०९९

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘कं नः’ इति द्वादशर्चं नवमं सूक्तं वैखानसस्य वम्रस्यार्षं त्रैष्टुभमैन्द्रम् । तथा चानुक्रान्तं – कं नो वम्रो वैखानसः’ इति । गतो विनियोगः ॥

Jamison Brereton

99 (925)
Indra
Vamra Vaikhānasa
12 verses: triṣṭubh
In this very obscure hymn the exact contents and referents in each verse are almost impossible to interpret and identify, and much of the translation is therefore provi sional. On the other hand, the structure and progression of the hymn are surprisingly clear. Although it is an Indra hymn, at least according to the Anukramaṇī, the name Indra does not appear until the very last verse, the poet’s summary verse (12b), and then only once. In fact the hymn contains almost no divine names: Rudras (in the plural, perhaps of the Maruts, perhaps not, in vs. 5) and Varuṇa in a simile in verse 10. The first four verses contain no names at all, and though subsequent verses do contain a number of them, most of these are names of enemies or of mortals aided by the gods. As in many other difficult hymns the avoidance of names seems to be meant to keep the referents deliberately unclear, and the contorted phraseology and allusions to otherwise unknown stories, especially in the earlier parts of the hymn, seem designed to keep the audience guessing and in some cases to deliberately mis
lead them. As the hymn goes on, Indra’s identity becomes clearer, as in verse 9 with the Śuṣṇa/Kutsa saga. (On this obscure verse see also Jamison 2009d [2013].) The grammar mirrors this gradual progress toward the recognition and perhaps the epiphany of Indra. The hymn begins in verse 1 with questions about the identity of the referents, an indication of maximal uncertainty. The next seven and a half verses (2–9ab) display an advance toward certainty: almost every half-verse begins with the pronoun sá “he,” suggesting that the poet has a definite referent in mind, however vague it may be to the audience. But sá is a discourse pronoun: it does not indicate where the referent is located. Starting with the second half of verse 9 the next four half-verses begin with a form of the deictic pronoun ayám “this one here,” strongly pointing to a referent in the immediate vicinity of the speaker. These ayám forms may signal the actual presence, the epiphany, of Indra, arrived at the sacrificial ground.

01 कं नश्चित्रमिषण्यसि - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

कं न॑श्चि॒त्रमि॑षण्यसि चिकि॒त्वान्पृ॑थु॒ग्मानं॑ वा॒श्रं वा॑वृ॒धध्यै॑ ।
कत्तस्य॒ दातु॒ शव॑सो॒ व्यु॑ष्टौ॒ तक्ष॒द्वज्रं॑ वृत्र॒तुर॒मपि॑न्वत् ॥

02 स हि - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

स हि द्यु॒ता वि॒द्युता॒ वेति॒ साम॑ पृ॒थुं योनि॑मसुर॒त्वा स॑साद ।
स सनी॑ळेभिः प्रसहा॒नो अ॑स्य॒ भ्रातु॒र्न ऋ॒ते स॒प्तथ॑स्य मा॒याः ॥

03 स वाजम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

स वाजं॒ याताप॑दुष्पदा॒ यन्त्स्व॑र्षाता॒ परि॑ षदत्सनि॒ष्यन् ।
अ॒न॒र्वा यच्छ॒तदु॑रस्य॒ वेदो॒ घ्नञ्छि॒श्नदे॑वाँ अ॒भि वर्प॑सा॒ भूत् ॥

04 स यह्व्योथ्ऽवनीर्गोष्वर्वा - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

स य॒ह्व्यो॒३॒॑ऽवनी॒र्गोष्वर्वा जु॑होति प्रध॒न्या॑सु॒ सस्रिः॑ ।
अ॒पादो॒ यत्र॒ युज्या॑सोऽर॒था द्रो॒ण्य॑श्वास॒ ईर॑ते घृ॒तं वाः ॥

05 स रुद्रेभिरशस्तवार - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

स रु॒द्रेभि॒रश॑स्तवार॒ ऋभ्वा॑ हि॒त्वी गय॑मा॒रेअ॑वद्य॒ आगा॑त् ।
व॒म्रस्य॑ मन्ये मिथु॒ना विव॑व्री॒ अन्न॑म॒भीत्या॑रोदयन्मुषा॒यन् ॥

06 स इद्दासम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

स इद्दासं॑ तुवी॒रवं॒ पति॒र्दन्ष॑ळ॒क्षं त्रि॑शी॒र्षाणं॑ दमन्यत् ।
अ॒स्य त्रि॒तो न्वोज॑सा वृधा॒नो वि॒पा व॑रा॒हमयो॑अग्रया हन् ॥

07 स द्रुह्वणे - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

स द्रुह्व॑णे॒ मनु॑ष ऊर्ध्वसा॒न आ सा॑विषदर्शसा॒नाय॒ शरु॑म् ।
स नृत॑मो॒ नहु॑षो॒ऽस्मत्सुजा॑तः॒ पुरो॑ऽभिन॒दर्ह॑न्दस्यु॒हत्ये॑ ॥

08 सो अभ्रियो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

सो अ॒भ्रियो॒ न यव॑स उद॒न्यन्क्षया॑य गा॒तुं वि॒दन्नो॑ अ॒स्मे ।
उप॒ यत्सीद॒दिन्दुं॒ शरी॑रैः श्ये॒नोऽयो॑पाष्टिर्हन्ति॒ दस्यू॑न् ॥

09 स व्राधतः - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

स व्राध॑तः शवसा॒नेभि॑रस्य॒ कुत्सा॑य॒ शुष्णं॑ कृ॒पणे॒ परा॑दात् ।
अ॒यं क॒विम॑नयच्छ॒स्यमा॑न॒मत्कं॒ यो अ॑स्य॒ सनि॑तो॒त नृ॒णाम् ॥

10 अयं दशस्यन्नर्येभिरस्य - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अ॒यं द॑श॒स्यन्नर्ये॑भिरस्य द॒स्मो दे॒वेभि॒र्वरु॑णो॒ न मा॒यी ।
अ॒यं क॒नीन॑ ऋतु॒पा अ॑वे॒द्यमि॑मीता॒ररुं॒ यश्चतु॑ष्पात् ॥

11 अस्य स्तोमेभिरौशिज - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अ॒स्य स्तोमे॑भिरौशि॒ज ऋ॒जिश्वा॑ व्र॒जं द॑रयद्वृष॒भेण॒ पिप्रोः॑ ।
सुत्वा॒ यद्य॑ज॒तो दी॒दय॒द्गीः पुर॑ इया॒नो अ॒भि वर्प॑सा॒ भूत् ॥

12 एवा महो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

ए॒वा म॒हो अ॑सुर व॒क्षथा॑य वम्र॒कः प॒ड्भिरुप॑ सर्प॒दिन्द्र॑म् ।
स इ॑या॒नः क॑रति स्व॒स्तिम॑स्मा॒ इष॒मूर्जं॑ सुक्षि॒तिं विश्व॒माभाः॑ ॥