१३९

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘सूर्यरश्मिः’ इति षडृचमेकादशं सूक्तं त्रैष्टुभम् । विश्वावसुर्नाम गन्धर्व ऋषिः । स च पूर्वेण तृचेन सवितारं स्तुतवान् उत्तरेण स्वात्मानम् । अतः प्रथमतृचस्य सविता देवता द्वितीयस्य गन्धर्वः। तथा चानुक्रान्तं— सूर्यरश्मिर्देवगन्धर्वो विश्वावसुरात्मानमस्तौत् पूर्वार्धे सवितारम् ’ इति । गतो विनियोगः ।।

Jamison Brereton

139 (965)
Sūrya (1–3), Visvá ̄vasu (4–6)
Viśvāsu Devagandharva
6 verses: triṣṭubh
This hymn is a companion piece to the previous one (X.138), though the Anukramaṇī ascribes them to different poets and assigns different deities to them. The evidence for their connection includes shared vocabulary and close lexical variants—e.g., mádhye …diváḥ 138.3 and divó mádhye 139.2 “in the middle of heaven”; pradhí (“wheel segment”) 138.6 and paridhí (“encirclement”) 139.4; ahī́ “fertile cow” 138.1, 139.6; daṃsáya / dáṃsas 138.1, 2 “wondrous skill” and dákṣa 139.6 “skill, capability”—as well as ring composition: 138 begins with two verses about the opening of the Vala cave and the release of the fertile cows, and the final verse of 139 (vs. 6) returns to exactly this theme.
More subtle is their shared thematic concern. As noted in the introduction to 138, that hymn seems to treat disturbances to the orderly progress of cosmic time and the heavenly bodies that measure it, the sun, the moon, and dawn. By contrast X.139 focuses on the sun, in part through its (partial) representations: Savitar (vss. 1, 3) and the heavenly Gandharva (see also I.123, the Vena hymn, where Vena and the Gandharva represent an amalgam of the sun and Soma). The hymn also depicts the sun as holding its proper place and performing its proper functions. Though in this hymn (vs. 2) as in the last one (vs. 3) the sun stands still in the middle of heaven, in 138 this stoppage seemed ominous, whereas in this hymn the sun’s position seems designed to give him the best view of the whole phenomenal world. It is repeatedly emphasized (vss. 1d, 2a, c, 3b) that he (or his representatives) sees everything, and as heavenly Gandharva he measures the airy realm (5b), again displaying proper cosmic progress.
It must be admitted, however, that many things remain unclear in this hymn, particularly verse 4.

01 सूर्यरश्मिर्हरिकेशः पुरस्तात्सविता - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

सूर्य॑रश्मि॒र्हरि॑केशः पु॒रस्ता॑त्सवि॒ता ज्योति॒रुद॑याँ॒ अज॑स्रम् ।
तस्य॑ पू॒षा प्र॑स॒वे या॑ति वि॒द्वान्त्स॒म्पश्य॒न्विश्वा॒ भुव॑नानि गो॒पाः ॥

02 नृचक्षा एष - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

नृ॒चक्षा॑ ए॒ष दि॒वो मध्य॑ आस्त आपप्रि॒वान्रोद॑सी अ॒न्तरि॑क्षम् ।
स वि॒श्वाची॑र॒भि च॑ष्टे घृ॒ताची॑रन्त॒रा पूर्व॒मप॑रं च के॒तुम् ॥

03 रायो बुध्नः - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

रा॒यो बु॒ध्नः सं॒गम॑नो॒ वसू॑नां॒ विश्वा॑ रू॒पाभि च॑ष्टे॒ शची॑भिः ।
दे॒व इ॑व सवि॒ता स॒त्यध॒र्मेन्द्रो॒ न त॑स्थौ सम॒रे धना॑नाम् ॥

04 विश्वावसुं सोम - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

वि॒श्वाव॑सुं सोम गन्ध॒र्वमापो॑ ददृ॒शुषी॒स्तदृ॒तेना॒ व्या॑यन् ।
तद॒न्ववै॒दिन्द्रो॑ रारहा॒ण आ॑सां॒ परि॒ सूर्य॑स्य परि॒धीँर॑पश्यत् ॥

05 विश्वावसुरभि तन्नो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

वि॒श्वाव॑सुर॒भि तन्नो॑ गृणातु दि॒व्यो ग॑न्ध॒र्वो रज॑सो वि॒मानः॑ ।
यद्वा॑ घा स॒त्यमु॒त यन्न वि॒द्म धियो॑ हिन्वा॒नो धिय॒ इन्नो॑ अव्याः ॥

06 सस्निमविन्दच्चरणे नदीनामपावृणोद्दुरो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

सस्नि॑मविन्द॒च्चर॑णे न॒दीना॒मपा॑वृणो॒द्दुरो॒ अश्म॑व्रजानाम् ।
प्रासां॑ गन्ध॒र्वो अ॒मृता॑नि वोच॒दिन्द्रो॒ दक्षं॒ परि॑ जानाद॒हीना॑म् ॥