१५०

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

’ समिद्धः ’ इति पञ्चर्चं द्वाविंशं सूक्तं वसिष्ठपुत्रस्य मृळीकस्यार्षमाग्नेयम् । चतुर्थीपञ्चम्यानुपरिष्टाज्ज्योतिषी त्रिद्वादशाष्टकवत्यौ । अक्षरव्यूहेन चतुर्थी जगती वा । शिष्टा बृहत्यः । तथा चानुक्रान्तं-’ समिद्धो मृळीको वासिष्ठ आग्नेयं बार्हतमन्येपञ उपरिष्टाज्ज्योतिषी जगत्युपान्त्या वा ‘इति । गतो विनियोगः ।।

Jamison Brereton

150 (976)
Agni
Mrḍ̥ īka Vāsiṣṭha
5 verses: br̥hatī 1–3, upariṣṭājjyotis or jagatī 4, upariṣṭājjyotis 5
A simple hymn with a rigid skeletal structure, despite the variety of meters. The last pāda of every verse begins with a form of mr̥ḍīká “grace, mercy,” in all but verse 4 the dative mr̥ḍīkā́ya. (This repetition is clearly responsible for the Anukramaṇī’s ascription to a poet with the given name Mr̥ḍīka.) The object of the poet’s address throughout is the god Agni; for the first half of the hymn (through vs. 3ab) he is unnamed though easily identifiable from his attributes; from then on a form of his name opens every hemistich. The contents of the hymn are quite straightfor
ward: Agni is urged to come to our sacrifice, bringing the gods along. In the final verse (5) his aid to various legendary humans is recalled, and the poet names him self as Vasiṣṭha (or “best one”)—again, no doubt responsible for the Anukramaṇī’s patronymic Vāsiṣṭha, although the distinctive clan refrain of the Vasiṣṭhas is not present.
The final two verses also contain the epithet puróhita, literally “set in front,” applied first to Agni (4a) and then to the poet Vasiṣṭha (5cd). Ritually speaking the sacrificial fire is indeed “set in front”: the offering fire is established on the eastern edge of the ritual ground. However, there is no clear ritual reason to refer to the poet as “set in front,” and it seems likely that in this late hymn the term has already become the designation of a particular type of priest, in later times the king’s “house-priest.”

01 समिद्धश्चित्समिध्यसे देवेभ्यो - बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

समि॑द्धश्चि॒त्समि॑ध्यसे दे॒वेभ्यो॑ हव्यवाहन ।
आ॒दि॒त्यै रु॒द्रैर्वसु॑भिर्न॒ आ ग॑हि मृळी॒काय॑ न॒ आ ग॑हि ॥

02 इमं यज्ञमिदम् - बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

इ॒मं य॒ज्ञमि॒दं वचो॑ जुजुषा॒ण उ॒पाग॑हि ।
मर्ता॑सस्त्वा समिधान हवामहे मृळी॒काय॑ हवामहे ॥

03 त्वामु जातवेदसम् - बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

त्वामु॑ जा॒तवे॑दसं वि॒श्ववा॑रं गृणे धि॒या ।
अग्ने॑ दे॒वाँ आ व॑ह नः प्रि॒यव्र॑तान्मृळी॒काय॑ प्रि॒यव्र॑तान् ॥

04 अग्निर्देवो देवानामभवत्पुरोहितोऽग्निम् - उपरिष्टाज्ज्योतिर्जगती वा

विश्वास-प्रस्तुतिः ...{Loading}...

अ॒ग्निर्दे॒वो दे॒वाना॑मभवत्पु॒रोहि॑तो॒ऽग्निं म॑नु॒ष्या॒३॒॑ ऋष॑यः॒ समी॑धिरे ।
अ॒ग्निं म॒हो धन॑साताव॒हं हु॑वे मृळी॒कं धन॑सातये ॥

05 अग्निरत्रिं भरद्वाजम् - उपरिष्टाज्ज्योतिः

विश्वास-प्रस्तुतिः ...{Loading}...

अ॒ग्निरत्रिं॑ भ॒रद्वा॑जं॒ गवि॑ष्ठिरं॒ प्राव॑न्नः॒ कण्वं॑ त्र॒सद॑स्युमाह॒वे ।
अ॒ग्निं वसि॑ष्ठो हवते पु॒रोहि॑तो मृळी॒काय॑ पु॒रोहि॑तः ॥