११२

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

इन्द्र पिब’ इति दशर्चं त्रयोदशं सूक्तं त्रैष्टुभमैन्द्रम् । नभःप्रभेदनो नाम विरूपगोत्र ऋषिः ।। तथा चानुक्रम्यते - इन्द्र पिब नभःप्रभेदनः ’ इति । गतो विनियोगः ॥

Jamison Brereton

112 (938)
Indra
Nabhaḥprebhedana Vairūpa
10 verses: triṣṭubh
A conventional invitation to the soma-drinking, specifically that of the Morning Pressing (see esp. vs. 1). As usual, Indra is urged to travel to our sacrifice with his pair of horses (esp. vss. 2, 4) and to drink the soma, whose serving is described. Also as often, the rival sacrificers who try to tempt Indra to their soma are mentioned and the superior charms of our offerings are touted (vs. 7). The poet also promises a verbal performance celebrating Indra’s deeds to accompany the soma offering (vs. 8, also vs. 1), and a very abbreviated précis of the Vala myth is given in the second half of verse 8. The final verse (10) expresses our hopes for Indra’s reciprocal generosity.

01 इन्द्र पिब - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

इन्द्र॒ पिब॑ प्रतिका॒मं सु॒तस्य॑ प्रातःसा॒वस्तव॒ हि पू॒र्वपी॑तिः ।
हर्ष॑स्व॒ हन्त॑वे शूर॒ शत्रू॑नु॒क्थेभि॑ष्टे वी॒र्या॒३॒॑ प्र ब्र॑वाम ॥

02 यस्ते रथो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

यस्ते॒ रथो॒ मन॑सो॒ जवी॑या॒नेन्द्र॒ तेन॑ सोम॒पेया॑य याहि ।
तूय॒मा ते॒ हर॑यः॒ प्र द्र॑वन्तु॒ येभि॒र्यासि॒ वृष॑भि॒र्मन्द॑मानः ॥

03 हरित्वता वर्चसा - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

हरि॑त्वता॒ वर्च॑सा॒ सूर्य॑स्य॒ श्रेष्ठै॑ रू॒पैस्त॒न्वं॑ स्पर्शयस्व ।
अ॒स्माभि॑रिन्द्र॒ सखि॑भिर्हुवा॒नः स॑ध्रीची॒नो मा॑दयस्वा नि॒षद्य॑ ॥

04 यस्य त्यत्ते - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

यस्य॒ त्यत्ते॑ महि॒मानं॒ मदे॑ष्वि॒मे म॒ही रोद॑सी॒ नावि॑विक्ताम् ।
तदोक॒ आ हरि॑भिरिन्द्र यु॒क्तैः प्रि॒येभि॑र्याहि प्रि॒यमन्न॒मच्छ॑ ॥

05 यस्य शश्वत्पपिवाँ - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

यस्य॒ शश्व॑त्पपि॒वाँ इ॑न्द्र॒ शत्रू॑ननानुकृ॒त्या रण्या॑ च॒कर्थ॑ ।
स ते॒ पुरं॑धिं॒ तवि॑षीमियर्ति॒ स ते॒ मदा॑य सु॒त इ॑न्द्र॒ सोमः॑ ॥

06 इदं ते - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

इ॒दं ते॒ पात्रं॒ सन॑वित्तमिन्द्र॒ पिबा॒ सोम॑मे॒ना श॑तक्रतो ।
पू॒र्ण आ॑हा॒वो म॑दि॒रस्य॒ मध्वो॒ यं विश्व॒ इद॑भि॒हर्य॑न्ति दे॒वाः ॥

07 वि हि - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

वि हि त्वामि॑न्द्र पुरु॒धा जना॑सो हि॒तप्र॑यसो वृषभ॒ ह्वय॑न्ते ।
अ॒स्माकं॑ ते॒ मधु॑मत्तमानी॒मा भु॑व॒न्त्सव॑ना॒ तेषु॑ हर्य ॥

08 प्र त - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

प्र त॑ इन्द्र पू॒र्व्याणि॒ प्र नू॒नं वी॒र्या॑ वोचं प्रथ॒मा कृ॒तानि॑ ।
स॒ती॒नम॑न्युरश्रथायो॒ अद्रिं॑ सुवेद॒नाम॑कृणो॒र्ब्रह्म॑णे॒ गाम् ॥

09 नि षु - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

नि षु सी॑द गणपते ग॒णेषु॒ त्वामा॑हु॒र्विप्र॑तमं कवी॒नाम् ।
न ऋ॒ते त्वत्क्रि॑यते॒ किं च॒नारे म॒हाम॒र्कं म॑घवञ्चि॒त्रम॑र्च ॥

10 अभिख्या नो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अ॒भि॒ख्या नो॑ मघव॒न्नाध॑माना॒न्त्सखे॑ बो॒धि व॑सुपते॒ सखी॑नाम् ।
रणं॑ कृधि रणकृत्सत्यशु॒ष्माभ॑क्ते चि॒दा भ॑जा रा॒ये अ॒स्मान् ॥