०९३

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘महि’ इति पञ्चदशर्चं तृतीयं सूक्तम् । तान्वो नाम पृथोः पुत्र ऋषिः । द्वितीयातृतीये त्रयोदशी चेति तिस्रोऽनुष्टुभः। नवम्यक्षरसंख्यया पङ्क्तिर्न पादैः । एकादशी न्यङ्कुसारिण्यष्टकद्वादशकद्व्यष्टकवती । पञ्चदशी पुरस्ताद्बृहत्याद्यद्वादशकत्र्यष्टका । शिष्टा नव प्रस्तारपङ्क्तिच्छन्दस्काः । आद्यौ जागतौ द्वौ गायत्रौ सा प्रस्तारपङ्तिःिष । विश्वे देवा देवता। तथा चानुक्रान्तं - महि तान्वः पार्थः प्रस्तारपाङ्क्तं पुरस्ताद्बृहत्यन्तं त्रयोदश्युपाद्ये चानुष्टुभो नवम्यक्षरैः पङ्क्तिरेकादशी न्यङ्कुसारिणी’ इति । गतो विनियोगः ॥

Jamison Brereton

93 (919)
All Gods
Tānva Pārtha
15 verses: prastārapaṅkti, except anuṣṭubh 2–3, 13, paṅkti? 9, nyaṅkusāriṇī 11, purastādbr̥hatī 15 [per Anukramaṇī]
Even more so than the previous hymn, X.92, this hymn to the All Gods poses more challenges to the interpreter than it yields rewards. This opinion seems to be almost universally shared (see, e.g., Geldner, Renou, Gonda [1975: 212]), and it is generally agreed that some of the problems may be due to faulty transmission.
The poem is composed in a variety of meters, with verses of mixed twelve/ eleven- and eight-syllable pādas, at least in principle—though often these pādas do not conform, by syllable count, caesura, or cadence quantities, to their models. (On the meter see Oldenberg 1888: 101, 117.) The syntax of the hymn is also quite sketchy, with many verbs missing and with nominal forms often apparently merely juxtaposed rather than being linked by normal case relations, and the identity of the referents in many verses is obscure.
The reasons for the choice of the gods honored and their sequence are also not clear. The hymn begins with a verse to Heaven and Earth, who recur in verse 10. Verses 2–3 treat the gods in general, while verse 4 begins to name names, starting with the Ādityas. The next three verses (5–7) form a relatively well-organized unit, with a focus on the Aśvins and a shared opening (utá naḥ “and us”). The end of verse 7 provides a transition to verse 8, with the R̥bhus and their master, Indra, who also appears in verses 9 and 11. The poet summarizes his poem in verse 12 (with more pride than we would perhaps allow him). Verses 13–15 constitute a dānastuti, mentioning a number of patrons. Note that the name that the Anukramaṇī supplies for the poet has simply been extracted from the name(s) of one or more patrons in verse 15.

01 महि द्यावापृथिवी - प्रस्तारपङ्क्तिः

विश्वास-प्रस्तुतिः ...{Loading}...

महि॑ द्यावापृथिवी भूतमु॒र्वी नारी॑ य॒ह्वी न रोद॑सी॒ सदं॑ नः ।
तेभि॑र्नः पातं॒ सह्य॑स ए॒भिर्नः॑ पातं शू॒षणि॑ ॥

02 यज्ञेयज्ञे स - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

य॒ज्ञेय॑ज्ञे॒ स मर्त्यो॑ दे॒वान्त्स॑पर्यति ।
यः सु॒म्नैर्दी॑र्घ॒श्रुत्त॑म आ॒विवा॑सत्येनान् ॥

03 विश्वेषामिरज्यवो देवानाम् - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

विश्वे॑षामिरज्यवो दे॒वानां॒ वार्म॒हः ।
विश्वे॒ हि वि॒श्वम॑हसो॒ विश्वे॑ य॒ज्ञेषु॑ य॒ज्ञियाः॑ ॥

04 ते घा - प्रस्तारपङ्क्तिः

विश्वास-प्रस्तुतिः ...{Loading}...

ते घा॒ राजा॑नो अ॒मृत॑स्य म॒न्द्रा अ॑र्य॒मा मि॒त्रो वरु॑णः॒ परि॑ज्मा ।
कद्रु॒द्रो नृ॒णां स्तु॒तो म॒रुतः॑ पू॒षणो॒ भगः॑ ॥

05 उत नो - प्रस्तारपङ्क्तिः

विश्वास-प्रस्तुतिः ...{Loading}...

उ॒त नो॒ नक्त॑म॒पां वृ॑षण्वसू॒ सूर्या॒मासा॒ सद॑नाय सध॒न्या॑ ।
सचा॒ यत्साद्ये॑षा॒महि॑र्बु॒ध्नेषु॑ बु॒ध्न्यः॑ ॥

06 उत नो - प्रस्तारपङ्क्तिः

विश्वास-प्रस्तुतिः ...{Loading}...

उ॒त नो॑ दे॒वाव॒श्विना॑ शु॒भस्पती॒ धाम॑भिर्मि॒त्रावरु॑णा उरुष्यताम् ।
म॒हः स रा॒य एष॒तेऽति॒ धन्वे॑व दुरि॒ता ॥

07 उत नो - प्रस्तारपङ्क्तिः

विश्वास-प्रस्तुतिः ...{Loading}...

उ॒त नो॑ रु॒द्रा चि॑न्मृळताम॒श्विना॒ विश्वे॑ दे॒वासो॒ रथ॒स्पति॒र्भगः॑ ।
ऋ॒भुर्वाज॑ ऋभुक्षणः॒ परि॑ज्मा विश्ववेदसः ॥

08 ऋभुऋड़्भुक्षा ऋभुर्विधतो - प्रस्तारपङ्क्तिः

विश्वास-प्रस्तुतिः ...{Loading}...

ऋ॒भुरृ॑भु॒क्षा ऋ॒भुर्वि॑ध॒तो मद॒ आ ते॒ हरी॑ जूजुवा॒नस्य॑ वा॒जिना॑ ।
दु॒ष्टरं॒ यस्य॒ साम॑ चि॒दृध॑ग्य॒ज्ञो न मानु॑षः ॥

09 कृधी नो - अक्षरैः पङ्क्तिः

विश्वास-प्रस्तुतिः ...{Loading}...

कृ॒धी नो॒ अह्र॑यो देव सवितः॒ स च॑ स्तुषे म॒घोना॑म् ।
स॒हो न॒ इन्द्रो॒ वह्नि॑भि॒र्न्ये॑षां चर्षणी॒नां च॒क्रं र॒श्मिं न यो॑युवे ॥

10 ऐषु द्यावापृथिवी - प्रस्तारपङ्क्तिः

विश्वास-प्रस्तुतिः ...{Loading}...

ऐषु॑ द्यावापृथिवी धातं म॒हद॒स्मे वी॒रेषु॑ वि॒श्वच॑र्षणि॒ श्रवः॑ ।
पृ॒क्षं वाज॑स्य सा॒तये॑ पृ॒क्षं रा॒योत तु॒र्वणे॑ ॥

11 एतं शंसमिन्द्रास्मयुष्थ्वम् - न्यङ्कुसारिणी

विश्वास-प्रस्तुतिः ...{Loading}...

ए॒तं शंस॑मिन्द्रास्म॒युष्ट्वं कूचि॒त्सन्तं॑ सहसावन्न॒भिष्ट॑ये ।
सदा॑ पाह्य॒भिष्ट॑ये मे॒दतां॑ वे॒दता॑ वसो ॥

12 एतं मे - प्रस्तारपङ्क्तिः

विश्वास-प्रस्तुतिः ...{Loading}...

ए॒तं मे॒ स्तोमं॑ त॒ना न सूर्ये॑ द्यु॒तद्या॑मानं वावृधन्त नृ॒णाम् ।
सं॒वन॑नं॒ नाश्व्यं॒ तष्टे॒वान॑पच्युतम् ॥

13 वावर्त येषाम् - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

वा॒वर्त॒ येषां॑ रा॒या यु॒क्तैषां॑ हिर॒ण्ययी॑ ।
ने॒मधि॑ता॒ न पौंस्या॒ वृथे॑व वि॒ष्टान्ता॑ ॥

14 प्र तद्दुःशीमे - प्रस्तारपङ्क्तिः

विश्वास-प्रस्तुतिः ...{Loading}...

प्र तद्दुः॒शीमे॒ पृथ॑वाने वे॒ने प्र रा॒मे वो॑च॒मसु॑रे म॒घव॑त्सु ।
ये यु॒क्त्वाय॒ पञ्च॑ श॒तास्म॒यु प॒था वि॒श्राव्ये॑षाम् ॥

15 अधीन्न्वत्र सप्ततिम् - पुरस्ताद्बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

अधीन्न्वत्र॑ सप्त॒तिं च॑ स॒प्त च॑ ।
स॒द्यो दि॑दिष्ट॒ तान्वः॑ स॒द्यो दि॑दिष्ट पा॒र्थ्यः स॒द्यो दि॑दिष्ट माय॒वः ॥