०९०

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘सहस्रशीर्षा’ इति षोडशर्चं षष्ठं सूक्तम् ।
नारायण नामर्षिर्
अन्त्या त्रिष्टुप् शिष्टा अनुष्टुभः ।

अव्यक्त-महद्-आदि-विलक्षणश् चेतनो यः पुरुषः
‘पुरुषाश् च परं किंचित् ’ ( क. उ. ३. ११) इत्य्-आदि-श्रुतिषु प्रसिद्धः स देवता ।

तथा चानुक्रान्तं— सहस्रशीर्षा षोळश नारायणः पौरुषमानुष्टुभं त्रिष्टुबन्तं तु’ इति । गतो विनियोगः ।।

Jamison Brereton

90 (916)
Purusạ
Nārāyaṇa
16 verses: anuṣṭubh, except triṣṭubh 16

This is one of the best-known and most influential hymns of the R̥gveda. Its central symbol is the púruṣa, the “man,” “person,” or “human being.”

On the surface, this hymn tells of the sacrifice of a giant man, from whose parts the world was created. The theme of creation through a cosmic sacrifice is widespread, but this hymn is not simply the retelling of an ancient tradition. The púruṣa here serves as a symbol of the sacrifice itself, which especially in the middle Vedic tradition is a locus of creative power. The púruṣa is thus similar to the later divine figure Prajāpati, who in the Brāhmaṇas personifies the sacrifice.

Indeed this late hymn represents a verse commentary on the sacrifice that prefigures the prose commentaries of the Brāhmaṇas.(5)

This hymn is also notable because it is the only R̥gvedic mention of the four varṇas, the hierarchical division of the social order that forms the theoretical basis for the caste system. One reason that the hymn may have been included in the R̥gveda to provide a R̥gvedic charter for such a division of society.

The identity of the Man and the sacrifice is established in the opening verse, for his thousand heads, eyes, and feet recall Agni, the sacrificial fire, and his macro cosmic equivalent, the Sun (cf. Brown 1931: 109–10). The Man comprehends the earth and extends beyond it. As Mus (1968: 549) has pointed out, the “ten-fingers’ breadth” by which he exceeds the world measures from the Man’s hairline to his mouth.(4) The Man’s mouth represents speech, which marks the boundary between the imperceptible world of thought and the perceptible world created by speech.(5)

His mouth is also associated with eating, and in verse 2 the Man rises beyond the world “through food,” that is, by making the world his food. In later texts the “eater” is the master and the “eaten” is one who benefits the master (cf. Rau 1957: 34–35). The image may therefore reflect the Man’s dominance over the world.(4) See also X.125, in which the mouth is similarly both the locus of speech and the locus of eating.

This theme of dominance or rule continues also in verse 5 in the mutual generation of the Man and the Virāj. The word virā́j can mean either “brilliant” or “ruling, rule.” The latter is the more likely sense here, and therefore this word connects the hymn to Vedic ideals of the king, who in his consecration encompasses the world in a similar way that the Man does here (Proferes 2007: esp. ch. 3). Since the term virā́j is grammatically feminine, it complements púruṣa, which is masculine in grammar and connotation.(4)

The Man is the “offering” (vs. 6), the sacrificial victim (vs. 15), but more especially he is the sacrifice itself that the gods, the Sādhyas, and seers performed (vs. 7). Through this sacrifice the elements of subsequent sacrifices emerged: the “clotted-mixture” (vs. 8), the verses, chants, meters, and sacrificial formulae (vs. 9), and the sacrificial animals (vs. 10). The parts of the sacrifice also became the three upper varṇas (vss. 11–12): his mouth the brahmins, masters of knowledge and speech; his arms the rulers, the possessors of power; and his thighs the freemen or clansmen, who are the productive support of society. These three classes form parts of the sacrifice because they can participate in the sacrifice. The śūdras or “servants” are not part of the sacrifice but rather emerge from the feet of the Man, a symbol of their low social status and their exclusion from the sacrifice. Finally, the elements of the cosmos and gods themselves come forth from the sacrifice (vss. 13–14). This primeval sacrifice thus establishes the “first foundations” for the performance of the sacrifice or even for the ritual, social, divine, and visible worlds more generally (vs. 16ab), and it creates access to heaven (16cd).

The identity of the Sādhyas (in vss. 7 and 16) is not clear. Their name means “those to be brought to success,” and they appear to be ancient sacrificers whose proper ritual performance has “perfected” them and who have attained god-like status or the status of gods.(4)

01 सहस्रशीर्षा पुरुषः - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

(बहु-देवता-सङ्ग्रहात्) स॒हस्र॑(~अनन्त)शीर्षा॒ पुरु॑षः
स॒ह॒स्रा॒क्षः स॒हस्र॑पात् ।
(वक्ष्यमाणां विराजं) भूमिं॑ वि॒श्वतो॑ वृ॒त्वा
अत्य॑तिष्ठद् दशाङ्गु॒लम् । १
(मुख-मूर्ध्नोर् अन्तरं दशाङ्गुलम्, वाचिक+अव्यक्त-कल्पनयोश् चेति केचित्।)

02 पुरुष एवेदम् - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

(परिपूर्ण)पुरु॑ष ए॒वेदꣳ सर्व॑म्
यद् भू॒तं यच् च॒ भव्य॑म्।
उ॒त(→तथा) +अमृ॑त॒त्वस्येशा॑नः (परमे व्योम्नि)
यद्(→यस्माद्) (ब्रह्माण्डरूपेण) अन्ने॑न(=अशितेन) +अ॒ति॒रोह॑ति । ३

03 एतावानस्य महिमातो - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

ए॒तावा॑न् (ब्रह्माण्डम् इति) अस्य महि॒मा ।
अतो॒(→ततोऽपि) ज्यायाꣳ॑श् च॒ पूरु॑षः ।
(कथम् इति चेत्-)
पादो॑ऽस्य॒ विश्वा॑ भू॒तानि॑
(अवशिष्टस्) त्रि॒पाद् (अंशः पर-देवतापूर्णः) अ॑स्या॒मृतं॑ (=अविनाशी) दि॒वि(=परमे व्योम्नि→Platonic ideal realm)

04 त्रिपादूर्ध्व उदैत्पुरुषः - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

(सो ऽयं) त्रि॒पाद् ऊ॒र्ध्व उदै॒त् पुरु॑षः ।
(पूर्वोक्त)पादो॑ ऽस्ये॒हाऽऽभ॑वा॒त् (आगच्छति) पुनः॑ (पुनःपुनः)
ततो॒ (पादः) विष्व॒ङ्(=सर्वतो) व्य॑क्रामत् (ऋतरूपेण)
सा॒श॒ना॒न॒श॒ने(=जीवाजीवे [वस्तू]) अ॒भि(लक्ष्य) । ४

05 तस्माद्विराळजायत विराजो - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

(पादांशात्) तस्मा॑द् वि॒राड् (ब्रह्माण्डरूपेण) अ॑जायत
(तस्याः) वि॒राजो॒ अधि॒ पूरु॑षः (अनुप्रविश्याजायत त्रिपाद्)
स जा॒तो अत्य॑रिच्यत -
(क्वेति चेत् -) प॒श्चाद् (विराजम्) भूमि॒म् अथो॑ (जीवानाम्) पु॒रः(=पूर्वम्)। ५

06 यत्पुरुषेण हविषा - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

यत् (वक्ष्यमाणेन कालभागेन) पुरु॑षेण ह॒विषा॑ । (त्रिपादङ्गभूता) दे॒वा य॒ज्ञम् अत॑न्वत ।
(पुरुष-हविषो विभागाः -) व॒स॒न्तो अ॑स्यासी॒द् आज्य॑म् । ग्री॒ष्म इ॒ध्मः श॒रद् (अन्नादिरूपम्) +ह॒विः । ६

07 सप्तास्यासन् परिधयः

विश्वास-प्रस्तुतिः ...{Loading}...

स॒प्ताऽस्या॑ऽऽसन् परि॒धयः॑ ।
त्रिः स॒प्त (२१!) स॒मिधः॑ कृ॒ताः (इध्म-सन्नाहः!)
(त्रिपादङ्गभूता) दे॒वा यद् य॒ज्ञं त॑न्वा॒नाः ।
अब॑ध्न॒न् (एकपात्)पुरु॑षं प॒शुम् । ७

08 तं यज्ञम् - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

तं य॒ज्ञं(~तत्साधनभूतं पशुं) ब॒र्हिषि॒ प्रौक्ष॑न् । पुरु॑षं जा॒तम् अ॑ग्र॒तः ।
तेन॑ (वक्ष्यमाणा) दे॒वा अय॑जन्त - (अविशिष्टा नानापात्रेषु पश्चात्) सा॒ध्या ऋष॑यश् च॒ ये । ८

09 तस्माद्यज्ञात्सर्वहुतः सम्भृतम् - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

तस्मा॑द् य॒ज्ञात् स॑र्व॒हुतः॑ । (पशुनिर्माणाय तज्-जातकर्मणे वापि) संभृ॑तं (हविश्शेषं घनीभवद् दधिमिश्रं वा) पृषद्(=बिन्द्व्)-आ॒ज्यम् ।
प॒शूꣳस् ताꣳश् (सूच्यमानान्) च॑क्रे - वाय॒व्यान्॑ । आ॒र॒ण्यान् ग्रा॒म्याँश् च॒ ये । ९

10 तस्माद्यज्ञात्सर्वहुत ऋचः - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

(नाम तत्सम्बद्धान् धर्मान् चक्रे त्रिपात्। प्रथमपादात्तु पूर्वमेवावर्तन्त विश्वानि भूतानि।)

तस्मा॑द् य॒ज्ञात् स॑र्व॒हुतः॑ । ऋचः॒ सामा॑नि जज्ञिरे ।
छन्दाꣳ॑सि जज्ञिरे॒ तस्मा॑त् । यजु॒स् तस्मा॑द् अजायत । १०

11 तस्मादश्वा अजायन्त - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

तस्मा॒द् अश्वा॑ अजायन्त । ये के चो॑भ॒याद॑तः(=दन्तावलिद्वयाः)
गावो॑ ह जज्ञिरे॒ तस्मा॑त् । तस्मा॑ज् जा॒ता अ॑जा॒वयः॑ । ११

12 यत्पुरुषं व्यदधुः - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

(देवाः) यत् (एकपात्)पुरु॑षं॒ (पशुं) व्य॑दधुः (बलौ)। क॒ति॒धा व्य॑कल्पयन् ?
मुखं॒ किम् अ॑स्य॒ कौ बा॒हू ? काव् ऊ॒रू पादा॑वुच्येते ? १२

13 ब्राह्मणोऽस्य मुखमासीद्बाहू - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

ब्रा॒ह्म॒णो॑ऽस्य॒ मुख॑म् आसीत् । बा॒हू रा॑ज॒न्यः॑ कृ॒तः ।
ऊ॒रू तद् अ॑स्य॒ यद् वैश्यः॑ । प॒द्भ्याꣳ शू॒द्रो अ॑जायत । १३
(नाम तत्सम्बद्धान् धर्मान् चक्रे त्रिपादः। एकपादात्तु पूर्वमेवावर्तन्त विश्वानि भूतानि।)

14 चन्द्रमा मनसो - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

च॒न्द्रमा॒ मन॑सो जा॒तः । चक्षोः॒(=चक्षुषः) सूर्यो॑ अजायत ।
मुखा॒द् इन्द्र॑श् चा॒ग्निश् च॑ । प्रा॒णाद् वा॒युर् अ॑जायत । १४

15 नाभ्याम् - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

नाभ्या॑ आसीद् अ॒न्तरि॑क्षम् । शी॒र्ष्णो(=मूर्ध्ना) द्यौः सम॑वर्तत ।
प॒द्भ्यां भूमि॒र् दिशः॒ श्रोत्रा॑त् । तथा॑ लो॒काꣳ अ॑कल्पयन् । १५

16 यज्ञेन यज्ञमयजन्त - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

(सर्वहुद्)य॒ज्ञेन॑ य॒ज्ञम् अ॑यजन्त दे॒वाः ।
तानि॒ धर्मा॑णि प्रथ॒मान्य् आ॑सन् ।
ते ह॒ नाकं॑ (यज्ञैः) (य एवं विदुः) महि॒मानः॑(=पूजयन्तः) सचन्त(=प्राप्नुवन्ति, तैत्तिरीये - “सचन्ते” ),,
यत्र॒ पूर्वे॑ (नानापात्रेषु पश्चात्) सा॒ध्याः सन्ति॑ दे॒वाः । १८