१००

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

नवमेऽनुवाके त्रयोदश सूक्तानि । तत्र ‘इन्द्र दृह्य’ इति द्वादशर्चं प्रथमं सूक्तं वन्दनपुत्रस्य दुवस्योरार्षं वैश्वदेवम् । द्वादशी त्रिष्टुप् । शिष्टा जगत्यः । तथा चानुक्रान्तम्-’ इन्द्र दुवस्युर्वान्दनो वैश्वदेवं त्वन्त्या त्रिष्टुप् ’ इति । गतो विनियोगः ॥

Jamison Brereton

100 (926)
All Gods
Duvasyu Vāndana
12 verses: jagatī, except triṣṭubh 12
The most salient characteristic of this hymn is its full-pāda refrain, found in the first eleven of its twelve verses: “we choose wholeness (sarvátātim) and innocence (áditim).” (Geldner takes the latter as the proper name of the goddess Aditi, from whom we wish to obtain our choice, but not only is there no Ādityan flavor to this hymn, but such a double accusative construction is otherwise unknown with the root √vR̥“choose.”) At first, with its abstract and somewhat moral cast, this refrain seems unrelated to the content of the verses in which it is placed, but as the hymn proceeds its relevance becomes clearer.
The hymn begins with a celebration of the soma sacrifice and the gods who par take of it, especially Indra (vs. 1) and Vāyu (vs. 2)—the latter marking the ritual as the Morning Pressing—with Savitar, the “Impeller,” providing the impetus to the ritual activity (vss. 1, 3). But it slowly becomes clear that the sacrifice is not simply a physical procedure, but is intimately bound up with our emotional well-being (see esp. vss. 5c and 6c). Moreover, in verse 7 it becomes the site of our declaration of innocence before the gods, a sort of “truth formulation,” though without all the formal marks of the truth formulation. At this point the refrain becomes an integral part of the verse to which it is attached. Having thus affirmed our blamelessness, we can now ask for the dangers that beset us to be banished (vss. 8–9) and for prosperity and healing to attend us (vs. 10). That the soma sacrifice is the setting for these pleas and that the elements of the ritual facilitate their fulfillment is shown by the promi
nence of the pressing stones (vss. 8–9) and the mixing milk for the soma (vs. 10). The happy conclusion of the sacrifice is depicted in verse 11, the last verse with the refrain. The final verse (12), in a different meter, is a somewhat curious mixture. The first half is addressed to an unidentified referent—quite possibly Agni, since the compound “having bright radiance” is ordinarily used of him (though once of Indra and once of Savitar)—with a slightly sinister reminder slipped into the second pāda that there are still enemies around who are thriving. The second half looks like a fragment of a dānastuti, but there are no further clues as to how it might fit into the rest of the hymn.

01 इन्द्र दृह्य - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

इन्द्र॒ दृह्य॑ मघव॒न्त्वाव॒दिद्भु॒ज इ॒ह स्तु॒तः सु॑त॒पा बो॑धि नो वृ॒धे ।
दे॒वेभि॑र्नः सवि॒ता प्राव॑तु श्रु॒तमा स॒र्वता॑ति॒मदि॑तिं वृणीमहे ॥

02 भराय सु - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

भरा॑य॒ सु भ॑रत भा॒गमृ॒त्वियं॒ प्र वा॒यवे॑ शुचि॒पे क्र॒न्ददि॑ष्टये ।
गौ॒रस्य॒ यः पय॑सः पी॒तिमा॑न॒श आ स॒र्वता॑ति॒मदि॑तिं वृणीमहे ॥

03 आ नो - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

आ नो॑ दे॒वः स॑वि॒ता सा॑विष॒द्वय॑ ऋजूय॒ते यज॑मानाय सुन्व॒ते ।
यथा॑ दे॒वान्प्र॑ति॒भूषे॑म पाक॒वदा स॒र्वता॑ति॒मदि॑तिं वृणीमहे ॥

04 इन्द्रो अस्मे - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

इन्द्रो॑ अ॒स्मे सु॒मना॑ अस्तु वि॒श्वहा॒ राजा॒ सोमः॑ सुवि॒तस्याध्ये॑तु नः ।
यथा॑यथा मि॒त्रधि॑तानि सन्द॒धुरा स॒र्वता॑ति॒मदि॑तिं वृणीमहे ॥

05 इन्द्र उक्थेन - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

इन्द्र॑ उ॒क्थेन॒ शव॑सा॒ परु॑र्दधे॒ बृह॑स्पते प्रतरी॒तास्यायु॑षः ।
य॒ज्ञो मनुः॒ प्रम॑तिर्नः पि॒ता हि क॒मा स॒र्वता॑ति॒मदि॑तिं वृणीमहे ॥

06 इन्द्रस्य नु - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

इन्द्र॑स्य॒ नु सुकृ॑तं॒ दैव्यं॒ सहो॒ऽग्निर्गृ॒हे ज॑रि॒ता मेधि॑रः क॒विः ।
य॒ज्ञश्च॑ भूद्वि॒दथे॒ चारु॒रन्त॑म॒ आ स॒र्वता॑ति॒मदि॑तिं वृणीमहे ॥

07 न वो - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

न वो॒ गुहा॑ चकृम॒ भूरि॑ दुष्कृ॒तं नाविष्ट्यं॑ वसवो देव॒हेळ॑नम् ।
माकि॑र्नो देवा॒ अनृ॑तस्य॒ वर्प॑स॒ आ स॒र्वता॑ति॒मदि॑तिं वृणीमहे ॥

08 अपामीवां सविता - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

अपामी॑वां सवि॒ता सा॑विष॒न्न्य१॒॑ग्वरी॑य॒ इदप॑ सेध॒न्त्वद्र॑यः ।
ग्रावा॒ यत्र॑ मधु॒षुदु॒च्यते॑ बृ॒हदा स॒र्वता॑ति॒मदि॑तिं वृणीमहे ॥

09 ऊर्ध्वो ग्रावा - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

ऊ॒र्ध्वो ग्रावा॑ वसवोऽस्तु सो॒तरि॒ विश्वा॒ द्वेषां॑सि सनु॒तर्यु॑योत ।
स नो॑ दे॒वः स॑वि॒ता पा॒युरीड्य॒ आ स॒र्वता॑ति॒मदि॑तिं वृणीमहे ॥

10 ऊर्जं गावो - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

ऊर्जं॑ गावो॒ यव॑से॒ पीवो॑ अत्तन ऋ॒तस्य॒ याः सद॑ने॒ कोशे॑ अ॒ङ्ग्ध्वे ।
त॒नूरे॒व त॒न्वो॑ अस्तु भेष॒जमा स॒र्वता॑ति॒मदि॑तिं वृणीमहे ॥

11 क्रतुप्रावा जरिता - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

क्र॒तु॒प्रावा॑ जरि॒ता शश्व॑ता॒मव॒ इन्द्र॒ इद्भ॒द्रा प्रम॑तिः सु॒ताव॑ताम् ।
पू॒र्णमूध॑र्दि॒व्यं यस्य॑ सि॒क्तय॒ आ स॒र्वता॑ति॒मदि॑तिं वृणीमहे ॥

12 चित्रस्ते भानुः - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

चि॒त्रस्ते॑ भा॒नुः क्र॑तु॒प्रा अ॑भि॒ष्टिः सन्ति॒ स्पृधो॑ जरणि॒प्रा अधृ॑ष्टाः ।
रजि॑ष्ठया॒ रज्या॑ प॒श्व आ गोस्तूतू॑र्षति॒ पर्यग्रं॑ दुव॒स्युः ॥