०९७

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘या ओषधीः’ इति त्रयोविंशत्यृचं सप्तमं सूक्तम् । अथर्वणः पुत्रस्य भिषङ्नाम्न आर्षम् । अनुष्टुभमौषधिदेवताकम् । तथा चानुक्रान्तं—-’ या औषधीस्त्र्यधिकाथर्वणो भिषगोषधिस्तुतिरानुष्टुभम्’ इति । दीक्षितानां ज्वराद्युपतापे संजातेऽनेन सूक्तेन मार्जयेत् । सूत्रितं च– ओषधिसूक्तेन चाप्लाव्यानुमृजेत्’ (आश्व. श्रौ. ६. ९) इति ॥

Jamison Brereton

97 (923)
Plants
Bhiṣaj Ātharvaṇa
23 verses: anuṣṭubh
Atharvan in character, this hymn is addressed to the healing plants, which are praised for their lineage and their powers and implored to provide remedies for particular sick men. The 1st-person speaker is presumably not merely the poet but also the healer, and he calls on the plants to lend their power to his verbal healing spells (see esp. vs. 14).

01 याओषधीः पूर्वा - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

या ओष॑धीः॒ पूर्वा॑ जा॒ता दे॒वेभ्य॑स्त्रियु॒गं पु॒रा ।
मनै॒ नु ब॒भ्रूणा॑म॒हं श॒तं धामा॑नि स॒प्त च॑ ॥

02 शतं वो - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

श॒तं वो॑ अम्ब॒ धामा॑नि स॒हस्र॑मु॒त वो॒ रुहः॑ ।
अधा॑ शतक्रत्वो यू॒यमि॒मं मे॑ अग॒दं कृ॑त ॥

03 ओषधीः प्रति - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

ओष॑धीः॒ प्रति॑ मोदध्वं॒ पुष्प॑वतीः प्र॒सूव॑रीः ।
अश्वा॑ इव स॒जित्व॑रीर्वी॒रुधः॑ पारयि॒ष्ण्वः॑ ॥

04 ओषधीरिति मातरस्तद्वो - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

ओष॑धी॒रिति॑ मातर॒स्तद्वो॑ देवी॒रुप॑ ब्रुवे ।
स॒नेय॒मश्वं॒ गां वास॑ आ॒त्मानं॒ तव॑ पूरुष ॥

05 अश्वत्थे वो - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अ॒श्व॒त्थे वो॑ नि॒षद॑नं प॒र्णे वो॑ वस॒तिष्कृ॒ता ।
गो॒भाज॒ इत्किला॑सथ॒ यत्स॒नव॑थ॒ पूरु॑षम् ॥

06 यत्रौषधीः समग्मत - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

यत्रौष॑धीः स॒मग्म॑त॒ राजा॑नः॒ समि॑ताविव ।
विप्रः॒ स उ॑च्यते भि॒षग्र॑क्षो॒हामी॑व॒चात॑नः ॥

07 अश्वावतीं सोमावतीमूर्जयन्तीमुदोजसम् - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अ॒श्वा॒व॒तीं सो॑माव॒तीमू॒र्जय॑न्ती॒मुदो॑जसम् ।
आवि॑त्सि॒ सर्वा॒ ओष॑धीर॒स्मा अ॑रि॒ष्टता॑तये ॥

08 उच्छुष्माओषधीनां गावो - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

उच्छुष्मा॒ ओष॑धीनां॒ गावो॑ गो॒ष्ठादि॑वेरते ।
धनं॑ सनि॒ष्यन्ती॑नामा॒त्मानं॒ तव॑ पूरुष ॥

09 इष्कृतिर्नाम वो - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

इष्कृ॑ति॒र्नाम॑ वो मा॒ताथो॑ यू॒यं स्थ॒ निष्कृ॑तीः ।
सी॒राः प॑त॒त्रिणीः॑ स्थन॒ यदा॒मय॑ति॒ निष्कृ॑थ ॥

10 अति विश्वाः - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अति॒ विश्वाः॑ परि॒ष्ठाः स्ते॒न इ॑व व्र॒जम॑क्रमुः ।
ओष॑धीः॒ प्राचु॑च्यवु॒र्यत्किं च॑ त॒न्वो॒३॒॑ रपः॑ ॥

11 यदिमा वाजयन्नहमोषधीर्हस्त - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

यदि॒मा वा॒जय॑न्न॒हमोष॑धी॒र्हस्त॑ आद॒धे ।
आ॒त्मा यक्ष्म॑स्य नश्यति पु॒रा जी॑व॒गृभो॑ यथा ॥

12 यस्यौषधीः प्रसर्पथाङ्गमङ्गम् - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

यस्यौ॑षधीः प्र॒सर्प॒थाङ्ग॑मङ्गं॒ परु॑ष्परुः ।
ततो॒ यक्ष्मं॒ वि बा॑धध्व उ॒ग्रो म॑ध्यम॒शीरि॑व ॥

13 साकं यक्ष्म - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

सा॒कं य॑क्ष्म॒ प्र प॑त॒ चाषे॑ण किकिदी॒विना॑ ।
सा॒कं वात॑स्य॒ ध्राज्या॑ सा॒कं न॑श्य नि॒हाक॑या ॥

14 अन्या वो - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अ॒न्या वो॑ अ॒न्याम॑वत्व॒न्यान्यस्या॒ उपा॑वत ।
ताः सर्वाः॑ संविदा॒ना इ॒दं मे॒ प्राव॑ता॒ वचः॑ ॥

15 याः फलिनीर्या - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

याः फ॒लिनी॒र्या अ॑फ॒ला अ॑पु॒ष्पा याश्च॑ पु॒ष्पिणीः॑ ।
बृह॒स्पति॑प्रसूता॒स्ता नो॑ मुञ्च॒न्त्वंह॑सः ॥

16 मुञ्चन्तु मा - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

मु॒ञ्चन्तु॑ मा शप॒थ्या॒३॒॑दथो॑ वरु॒ण्या॑दु॒त ।
अथो॑ य॒मस्य॒ पड्बी॑शा॒त्सर्व॑स्माद्देवकिल्बि॒षात् ॥

17 अवपतन्तीरवदन्दिवओषधयस्परि यम् - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अ॒व॒पत॑न्तीरवदन्दि॒व ओष॑धय॒स्परि॑ ।
यं जी॒वम॒श्नवा॑महै॒ न स रि॑ष्याति॒ पूरु॑षः ॥

18 याओषधीः सोमराज्ञीर्बह्विः - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

या ओष॑धीः॒ सोम॑राज्ञीर्ब॒ह्वीः श॒तवि॑चक्षणाः ।
तासां॒ त्वम॑स्युत्त॒मारं॒ कामा॑य॒ शं हृ॒दे ॥

19 याओषधीः सोमराज्ञीर्विष्टिताः - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

या ओष॑धीः॒ सोम॑राज्ञी॒र्विष्ठि॑ताः पृथि॒वीमनु॑ ।
बृह॒स्पति॑प्रसूता अ॒स्यै सं द॑त्त वी॒र्य॑म् ॥

20 मा वो - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

मा वो॑ रिषत्खनि॒ता यस्मै॑ चा॒हं खना॑मि वः ।
द्वि॒पच्चतु॑ष्पद॒स्माकं॒ सर्व॑मस्त्वनातु॒रम् ॥

21 याश्चेदमुपशृण्वन्ति याश्च - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

याश्चे॒दमु॑पशृ॒ण्वन्ति॒ याश्च॑ दू॒रं परा॑गताः ।
सर्वाः॑ सं॒गत्य॑ वीरुधो॒ऽस्यै सं द॑त्त वी॒र्य॑म् ॥

22 ओषधयः सम् - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

ओष॑धयः॒ सं व॑दन्ते॒ सोमे॑न स॒ह राज्ञा॑ ।
यस्मै॑ कृ॒णोति॑ ब्राह्म॒णस्तं रा॑जन्पारयामसि ॥

23 त्वमुत्तमास्योषधे तव - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

त्वमु॑त्त॒मास्यो॑षधे॒ तव॑ वृ॒क्षा उप॑स्तयः ।
उप॑स्तिरस्तु॒ सो॒३॒॑ऽस्माकं॒ यो अ॒स्माँ अ॑भि॒दास॑ति ॥