१४५

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

’ इमाम्’ इति षडृचं सप्तदशं सूक्तमिन्द्राण्या आर्षम् । षष्ठी पङ्क्तिः शिष्टा अनुष्टुभः । अनेन सूक्तेन सपन्या बाधनं प्रतिपाद्यते । अत एतत्सूक्तजपादिना सपन्या विनाशो भवति । अतस्तद्देवताकमिदम् । तथा चानुक्रान्तम्—- ‘ इमामिन्द्राण्युपनिषत्सपत्नीबाधनमानुष्टुभं तु पङ्क्त्यन्तम् इति । अस्य सूक्तस्य विनियोगो भगवतापस्तम्बेन कस्मिंश्चित् सपत्नीघ्नप्रयोगविशेषे दर्शितः – ‘ त्रिःसप्तैर्यवैः पाठां परिकिरति यदि वारुण्यसि वरुणात्त्वा निष्क्रीणामि यदि सौम्यसि सोमात्त्वा निष्क्रीणामीति । श्वोभूत उत्तरयोत्थाप्योत्तराभिस्तिसृभिरभिमन्त्र्योत्तरया प्रतिच्छन्नां हस्तयोराबध्य शय्याकाले बाहुभ्यां भर्तारं परिगृह्णीयादुपधानलिङ्गया। वश्यो भवति । सपत्नीबाधनं च ’ ( आप. गृ. ९. ५. ८/३.९.८) इति । अयमर्थः । आद्यया पाठा नामौषधिः खातव्या । ततस्तिसृभिरोषधेरभि, मन्त्रणम् । षष्ठ्याबद्धा सौषधिर्यथा भर्तारं स्पृशति तथा तस्य भर्तुरालिङ्गनमिति ।।

Jamison Brereton

145 (971)
Against Cowives
Indrāṇī
6 verses: anuṣṭubh, except paṅkti 6
Attributed to Indra’s wife, Indrāṇī, this hymn is spoken in the 1st person by a woman conjuring against her cowife for the affections of their joint husband. In Atharvan style (and with an Atharvaveda correspondent, AVŚ III.18), it combines ritual/magic action with a verbal spell. The speaker digs the efficacious plant (vss. 1–2) and applies the plant to her husband (vs. 6), while confidently proclaiming her victory over her rival (esp. vss. 3–5). A similar hymn against cowives is found at X.159.

01 इमां खनाम्योषधिम् - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

इ॒मां ख॑ना॒म्योष॑धिं वी॒रुधं॒ बल॑वत्तमाम् ।
यया॑ स॒पत्नीं॒ बाध॑ते॒ यया॑ संवि॒न्दते॒ पति॑म् ॥

02 उत्तानपर्णे सुभगे - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

उत्ता॑नपर्णे॒ सुभ॑गे॒ देव॑जूते॒ सह॑स्वति ।
स॒पत्नीं॑ मे॒ परा॑ धम॒ पतिं॑ मे॒ केव॑लं कुरु ॥

03 उत्तराहमुत्तर उत्तरेदुत्तराभ्यः - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

उत्त॑रा॒हमु॑त्तर॒ उत्त॒रेदुत्त॑राभ्यः ।
अथा॑ स॒पत्नी॒ या ममाध॑रा॒ साध॑राभ्यः ॥

04 नह्यस्या नाम - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

न॒ह्य॑स्या॒ नाम॑ गृ॒भ्णामि॒ नो अ॒स्मिन्र॑मते॒ जने॑ ।
परा॑मे॒व प॑रा॒वतं॑ स॒पत्नीं॑ गमयामसि ॥

05 अहमस्मि सहमानाथ - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अ॒हम॑स्मि॒ सह॑मा॒नाथ॒ त्वम॑सि सास॒हिः ।
उ॒भे सह॑स्वती भू॒त्वी स॒पत्नीं॑ मे सहावहै ॥

06 उप तेऽधाम् - पङ्क्तिः

विश्वास-प्रस्तुतिः ...{Loading}...

उप॑ तेऽधां॒ सह॑मानाम॒भि त्वा॑धां॒ सही॑यसा ।
मामनु॒ प्र ते॒ मनो॑ व॒त्सं गौरि॑व धावतु प॒था वारि॑व धावतु ॥