१३७

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

’ उत देवाः ’ इति सप्तर्चं नवमं सूक्तमानुष्टुभं वैश्वदेवं भरद्वाजकश्यपगोतमात्रिविश्वामित्रजमदग्निवसिष्ठा इति क्रमेण प्रत्यृचमृषयः । तथा चानुक्रान्तम् -’ उत देवाः सप्तर्षय एकर्चा वैश्वदेवम् ’ इति । गतो विनियोगः ।

Jamison Brereton

137 (963)
All Gods
Bharadvāja 1, Kaśyapa 2, Gotama 3, Atri 4, Viśvāmitra 5, Jamadagni 6, Vasiṣṭha 7 7 verses: anuṣṭubh
The Anukramaṇī attributes these seven verses to seven different authors, and it is a distinguished group of poets indeed: the same foundational r̥ṣis in the same order as in IX.67, a hymn that seems intended to bring together the separate poetic lineages into a unified pan-Ārya assemblage for political purposes.
It is difficult to discern such a grand design in this hymn, which, moreover, shows no signs of composite nature. Six of the seven verses (all but vs. 6) are found together in single hymns in both the Śaunaka and the Paippalāda recensions of the Atharvaveda (IV.13 and V.18 respectively), and the contents form a unity. Not surprisingly, given its Atharvaveda parallels, it is a simple Atharvan healing spell, calling on the gods, the wind, and the waters to bring a remedy for the disease afflicting the object of the spell. The poet-officiant is the actual effector of the healing, however, and in the last verse of the hymn (7; see also vs. 4) he deploys both his hands and his voice to bring about the cure—the usual pairing of action and speech characteristic of Atharvan practice.

01 उत देवा - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

उ॒त दे॑वा॒ अव॑हितं॒ देवा॒ उन्न॑यथा॒ पुनः॑ ।
उ॒ताग॑श्च॒क्रुषं॑ देवा॒ देवा॑ जी॒वय॑था॒ पुनः॑ ॥

02 द्वाविमौ वातौ - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

द्वावि॒मौ वातौ॑ वात॒ आ सिन्धो॒रा प॑रा॒वतः॑ ।
दक्षं॑ ते अ॒न्य आ वा॑तु॒ परा॒न्यो वा॑तु॒ यद्रपः॑ ॥

03 आ वात - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

आ वा॑त वाहि भेष॒जं वि वा॑त वाहि॒ यद्रपः॑ ।
त्वं हि वि॒श्वभे॑षजो दे॒वानां॑ दू॒त ईय॑से ॥

04 आ त्वागमम् - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

आ त्वा॑गमं॒ शन्ता॑तिभि॒रथो॑ अरि॒ष्टता॑तिभिः ।
दक्षं॑ ते भ॒द्रमाभा॑र्षं॒ परा॒ यक्ष्मं॑ सुवामि ते ॥

05 त्रायन्तामिह देवास्त्रायताम् - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

त्राय॑न्तामि॒ह दे॒वास्त्राय॑तां म॒रुतां॑ ग॒णः ।
त्राय॑न्तां॒ विश्वा॑ भू॒तानि॒ यथा॒यम॑र॒पा अस॑त् ॥

06 आप इद्वा - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

आप॒ इद्वा उ॑ भेष॒जीरापो॑ अमीव॒चात॑नीः ।
आपः॒ सर्व॑स्य भेष॒जीस्तास्ते॑ कृण्वन्तु भेष॒जम् ॥

07 हस्ताभ्यां दशशाखाभ्याम् - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

हस्ता॑भ्यां॒ दश॑शाखाभ्यां जि॒ह्वा वा॒चः पु॑रोग॒वी ।
अ॒ना॒म॒यि॒त्नुभ्यां॑ त्वा॒ ताभ्यां॒ त्वोप॑ स्पृशामसि ॥