१०४

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘ असावि’ इत्येकादशर्चं पञ्चमं सूक्तं वैश्वामित्रस्याष्टकस्यार्षं त्रैष्टुभमैन्द्रम् । तथा चानुक्रान्तमू- असाव्येकादशाष्टको वैश्वामित्रः’ इति । गतः सूक्तविनियोगः ॥

Jamison Brereton

104 (930)
Indra
Aṣṭaka Vaiśvāmitra
11 verses: triṣṭubh
The poet of this hymn is identified as a descendant of Viśvāmitra, and the hymn ends (vs. 11) with the Viśvāmitra refrain found in most of the Indra hymns of the IIIrd Maṇḍala (III.31.22, etc.). Like X.89, another Indra hymn of the Xth Maṇḍala ascribed to a Vaiśvāmitra and ending with the same refrain, this hymn seems like a self-consciously old-fashioned composition, falling squarely into the genre of “journey” hymn, in which Indra is invited to come with his horses to the soma
pressing. That praise poetry is at least equally important as soma at the sacrifice is made abundantly clear throughout the hymn. Toward the end (starting with vs. 8), the hymn turns to the topic of the Vr̥tra myth and, especially, Indra’s freeing of the waters after his defeat of Vr̥tra.

01 असावि सोमः - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

असा॑वि॒ सोमः॑ पुरुहूत॒ तुभ्यं॒ हरि॑भ्यां य॒ज्ञमुप॑ याहि॒ तूय॑म् ।
तुभ्यं॒ गिरो॒ विप्र॑वीरा इया॒ना द॑धन्वि॒र इ॑न्द्र॒ पिबा॑ सु॒तस्य॑ ॥

02 अप्सु धूतस्य - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अ॒प्सु धू॒तस्य॑ हरिवः॒ पिबे॒ह नृभिः॑ सु॒तस्य॑ ज॒ठरं॑ पृणस्व ।
मि॒मि॒क्षुर्यमद्र॑य इन्द्र॒ तुभ्यं॒ तेभि॑र्वर्धस्व॒ मद॑मुक्थवाहः ॥

03 प्रोग्रां पीतिम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

प्रोग्रां पी॒तिं वृष्ण॑ इयर्मि स॒त्यां प्र॒यै सु॒तस्य॑ हर्यश्व॒ तुभ्य॑म् ।
इन्द्र॒ धेना॑भिरि॒ह मा॑दयस्व धी॒भिर्विश्वा॑भिः॒ शच्या॑ गृणा॒नः ॥

04 ऊती शचीवस्तव - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

ऊ॒ती श॑चीव॒स्तव॑ वी॒र्ये॑ण॒ वयो॒ दधा॑ना उ॒शिज॑ ऋत॒ज्ञाः ।
प्र॒जाव॑दिन्द्र॒ मनु॑षो दुरो॒णे त॒स्थुर्गृ॒णन्तः॑ सध॒माद्या॑सः ॥

05 प्रणीतिभिष्थे हर्यश्व - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

प्रणी॑तिभिष्टे हर्यश्व सु॒ष्टोः सु॑षु॒म्नस्य॑ पुरु॒रुचो॒ जना॑सः ।
मंहि॑ष्ठामू॒तिं वि॒तिरे॒ दधा॑नाः स्तो॒तार॑ इन्द्र॒ तव॑ सू॒नृता॑भिः ॥

06 उप ब्रह्माणि - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

उप॒ ब्रह्मा॑णि हरिवो॒ हरि॑भ्यां॒ सोम॑स्य याहि पी॒तये॑ सु॒तस्य॑ ।
इन्द्र॑ त्वा य॒ज्ञः क्षम॑माणमानड्दा॒श्वाँ अ॑स्यध्व॒रस्य॑ प्रके॒तः ॥

07 सहस्रवाजमभिमातिषाहं सुतेरणम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

स॒हस्र॑वाजमभिमाति॒षाहं॑ सु॒तेर॑णं म॒घवा॑नं सुवृ॒क्तिम् ।
उप॑ भूषन्ति॒ गिरो॒ अप्र॑तीत॒मिन्द्रं॑ नम॒स्या ज॑रि॒तुः प॑नन्त ॥

08 सप्तापो देवीः - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

स॒प्तापो॑ दे॒वीः सु॒रणा॒ अमृ॑क्ता॒ याभिः॒ सिन्धु॒मत॑र इन्द्र पू॒र्भित् ।
न॒व॒तिं स्रो॒त्या नव॑ च॒ स्रव॑न्तीर्दे॒वेभ्यो॑ गा॒तुं मनु॑षे च विन्दः ॥

09 अपो महीरभिशस्तेरमुञ्चोऽजागरास्वधि - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अ॒पो म॒हीर॒भिश॑स्तेरमु॒ञ्चोऽजा॑गरा॒स्वधि॑ दे॒व एकः॑ ।
इन्द्र॒ यास्त्वं वृ॑त्र॒तूर्ये॑ च॒कर्थ॒ ताभि॑र्वि॒श्वायु॑स्त॒न्वं॑ पुपुष्याः ॥

10 वीरेण्यः क्रतुरिन्द्रः - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

वी॒रेण्यः॒ क्रतु॒रिन्द्रः॑ सुश॒स्तिरु॒तापि॒ धेना॑ पुरुहू॒तमी॑ट्टे ।
आर्द॑यद्वृ॒त्रमकृ॑णोदु लो॒कं स॑सा॒हे श॒क्रः पृत॑ना अभि॒ष्टिः ॥

11 शुनं हुवेम - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

शु॒नं हु॑वेम म॒घवा॑न॒मिन्द्र॑म॒स्मिन्भरे॒ नृत॑मं॒ वाज॑सातौ ।
शृ॒ण्वन्त॑मु॒ग्रमू॒तये॑ स॒मत्सु॒ घ्नन्तं॑ वृ॒त्राणि॑ सं॒जितं॒ धना॑नाम् ॥