996a: 176–84].)
In this hymn its close ties to the sacrifice are quite clear. Note especially the last verse (5), which makes not-so-veiled reference to the three soma-pressings; the appearance of Vāyu in the previous verse probably refers to the fact that he receives the first soma offering at the Morning Pressing. One of the important facets of trust in the sacrifice is the certainty that a properly performed sacrifice will produce material rewards for the performer, and this belief is reflected throughout the hymn; see especially verses 2–4.

01 श्रद्धयाग्निः समिध्यते - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

श्र॒द्धया॒ग्निः समि॑ध्यते श्र॒द्धया॑ हूयते ह॒विः ।
श्र॒द्धां भग॑स्य मू॒र्धनि॒ वच॒सा वे॑दयामसि ॥

02 प्रियं श्रद्धे - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

प्रि॒यं श्र॑द्धे॒ दद॑तः प्रि॒यं श्र॑द्धे॒ दिदा॑सतः ।
प्रि॒यं भो॒जेषु॒ यज्व॑स्वि॒दं म॑ उदि॒तं कृ॑धि ॥

03 यथा देवा - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

यथा॑ दे॒वा असु॑रेषु श्र॒द्धामु॒ग्रेषु॑ चक्रि॒रे ।
ए॒वं भो॒जेषु॒ यज्व॑स्व॒स्माक॑मुदि॒तं कृ॑धि ॥

04 श्रद्धां देवा - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

श्र॒द्धां दे॒वा यज॑माना वा॒युगो॑पा॒ उपा॑सते ।
श्र॒द्धां हृ॑द॒य्य१॒॑याकू॑त्या श्र॒द्धया॑ विन्दते॒ वसु॑ ॥

05 श्रद्धां प्रातर्हवामहे - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

श्र॒द्धां प्रा॒तर्ह॑वामहे श्र॒द्धां म॒ध्यन्दि॑नं॒ परि॑ ।
श्र॒द्धां सूर्य॑स्य नि॒म्रुचि॒ श्रद्धे॒ श्रद्धा॑पये॒ह नः॑ ॥