११३

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

दशमेऽनुवाके षोडश सूक्तानि । तत्र ‘ तमस्य’ इति दशर्चं प्रथम सूक्तमैन्द्रम् । शतप्रभेदनो नाम वैरूप ऋषिः । अन्त्या त्रिष्टुप् शिष्टा जगत्यः । तथा चानुक्रान्तं – तमस्य शतप्रभेदनस्त्रिष्टुबन्तम् । इति । दशरात्रस्याष्टमेऽहनि मरुत्वतीय एतत्सूक्तम् । सूत्रितं च - ‘ तमस्य द्यावापृथिवी महाँ इन्द्रो नृवदिति मरुत्वतीयम्’ (आश्व. श्रौ. ६, ७) इति ॥

Jamison Brereton

113 (939)
Indra
Śataprabhedana Vairūpa
10 verses: jagatī, except triṣṭubh 10
Indra’s great deeds, especially the smiting of Vr̥tra (vss. 2–3, 6–8), are once again the subject of this hymn, but the emphasis is on the other gods who contributed to the success of Indra’s exploits: Heaven and Earth (vs. 1), Viṣṇu (vs. 2), Mitra and Varuṇa (vs. 5), and especially the Maruts (vss. 2–3, 6). In depicting these various partnerships between Indra and various gods, the poet is establishing the model for a similar relationship between Indra and the present poets and sacrificers. In verse 8 he attributes to “all the gods” the ritual strengthening of Indra by means of praise poetry and soma—an exact parallel to mortals’ standard activity on behalf of Indra. In the first half of verse 9 in rather labored language he then addresses his fellow priest-poets, urging them to spell out to Indra their mutual acts of partnership—and providing in the second half of the verse a mythic example of Indra’s aid to a mortal in return for hospitality. (Dabhīti’s hospitality to Indra and Indra’s requital of it by rendering Dabhīti’s enemies Dhuni and Cumuri powerless are recounted elsewhere; see, e.g., VI.20.13 and VI.26.6.) Finally in verse 10 he addresses Indra directly, requesting goods from him. Interestingly, it seems that the poet is not asking for these goods for himself, but presumably for his patron, so that the patron in turn will consider the poet a successful wordsmith and reward him appropriately.

01 तमस्य द्यावापृथिवी - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

तम॑स्य॒ द्यावा॑पृथि॒वी सचे॑तसा॒ विश्वे॑भिर्दे॒वैरनु॒ शुष्म॑मावताम् ।
यदैत्कृ॑ण्वा॒नो म॑हि॒मान॑मिन्द्रि॒यं पी॒त्वी सोम॑स्य॒ क्रतु॑माँ अवर्धत ॥

02 तमस्य विष्णुर्महिमानमोजसांशुम् - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

तम॑स्य॒ विष्णु॑र्महि॒मान॒मोज॑सां॒शुं द॑ध॒न्वान्मधु॑नो॒ वि र॑प्शते ।
दे॒वेभि॒रिन्द्रो॑ म॒घवा॑ स॒याव॑भिर्वृ॒त्रं ज॑घ॒न्वाँ अ॑भव॒द्वरे॑ण्यः ॥

03 वृत्रेण यदहिना - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

वृ॒त्रेण॒ यदहि॑ना॒ बिभ्र॒दायु॑धा स॒मस्थि॑था यु॒धये॒ शंस॑मा॒विदे॑ ।
विश्वे॑ ते॒ अत्र॑ म॒रुतः॑ स॒ह त्मनाव॑र्धन्नुग्र महि॒मान॑मिन्द्रि॒यम् ॥

04 जज्ञान एव - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

ज॒ज्ञा॒न ए॒व व्य॑बाधत॒ स्पृधः॒ प्राप॑श्यद्वी॒रो अ॒भि पौंस्यं॒ रण॑म् ।
अवृ॑श्च॒दद्रि॒मव॑ स॒स्यदः॑ सृज॒दस्त॑भ्ना॒न्नाकं॑ स्वप॒स्यया॑ पृ॒थुम् ॥

05 आदिन्द्रः सत्रा - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

आदिन्द्रः॑ स॒त्रा तवि॑षीरपत्यत॒ वरी॑यो॒ द्यावा॑पृथि॒वी अ॑बाधत ।
अवा॑भरद्धृषि॒तो वज्र॑माय॒सं शेवं॑ मि॒त्राय॒ वरु॑णाय दा॒शुषे॑ ॥

06 इन्द्रस्यात्र तविषीभ्यो - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

इन्द्र॒स्यात्र॒ तवि॑षीभ्यो विर॒प्शिन॑ ऋघाय॒तो अ॑रंहयन्त म॒न्यवे॑ ।
वृ॒त्रं यदु॒ग्रो व्यवृ॑श्च॒दोज॑सा॒पो बिभ्र॑तं॒ तम॑सा॒ परी॑वृतम् ॥

07 या वीर्याणि - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

या वी॒र्या॑णि प्रथ॒मानि॒ कर्त्वा॑ महि॒त्वेभि॒र्यत॑मानौ समी॒यतुः॑ ।
ध्वा॒न्तं तमोऽव॑ दध्वसे ह॒त इन्द्रो॑ म॒ह्ना पू॒र्वहू॑तावपत्यत ॥

08 विश्वे देवासो - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

विश्वे॑ दे॒वासो॒ अध॒ वृष्ण्या॑नि॒ तेऽव॑र्धय॒न्त्सोम॑वत्या वच॒स्यया॑ ।
र॒द्धं वृ॒त्रमहि॒मिन्द्र॑स्य॒ हन्म॑ना॒ग्निर्न जम्भै॑स्तृ॒ष्वन्न॑मावयत् ॥

09 भूरि दक्षेभिर्वचनेभिऋड़्क्वभिः - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

भूरि॒ दक्षे॑भिर्वच॒नेभि॒रृक्व॑भिः स॒ख्येभिः॑ स॒ख्यानि॒ प्र वो॑चत ।
इन्द्रो॒ धुनिं॑ च॒ चुमु॑रिं च द॒म्भय॑ञ्छ्रद्धामन॒स्या शृ॑णुते द॒भीत॑ये ॥

10 त्वं पुरूण्या - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

त्वं पु॒रूण्या भ॑रा॒ स्वश्व्या॒ येभि॒र्मंसै॑ नि॒वच॑नानि॒ शंस॑न् ।
सु॒गेभि॒र्विश्वा॑ दुरि॒ता त॑रेम वि॒दो षु ण॑ उर्वि॒या गा॒धम॒द्य ॥