१०१

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘ उद्बुध्यध्वम्’ इति द्वादशर्चं द्वितीयं सूक्तं सोमपुत्रस्य बुधस्यार्षम् । “ आ वो धियम्’ इति नवमी ‘ कपृन्नरः’ इत्यन्त्या च द्वे जगत्यौ । चतुर्थीषष्ठ्यौ गायत्र्यौ ’ निराहावान्’ इति पञ्चमी बृहती । शिष्टास्त्रिष्टुभः । विश्वे देवा देवता । ऋत्विक्स्तुतिरूपोऽर्थो वा देवता । तथा चानुक्रान्तम्—- ‘ उद्बुध्यध्वं बुधः सौम्य ऋत्विक्स्तुतिर्वा नवम्यन्त्ये जगत्यौ गायत्र्योर्मध्ये पञ्चमी बृहती ’ इति । गतः सूक्तविनियोगः ॥

Jamison Brereton

101 (927)
Priests
Budha Saumya
12 verses: triṣṭubh, except gāyatrī 4–6, br̥hatī 5, jagatī 9, 12
Addressed to the priests of the soma sacrifice, this charming hymn first likens their ritual activities to various kinds of manual labor, especially farm labor (vss. 3–4). The preparation of soma is then compared to raising water from a well (vss. 5–7) for livestock. The preparation of the soma advances through a series of changing images (vss. 8–10), ending with a surprisingly eroticized pair of verses (11–12).

01 उद्बुध्यध्वं समनसः - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

उद्बु॑ध्यध्वं॒ सम॑नसः सखायः॒ सम॒ग्निमि॑न्ध्वं ब॒हवः॒ सनी॑ळाः ।
द॒धि॒क्राम॒ग्निमु॒षसं॑ च दे॒वीमिन्द्रा॑व॒तोऽव॑से॒ नि ह्व॑ये वः ॥

02 मन्द्रा कृणुध्वम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

म॒न्द्रा कृ॑णुध्वं॒ धिय॒ आ त॑नुध्वं॒ नाव॑मरित्र॒पर॑णीं कृणुध्वम् ।
इष्कृ॑णुध्व॒मायु॒धारं॑ कृणुध्वं॒ प्राञ्चं॑ य॒ज्ञं प्र ण॑यता सखायः ॥

03 युनक्त सीरा - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

यु॒नक्त॒ सीरा॒ वि यु॒गा त॑नुध्वं कृ॒ते योनौ॑ वपते॒ह बीज॑म् ।
गि॒रा च॑ श्रु॒ष्टिः सभ॑रा॒ अस॑न्नो॒ नेदी॑य॒ इत्सृ॒ण्यः॑ प॒क्वमेया॑त् ॥

04 सीरा युञ्जन्ति - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

सीरा॑ युञ्जन्ति क॒वयो॑ यु॒गा वि त॑न्वते॒ पृथ॑क् ।
धीरा॑ दे॒वेषु॑ सुम्न॒या ॥

05 निराहावान्कृणोतन सम् - बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

निरा॑हा॒वान्कृ॑णोतन॒ सं व॑र॒त्रा द॑धातन ।
सि॒ञ्चाम॑हा अव॒तमु॒द्रिणं॑ व॒यं सु॒षेक॒मनु॑पक्षितम् ॥

06 इष्कृताहावमवतं सुवरत्रम् - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

इष्कृ॑ताहावमव॒तं सु॑वर॒त्रं सु॑षेच॒नम् ।
उ॒द्रिणं॑ सिञ्चे॒ अक्षि॑तम् ॥

07 प्रीणीताश्वान्हितं जयाथ - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

प्री॒णी॒ताश्वा॑न्हि॒तं ज॑याथ स्वस्ति॒वाहं॒ रथ॒मित्कृ॑णुध्वम् ।
द्रोणा॑हावमव॒तमश्म॑चक्र॒मंस॑त्रकोशं सिञ्चता नृ॒पाण॑म् ॥

08 व्रजं कृणुध्वम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

व्र॒जं कृ॑णुध्वं॒ स हि वो॑ नृ॒पाणो॒ वर्म॑ सीव्यध्वं बहु॒ला पृ॒थूनि॑ ।
पुरः॑ कृणुध्व॒माय॑सी॒रधृ॑ष्टा॒ मा वः॑ सुस्रोच्चम॒सो दृंह॑ता॒ तम् ॥

09 आ वो - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

आ वो॒ धियं॑ य॒ज्ञियां॑ वर्त ऊ॒तये॒ देवा॑ दे॒वीं य॑ज॒तां य॒ज्ञिया॑मि॒ह ।
सा नो॑ दुहीय॒द्यव॑सेव ग॒त्वी स॒हस्र॑धारा॒ पय॑सा म॒ही गौः ॥

10 आ तू - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

आ तू षि॑ञ्च॒ हरि॑मीं॒ द्रोरु॒पस्थे॒ वाशी॑भिस्तक्षताश्म॒न्मयी॑भिः ।
परि॑ ष्वजध्वं॒ दश॑ क॒क्ष्या॑भिरु॒भे धुरौ॒ प्रति॒ वह्निं॑ युनक्त ॥

11 उभे धुरौ - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

उ॒भे धुरौ॒ वह्नि॑रा॒पिब्द॑मानो॒ऽन्तर्योने॑व चरति द्वि॒जानिः॑ ।
वन॒स्पतिं॒ वन॒ आस्था॑पयध्वं॒ नि षू द॑धिध्व॒मख॑नन्त॒ उत्स॑म् ॥

12 कपृन्नरः कपृथमुद्दधातन - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

कपृ॑न्नरः कपृ॒थमुद्द॑धातन चो॒दय॑त खु॒दत॒ वाज॑सातये ।
नि॒ष्टि॒ग्र्यः॑ पु॒त्रमा च्या॑वयो॒तय॒ इन्द्रं॑ स॒बाध॑ इ॒ह सोम॑पीतये ॥