१४२

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘ अयमग्ने’ इत्यष्टर्चं चतुर्दशं सूक्तमाग्नेयम् । शार्ङ्ग इति पक्षिविशेषस्याख्या। शार्ङ्गजातयो जरितृप्रभृतयश्चत्वारश्चतुर्णां द्वृचानां क्रमेण द्रष्टारः । आदितो द्वे जगत्यौ । अथ चतस्रस्त्रिष्टुभः। ततो द्वे अनुष्टुभौ । तथा चानुक्रान्तम्- अयमष्टौ द्वृचाः शार्ङ्गा जरिता द्रोणः सारिसृक्तः स्तम्बमित्रश्चाग्नेयमाद्ये जगत्यौ चतस्रश्च त्रिष्टुभः’ इति । गतो विनियोगः ॥

Jamison Brereton

142 (968)
Agni
The four Śārṅgas: Jaritar 1–2, Droṇa 3–4, Sārisrkva 5–6, Stambamitra 7–8 ̥ 8 verses: triṣṭubh, except jagatī 1–2, anuṣṭubh 7–8
Though short, this hymn displays both a well-articulated structure and intricate pat terns of repetition and phonological echoes. The first six verses, in trimeter meter, have an outer ring (vss. 1, 6) and an inner, thematically contrasting core. Verse 1 praises the protective, ritual fire, and verse 6 returns to this prize-giving fire and the divine attendance upon it. In between, verses 2–5 describe fire as an ever-more dangerous substance. Though in verse 2 the danger is confined and contrasted with the poets’ successful productions, the following verses give free rein to the destruc
tive power of wildfire with vivid descriptions of its progress through the land. The final two verses, in a different meter, append a magical charm, to banish dangerous fire from the land and make that land the abode of water and plants. The Anukramaṇī identifies “the four Śārṅgas” as the poets of the hymn. This is an allusion to an episode in the Mahābhārata (Śārṅgopākhyānam, MBh I.220–25),

in which four birds, sons of an ascetic, are spared by Agni during the otherwise complete burning of the Khāṇḍava Forest. This tale almost certainly postdates the composition of our hymn.

01 अयमग्ने जरिता - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

अ॒यम॑ग्ने जरि॒ता त्वे अ॑भू॒दपि॒ सह॑सः सूनो न॒ह्य१॒॑न्यदस्त्याप्य॑म् ।
भ॒द्रं हि शर्म॑ त्रि॒वरू॑थ॒मस्ति॑ त आ॒रे हिंसा॑ना॒मप॑ दि॒द्युमा कृ॑धि ॥

02 प्रवत्ते अग्ने - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

प्र॒वत्ते॑ अग्ने॒ जनि॑मा पितूय॒तः सा॒चीव॒ विश्वा॒ भुव॑ना॒ न्यृ॑ञ्जसे ।
प्र सप्त॑यः॒ प्र स॑निषन्त नो॒ धियः॑ पु॒रश्च॑रन्ति पशु॒पा इ॑व॒ त्मना॑ ॥

03 उत वा - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

उ॒त वा उ॒ परि॑ वृणक्षि॒ बप्स॑द्ब॒होर॑ग्न॒ उल॑पस्य स्वधावः ।
उ॒त खि॒ल्या उ॒र्वरा॑णां भवन्ति॒ मा ते॑ हे॒तिं तवि॑षीं चुक्रुधाम ॥

04 यदुद्वतो निवतो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

यदु॒द्वतो॑ नि॒वतो॒ यासि॒ बप्स॒त्पृथ॑गेषि प्रग॒र्धिनी॑व॒ सेना॑ ।
य॒दा ते॒ वातो॑ अनु॒वाति॑ शो॒चिर्वप्ते॑व॒ श्मश्रु॑ वपसि॒ प्र भूम॑ ॥

05 प्रत्यस्य श्रेणयो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

प्रत्य॑स्य॒ श्रेण॑यो ददृश्र॒ एकं॑ नि॒यानं॑ ब॒हवो॒ रथा॑सः ।
बा॒हू यद॑ग्ने अनु॒मर्मृ॑जानो॒ न्य॑ङ्ङुत्ता॒नाम॒न्वेषि॒ भूमि॑म् ॥

06 उत्ते शुष्मा - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

उत्ते॒ शुष्मा॑ जिहता॒मुत्ते॑ अ॒र्चिरुत्ते॑ अग्ने शशमा॒नस्य॒ वाजाः॑ ।
उच्छ्व॑ञ्चस्व॒ नि न॑म॒ वर्ध॑मान॒ आ त्वा॒द्य विश्वे॒ वस॑वः सदन्तु ॥

07 अपामिदं न्ययनम् - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अ॒पामि॒दं न्यय॑नं समु॒द्रस्य॑ नि॒वेश॑नम् ।
अ॒न्यं कृ॑णुष्वे॒तः पन्थां॒ तेन॑ याहि॒ वशाँ॒ अनु॑ ॥

08 आयने ते - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

आय॑ने ते प॒राय॑णे॒ दूर्वा॑ रोहन्तु पु॒ष्पिणीः॑ ।
ह्र॒दाश्च॑ पु॒ण्डरी॑काणि समु॒द्रस्य॑ गृ॒हा इ॒मे ॥