१२६

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

’ न तम् ’ इत्यष्टर्चं चतुर्दशं सूक्तं शिलूषपुत्रस्य कुल्मलबर्हिषस्यार्षं वामदेवपुत्रस्यांहोमुङ्नाम्नो वा । वैश्वदेवम् । अष्टमी त्रिष्टुप् शिष्टा उपरिष्टाद्बृहत्यः । त्र्यष्टकद्वादशकवत्युपरिष्टाद्बृहती । ’ अन्त्यश्चेदुपरिष्टाद्बृहती ’ ( अनु. ७.४) इति हि तल्लक्षणम् । तथा चानुक्रान्तं- न तं शैलूषः३ कुल्मलबर्हिषो३ वामदेव्यो वांहोमुग्वैश्वदेवमुपरिष्टाद्बार्हतमन्त्या त्रिष्टुप् ’ इति । गतो विनियोगः ।।

Jamison Brereton

126 (952)
All Gods
Kulmalabarhiṣa Śailūṣi or Aṃhomuc Vāmadevya
8 verses: upariṣṭādbr̥hatī, except triṣṭubh 8
A simple hymn whose contents are shaped in great part by its meter. The first seven verses are in upariṣṭādbr̥hatī, technically 8 8 8 12. But the last four syllables of the final pāda are a refrain, “beyond hatreds” (áti dvíṣaḥ), giving the impression of an anuṣṭubh verse (8 8 8 8) with a decorative flourish at the end. The principal dedi
cands of the hymn are the Ādityas, or rather the trio Varuṇa, Mitra, and Aryaman. These appear in scrambled order in verse 1cd, but for the rest of the upariṣṭādbr̥hatī verses (2–7) occupy the entire second pāda in fixed order. This punctuation of each verse with two fixed phrases, each at the end of its hemistich, subordinates the mes sage of each verse to its structure. Fortunately the message is elementary: the gods
in question should lead us out of difficulties and to shelter and safety. A few other gods appear in the hymn: Rudra with the Maruts, and Indra and Agni in verse 5, and Agni in the appended and metrically distinct final verse (8), but their presence barely registers in the very Ādityan atmosphere.

01 न तमंहो - उपरिष्टाद्बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

न तमंहो॒ न दु॑रि॒तं देवा॑सो अष्ट॒ मर्त्य॑म् ।
स॒जोष॑सो॒ यम॑र्य॒मा मि॒त्रो नय॑न्ति॒ वरु॑णो॒ अति॒ द्विषः॑ ॥

02 तद्धि वयम् - उपरिष्टाद्बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

तद्धि व॒यं वृ॑णी॒महे॒ वरु॑ण॒ मित्रार्य॑मन् ।
येना॒ निरंह॑सो यू॒यं पा॒थ ने॒था च॒ मर्त्य॒मति॒ द्विषः॑ ॥

03 ते नूनम् - उपरिष्टाद्बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

ते नू॒नं नो॒ऽयमू॒तये॒ वरु॑णो मि॒त्रो अ॑र्य॒मा ।
नयि॑ष्ठा उ नो ने॒षणि॒ पर्षि॑ष्ठा उ नः प॒र्षण्यति॒ द्विषः॑ ॥

04 यूयं विश्वम् - उपरिष्टाद्बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

यू॒यं विश्वं॒ परि॑ पाथ॒ वरु॑णो मि॒त्रो अ॑र्य॒मा ।
यु॒ष्माकं॒ शर्म॑णि प्रि॒ये स्याम॑ सुप्रणीत॒योऽति॒ द्विषः॑ ॥

05 आदित्यासो अति - उपरिष्टाद्बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

आ॒दि॒त्यासो॒ अति॒ स्रिधो॒ वरु॑णो मि॒त्रो अ॑र्य॒मा ।
उ॒ग्रं म॒रुद्भी॑ रु॒द्रं हु॑वे॒मेन्द्र॑म॒ग्निं स्व॒स्तयेऽति॒ द्विषः॑ ॥

06 नेतार ऊ - उपरिष्टाद्बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

नेता॑र ऊ॒ षु ण॑स्ति॒रो वरु॑णो मि॒त्रो अ॑र्य॒मा ।
अति॒ विश्वा॑नि दुरि॒ता राजा॑नश्चर्षणी॒नामति॒ द्विषः॑ ॥

07 शुनमस्मभ्यमूतये वरुणो - उपरिष्टाद्बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

शु॒नम॒स्मभ्य॑मू॒तये॒ वरु॑णो मि॒त्रो अ॑र्य॒मा ।
शर्म॑ यच्छन्तु स॒प्रथ॑ आदि॒त्यासो॒ यदीम॑हे॒ अति॒ द्विषः॑ ॥

08 यथा ह - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

यथा॑ ह॒ त्यद्व॑सवो गौ॒र्यं॑ चित्प॒दि षि॒ताममु॑ञ्चता यजत्राः ।
ए॒वो ष्व१॒॑स्मन्मु॑ञ्चता॒ व्यंहः॒ प्र ता॑र्यग्ने प्रत॒रं न॒ आयुः॑ ॥