०८९

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘ इन्द्रं स्तव’ इत्यष्टादशर्चं पञ्चमं सूक्तं वैश्वामित्रस्य रेणोरार्षं त्रैष्टुभमैन्द्रम् । अनुक्रान्तं च—- ‘ इन्द्रं स्तव द्व्यूना रेणुः’ इति । सूर्यस्तुन्नाम्न्येकाह इदं सूक्तं निष्केवल्यनिविद्धानम् । सूत्रितं च – ‘ सूर्यस्तुता यशस्कामः पिबा सोममभीन्द्र स्तवेति मध्यंदिनः’ (आश्व. श्रौ. ९, ८) इति

Jamison Brereton

89 (915)
Indra
Reṇu Vaiśvāmitra
18 verses: triṣṭubh
The poet’s patronymic links him to the Viśvāmitra clan of the IIIrd Maṇḍala, and indeed the final verse (18) is the Viśvāmitra refrain, found in many of the Indra hymns of III (III.30.22, etc.). The penultimate verse (17d) mentions the Viśvāmitras, though that half-verse seems to have been borrowed from the Bharadvājas (VI.25.9). The poet appears to take his legacy quite seriously, for the hymn strikes one as self-consciously old-fashioned, a well-crafted Indo-Iranian praise poem, celebrat
ing Indra’s high cosmogonic deeds in carefully balanced rhetoric and beginning classically with the 1st-person subjunctive announcement “I shall praise Indra” (índraṃ stavā). The poet has also inherited the verbal cleverness appropriate to a proper r̥ṣi: his similes and figures of speech are aptly deployed, and he knows how to mislead his audience and withhold information for surprise effect. This particu
lar skill is clearest in verse 5, which appears to continue the praise of Indra, until we encounter as the first word of the second hemistich sómaḥ, the real subject of the verse.
In the second part of the hymn, beginning in verse 8, we encounter another theme dear to the Indo-Iranians: the punishment to be meted out to those who break or play false to their alliances or have no alliances at all. The word mitrá “alli ance, ally, deified Alliance,” alone or in compounds, appears seven times in verses 8–15, and is, of course, an element of the poet’s ancestral name. Indra is repeatedly urged to punish the transgressors on behalf of the gods whose task is to maintain the proper relationships among men, namely Mitra, Varuṇa, and Aryaman (see vss. 8–9). It is striking that, unlike in many Indra hymns, we don’t simply call for Indra’s aid in battle against whatever enemies oppose us; in this hymn our enemies are characterized as moral failures.
There is another way in which the poet appears to show his consciousness of his tradition—one that we might hesitantly call “intertextuality.” In verse 14 the poet seems to be consciously citing, with some variation, the famous Indra-Vr̥tra hymn I.32. He asks that after Indra’s exercise of vengeance the enemies “will lie” in a certain way: pr̥thivyā́ āpŕ̥g amuyā́ śáyante “will lie there . . . in the (same) way (as) the embracer of the earth.” It is difficult not to see this as a deliberate con
flation of two famous phrases describing Vr̥tra from I.32: 5d . . .śayata upapŕ̥k pr̥thivyā́ḥ “will lie as the embracer of the earth” and 8a . . . amuyā́ śáyānam “lying in that way.” This quotation and conflation of phrases from a particular, and no

doubt well-known, poem seem quite different from the standard formulaic varia tion of our traditional poets, and it is perhaps not surprising to encounter it in the Xth Maṇḍala, as the practice of traditional poetic composition was drawing to a close.

01 इन्द्रं स्तवा - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

इन्द्रं॑ स्तवा॒ नृत॑मं॒ यस्य॑ म॒ह्ना वि॑बबा॒धे रो॑च॒ना वि ज्मो अन्ता॑न् ।
आ यः प॒प्रौ च॑र्षणी॒धृद्वरो॑भिः॒ प्र सिन्धु॑भ्यो रिरिचा॒नो म॑हि॒त्वा ॥

02 स सूर्यः - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

स सूर्यः॒ पर्यु॒रू वरां॒स्येन्द्रो॑ ववृत्या॒द्रथ्ये॑व च॒क्रा ।
अति॑ष्ठन्तमप॒स्यं१॒॑ न सर्गं॑ कृ॒ष्णा तमां॑सि॒ त्विष्या॑ जघान ॥

03 समानमस्मा अनपावृदर्च - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

स॒मा॒नम॑स्मा॒ अन॑पावृदर्च क्ष्म॒या दि॒वो अस॑मं॒ ब्रह्म॒ नव्य॑म् ।
वि यः पृ॒ष्ठेव॒ जनि॑मान्य॒र्य इन्द्र॑श्चि॒काय॒ न सखा॑यमी॒षे ॥

04 इन्द्राय गिरो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

इन्द्रा॑य॒ गिरो॒ अनि॑शितसर्गा अ॒पः प्रेर॑यं॒ सग॑रस्य बु॒ध्नात् ।
यो अक्षे॑णेव च॒क्रिया॒ शची॑भि॒र्विष्व॑क्त॒स्तम्भ॑ पृथि॒वीमु॒त द्याम् ॥

05 आपान्तमन्युस्तृपलप्रभर्मा धुनिः - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

आपा॑न्तमन्युस्तृ॒पल॑प्रभर्मा॒ धुनिः॒ शिमी॑वा॒ञ्छरु॑माँ ऋजी॒षी ।
सोमो॒ विश्वा॑न्यत॒सा वना॑नि॒ नार्वागिन्द्रं॑ प्रति॒माना॑नि देभुः ॥

06 न यस्य - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

न यस्य॒ द्यावा॑पृथि॒वी न धन्व॒ नान्तरि॑क्षं॒ नाद्र॑यः॒ सोमो॑ अक्षाः ।
यद॑स्य म॒न्युर॑धिनी॒यमा॑नः शृ॒णाति॑ वी॒ळु रु॒जति॑ स्थि॒राणि॑ ॥

07 जघान वृत्रम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

ज॒घान॑ वृ॒त्रं स्वधि॑ति॒र्वने॑व रु॒रोज॒ पुरो॒ अर॑द॒न्न सिन्धू॑न् ।
बि॒भेद॑ गि॒रिं नव॒मिन्न कु॒म्भमा गा इन्द्रो॑ अकृणुत स्व॒युग्भिः॑ ॥

08 त्वं ह - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

त्वं ह॒ त्यदृ॑ण॒या इ॑न्द्र॒ धीरो॒ऽसिर्न पर्व॑ वृजि॒ना शृ॑णासि ।
प्र ये मि॒त्रस्य॒ वरु॑णस्य॒ धाम॒ युजं॒ न जना॑ मि॒नन्ति॑ मि॒त्रम् ॥

09 प्र ये - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

प्र ये मि॒त्रं प्रार्य॒मणं॑ दु॒रेवाः॒ प्र सं॒गिरः॒ प्र वरु॑णं मि॒नन्ति॑ ।
न्य१॒॑मित्रे॑षु व॒धमि॑न्द्र॒ तुम्रं॒ वृष॒न्वृषा॑णमरु॒षं शि॑शीहि ॥

10 इन्द्रो दिव - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

इन्द्रो॑ दि॒व इन्द्र॑ ईशे पृथि॒व्या इन्द्रो॑ अ॒पामिन्द्र॒ इत्पर्व॑तानाम् ।
इन्द्रो॑ वृ॒धामिन्द्र॒ इन्मेधि॑राणा॒मिन्द्रः॒ क्षेमे॒ योगे॒ हव्य॒ इन्द्रः॑ ॥

11 प्राक्तुभ्य इन्द्रः - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

प्राक्तुभ्य॒ इन्द्रः॒ प्र वृ॒धो अह॑भ्यः॒ प्रान्तरि॑क्षा॒त्प्र स॑मु॒द्रस्य॑ धा॒सेः ।
प्र वात॑स्य॒ प्रथ॑सः॒ प्र ज्मो अन्ता॒त्प्र सिन्धु॑भ्यो रिरिचे॒ प्र क्षि॒तिभ्यः॑ ॥

12 प्र शोशुचत्या - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

प्र शोशु॑चत्या उ॒षसो॒ न के॒तुर॑सि॒न्वा ते॑ वर्ततामिन्द्र हे॒तिः ।
अश्मे॑व विध्य दि॒व आ सृ॑जा॒नस्तपि॑ष्ठेन॒ हेष॑सा॒ द्रोघ॑मित्रान् ॥

13 अन्वह मासा - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अन्व् अह॒ मासा॒, अन्व् इद् वना॒न्य्
अन्वोष॑धी॒र् अनु॒ पर्व॑तासः ।
अन्व् इन्द्रं॒ रोद॑सी वावशा॒ने(=कामयमाने)
अन्व् आपो॑ अजिहत॒(=अनुगच्च्छन्ति) जाय॑मानम् ॥

14 कर्हि स्वित्सा - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

कर्हि॑ स्वि॒त्सा त॑ इन्द्र चे॒त्यास॑द॒घस्य॒ यद्भि॒नदो॒ रक्ष॒ एष॑त् ।
मि॒त्र॒क्रुवो॒ यच्छस॑ने॒ न गावः॑ पृथि॒व्या आ॒पृग॑मु॒या शय॑न्ते ॥

15 शत्रूयन्तो अभि - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

श॒त्रू॒यन्तो॑ अ॒भि ये न॑स्तत॒स्रे महि॒ व्राध॑न्त ओग॒णास॑ इन्द्र ।
अ॒न्धेना॒मित्रा॒स्तम॑सा सचन्तां सुज्यो॒तिषो॑ अ॒क्तव॒स्ताँ अ॒भि ष्युः॑ ॥

16 पुरूणि हि - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

पु॒रूणि॒ हि त्वा॒ सव॑ना॒ जना॑नां॒ ब्रह्मा॑णि॒ मन्द॑न्गृण॒तामृषी॑णाम् ।
इ॒मामा॒घोष॒न्नव॑सा॒ सहू॑तिं ति॒रो विश्वाँ॒ अर्च॑तो याह्य॒र्वाङ् ॥

17 एवा ते - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

ए॒वा ते॑ व॒यमि॑न्द्र भुञ्जती॒नां वि॒द्याम॑ सुमती॒नां नवा॑नाम् ।
वि॒द्याम॒ वस्तो॒रव॑सा गृ॒णन्तो॑ वि॒श्वामि॑त्रा उ॒त त॑ इन्द्र नू॒नम् ॥

18 शुनं हुवेम - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

शु॒नं हु॑वेम म॒घवा॑न॒मिन्द्र॑म॒स्मिन्भरे॒ नृत॑मं॒ वाज॑सातौ ।
शृ॒ण्वन्त॑मु॒ग्रमू॒तये॑ स॒मत्सु॒ घ्नन्तं॑ वृ॒त्राणि॑ सं॒जितं॒ धना॑नाम् ॥